← सूक्तं ९.५७ ऋग्वेदः - मण्डल ९
सूक्तं ९.५८
अवत्सारः काश्यपः।
सूक्तं ९.५९ →
दे. पवमानः सोमः। गायत्री।


तरत्स मन्दी धावति धारा सुतस्यान्धसः ।
तरत्स मन्दी धावति ॥१॥
उस्रा वेद वसूनां मर्तस्य देव्यवसः ।
तरत्स मन्दी धावति ॥२॥
ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे ।
तरत्स मन्दी धावति ॥३॥
आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे ।
तरत्स मन्दी धावति ॥४॥


सायणभाष्यम्

‘तरत्सः' इति चतुर्ऋचं चतुस्त्रिंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । “तरत्सः' इत्यनुक्रान्तम् ।। उक्तो विनियोगः ।।


तर॒त्स मं॒दी धा॑वति॒ धारा॑ सु॒तस्यांध॑सः ।

तर॒त्स मं॒दी धा॑वति ॥१

तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ । धारा॑ । सु॒तस्य॑ । अन्ध॑सः ।

तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥१

तरत् । सः । मन्दी । धावति । धारा । सुतस्य । अन्धसः ।

तरत् । सः । मन्दी । धावति ॥१

“मन्दी देवानां हर्षकरः “सः सोमः “तरत् स्तोतॄन् पाप्मनः सकाशात् तारयन् “धावति पवते । तदेव दर्शयति । “सुतस्य अभिषुतस्य “अन्धसः देवानामन्नात्मकस्य सोमस्य “धारा धावतीति । पुनरपि तदेवाह अत्यन्तादरार्थं “तरत्स “मन्दी “धावति इति । यद्वा । अस्या ऋचो यास्केनोक्तोऽर्थो द्रष्टव्यः । तद्यथा-‘तरति स पापं सर्वं मन्दी यः स्तौति धावति गच्छत्यूर्ध्वाँ गतिम् । धारा सुतस्यान्धसो धारयाभिषुतस्य सोमस्य मन्त्रपूतस्य वाचा स्तुतस्य ' (निरु. १३.६ ) इति ॥


उ॒स्रा वे॑द॒ वसू॑नां॒ मर्त॑स्य दे॒व्यव॑सः ।

तर॒त्स मं॒दी धा॑वति ॥२

उ॒स्रा । वे॒द॒ । वसू॑नाम् । मर्त॑स्य । दे॒वी । अव॑सः ।

तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥२

उस्रा । वेद । वसूनाम् । मर्तस्य । देवी । अवसः ।

तरत् । सः । मन्दी । धावति ॥२

“वसूनां धनानाम् “उस्रा उत्सरणशीला प्रदात्री “देवी द्योतमाना स्तूयमाना वा यस्य सोमस्य धारा “मर्तस्य मनुष्यं यजमानम् “अवसः रक्षितुं वेद जानाति । सिद्धमन्यत् ॥


ध्व॒स्रयोः॑ पुरु॒षंत्यो॒रा स॒हस्रा॑णि दद्महे ।

तर॒त्स मं॒दी धा॑वति ॥३

ध्व॒स्रयोः॑ । पु॒रु॒ऽसन्त्योः॑ । आ । स॒हस्रा॑णि । द॒द्म॒हे॒ ।

तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥३

ध्वस्रयोः । पुरुऽसन्त्योः । आ । सहस्राणि । दद्महे ।

तरत् । सः । मन्दी । धावति ॥३

“ध्वस्रयोः “पुरुषन्त्योः । ध्वस्रः कश्चिद्राजा पुरुषन्तिः कश्चित् । तयोरुभयोः । अत्र इतरेतरयोगविवक्षया द्विवचनं द्रष्टव्यम् । “सहस्राणि धनानां सहस्राणि “आ “दद्महे वयं प्रतिगृह्णीमः । तदस्माभिः प्रतिगृहीतं धनमुत्तममस्त्विति ऋषिः सोमं प्रार्थयत इति सोमस्य स्तुतिः । सिद्धमन्यत् । यथावत्सार एतयोर्धनानि प्रतिजग्राह एवं तरन्तपुरुमीळ्हौ प्रतिजगृहतुः । तथा च शाट्यायनकम्--- ‘ अथ ह वै तरन्त पुरुमीळ्हौ वैददश्वी ध्वस्रयोः पुरुषन्त्योर्बहु प्रतिगृह्य गरगिराविव मेनाते तौ ह स्माङ्गुल्या सातं प्रतिममृशाते तावकामयेतामसातं नाविवेदं सातं स्यादात्तमिवैव न प्रतिगृहीतमिति तावेतञ्चतुर्ऋचमपश्यतां तेन प्रत्यैतां ततो वै तयोरसातं सातमभवदात्तमिवैव न प्रतिगृहीतं स यः प्रतिगृह्य कामयेत' इत्यादि ।।


आ ययो॑स्त्रिं॒शतं॒ तना॑ स॒हस्रा॑णि च॒ दद्म॑हे ।

तर॒त्स मं॒दी धा॑वति ॥४

आ । ययोः॑ । त्रिं॒शत॑म् । तना॑ । स॒हस्रा॑णि । च॒ । दद्म॑हे ।

तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥४

आ । ययोः । त्रिंशतम् । तना । सहस्राणि । च । दद्महे ।

तरत् । सः । मन्दी । धावति ॥४

“ययोः ध्वस्रपुरुषन्त्योः “त्रिंशतं त्रिशतानि “सहस्राणि “तना वस्त्राणि “आ “दद्महे वयं प्रतिगृह्णीमः तयोरस्माभिः प्रतिगृहीतं तत्सर्वमप्रतिगृहीतमस्त्विति सोमऋषिः प्रार्थयत इति सोमस्यैव स्तुतिः । सिद्धमन्यत् ॥ ॥ १५ ॥


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.५८&oldid=208645" इत्यस्माद् प्रतिप्राप्तम्