← सूक्तं ९.२२ ऋग्वेदः - मण्डल ९
सूक्तं ९.२३
कश्यपोऽसितो देवलो वा।
सूक्तं ९.२४ →
दे. पवमानः सोमः। गायत्री।


सोमा असृग्रमाशवो मधोर्मदस्य धारया ।
अभि विश्वानि काव्या ॥१॥
अनु प्रत्नास आयवः पदं नवीयो अक्रमुः ।
रुचे जनन्त सूर्यम् ॥२॥
आ पवमान नो भरार्यो अदाशुषो गयम् ।
कृधि प्रजावतीरिषः ॥३॥
अभि सोमास आयवः पवन्ते मद्यं मदम् ।
अभि कोशं मधुश्चुतम् ॥४॥
सोमो अर्षति धर्णसिर्दधान इन्द्रियं रसम् ।
सुवीरो अभिशस्तिपाः ॥५॥
इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः ।
इन्दो वाजं सिषाससि ॥६॥
अस्य पीत्वा मदानामिन्द्रो वृत्राण्यप्रति ।
जघान जघनच्च नु ॥७॥


सायणभाष्यम्

‘सोमा असृग्रम्' इति सप्तर्चं त्रयोविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘सोमा असृग्रम्' इत्यनुक्रान्तम् । गतो विनियोगः ।।


सोमा॑ असृग्रमा॒शवो॒ मधो॒र्मद॑स्य॒ धार॑या ।

अ॒भि विश्वा॑नि॒ काव्या॑ ॥१

सोमाः॑ । अ॒सृ॒ग्र॒म् । आ॒शवः॑ । मधोः॑ । मद॑स्य । धार॑या ।

अ॒भि । विश्वा॑नि । काव्या॑ ॥१

सोमाः । असृग्रम् । आशवः । मधोः । मदस्य । धारया ।

अभि । विश्वानि । काव्या ॥१

“आशवः शीघ्राः “सोमाः “असृग्रम् असृग्रन् सृज्यन्ते । “मधोः मधुरस्य “मदस्य मदकरस्य “धारया असृग्रमिति संबन्धः । किं प्रति उच्यते । “अभि लक्षीकृत्य “विश्वानि सर्वाणि “काव्या काव्यानि स्तोत्राणि प्रति । स्तोत्रसमय इत्यर्थः ।


अनु॑ प्र॒त्नास॑ आ॒यवः॑ प॒दं नवी॑यो अक्रमुः ।

रु॒चे ज॑नंत॒ सूर्यं॑ ॥२

अनु॑ । प्र॒त्नासः॑ । आ॒यवः॑ । प॒दम् । नवी॑यः । अ॒क्र॒मुः॒ ।

रु॒चे । ज॒न॒न्त॒ । सूर्य॑म् ॥२

अनु । प्रत्नासः । आयवः । पदम् । नवीयः । अक्रमुः ।

रुचे । जनन्त । सूर्यम् ॥२

“प्रत्नासः पुराणाः केचित् “आयवः शीघ्रगमना अश्वाः "नवीयः नवतरं “पदम् “अनु “अक्रमुः अनुक्रमन्ते । रूपकव्याहारेण सोमाः स्तूयन्ते । “रुचे दीप्त्यै “सूर्यं “जनन्त कुर्वन्ति । दीप्तं कुर्वन्तीत्यर्थः । सोमप्यायनेन हि चन्द्रो रोचते ।


आ प॑वमान नो भरा॒र्यो अदा॑शुषो॒ गयं॑ ।

कृ॒धि प्र॒जाव॑ती॒रिषः॑ ॥३

आ । प॒व॒मा॒न॒ । नः॒ । भ॒र॒ । अ॒र्यः । अदा॑शुषः । गय॑म् ।

कृ॒धि । प्र॒जाऽव॑तीः । इषः॑ ॥३

आ । पवमान । नः । भर । अर्यः । अदाशुषः । गयम् ।

कृधि । प्रजाऽवतीः । इषः ॥३

हे “पवमान सोम त्वं “नः अस्मभ्यम् “अर्यः अरेः “अदाशुषः अप्रयच्छतः “गयं गृहं गृहोपलक्षितं धनम् “आ “भर आहर । तथास्मभ्यं “प्रजावतीरिषः च “कृधि कुरु ।।


अ॒भि सोमा॑स आ॒यवः॒ पवं॑ते॒ मद्यं॒ मदं॑ ।

अ॒भि कोशं॑ मधु॒श्चुतं॑ ॥४

अ॒भि । सोमा॑सः । आ॒यवः॑ । पव॑न्ते । मद्य॑म् । मद॑म् ।

अ॒भि । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥४

अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् ।

अभि । कोशम् । मधुऽश्चुतम् ॥४

“आयवः गन्तारः “सोमासः सोमाः “मद्यं मदकरं रसम् “अभि “पवन्ते क्षरन्ति । तथा “मधुश्चुतं मधुस्राविणं "कोशम् । रसाधारेण कोशशब्देन तत्रामिश्रितो रसो लक्ष्यते। तम् “अभि पवन्त इति शेषः ।।


सोमो॑ अर्षति धर्ण॒सिर्दधा॑न इंद्रि॒यं रसं॑ ।

सु॒वीरो॑ अभिशस्ति॒पाः ॥५

सोमः॑ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः । दधा॑नः । इ॒न्द्रि॒यम् । रस॑म् ।

सु॒ऽवीरः॑ । अ॒भि॒श॒स्ति॒ऽपाः ॥५

सोमः । अर्षति । धर्णसिः । दधानः । इन्द्रियम् । रसम् ।

सुऽवीरः । अभिशस्तिऽपाः ॥५

“सोमः “अर्षति गच्छति । कीदृशः सः। “धर्णसिः धारको जगतां तथा “इन्द्रियम् इन्द्रियवर्धकं “रसं “दधानः धारयन् “सुवीरः सुवीर्यः “अभिशस्तिपाः अभिशस्तेः पाता। अभितो हिंसा ततो रक्षक इत्यर्थः। सोमपानं ब्रह्महत्यादिनिन्दामनुमार्ष्टीति प्रसिद्धम् ॥


इंद्रा॑य सोम पवसे दे॒वेभ्यः॑ सध॒माद्यः॑ ।

इंदो॒ वाजं॑ सिषाससि ॥६

इन्द्रा॑य । सो॒म॒ । प॒व॒से॒ । दे॒वेभ्यः॑ । स॒ध॒ऽमाद्यः॑ ।

इन्दो॒ इति॑ । वाज॑म् । सि॒सा॒स॒सि॒ ॥६

इन्द्राय । सोम । पवसे । देवेभ्यः । सधऽमाद्यः ।

इन्दो इति । वाजम् । सिसाससि ॥६

हे सोम “सधमाद्यः । सधमादो यज्ञः । तदर्हस्त्वम् “इन्द्राय “देवेभ्यः चान्येभ्यः “पवसे क्षरसि । हे तादृश "इन्दो सोम अस्मभ्यं “वाजम् अन्नं “सिषाससि दातुमिच्छसि ।।


अ॒स्य पी॒त्वा मदा॑ना॒मिंद्रो॑ वृ॒त्राण्य॑प्र॒ति ।

ज॒घान॑ ज॒घन॑च्च॒ नु ॥७

अ॒स्य । पी॒त्वा । मदा॑नाम् । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति ।

ज॒घान॑ । ज॒घन॑त् । च॒ । नु ॥७

अस्य । पीत्वा । मदानाम् । इन्द्रः । वृत्राणि । अप्रति ।

जघान । जघनत् । च । नु ॥७

“मदानां मदकराणां मध्येऽतिशयेन मदकरम् “अस्य अमुं सोमं “पीत्वा “वृत्राणि शत्रून् अप्रतिगतः सन् “इन्द्रः "जघान हतवान् । “नु क्षिप्रं “जघनत् “च । हन्तु चेदानीमपि ॥ ॥१३॥

सम्पाद्यताम्

टिप्पणी

९.२३.४ अभि सोमास आयवः इति

पौरुमद्गं साम

उभयस्तोभं गौतमम्

अन्तरिक्षम्

आष्कारणिधनं काण्वं

द्विहिङ्कारवामदेव्यम् (ऊहगानम् १.८.७)

गायत्रपार्श्वम् (ऊहगानम् १.८.८)

पौरुहन्मनम् (ऊहगानम् १.८.९)

द्वैगतम् (ऊहगानम् १.८.१०)

हारायणम् (ऊहगानम् १.८.११)

अच्छिद्रम् (ऊहगानम् १.८.१२)

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.२३&oldid=307365" इत्यस्माद् प्रतिप्राप्तम्