← पटलः २ जयाख्यसंहिता
पटलः ३
[[लेखकः :|]]
पटलः ४ →
जयाख्यसंहितायाः पटलाः


पटलः - 3
अथ प्रधानसर्गाख्यानं नाम तृतीयः पटलः
नारद :---
भगवन्देवदेवेश लोकनाथ जगत्पते। 3-1
व्रूहि प्राधानिकं संर्ग स्थूलस्यास्य हि यः परः ।। 1 ।।
श्रीभगवान् ---
(प्रधानलक्षणम्)
अनादिमजमव्यक्तं गुणत्रयमयं द्विज।
विद्धि प्रदीपस्थानीयं भिन्नमेकात्मलक्षणम् ।। 2 ।।
(प्रधानात् क्रमान्महदादितत्त्वोत्पत्तिः) 3-2
विभक्तं च तदुत्पन्नं क्रमात्सत्त्वं रजस्तमः।
गुणत्रयसमूहाद्धि धर्मज्ञानादिलक्षणा(1) ।। 3 ।।
(1. णात् A.)
बुद्धिर्बुद्धिमतां श्रेष्ठ अहङ्कारस्त्रयात्मकः।
प्रकाशात्मा विकृत्यात्मा भूतात्माऽथ(2) तृतीयकः ।। 4 ।।
(2. ज्ञानात्मा S.)
तैजसात् समनश्चैव जातं बुध्यक्षपञ्चकम्।
श्रोत्रे त्वक्चक्षुषी जिह्वा घ्राणं चैव क्रमेण तु ।। 5 ।।
असृजच्च विकृत्यात्मा करणानां च पञ्चकम्।
तच्च वाक्पाणिपादाख्यं पायूपस्थेति च स्मृतम् ।। 6 ।।
भूतात्मा भूतयोनीनां स्रष्टा विद्धि सदैव हि।
शब्दस्पर्शौ यथा रूपरसगन्धाभिधायिनः ।। 7 ।।
तेजो(भ्यो ?)भूतानि जातानि खवाय्वग्न्युदकानि च।
पृथिव्यन्तानि पञ्चैव एकवृद्धिगुणानि च ।। 8 ।।
एष प्राधानिकस्सर्गः प्रकृत्या तु जडात्मकः(3)।
नारद :---
जडात्मकं प्रधानं च तदुद्भूतिस्तदात्मिका ।। 9 ।। 3-3
(3. त्मना A.)
परस्परजडानां च कीदृशं वद मे प्रभो।
उत्पाद्योत्पादकत्वं हि अत्र मे संशयो महान् ।। 10 ।।
(जडानां मिथो हेतुहेतुमद्भावे उपपत्तिः) 3-4
श्रीभगवान् ---
बीजं ह्यचेतनं यद्वत्तथा व्रीहिकणो द्विज।
अन्येषूत्पादकं दृष्टं तत्त्वं तत्त्वे तथैव च ।। 11 ।।
गुणसाम्यस्वरूपस्य रागादेरास्पदस्य च।
सन्तान एको ह्येकस्य चेतनाचेतनस्य च ।। 12 ।।
नारद :---
अचेतनमिदं नाथ कथं स्याच्चेतनं पुनः।
एतद्वुणास्पदं तत्त्वं यच्चैकं नैकधा स्थितम् ।। 13 ।।
(अचेतने चेतनायोगोपपादनम्) 3-5
श्रीभगवान् ---
चिद्रूपमात्मतत्त्वं यदभिन्नं ब्रह्मणि स्थितम्।
तेनैतच्छुरितं बाति अचिच्चिन्मयवद्द्विज ।। 14 ।।
यथाऽयस्कान्तमणिना लोहस्याधिष्ठितं तु वै।
दृश्यते (1)वलमानं तु तद्वदेव मयोदितम् ।। 15 ।।
(1. पल A.)
नारद :---
चिन्मयस्य जडस्यास्य सम्बन्धे हेतुरुच्यते।
विरुद्धेतद्देवेश वेद्मि छायातपं यथा ।। 16 ।।
(चिदचितोः संयोगे बन्धे वियोगे च मोक्षे हेतुः) 3-6
श्रीभगवान् ---
अनादिवासनायुक्तो जीवोऽयं वै चिदात्मकः।
तद्वासनापनोदार्थं परस्माद्ब्रह्मणो द्विज ।। 17 ।।
तद्धर्मधर्मिणी सूक्ष्मा उदेत्येकान्तरूपिणी।
शुद्धाशुद्धात्मिका शुद्धा परमानन्दरूपिणी ।। 18 ।।
शुदसर्गक्रमेणैत्य (2)आद्यात्म्यात्मनि तिष्ठति।
करुणोदधिरुपेण भविना मोक्षदक्षमे ।। 19 ।।
(2. अध्यात्मात्मनि A.)
स हि सङ्कल्पयामास मोक्षो ह्यस्यास्तु कर्मिणः।
ततो विश्वात्मशक्तिस्सा तदिच्छानुविधायिनी ।। 20 ।।
प्रत्यक्चेतनमाश्रित्य तत्क्षणादवतिष्ठते।
मन्त्रशक्तिरिवादृश्या तया सम्वोधितो द्विज ।। 21 ।।
त्विषाऽऽक्रान्तस्वरूपश्च प्रत्यगात्मा चिदात्मकः।
ब्रह्मण्येकात्मतां याति कर्मवर्गे(1) क्षयं गते ।। 22 ।।
(1. धर्मे A.)
तस्माद्वै कर्मणां नाशो ह्यभुक्तानां न(2) तस्य वै।
न त्वाधारं विना तेषामभिव्यक्तिर्भवेदतः ।। 23 ।।
(2. तु A.)
तत्स्था ब्रह्मकला सा वै तत्रात्मानं नियोजयेत्।
मायामये द्विजाधारे गुणाधारे (3)तते जडे ।। 24 ।।
(3. ततो A.)
शक्त्या संयोजितो ह्यात्मा वेत्त्यात्मीयाश्च वासनाः।
शुभाशुभस्वरूपाश्च मायाधारे स्थितास्सदा ।। 25 ।।
यदाऽलुप्तविवेको वै असक्तो वासनाफलम्।
भुङ्क्ते चाशु स बन्धेभ्यो मुक्तो याति क्रमात्परम् ।। 26 ।।
निर्विवेकोऽथ रज्येत मायाभोगे द्युणात्मके।
सवासनो वासनाभिरविकारश्च बध्यते ।। 27 ।।
लयोदयौ तथाऽऽप्नोति स विश्रान्तः पुनः पुनः।
चेतनाचेतनाभ्यां तु सम्वन्धस्य प्रयोजनम् ।। 28 ।।
कथितं नारद मया किमिदानीं वदामि ते।
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां प्रधानसर्गाख्यानं नाम तृतीयः पटलः
* * * * *

"https://sa.wikisource.org/w/index.php?title=जयाख्यसंहिता/पटलः_३&oldid=206732" इत्यस्माद् प्रतिप्राप्तम्