← सूक्तं ९.२८ ऋग्वेदः - मण्डल ९
सूक्तं ९.२९
नृमेध आङ्गिरसः।
सूक्तं ९.३० →
दे. पवमानः सोमः। गायत्री।


प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा ।
देवाँ अनु प्रभूषतः ॥१॥
सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा ।
ज्योतिर्जज्ञानमुक्थ्यम् ॥२॥
सुषहा सोम तानि ते पुनानाय प्रभूवसो ।
वर्धा समुद्रमुक्थ्यम् ॥३॥
विश्वा वसूनि संजयन्पवस्व सोम धारया ।
इनु द्वेषांसि सध्र्यक् ॥४॥
रक्षा सु नो अररुषः स्वनात्समस्य कस्य चित् ।
निदो यत्र मुमुच्महे ॥५॥
एन्दो पार्थिवं रयिं दिव्यं पवस्व धारया ।
द्युमन्तं शुष्ममा भर ॥६॥


सायणभाष्यम्

‘प्रास्य' इति षडृचं पञ्चमं सूक्तं नृमेधस्याङ्गिरसस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रम्यते च -- प्रास्य नृमेधः' इति । गतो विनियोगः ॥


प्रास्य॒ धारा॑ अक्षर॒न्वृष्णः॑ सु॒तस्यौज॑सा ।

दे॒वाँ अनु॑ प्र॒भूष॑तः ॥१

प्र । अ॒स्य॒ । धाराः॑ । अ॒क्ष॒र॒न् । वृष्णः॑ । सु॒तस्य॑ । ओज॑सा ।

दे॒वान् । अनु॑ । प्र॒ऽभूष॑तः ॥१

प्र । अस्य । धाराः । अक्षरन् । वृष्णः । सुतस्य । ओजसा ।

देवान् । अनु । प्रऽभूषतः ॥१

“अस्य सोमस्य "वृष्णः वर्षकस्य "सुतस्य अभिषुतस्य "देवाननु प्रभूषतः प्रभवितुमिच्छतः “ओजसा स्ववीर्येण “धाराः “प्र “अक्षरन् प्रकर्षेण क्षरन्ति ।


सप्तिं॑ मृजंति वे॒धसो॑ गृ॒णंतः॑ का॒रवो॑ गि॒रा ।

ज्योति॑र्जज्ञा॒नमु॒क्थ्यं॑ ॥२

सप्ति॑म् । मृ॒ज॒न्ति॒ । वे॒धसः॑ । गृ॒णन्तः॑ । का॒रवः॑ । गि॒रा ।

ज्योतिः॑ । ज॒ज्ञा॒नम् । उ॒क्थ्य॑म् ॥२

सप्तिम् । मृजन्ति । वेधसः । गृणन्तः । कारवः । गिरा ।

ज्योतिः । जज्ञानम् । उक्थ्यम् ॥२

“सप्तिम् अश्वस्थानीयं सर्पणस्वभावं वा सोमं “मृजन्ति शोधयन्ति । के। “गृणन्तः स्तुवन्तः “वेधसः विधातारः “कारवः कर्मकतारोऽध्वर्य्वादयः “गिरा स्तुत्या साधनेन । कीदृशं सप्तिम् । “ज्योतिः दीप्यमानं सोमं "जज्ञानं जायमानम् । प्रवृद्धमित्यर्थः । अथवा ज्योतिर्जायमानम् ‘अयं वै ज्योतिर्यत् सोमः' इति श्रुतेः । “उक्थ्यं स्तुत्यम् ॥


सु॒षहा॑ सोम॒ तानि॑ ते पुना॒नाय॑ प्रभूवसो ।

वर्धा॑ समु॒द्रमु॒क्थ्यं॑ ॥३

सु॒ऽसहा॑ । सो॒म॒ । तानि॑ । ते॒ । पु॒ना॒नाय॑ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो ।

वर्ध॑ । स॒मु॒द्रम् । उ॒क्थ्य॑म् ॥३

सुऽसहा । सोम । तानि । ते । पुनानाय । प्रभुवसो इति प्रभुऽवसो ।

वर्ध । समुद्रम् । उक्थ्यम् ॥३

हे “सोम “प्रभूवसो प्रभूतधन “पुनानाय पूयमानस्य “ते तव “तानि तेजांसि “सुषहा शोभनाभिभावुकानि । यस्मादेवं तस्मात् “समुद्रं समुद्रसदृशं द्रोणकलशम् “उक्थ्यं स्तुत्यं तं "वर्ध वर्धय । पूरय रसेन ॥


विश्वा॒ वसू॑नि सं॒जय॒न्पव॑स्व सोम॒ धार॑या ।

इ॒नु द्वेषां॑सि स॒ध्र्य॑क् ॥४

विश्वा॑ । वसू॑नि । स॒म्ऽजय॑न् । पव॑स्व । सो॒म॒ । धार॑या ।

इ॒नु । द्वेषां॑सि । स॒ध्र्य॑क् ॥४

विश्वा । वसूनि । सम्ऽजयन् । पवस्व । सोम । धारया ।

इनु । द्वेषांसि । सध्र्यक् ॥४

हे “सोम "विश्वा सर्वाणि “वसूनि अस्मदर्थं “संजयन् “पवस्व क्षर “धारया । “द्वेषांसि द्वेष्याणि सर्वाणि “सध्र्यक् सहैव “इनु प्रेरय दूरदेशं प्रति ॥


रक्षा॒ सु नो॒ अर॑रुषः स्व॒नात्स॑मस्य॒ कस्य॑ चित् ।

नि॒दो यत्र॑ मुमु॒च्महे॑ ॥५

रक्ष॑ । सु । नः॒ । अर॑रुषः । स्व॒नात् । स॒म॒स्य॒ । कस्य॑ । चि॒त् ।

नि॒दः । यत्र॑ । मु॒मु॒च्महे॑ ॥५

रक्ष । सु । नः । अररुषः । स्वनात् । समस्य । कस्य । चित् ।

निदः । यत्र । मुमुच्महे ॥५

हे सोम “नः अस्मान् “सु सुष्ठु “रक्ष पालय । कस्मात् । “अररुषः अदातुः “स्वनात् शब्दात् निन्दारूपात्। किमेकस्यादानशीलस्य । न । “समस्य सर्वस्य योऽस्ति तस्य सर्वस्य कस्यचित् । कंचनामुञ्चन्नित्यर्थः । न केवलमदातुः स्वनात् । किं तर्हि । “कस्य “चित् कस्यापि “निदः निन्दकाद्रक्ष । “यत्र “मुमुच्महे यस्मिन्रक्षणे सति वयं मुक्ता भवेम तेन रक्षणेन रक्षेति ॥


एंदो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या ।

द्यु॒मंतं॒ शुष्म॒मा भ॑र ॥६

आ । इ॒न्दो॒ इति॑ । पार्थि॑वम् । र॒यिम् । दि॒व्यम् । प॒व॒स्व॒ । धार॑या ।

द्यु॒ऽमन्त॑म् । शुष्म॑म् । आ । भ॒र॒ ॥६

आ । इन्दो इति । पार्थिवम् । रयिम् । दिव्यम् । पवस्व । धारया ।

द्युऽमन्तम् । शुष्मम् । आ । भर ॥६

हे “इन्दो क्लिद्यमान सोम त्वं “धारया “आ “पवस्व सर्वतः क्षर । “पार्थिवं दिव्यं च “रयिं धनं “द्युमन्तं दीप्तिमन्तं “शुष्मं बलं च “आ “भर आहरास्मभ्यम् ॥ ॥ १९ ॥


सम्पाद्यताम्

टिप्पणी

९.२९.५ रक्षा सु नो अररुषः स्वनात्समस्य कस्य चित् ।

अररु उपरि टिप्पणी

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.२९&oldid=271392" इत्यस्माद् प्रतिप्राप्तम्