श्रीवैखानसगृह्यसूत्रम्-भागः १

श्रीवैखानसगृह्यसूत्रम्-भागः १
विखनोमुनिः
१९९७

श्रीभगवद्विखनोमुनिप्रणीतं
श्रीवैखानसगृह्यसूत्रम्

प्रथमं संपुटम्

श्रीश्रीनिवासमखिवेदान्तदेशिकैः विरचितया
श्रीसूत्रतात्पर्यचिन्तामण्याख्यया व्याख्यया समलङ्कृतम्

सञ्चिका:TTD-Logo.png
TTD-Logo

तिरुमल तिरुपति देवस्थानम्तिरुपति।
1997

VAIKHANASA GRUHYA SUTRAM - VoL. I

Commentator :
SRINIVASAMAKHI VEDANTHADESIKA

EDITED BY:
AKULAMANNADU ROMPICHERLA PARTHA SARATHY BHATTACHARYA

T.T.D. Religious Publications Series No. 494

© All Rights Reserved.

First Edition : 1967
Re-Print  : 1997

Copies: 1,000
Price: Rs. 49-00

Published By:
M.K.R. Vinayak, I.A.S.,
Executive Officer,
Tirumala Tirupati Devasthanams,
Tirupati - 517 507.

Printed at:
Gayatri Art Printers,
Hyderabad.

FOREWORD

        The Vedas me acknowledged as the fountainhead of our culture and heritage. They have six auxiliaries or Vedangas viz., Siksha, Vyakarana, Chandas, Nirukta, Jyotisha and Kalpasutru. Among them, the Kalpa Sutra occupies a very prominent place as it deals extensively with Yajnas and Yagas and other rituals. The Kalpasutras are further divided into 1. Srautasutras, 2. dharma Sutras and 3. gṛhya sutras. Unlike other sutras, gṛhya Sutras pertain to the religious rites, daily as well as occasional, to be observed by the house-holders.
        Though there are disparate gṛhya Sutras for those who follow different traditions and systems the gṛhya sutras of Sage Sri Vikhanasa are considered more ancient and authoritative. It is said the sage, an incarnation of Lord Brahma codified thern at the behest of Sriman Narayana. The gṛhya sutras of Sri Vikhanasa Maharshi have an added significance at Tirumala. The mode of rituals in the temple of Lord Venkateswara is done in accordance with the Vaikhnasa agamas. As such, the gṛhya Sutras of Sri Vikhanasa serve as a useful manual to the archakas for their daily worship.
        The present publication in two volumes is a reprint of the books published in 1967. The text contains Srinivasa Dikshita's 'Sutra Tatparya Chintamani' as it sets at rest many divergent views with elaborate discussion and cogent arguments.

Executive officer,
T.T.Devasthanams, Tirupati

वेङ्कटाद्रिनिलयः कमलाकामुकः पुमान् ।

The sacred liter:ature of the Hindus according to the famous law giver Yajnavalky.1 comprises 14 branches of learning namely, the Vedas, 1he six aur ilarics of the Wodas (Vedangas) and puranas. Nyaya, Dharmasastra९ a11d Mimamsa. The Kalpautra is the most important among the six :uxilaries: the remaining five being Siksha, Vyakarar a. Chchanda४. Nirukta, and Jyautisha. The Kalpa९utras devoted to a systematic exposition of the performance of 11:t various rites enjoined in the Vedas and Smrtis. The Kalpasutrः s have 1hree distinct parts, namely , 11he Srauta, ॥he Smara and the Dharmasutras. The Smarrta Sutras deal with the ries beginning with impregnation (Nisheka) and ending with funeral rites (Ant yeshti). The Srauta Sutra 1reats the various sacrifices such as Ag॥ishtoma, Caturा71asya etc., that the Smara ritcs are t() be performed by the householder (yajarmana) himself with (or without the single consecrated fire known as Aupasanagाi. whcr:as the Srauta rites are to be perfor med by Rwiks in 1hree or fीvt consecrated fres according to the Sakha to which the householder (yajarama) happens to be a volary. The Dharmasutras are busied in giving a set of rules which regulate the duties of 11c house holder with reference to the Society and hiाself and als७ law, both civil and criminl. with 1he construction and measurements of the alters (Wedis) and fre pits (agnikundams) where 0bla'ions are to be offered to the Gods. Likewise a part of १he Smarasutra is called Adhyatma sutra devoted 1० 1he exposition of the science of self i.e., Adhya 1ma sastra. The Kalpasutra which possesses all the three parts is called * Parip00rाma Kalpa Sutra Mahadeva Pandita the commentator of Satyashadha sutra says only six of the Parip00ोIma Kalpasutras of the Krishna. Yajurveda have been in wouge in his time. The author of the A ni, vaiऽya Kalpasutra mentioned as many as eighteen Kalpsutras. Waikhanasa Kalpasutra has been counted by both the above fory texts belonging 10 various Kalpa७utra are available now though many of them are not complete in the sense in which we have explained the word completc. (Parip00rma) The Vaikhamasa Kalpasutras were composed by Sage W।kharas who according to tradition is an incarnation of Brahm.. At the instance of Lord Sriman Narayata le came to Nainistralya in Bharata Warsha at the very nul:ct (/ creation. With the powers le was able to gai॥ by his austere pभ:11ances lhe found ॥! a ॥ew method of worshipping the L।rt Visl।।u; i.e. in itlools. He stress५d the need of worshipping God in idols as indispersable and expressed 'in unambigu0॥s terms i1 1is Smartasu!11। It is uls() said that ht luas composed un elaborate matnual for the guidance ()f the ("votees for the worship of Lord Vishnu in 1emples as well as 11 houses. He gathered : g0 d ।।ul11ber of desciples whorा 1. initiated i।। 1he new way (l worship he has founded a11d wh९) ('amlt to be k10x५) as Vaikhanasas {{tle followers of Wikhanas). Having ५ntr॥ऽted the task of propagating the science dealing with the m10de of worship t0 the care of his dear desciples he returned 1। |ave manuscrip1 |hi (original :lthodo Later, the sages Bhuripu. Afri. Murt५] auld Kasyapil sp:५॥rect 10 kils to propagate this Holy missior prop0unded by Sage Wikha145 and each of them w: 0| Lord Vishnu in tc11pics and the total extent of t]]४ ।orks is: 5aid 10 be four laklls of Granthas (verscx), Tht t७tal 1umber (१f works fascribed t0 th९ above four sages are twenty eight; bu!। only for eightct1 0 | ॥५hich crnmplete as well as fragmentary 11anuscripts have come t () light so fu। The १uintessence of 1he Vaikhanasa sct॥५00l 0| !llought is ।।lat worship (of Lord Vsh॥u (Samurtaureaular) chaurged with ५ ९e॥१९० of devotio॥ (Bhakti) is the only neums of liberatio॥ (Mooksha). 1'भक्त्या भगवन्तं नारायणमर्चयेत तद्विष्णोः परमं पदं गच्छतीति विज्ञायते प्रश्ने. ४. खंड: १२ अग्नौ नित्यहोमान्ते विष्णोर्नित्याचर्चा सर्वदेवाचां भवति । 'गृहे देवायतने वा भक्त्या भगवन्तं नारायणमर्चये 'दिति विखनसा सूत्रे समासनोक्तम् ...... तस्यार्चने श्रुतिः 'प्रवः पान्तमन्घसो धियायते महे शूराय विष्णवे चाचंत ' (ऋक् संहिता . २-२-२६) 'धृतोध्र्वपुण्ड्रः परमेशितारं नारायण पूजयति स्म भक्त्या । अध्यादिभिः पौरुषसूक्तमन्त्रैः संप्राप्नुयाद्विष्णुपदं महात्मा' इत्यादि मरीचिविमानार्चनकल्प प्रथमपटले । The Waikhanasa Kalpasutra and the Waikhanasa Sastra (Agama) have their votaries m10stly in thc Andhra, Dravida and Karnataka regions of Southern India. The followers of the Waikkama७asutra are exclusively devotees of Lord Vishnu (Vaishnavas). We do not find the worship of Siva or Sakti as the Supreme Deity among them (Para Devata); but on that account they do not decry the worship of Deities other than Vishnu. Thc Vaikhanasas forIn a distinct sect by 1hemselves. They do not possess any kind of relationship with 1he followers of other Kalpasutras. Even in the matter of diming they do ॥not mix with others. They have never entertained the idea of admitting the vottaries of the other faiths t0 their own faith from very early times. The Wajkhanasas alone are performing worship (as it is generally called Archakatvam) in the world fumou९ temple of Lord Sri Venkateswara at Tirumala from the Tht exclusive worship of Vishnu in idols (both domestic and co॥gregational) is 101 me11ioned it ary Kalpa Sutra other than1 Tht W2ikhanasa g::1५ ।exts lay dow॥ that only the followers nf Vaikhanasa S॥tr" are cligible 10 conduct worship on the line९ of Waikha11asa Agama and titis acc५१॥ ts for the fact that Vaikha The Vaikha11asa Kalpassura is the 11cient of its class and the other Sutrakara९ have approved the views of Sage Wikha11as in th७ matter of Saut: and Smarta rituals. The name of Wikhanas and the derivativ ॥entioned i! the w Western sch७lars ५0॥sider s.or:d (or ।lhird ce॥tury A. D. as 1bt date of Wikhanas. S७nt of the ) opine 1hat Waikha14७ kalpasutra a period as ।ker are clear evidt1cts of interpolations in the text But it is haped that the Vaikhana७५ Kalp५sutra in its original form free The Vaikhanasa Kalpa Sutra is a full fedged Kalpa Sutra (Parip00rma Sutra) with all the three parts as mentioned above. The Srautasutra consists of twenty one chapters (pastmas), the Smartasutra, seven chapters and the Dharmasutra, three chapters or Prasnas. Thus 1he whole of the Vaikhanasa Sutras are embodied in thirty two chapters including the Pravara Sutra. of all interpolations might come to light on some day 1. The hymns and verses employed in the various Smarta rites are collected in the form of a b00k called Vaikhanasa mantra. samhita or mantraprasna in four chapters. In a similar manner the hymns applied t0 the worship of Vishnu in idols, in temples and houses, in Waikhanasa Agama have been collected in the form of a b00k known as Waikhanasa Daivika mantraprasna in four chapters . Thus the Vaikaharasa mantraprasma or mantra $arahita falls under two broad divisions namely Smarta and Daivika. each i1 four chapters. The later collection fort15 the basis of the Vaikhanasa aga11a works composed by the four sages Bhrigu, Atri, Marci and Kasyapa which claborately deal with the temple worship in all its aspects. 2. 3. 4. 5. 6. 1 The Vaikhanasa Kalpasutra has extracted the labour of a h0st of commentators and I give below their names and their works. Sri Narasimla Wajapeyin 2. Sri Sundaraaja Sri Wasantayajin. Sri Sanjeevayajn. Sri Venkatayogin. Sri Ramasuri . 1. 2. Sutrabhashyam (available for S१arta Sutra.) Sutradarpatnam Prayogawritti, 0 d0 Pitrmedh:5utravyakhya only. Wide George Buthler, Sacred Books of the Eart, 25.Wol, introduction 7. 8. 9. 10. 11. 12. 13. Sri Varadaraja suri . Sri (Gopanabhattacharya Sri Vishnu chitta, Sri Kodandaramacharya pakayajin. Bharadvaja Krishnamma- charya Bhaskara bhattacharya . Sri Ramadesika. d0. d0 d0 Adhamasaptaka. Srauta Prayoga . Commentary Sutra Tatparyacintamani (Present commentary) (0f these the Bhasllya of Sri Nissimhavajapeyin is available for the whole of Smarta sutra and only to the first three prasnas Tht Tatp:yacintamani mentioned last in the above list is now published for the first time. It is very elaborate in the first six chapters auld is very brief and full of small omissions in the seventh chapter. The commentary of the other chapters is lost for ever. The author Si Simivasa Dixita is an errudite scholar. He had performed a g00d number of Srauta and Smar1a sacrifices. He had consulted all the authoritative works for writing this commen tary. From the 17ature of the commentary, it seems the author did not have sufffcient time to cxecute the task of commenting as le has originally plumed i. It is also possible 10 consider that he did not endeavour tो publish the commentary in his life time. As such, manuscipts of the commentary are available only with the members of the families of his descendants. It is significant t0 note that all the available [1anuscripts of the commentary contain identical mistates and omission of same passages. Even the spelling mistakes are identical. F In a this we ca "eिly conclude that the original manuscript i elf containe4 th* texual well balanced commentary later; but unfortunately owing searcity of time he could not materialise his original plan. to 1nspite of these shortcomings the communtary has got its own value. Several points of dispute the tuth१)r has settled with cogent arguments and has prnounced tht frmal verdict in clear and forcible langu:ge. As such, the commentary has t() be taken as an infallible authority (on ।le Waikha॥asasutra. The author does not १uote or refer to authors (f more recen॥ times; but in one instance he mentions- he Karikas 011 the W:aikha masa Smarasutra comp0sed by his materाual grandfather Sri (0ur author has compoxed a brief commentary (writti) (011 the Srautasutra the first three chapters. of which are available. He has commented upon the seventh chapter of Vaikharasa mantra samhita k10wn as Paramatmika prasna and this volumi॥८)us work has been published already in three different edit॥६॥ the fam10us w()rk kn()wn as Tithinir:1ayakarika which was publi shed in 1876 i। 1he fir९l instance ant has urlderg11e + recent ]He has also written a commentary o!॥ the Badarayana's Brahma Sutras in accordance with the Waikhanasa school of thought and |he is revered as Bhashya-kara by Waikhanasas, In his Uttama-brahma widya he has established that worship of Vishnu in idols (Samurtacaram) is the only way for attaining 1iberation (Moksha) and an essence of this great work 1amely Uttamabrahmavidyasara has been published already. There he maintains that the word Brahmavit can refer only to the performer of Acts i.e. Worship of Vishnu in idols. He has also writte॥ another work 'Sri Vaikhanasa mahima manjari wherein, as tle title 3. cf. Prasna 3, Khandam 17 (p. 464} तत्कर्म यन्न बन्धाय स विद्या या विमुक्तये । आयासायापरं कर्म शिद्याऽन्या शिल्पनैपुणम् ।। श्रीविष्णुपुराणम् १-१०-१९ . क्रियायोगं समाचक्ष्व भवदाराधनं विभो' । श्री भागवतं ११-२७-१, इत्यादि । आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः । मुण्डकोपनिषत् ३-४ indicates, he has ext(old vaikhamasa Kalpasutra. tle 5. 1] 6. greatmess of the As in the case of T10st of the Sanskrit writers, we do not know about our author regarding his life and other allied details. But from the concluding verses of this Tithinirnayakarika we come to kr10w that he was an archaka 0f Sri Lord Venkateswara at charya who belonged to Kausika Gotra and master of all branches followers Srinivasayajvar, son of Tirumalacharyayajvar who has writte॥ the reputed commentory or Kalidasa's Abhijinana Sakuntala who also hailed from Tirupati. of वैखानसान्वयपयोधिमृगाङ्कमूर्तिः श्री कौशिको विजयते स हि तिर्मयाख्यः । श्रीवेङ्कटेशचरणाम्बुजनित्यपूजा पूताकृतिर्गुणनिधिर्महितो मनीषी । तस्य पुत्रोऽस्ति विद्यानां स्वयंवरपतिः कविः । व्याख्याता नाटकादीनां श्रीनिवास इति श्रुतः ।। यं श्रीनिवासमखिलागमसारसिन्धु कुम्भोद्भवं बुधजानाः परिकीर्तयन्ति । सोऽहं विचार्य भरतादिमृनिप्रणीतं शास्त्र कवीन्द्ररचितानि च नाटकानि ।। न्याय फणीन्द्रपफणिति कपिलस्य तन्वं काणादतन्त्रमथ जैमिनिना कृतञ्च । टीकां करोमि विदुषां परितोषणाय शाकुन्तलस्य बृषशैलपतेः प्रसादात् । इति कौशिकगोत्रेण गोविन्दाचार्यसूनुना । श्रीवेङ्कटेशपादाब्जसमाराधनकारिणा ।। तद्दत्तवेदवेदान्तदेशिकाख्येन धीमता । सर्वतन्त्रस्वतन्त्रेण गर्भचक्राङ्कजन्मना । श्रीवैखानसनिष्ठन श्रीनिवासाख्ययज्वना । रचिता परिपूर्णेयं तिथिनिर्णयकारिका ।। तिथिनिर्णयकारिकासमाष्तौ । The following works of the Waikhanasa Kaplasutra literature have been printed so far 1. 2. ३. 4. 5. 6. 7. Text of the Kalpa Sutra frst 11 prasnas with valuable notes in grantha script at Kumbhakonarm in the year 1919) Text first 10 prasnas only (critically edited) in Devanagari script by the Asiatic society of Bengal, Calcutta in the year 1921 English rendering of the above text by the above 50ciety it the year 1929 Text ofSautasutra of remaining 2! prasmas (critically edited) in Devanagari script by the above society in the year 1941 Text of the Kalpa sutra frst !! prasmas in Telugu script at Bdlapale in the year 1943. Vaikhamasa Dharmasutra, (text) printed in the Trivandrum Sanskrit Series, Trivandrum. Vaikhanasa Dharmasutra, English translation at Wijayanaga aी . } Lists of the sources of passages cited and authors and works referred to in the commentary are very essential for the reader as the commentary abounds in citations. But owing to shortage of time and other causes it is not possible for Te to include these inः this edition. In due course 1 will try my best to publish them along with a valuable and detailed introduction in sanskrit by Sri Vedantam Jagarmathacharya the Asthama widvan of Sri T. T. Devasthamans who has kindly promised to write the same. I am greatly indebted to the following individuals for having readily and ungrudgingly placed the manuscripts in their possession at my disposal and thus contributed ॥ot a little to the success 1. 2. 3 Sri R. B. Srinivasa Bhattacharyulu, Manager, Vaikhamasa Vidyanilayam, Akulamanadu, Krishna District. Archakam late Peddinti Srinivasa Dikshitulu, Tirupati. Bhishagraja Sri Devi Venkatanarasimhacharyulu, Editor, Sri Vaikhamasa Bhagavachastra ranthamala, Nalluru, ] have to record my since thanks to the authorities of Sri Tirumala Tirupati Devasthamams for the kind patromage and help they have extended to me in the successful publication of this work. The authorities of the T. T. Devasthamams have always evinced a keen interest in the publication of Vaikhanasa literature. But for the patronage of the T. T. Devasthamams the important Waikhanasa works namely Wimanarcanakalpa of Mareeci, Samur tareatmadhikaranam of AIr. Jranal.a१d.lm of Kasyapa and the Kriyadhikaram and Khiladlikaram of Bhrgu would not have sec।। tle !ight of day' | 0॥ce agaim thank the authoritie९ for affording me the opport1 Inity 10 publish this .b00k in prin1 and place it before the worl५ I am extremely indicbled to Sri K. Salakopacharya of S. V. 0) College, Tirupali. for patiently reading through the proofs and offering valuable suggestions to me then and there. My sincere thanks are du९ 10 SांN.S. Ramarujacharya (al Si Kendriya Sanskrit: Vidyapetha oिr preparing the list of conter15. 1 is also my dut: to express my gratitude to Sri V. Swaminathan of Sri Kendriya Sanskrita Vidya 'eetha and Sri K. Srinivasacharya, S. W. Arts College for helping m?t i॥ writing thus i॥troduction. 1 f॥nd it difffcult to g!ve ad('१uate cxpressiout to my greatefulness for the T. T. D. Pr:s and especially to the Superintendent of the Press for the neat भांnling and the fine get up of the b00k. Tirumala, 19-8-1967. भियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् श्रीवेङ्कटतिवासाय श्रीनिवासाय मङ्गलम् ।।

4garmacharya, 7.7.D)

श्रीः
श्रीवैखानसगृह्यसूत्रोपोद्घाते
दशविधहेतुनिरूपणे

विषयसूचिका

मङ्गलाचरणम्

व्याख्यानकर्तृगोत्रनामादि

वैखानससूत्रस्य तदनुयायिनां च सर्वोत्कृष्टत्वे दशविधहेतूनां निर्देशः

विखनश्शब्दार्थनिर्णयः

नारायणस्य विखनो वैखानसादिशब्दवाच्यत्वम्

ब्रह्मणो मुनिशब्दवाच्यत्वम्

इतिहासपुराणाभ्यामेव वेदार्थस्य निर्णेयत्वम्

विखनश्शब्दनिर्वचनम्

जगत्सृष्टिप्रयोजनम्

समष्टिसृष्टिलक्षणम्

व्यष्टिसृष्टिलक्षणम्

अण्डोत्पत्त्यादिप्रकारः

ब्रह्मणोऽण्डादिषूत्पत्तिप्रकारः

एकस्य ब्रह्मणः नाभ्यामण्डे च उत्पत्तिः

चतुर्मुखस्य वैखानसादिशब्दवाच्यत्वम्

श्रीरङ्गे वैखानसार्चनम्

श्रुत्युक्तः वैखानसानामुत्पत्तिप्रकारः

सनकादिसृष्टिप्रकारः

वैखानसानामाचार्यपुरुषत्वम्

१०

वैखानसानां त्रिशुक्लत्वम्

१०

आनन्दसंहितानुसारेण वैखानसोत्पत्त्यादिकम्

१०

- सनकादिसृष्टिः

११

- दक्षादिमुनिदशकसृष्टिः

१२

- वैखानसस्य मुनिश्रेष्ठत्वम्

१२

- वैखानसस्य गर्भवैष्णवत्वम्

१३

- वैखानसानामद्वारकभगवद्यजनेन नित्यकर्मानुष्टानपूर्णता

१३

पृष्ठसंस्था

महाभारतोगतो वैखानसानामुत्पत्त्यादिप्रकारः ऋग्वाहीनां भगवन्मामसपुत्रत्वम् भृग्वानां वैखानसबंशकर्तुत्वम् चतुर्मुखसृष्टानां सर्वेषां मनुष्याणां वैखानसत्वं समानमत्याक्षेपस्य । परिहारः तृतीयाभमनिष्ठामां न नैसर्गिको वैखानसत्वम् वैखानसानां वसभाप्रवेशः मानप्रस्थान औतकर्म निषेधः भगवर्धनमः। बैखानसपञ्चरात्रिकयोः चतुर्मूर्तिषु संज्ञायां वैषम्यम् शुद्ध, वैदिक, तान्त्रिकभेदेन पूजाविध्यम् मैलोनसपूजायाः वैदिकत्वम् वैष्णवसमयस्य जैविध्यम भीर वैखानसार्चनम् । वृदगिरौ वैखानसाधनम् विप्रेषु वैखानसानां, सूत्रेषु वैखानससूत्रस्य च श्रेष्ठपम् जीपे भारतवर्षस्य श्रेष्ठधम् नप्रस्थानां मुख्यवृत्या वैखानसशब्दवाच्यत्वाभावः आद्यहेतुनिरूपणकारः वैखानससूत्रशास्त्रयोर्विसनसा प्रीतत्वम् वैखानसमार्गस्थ उपदेशपरंपरा पावरात्रागमोत्पत्त्यादिप्रकारः वैवानसशास्त्रोत्पत्यादिप्रकारः वैखानससूत्रस्थ तत्सत्रिर्णा च माहात्म्यम् रादिनदाह्मवृष्टिः अक्षरीनां नवानां विखनश्शिष्यत्वम् वैवानसशाखानिष्पत्तिप्रकारः वैधानससूत्रस्य सूत्रान्तरानपेक्षत्वम् आलये पवमूर्त्यर्धनस्य श्रेष्ठयम् वैसानसानां गर्भवैष्णबत्वम् । वैचामसयूपीः भगवत्प्रोतिरत्वम् अवैखानसपूजनेदोषः, तत्प्रायश्चित अवैजाबमें भगबत्सानिध्यवरहः तान्त्रिकाचयिामपि तन्त्रदीक्षितानामेवाधिकारः एकस्य यजुर्वेदस्य व्यासकतृकं विभजनम् यजुर्वेदस्य वैखानसशाखात्वप्रसिद्धि वैखानसानां श्रेष्ठ पञ्चकालपरायणत्वञ्च वैखानसानां भगवत्प्रियतमस्वम वैखानसाधिष्ठितदेशे विष्णुसान्निध्यम् वैखानसानामेकान्तित्वदर्भ पुष्करे वैखानसाश्रम : बैखानसानां पूजनीयत्वम् वैखानसानां श्रीरामकृता पूजा पञ्चवकालपरायणस्य लक्षणम् वैखानसानां द्वादशाक्षरतत्त्वज्ञत्वम वैखानसानां चतुव्यूहविभागज्ञत्वम् वैखानसपाञ्चरात्रयोः व्यूहचतुष्टये संज्ञावैषम्यम् वासुदेवस्य दैविकमानुषभेदेन द्वैविध्यम् वैखानसेतरसूत्रिणां पञ्चकालपरायणत्वाभावः सूत्रान्तरनिष्ठानां पाञ्धरात्रानुयायिनाञ्च देवलकत्वम् पाञ्चरात्रे दुर्गादिदेवतान्तरार्धनप्रतिपादनम् परमैकान्सिनामेव पञ्चकालपरायणत्वम वैखानसव्यतिरिक्तानां परमैकान्तित्वाभावः पाञ्धरात्रिणामपि पञ्चकालपरायणत्वमित्याक्षेपः परिहारश्च पाञ्चरात्रोक्तमभिगमनम् पाञ्चरात्रोक्तमुपादानम् पाञ्चरात्रोक्तः योगः पाञ्चरात्रिणामनियतपरिभितच्छिद्रपञ्चकालपरायणत्वम् पृष्ठसल्या ४० ४० ४३ ४४ ४४ ४५ ४७ ५० ५० ५१ देवतापूजकसामान्यस्य देवलकत्वमित्याक्षेपपरिहारः वैखानसानां वेवलकत्वाभावः भगवदद्रव्योपभोगादौ दोषाभावः भगद्विग्रहविक्रयेऽपि दोषाभावः मासभक्षण नरकपतनम् कुत्रचिद्धमंम्याप्यधर्मत्वं, अधमस्यापि धर्मत्वञ्च देवलकत्वलक्षणविचार अविहितकर्मकर्तृत्वमेव देवलकत्वम् परद्रव्यकृतस्याप्याराधनस्य निदषत्वम दक्षिणाप्रतिग्रहे दोषाभाव : हरिस्मरणस्य मोक्षप्रदत्वम् आलयार्चनायाः महाभारतादिसंमतत्वम् अचकमाहात्म्यम् विष्णुपादोदकमाहात्म्यम् आलये दीपस्थापनादेः फलम् अमेध्यानि पञ्च भगवत्पूजाद्यनधिकारिणः अद्वारकभगवद्याजिनामुत्कृष्टत्वम् वैखानसानां भगवत्प्रीतिपात्रत्वम् अष्टाक्षरादिमन्त्रजपनिष्ठानां महिमा शास्त्राननुमतमार्गेण पूजकानां देवतान्तरपूजकानाञ्च देवलकत्वम् देवलकत्रैविध्यम् कर्मदेवलकलक्षणम् कल्पदेवलकलक्षणम त्रिविधस्यापि देवलकत्वस्य रुद्रादिविषयकता लकशाब्दनिर्वचनम वैखानसानां देवलकशाब्दवाच्यत्वाभावः तन्त्रानुसारपूजायाः अपवगप्रदत्वाभावः चतुविधतन्त्रेषु एकत्र दीक्षितस्य तन्त्रान्तरेऽनचिंकारः आपस्तम्बादिसूत्रसंस्कृतस्य पाञ्चरात्रोक्तसंस्कारोग्यताऽभाव .. पृष्ठसरूया ५४ ५५ ५७ ५९ ६० ६३ ६४ ६४ ६६ तन्त्रोक्तप्रकारेण दीक्षितानामेव तन्त्रोक्तार्चनायामधिकारः परधर्मानुष्ठातुः पतितत्वादि शूद्रस्य पूजायामनधिकारः वैखानसेतरसूत्रिणां भगवदाराधनप्रकार द्वितीयहंतुनिरूपणम् वैखानससूत्रस्य सर्वसूत्रापेक्षया आदित्वम् आदौ चनृरश्रस्य रविमण्डलस्य कालान्तरे वर्तुलत्वम् वैखानससूत्रस्य श्रुतिमार्गानुसारित्वम् शुद्धाचमनविधेः श्रौतत्वम् श्रुत्युक्तो ब्रह्मयज्ञप्रकारः ब्रह्मवरणपूर्वकसोमवरणम् ग्रहशान्तेः प्राधान्यम् विष्ण्वाराधन स्य श्रौतत्वम श्रुतिमूलकत्वे प्रामाण्यातिशय चतुर्थहेतुनिरुपण वैखानससूत्रस्य समन्त्रकसर्वक्रियाप्रतिपादकत्वम् अपरक्रियायामपि समन्त्रकत्वम कर्मणां समन्त्रकत्वे वीर्यवत्तरत्वभ मन्त्रहीनकर्मनिन्दा पञ्चमहेतुनिरूपणम् वैखानससूत्रस्य निषेकादिसंस्कारप्रतिपादकत्वम् संस्कारेषु निषेकस्य प्रथमत्वम् निषेकमन्तरेण प्रजोत्पस्यसंभचः निषेकेनैव रुद्रस्याप्यत्पत्ति: निषेकक्रियाप्र कार सष्टिकालादारभ्य निषेकादेवोत्पत्ति निषेकशाब्दार्थनिर्णयः वैखानसानामेव निषेकाविसंम्कारवत्वम् इतरेषां गर्भाधानादिसंस्कारवत्वम् पठसख्या ६७ ७१ ७१ ७१ ७३ ७३ ७४ ७४ ७५ ७५ ७६ ७७ ७७ ७७ ७०४ ० ० निषेकगर्भाधानयोरपर्यायत्वम् वैखानससूत्रस्याष्टादशसंस्कारप्रतिपादकत्वम् येषु कभे' ति श्रुत्यर्थविचार आत्मगुणरहितानां संस्काराणां बन्धकत्वम् अष्टानामात्मगुणानां लक्षणानि तत्र दयालक्षणम् मा अनसूयास्लक्षणम् म णम् अनायासलक्षणम् न्यलक्षणम् .,अयम ठयम् वैखानसे क्रियाबाहुल्यम् सप्तमहतुनिरुपणम् वैखानससूत्रस्य अखिलशिप्टपरिगृहीतत्वम् अखिलशिष्टपरिग्रहस्य प्रामाण्यातिशयहेतुत्वम् स्मृतेर्वेदमूलत्त्रे त्रेधा निर्वाहः नवमहेतुनिरूपणम् वैखानससूत्रिणां नारायणेकपरन्यम् तत्र वद्दविघतात्पर्यलिङ्गानि नारायणस्य परब्रह्मशब्दाच्यत्वम् ब्रह्मरुद्रादीनां यज्ञांशभाक्स्वं भगवत्प्रसादलब्धम् रुद्रीदीनां नारायणाङ्गतया पूजाहंत्वम् आपस्तम्बादिसूत्राणां नारायणेकपरत्वाभाव: आपस्तम्बादीनां नानावेवतापरत्वम वैखानसानामविच्छेदेन नारायणपरत्वम् नारायणस्य पारम्यम् ०४४ ४४ इ७ ०४७ । ४७ ८७ ०४७ ७ ८८ ९७ ब्रह्मरुद्रादीनां नारायणसाम्याभावः रुद्रादिसाम्येन नारायणग्वमन्तृणामनिष्टम् चक्राद्यनङ्कितानामपि वैखानसानां वैष्णावत्वम् वैखानसानां गर्भतो वैष्णवत्वम् गर्भगतस्य प्रपदोपपति वैदिकतान्त्रिकभेदेन प्रपत्तेद्वैविध्यम् तप्नचक्राद्यङ्कनं न द्विजन्मनाम् तप्तचक्राचुनाविविधोनाभधिकारी पाञ्चरात्रोक्ततप्तचक्रधारणस्य सर्वाधिकारिकत्वाभाव पाञ्चरात्रादीनां मोहनशास्त्रत्वम् पाञ्चरात्रस्य वेदभ्रष्टानुद्दिश्य प्रवृतत्वम् पाञ्चरात्रमार्गानुसारिणां श्रौतस्मार्तबाह्यत्त्रम् चक्राङ्कनस्य भावनारूपेणेख कर्तव्यता विष्णोरेय संहारकर्तृत्वम् विष्णुकर्तृकरुद्रोपासनस्य कारणम् रुद्रस्य वरदातत्वं विष्णप्रसादलब्धम विष्णोः कारभरूएरुद्रादिसंहारकत्वम् शारभनिर्माणादिप्रकारः रुद्रोपासकानां शूद्रतुल्यत्वम् बोधायनादीना परमैकान्तित्वाभावे हेतव कात्यायनसूत्रिणां परमैकान्तित्वाभावः महेतुनिरूपणम् वैखानसानां भगवत्प्रियतमन्वम देवार्चनपराणां श्रेष्ठयभ विष्णुनिवेदितान्नादेः भोज्यत्वम् अवधतारस्य सकललोकोज्जीवनार्थता।

पृब्सस्या १०१ १०२ १०३ १०३ १०४ १०४ १०५ १०५ १०६ १०७ १० ७ ११४ ११६ ११७ १२१ चत्वारिंशत्संस्काराः अकारयकारयोरर्थवर्णनम तात्पर्यचिन्तामणिसहितस्य वैखानसगृह्यसूत्रस्य सम्राटाथ: शारीर! अष्टादशसंस्काराः सप्त हविर्यज्ञाः न्त ।

  • ाणानां संस्कारविोवादवस्थान्तरप्राप्नि:

श्रोत्रियस्य लक्षणम् अनूचानस्य लक्षणम् ऋषलक्षणम् ऋषिकल्पस्य लक्षणम विषयसूचिका मात्रब्राह्मणादिपूत्तरोत्तरस्य श्रेष्ठयम् नारायणपरायणस्यापि संस्काराणामवश्यकता संस्कारेषु निषेकस्य प्राथम्ये उपपत्तिः चातुराश्रमिणां सानविधि अभिगमनादिषु प्रमाणवचनानि पठसस्या प्रात:काले उत्थाय स्पर्शनीयानि द्रव्याणि शौचविधि मलश्रत्रोत्सर्गे दिगादिनियमा आवमनविधिः दन्तकाष्ठलक्षणम, तत्प्रकृतिवृक्षादि दन्तकाष्ठस्य वज्यंदिनानि मुखशोधनप्रकारः ज्ञानविधि स्नानस्य प्रयोजनानि स्नानस्य पञ्चविध्यम स्नानस्य गौणमुख्यभेदेन द्विविधत्वम् कियाङ्गस्नानस्य लक्षणम् मलापकर्षणस्नानस्य लक्षणम् गौणस्नानप्रभेदा तत्र मन्त्रस्नानलक्षणम् भौमस्नानलक्षणम् दिव्यस्नानलक्षणम् वारुणस्नानलक्षणम् यौगिक्रस्नानलक्षणम पञ्चविधस्नानेष अभिषेकस्नानलक्षणम गुर्वनुज्ञाख्यस्नानलक्षणम् १५ १५ १५ २१ २३ २३ २५ २५७ ५७ २७ २७ २ ७ मातापित्राचायेशुश्रूषायाः महिमा रा णाम उपाध्यायस्क्षणाम स्नानस्थलानि नदीसक्षणम कपतटाकस्नानविचार समन्त्रकामन्प्रकभेदन आचमनस्य द्विविधत्वम् समन्वाचन प्रकार: अग्न्यादीनां वानाद्यङ्गदैवतात्वम् वागाद्यङ्गस्पर्शन तत्तद्देवताप्रीति: अवगाहनस्नानवि:ि शौचस्य बाह्यान्तरनया द्वैविध्यम् मन:शुद्ध: प्राधान्यम् सकल्पपूर्वक स्नानस्य कतव्यता पवित्रधारणविधिः अनामिकायामेव पवित्रस्य धारणम् शिरोभार्जनम् स्नानाङ्गप्रोक्षणम् कर्णो पिधाय स्नानम ३२ ४१ ४४ ४४ ४५ धौतवस्त्रपरिधानम उ४ दाय द्वादशोध्र्वगुड़देवता ६धारणाम द्विजभ्य त्रिपुण्डूनिषेधः श्वेतमृत्तिकया ऊध्र्चपुण्ड्धारणम् अध्यदानस्य त्रिः कर्तव्यता अध्यप्रदानात्प्राक्कम कार जपविधि असनमन्त्रादि प्राणायामविधि प्राणायामनिमित्तानि प्राणायामलक्षणम् प्राणायामस्य पापनाशकत्वम् प्राणायामायसनस्य लक्षणम सगर्भागर्भभेदेन प्राणायामस्य द्वैविध्यम् प्रणवष्यान्नप्रकार: सप्तव्याहृतीनामृषिच्छन्दोदेव ता व्याहृतिध्यानप्रकार गायत्र्याः ऋषिच्छन्दोदेवताः ... ४७ ५१ ५२ ५३ ५३ ५४ ५४ ५५ ५६ ५७ ५९ ६० ६० ६३ ६४ ६५ गायत्रघाः त्रिपादत्वं चतुष्पादत्वं च सन्ध्याभेदेन गायत्रया: रूपभेद एकस्यैव परमात्मनोऽनेकरूपपरिग्रहः गायत्रीध्यानविधि गायत्रयाः तत्त्वानि गायत्रयाः वर्णा गायत्रपाः शक्तयः गाययक्षरन्यास: गायत्रीकवचम मन्त्रार्थचिन्तनपूर्वकं जपस्य कर्तव्यता जपकाले नियमा: उपस्यन्म देवताध्यानविधि पुण्डरीकाक्षस्यैव आदित्यमण्डलवर्तितया ध्येयत्वम् जप णम जपयज्ञस्य त्रैविध्यम तत्र वाहिकजपस्य लक्षणम् उपाजपस्य लक्षणम् मानसजपस्य लक्षणम् संपुटगायत्रीस्वरूपादि गायत्रीजपे दिगादिनियमाः तुरीयोपस्थानविधि १२ पाठसस्या ६५ ६५ ६७ ६७ ६९ ७० ७१ ७२ ७२ ७२ ७३ ७३ ७३ ७३ ७३ ७४ 9५ ७५ ७६ ७६ ७६ ७६ ७६ ७६ ७७ ७७ ७४ ७९ ४० गायत्रीजपस्य सर्वपापनाशकता माध्याह्निकसंध्यायां विशेषा सायंसन्ध्यायां विशेषाः परमात्मध्यानम् साध्योपासनानन्तरं कर्तव्यानि तर्पणानि जलपगम देवर्षिपिततर्पणम तीर्थानि पञ्च भपन्यादितर्पणम दिग्देवतातर्पणम ग्रहतपणम् छन्दस्तपणम् सप्तर्षितर्पणम भौमादितर्पणम ब्रह्मयज्ञविधिः ब्रह्मयज्ञानुष्ठान नित्यब्रह्मयज्ञविधिः फ्राह्मासनलक्षणम् ब्रह्माञ्जलितक्षणम् ब्रह्मयज्ञस्य सावित्रीपूर्वकत्वम् ब्रह्मयज्ञानन्तरं देवर्षिपितृतर्पणम् काण्डर्षितर्पणम् नैमित्तिकब्रह्मयज्ञविधिः ऋतं च सत्यं चेत्यादिसूक्तजपप्रशंसा जातवेदस इति सूक्तप्रशंसा विष्णोर्नुकमिति सूक्तजपप्रशंसा जपविधौ नियमः वारुणस्रानेऽशक्तस्य स्रानभेदाः दिव्यस्नानस्य लक्षणम १३ ४५ ८४५ ८४५ ८४७ ८४ ८८४ ८४९ ९० ९७ ९७ आग्नेयस्नानस्य लक्षणम् मन्त्रस्नानस्य लक्षणम् अथ स्नानान्तराणि तत्र मन्त्रादि सप्तम्नानानि कापिलस्नानम् गायत्रीस्नानम देवर्षिपितृब्रह्मतीर्थानां नक्षणानि उपवीतप्राचीनावीतनिवीनानां लक्षणानि पुण्याविि पुण्याहस्य उदङ्मुखतया कर्तव्यता पुण्याहे जपितव्या मन्त्रा : पुण्याहप्रभदा पुण्याहे प्रश्नप्रतिवचनप्रकार: पुण्याहस्य पवित्रतापादकल्टम् अग्न्यायतनस्य द्वेविव्यम् गार्हपत्यादीनां नत्तल्लोकाकारेण परिकल्पनम् सिकतादोषाः स्थण्डिलप्रमाणम् परिधीनां परिमाणादि समिधां परिमाणादि प्रोक्षणकूर्चलक्षणम् दर्भाणां स्त्रीपुंनपुंसकभेदेन त्रैविध्यम् श्रुतिस्मृतिविरोधे श्रुतेः प्राबल्यम् ... () ( { 6 १० २ १०३ १० ४ १० ७ १० ७ १०७ १०८४ १० ८४ १०९ १०९ ११० १११ ११२ ११२ याज्ञिकसमित्परिमाणम सन्म दिप्रमाणम् रपननसाधनानि अन्यत्रणम् भूभिशुद्धयुपायाः पञ्च अनभिसंहितफलानां काम्यकर्मणां अनन्तम्थिरफलत्वम् अग्नौ गृह्यादिप्रभेदाः अग्निप्रज्वान्नादि प्रज्वालनम्य मन्त्रपूर्वकत्वम् हस्तप्रक्षालनविधि वेदिपरिशुद्धिप्रकार: ऋत्विावरणप्रकार. चन्द्रमसो ब्रह्मत्वनिरूपणम् सोमवरणस्यावश्यकत्वम ब्रह्मत्विग्लक्षणम् ऋत्विगलाभे कर्तव्यम वेद्याविप्रोक्षणम् पादिप्रक्षालनम परिस्तरणविधिः १५ ... पृष्ठमस्या ११३ ११६ ११.७ ११०४ ११८४

११९

  • १९

१२१ ) १२५ १२६ १२७ १२०४ १२९ १२९ १३१ १३२ १३२ परिधिनिधानम् परिधिनिधानस्य रक्षोनिहंग्णार्थन्वन् मन्त्रतन्त्रादिहीनम्य कर्मणो राक्षमन्दम प्रणिधिनिधानम् लुवस्य समिधोरुपरि निधानम् पवित्रहोम होम्यहविर्दाह समाप समिधां सन्धान्म इध्महोम देवताध्यानपूर्वकनिर्वाप देवतानां नारायणाङ्गत्वेन ध्यानम् देवतानां विग्रहादिपञ्चकमद्भावः आहुतीनां कलाद्वारा नत्तद्देवताप्रापणम् , कत्लाद्वारा चन्द्राप्यायनम अग्निद्वारा देवताप्राप्तिः आज्यभागहोम स्वाहाशाब्दवषट्कारशब्दयोः पर्यायत्वम् सर्वमन्त्राणां स्वाहान्तत्वं न नमोन्तत्वम् उद्देशात्यागकरणेऽभ्युदयः, अकरणे न दोषः व्याहृतिहो आज्यहोम ... मनट १३४ १३ ४ १३५ १६.५ १३ ६ १३५ १ ॐ 3 । १३८४ १४ । १४१ १४ ।। १८५ १४६ ४७ १४८ १४८ ४८४ १४९ १४०४ अग्न्यादिदेवताभ्यो होमः व्याहांनहोमःन पक्वहोम: अग्न्९ि .4ानप्रकार: यज्ञ१ | 7 - ।। 1५ पाशाजन तमः न । ', [ । -- १७ परिधीनामपनयनम् परिस्तरणबहिषामेकीकृत्यहोभ अग्नौ प्रणिधावप्सु चावाहिताना देवनानःमुद्रास्नाभ य स्य। १५ ० १५० ५ १५ १ ५१ १ ५३ १५ / १! ५ १५५ ४ १ ५८ १६२ क्रिान्ने होम दारी सरकारेषु नान्दीमुषस्य कार्यत्वम् नान्दीमुवकाल दशा विप्रा उदकृम्भस्नानविधिः प्रा गभाजनम् प्रतिसरबन्ध: उदकुम्नजलस्नानन्तस्य नान्दीमुखत्वम् भ्राह्मणस्योपनयनकालः १८४ उपनयनकालनियमे उपपत्तिः ब्रह्मक्षत्रविशां गायत्रीत्रिष्टुब्जगतीछन्दोभिः सहोत्पत्ति गायत्र्या अध्टाक्ष रत्वादिकम उपनयनस्य गौणकालः उपनयनकालातिक्रमे दोष: विप्रादीनां सावित्र्यतिक्रमकालः नवविधस्सांकर्यम् उपनयनकालातिक्रमदोषस्य उद्दालकप्रायश्चित्तम् संस्कारेष चान्द्रमासस्य श्रेष्ठघम ...

  • ठमान्या

१६२ १६४ १०२ १८४३ १८४३ १८४३ १०४४ २८४ १८४५ १८४६ १०४ १०४६ १८४४ १८०४ १९८० १९१ १९१ १९१ १९२ १९२ १९२ १९२ १९३ अयाचिते कालनियमाभावः व्रात्यस्तोमे तुविशेषे अधिकारी ब्राह्मणस्य दण्डाजिनमेस्खन्नाः न्य ब्राह्मणादीनां साविश्रीप्राणायामसमिदाधानानि नक्षत्राणां पुंस्त्वस्त्रीत्वादि वर्जनीयनक्षत्रेषु प्रतिप्रसवः वर तिथिषु शुभाशुभव्यवस्था लग्नेषु राहुकेतूटयस्य क्वचिदपवादः पश्चार्कदोषाः अरिध्टसामान्यपरिहारप्रकार: प्रहदोषपरिहारप्रकारः यज्ञोपवीतादिसंभारसंभरणम् यज्ञोपवीतलक्षणम् य पज्ञोपवीतलक्षणादिज्ञानस्यावश्यकता यज्ञोपवीतपरिमाणम् आहतवस्त्रस्य लक्षणम् माणवकस्य वपनविधिः ... १९३ १९५ १९५ १९६ १९६ १९७ १९१४ ७ २ ० ० २०७ २००७ २ ०७ २००७ २००७ २००४ २००४ २०४ २००४ नान्दीमुवकालः नान्द्ययं युग्माना ब्राह्मणानां वरादि दशा विप्रा उदकुम्भस्नानविधिः कुम्भस्य सपल्लवस्य निघानम् T पत् टेवताविसर्जनम उद म्:जलस्नान:न्नस्य नान्दीमुग्वत्वम् उपनयनविधिः ब्राह्मणस्योपनयनकाल क्षत्रियस्योपनयनकालः वैश्यस्योपनयनकालः उपनयनकालनियमे उपपत्तिः ब्रह्मक्षत्रविशां गायत्रीत्रिष्टुब्जगतीछन्दोभिः सहोत्पत्ति उपनयनस्य गौण काल उपन्यनकालातिक्रमे दोष: विप्रादीनां सावित्र्यतिक्रमकालः नवविधसांकर्यम उपनयनकालातिक्रमदोषस्य उद्दालकप्रायश्चित्तम् संस्कारेष चान्द्रमासस्य श्रेष्ठम 1 . १६४ १०४२ १०४३ १०४४ १८५ १८६ १८७ ८८ १८४ १००४ १८४९ १९० १९० १९१ १९१ १९१ १९१ १९२ १९२ १९२ १९३ बन्नस्य अयाचिते कालनियमाभावः व्रात्यस्तोमे फतुविशेष अधिकारी ब्राहाणस्य दण्डाजिनमेस्वन्ना ब्राह्मणादीनां सावित्रीप्राणायामसमिदाधानानि नक्षत्राणां पुंस्त्वस्त्रीत्वादि उपनयने न्यान्यानि नक्षत्रादीनि वर्जनीयनक्षत्रेष प्रतिप्रसव तिथिषु शुभाशुभव्यवस्था Eार स्पग्नेषु राहुकेतूदयस्य क्वचिदपवादः अरिष्टसामान्यपरिहारप्रकार प्राप २षा: यज्ञोपवीतादिसंभारसंभरणम् यज्ञोपवीतलक्षणम् यज्ञोपवीतलक्षणादिज्ञानस्यावश्यकता यज्ञोपवीनशब्दनिबचनम् अहतवस्त्रस्य लक्षणम् माणवकस्य वपनविधिः शरावे केशग्रहणम् ... १९४ १९५ १९५ १९६ १९६ १९७ १९९ २ ० ० ७ ५ २० २ २०६ २०७ २००७ २००७ २०७ २००७ २००४ २००४ उपनयन्.नन्तरमावारशिक्षा { ३ अग्निहोत्रादीनामुपनयनाग्निमूलकत्वम् ४:नोrास्य भिक्षाचरणविधिः भिः:ाः प्रतिग्रहे दोषाभावः आसन्ध्यं मौनव्रतम् शिाध्यो दण्डेन न ताडनीयः अतिक्रमानुरूपं प्रायश्चित्तोपदेश गुरुणा शिष्यस्य रक्षणीयत्वम् आचार्ये शिष्यकृतदुरितप्राप्तिः पञ्च पितर ... ... ठमट्या २००९ २०११ २१० २१० २१० २११ २१२ २१४ २१५ २१६ २१६ २१ ६ २१८४ २ १८४ २१९ २२० २२० २२० २२० २२१ २२२ २२२ पत्नीपुत्रशिष्याणामकारणत्यागे दोषः एकोदरजातानामुपनयनादिविषयं निर्णयः व्रतबन् विधिः सौम्यव्रतस्य त्रस्य नाव स्त्रीशूद्राभ्यां सह संभाषणनिषेधः शुक्रियादिव्रतानां विसर्गकालादि उपाकमविधि गरुमखादेवाध्ययनस्य कर्नरुयता उपाकर्मतिथिवारादि तिथिमासादिदोषतदपवादनिर्णयः श्रावण्यां प्रोष्ठपद्यां वे' ति मनुवचनतात्पर्यनिर्णयः श्रावण्यामेव यजरुपाकर्मणः कर्तव्यता रुभार्गवमौढयादिदोषनिर्णयः तत्तच्छाखानसारेण उपाकर्मकालनिर्णय देशाचारस्यावलम्बनीयता पुण्याहवाचनम् तिथ्यादियोगभेदेन संवत्सरभेदः वेदाध्यापनप्रकार ... पठमस्या २२२ २२४ २२७ २२:४ २२९ २२२ २३२ २३३ २ ३ ४ २३५ २३५ २३५ २३५ २३६ २३९ २३९ २३९ २४० २४१ २४२ २४३ त्रिपुरुषं वेदविच्छेदे दुब्रह्मणत्वम् अनध्ययनकालनिर्णय प्रदोषनिर्णयः प्रदोषे विष्णुपूजायां दोषाभावः देवतार्चनमन्त्राणामन्नध्यायाभाव नित्यजपादावनध्यायाभाव अङ्गषु इतिहासपुराणादिषु च अनध्यायाभाव श्रावणहोमविधि । जलसमीपे अध्ययनोपचक्रमः उपाकर्मणि नृत्नानां यज्ञोपवीतादीनां धारणम् बहुशिष्यविषये विशेष वेदमधीत्य स्नानम् समावर्तनविधिः स्नातकवैविध्यम् नूतनवस्त्रादिधारणम् वपनविधिः श्रुत्युक्तो वपनप्रकार स्मृत्युक्तो वपनप्रकार: दन्तान्म स्नानप्रोक्षणे शा क्रियावतेऽशक्तस्य पक्षान्तरम गात्राणां गन्धादिभिलेपनम् वस्त्रयज्ञोपवीतादिधारणम् आभरणादिबन्धनम पारिभाषिकसुवर्णप्रमाणम् हिरण्यदर्भयोर्महत्वम् होमकार्यम् अञ्जकारणादशवेक्षणादि सुवर्णपवित्रस्य धार्यता मालाधारणम् ... ... , ,. ... ... ... पष्ठसल्या २४४ २४४ २४४ २४ २४९ २४९ २४९ २५ २५ २५ २५१ २५१ २५२ २५२ २५२ २५३ ५३ २५४ २५४ २५५ २५५ २५५ २५७ २५७ २५७ २५०४ २५०४ २५९ २५९ २५ २६० २६० दण्डलक्षणम् वाहनारोहावरोही मधुपकहि : वरस्य प्रभुख धेन्स्थापनादि तद्विसजनं च मन्त्रार्थज्ञस्य दोषाल्पना ब्राह्मणभाजनम् मधुधाम्नो: तोयष्टिां प्रतिनिधी मद्ये दोषबाहुल्यम् काम्य देशकालयो: प्रतिनिध्यभाव प्राणाािहोत्रवि:ि (भोजनविधि ! प्राणाहुतेरग्निहोत्रसाम्यम् प्राणाग्निहोत्रस्य फलम् भोजनकाले असनादिनियम भोजनार्थभम्यां मण्डलकरणप्रकार भोजने पत्रनियम: भोजने पात्रनियम: परिषेचनादि अपोशानम अन्तर्यामिनिवेदनम् प्राणाहुति अन्नस्य पूजनीयता भोजने मौनामौननिर्णय: ... ... ... • .. • .. २६० २६१ २ ६१ २६१ ६३ ६३ ६४ २४ ६५ २६४ २६९ २६९ २७१ २७२ २७२ २७२ २७२ २४३ २५७३ २७३ २७३ २७४ २७४ भोजनप्रकार : अभोज्यानि वस्तूनि भोजने नियमाः सन्ध्याकाले भोजननिषेधः ग्रहणकाले एकादश्यां , एकादश्याश्चातुविध्यम् चत्वारो वेधाः तत्र वेधलक्षणम् अतिवेधलक्षणम् महावेधलक्षणम् योगवेधलक्षणम सपृक्तकादशा दुष्टैकादशी संकीर्णेकादशी कपालयेध: विद्धाया एकादश्यास्त्याज्यत्वम शुद्धकारशीलक्षणम् अरुणोदयवेधस्य नियमेन त्याज्यता योगवेधः परिहर्तव्यो न वेति विचारः संपूर्णेकादशीनिर्णय शुकादश्यधिकद्वादशीविचारः दिनत्रयस्पगेकादशी तिथिश्रयोपवासविचार दिनत्रयोपवासनिषेधः श्रवणद्वादशीनिर्णयः श्रवणठादश्यामुपवासद्वयम् संक्रान्त्यादावपवासनिषेध शायनोत्थानकादश्यारुपवासः उपवासे अशावतानां कर्तव्यम अष्टौ द्वादश्यः तत्र उन्मीलनद्वादशी • • • २ ७४ २७५ २७७ २८१ २८ १ २०४२ २८४३ २०४४ २८४५ २०४६ २८६ २८८४ २८९ २९० २९१ २९१ २९१ २९३ वञ्जुलाख्यद्वादशी त्रिस्पगारूयद्वादशी पक्षवधिन्याय्यद्वादशी विजयाम्यद्वादशी जयन्त्याख्यद्वादशी पापनाशिान्यान्टयद्वादशी तिथिवेधे नियम , याज्यानि कर्माणि हरिवासरे पारणनिषेध अल्पद्वादश्यां विशोषा: जलपारणम चान्द्रमसश्रावणमासस्यव ग्राह्यता श्रीजयन्तौ लक्षणम् उत्सवनिण्य उत्सवस्य त्रैविध्यम नत्र कालोत्सवः श्रद्धोत्सव : निमित्तोत्सम्र उत्सवकालविशेषनिर्णय कालोत्सवकाल पवित्रारोपणकालः चान्द्रमसमासदोषा तत्प्रतिप्रसव तीर्थस्नानकालः एकदिने तिथिद्वयादिसमावेशो निर्णय श्रीजयन्त्यां वेधनिर्णयः ... ... ... ... ... सख्या २९३ २९३ २९४ २९४ २९५ २९६ २९७ २५ २९९ [ 5) { ] ३० ० ३ ७ १ ३० १ ३०२ ३०२ ३०३ ३०४ ३०४ ३०५ तिथित्रयसंगमे निर्णयः जयन्त्याः वैविध्यम विष्णजयन्ती रुद्रजयन्ती जन्माष्टमीनिर्णयः निशीथयोगस्य जन्माष्टमीत्वम् पाञ्चरात्रानुसारेण जयन्तीजन्माष्टमीनिर्णयः वैखानसानुसारेण श्रीरामनवमी.नर्णयः श्रीरामनवम्यां वेधादिनिर्णयः जयन्तीपारणनिर्णय रात्रिपारणस्यायुक्तः दुर्गानवमीनिर्णय दीपोत्सवकाल पर्वदिनस्य चतुर्दशीभरणोदुष्टत्वे प्रतिपदः प्राह्यता उदयकालपर्वामभवे सङ्गवस्पृशो ग्राह्यत्वम् पाञ्चरात्रानुसारेण कृत्तिकावीपनिर्णयः एकमासे कृत्तिकाद्वयसंभवे परत्रैव दीपारोपणम् कृसिकायाः संक्रान्तितुष्टत्वे अपर्वकत्वे च विशेषः रोहिणीयोगाभावे विशेषः भौमवारयुक्तपर्वणस्त्याज्यता भरणीचतुर्वशोयुक्तपर्वणस्त्याज्यता संक्रमविधुवायनादिषु स्नानदानादिपुण्यकालनिर्णयः रात्रौ स्नानदानयोविशेषाः मन्दादिपुण्यतमकालेष्वेव स्नानादेः कार्यता मुख्यकालासंभवे गौणकालस्य ग्राह्यता भगवतः स्नपननिमित्सकालादिनिर्णयः समूर्तयजनममूर्तयजनञ्च मानसपूजा ३० ५

३० ८४ ३० ८४ ३०९ ३१० ३१२ ३१५ ३१५ ३१५ ३१७ ३१०४ ३१५ ३२० ३२१ ३२१ ३२१ ३१५ ३२६ ३२ ३२७ भोज्यान्यन्नानि भोजनानन्तरमुदराभिमर्शनम् अाचमनविषये विशेष तान्नुमन्त्रणम् सायं प्रातश्च प्राणाग्निहोत्रस्य कार्यता हरिवासरादिषु मन्त्रजपेन प्राणाग्निहोत्रकरणम् ऋणत्रयाणाकरणस्य आवश्यकता मुमुक्षोरपि ऋणत्रयापाकरणम् अथ पाणिग्रहणम् विवाहस्याष्टविधत्वम् तत्र ब्राह्यविवाहलक्षणम् वरदोषाः कन्यादोषाश्च प्राजापत्यविवाहलक्षणम् आर्वविवाहलक्षणम् आसुरविवाहलक्षणम् गान्धर्वविवाहलक्षणम् २७ पेशाचविवाहलक्षणम् ब्राह्मणस्य प्रथमे चत्वारो विवाहाः प्रशस्ताः क्षत्रियस्य प्रशस्तो विवाह वैश्यस्य प्रशस्तो विवाह शूद्रस्य प्रशस्तो विवाह आसुरादिविवाहप्रतिपादनस्य फलम् गान्धर्वादिषु समन्त्रक पुनर्विवाह ब्राह्मणक्षत्रिययोः शूद्राविवाहनिषेधः भार्यात्वनियामकविषये पक्षभेदाः तोयप्रदानं भार्यास्वनियामकमिति पक्षनिरासः पाणिग्रहणं

... ... .. ... ३२९ ३२९ ३३० ३३१ ३३१ ३३२ ३३२ ३३३ ३३४ ३३६ ३३६ ३३६ ३३७ ३७ ३३७ ३३०४ ३३८४ ३३८४ ३३९ ३३९ ३३९ ३३९ ३४० ३४१ ३४१ ३४१ ३४२ ३४२ ध्रुवदर्शनं भार्यात्वनियामकमिति पक्षनिरासः क्षतयोनित्वं शेषोमान्तरांगमनपर्यन्तं भार्यात्वनियामकमिति सिद्धान्तः ब्राह्मोपुत्रस्य एकविंशतिपुरुषपावयितृत्वम् कन्यावरणानन्तरं सपिण्डैः सह भोजनम् सपिण्डाविवाहनिषेधः सापिण्ड्यलक्षणम् भातुलसुताविवाहनिषेधः दाक्षिणात्याचारो मातूलमुतोद्वाह सगोत्रविवाहनिषेधः विवाहयोग्यकन्यालक्षणम् कन्याया दुष्टरलक्षणानि नग्निान्लक्षणम वरस्य कन्यागृह प्रति गमनप्रकारः विवाहदिनात्पूर्वेद्युः नान्दीमृखं कन्यावरणञ्च प्रकार वरेण कन्याप्रतिग्रहप्रकारः ततो यध्वै कर्चदानभ विवाहशालाया लक्षणम् मङ्गलाष्टकम् प्रधानहोम पाणिग्रहणम् लाजहोमविधिः त्रिधा लाजहोमः लाजहोमान्ते मूलहोमः प्रवेशहोम २०४ स्तोमारोपणम् ... ... • .. ... ... पामस्या ३४२ ३४३ ३४३ ३४४ ३४६ ३४६ ३ ४६ ३४६ ३ ४७ ३४९ ३:५१ ३५२ ३५२ ३५२५ ३५३ ३५३ ३५३ ३५४ ३५५ ३५५ ३५.५ ३५६ ३५६ ३५६ ३५६ ३५८४ ३५० ३५०४ ३५९ स्तोपद्रव्याणि स्तोमारोपणेन विवाहसिद्धि पाणिग्रहणस्य ध्रुवदर्शनान्तत्वमिति पक्षः चतुर्थीवासविधि रात्रिविवाहे विशेष शाकुनविषये विशेषाः उपश्रति सुनिमित्तानि दुनिमित्तानि च वधूवरयोरुपवेशार्थ चर्म आग्नेयस्थालीपाकविघि स्विष्टकृद्यागः श्रोत्रियसंतर्पणम् विप्राणां दशविधत्वं. तेषां प्रत्येकलक्षणं च दुबाह्मणलक्षणम् पावंणस्थालीप:कविधिः हविरायेषु मुख्यामुख्यनिर्णय होगकालनिर्णय: अग्न्यन्तरसंसर्गप्रायश्चित्तप्रकार अग्निनाशाप्रायश्चित्तम अग्निनाशो पुनरौपासनम् प्राजापत्यादिकृच्छाः तत्र पादच्छ् पराककृच्छ महासांतपनकृच्छु ... ... ... ... ... ... पठस्य ३५९ ३५९ ३५९ ३६० ३६० ३६३ ३६३ ३६४ ३६४ ३६५ ३६६ ३६६ ३५ ३७० ३७१ ३७२ ३७२ ३७३ ३७५ ३७७ ३७८४ ३७९ ३७९ ३७९ ३७९ ३७९ ३०४० ३०४० चान्द्रायणादीनां प्रत्याम्नाया: अग्न्यनुगतप्रायश्चित्तकृच्छम् पितृयज्ञाद्यत्यये प्रायश्चित्तम् प्रवासादिनिमित्तेषु पक्षहोम अात्मसमारोपणाम वैश्वदेवविधिः वायास्न वैखानसानुसारेण मनुनोक्तः बलिप्रकार पत्न्यादिभिर्वा बलिकर्मण: करणम वैश्वदेवकाल: वैश्वदेवप्रकार: अतिथिसत्कार: स्नावश्यक ता अतिथेवैश्वानररूपत्वम् शेषहोमः संस्कारहोम आलिङ्गनमैथुने स्त्रीधम योगः संसृष्टाग्नेविभागप्रयोगः रजस्वलाधर्मा आर्तवस्य चातुर्विध्यम् ऋतुकाललक्षणम् रजस्वलायाः मत्नवद्वासस्त्वादि रोगिण्याः रजस्वस्रायाः विशेषधर्माः ... ... ... • •

३४० ३०४१ ३०४३ ३०४४ ३०४४ ३०४५ ३८४६ ३०४७ ३८४ ३४९ ३४९ ३९२ ३९३ ३९४ ३९५ ३९६ ३९७ ३९९ ० ० ० ४०१ ४०१ ४०२ ४०३ ४०६ ४०७ ४०७ ४०७ ४० ४१० ४११ अथ निक ऋनुरात्रयो द्वादश षोडश वा आहारनियमा स्त्रोउपगमनमन्त्र अभ्यङ्गार्हतैलानि नरकचतुदश्यामभ्यञ्जन्दस्नानम् स्त्रीसंगमे वाजीकरणप्रयोगः सुदर्शनादिमन्त्रजप गभिणीत्वप्रान्त्यपाय? निषेकप्रकार गृहीतगर्भायाः चिह्नानि गर्भि शरीरोत्पत्तिप्रकार: शरीरावयवाद्यत्पत्ति कामक्रोधादीनामत्पत्तिस्थानानि

  • ]

पुसक्नविधिः सीमन्तोन्नयनविधिः विष्णुबलिः जातकर्मविधि अरिष्टागारलक्षणम् गृहनिर्माणार्थतिथिनक्षत्रादि अासन्नप्रसवाभिज्या: कर्तव्यानि प्रसवकाले शुभाशुभपरीक्षणम् गाते कुमारे कर्तव्यानि सूतकादौ सन्ध्यादीनां नत्यागः कार ) मा ४१२ ४१ ४१४ ४१५ ४१६ ४ २ ० ४२ ० ४२ 0 ४२१ ४२२ ४ ४२४ ४२ ६ ४२५9 ४३० ४३२ ४३४ ४३६ ४३६ ४३६ ४३४ ४३९ ४४४ ४४५ ४४७ ६ घतप्रा नमः वास्तुसवनम् पुराणभण्डत्यागा म वाम्नुपुरुाषन्नक्षण याम् परीक्षा न कर्णवेध पुण्याहूजलेन गृहे सर्वत्र प्रोक्षणम ननः कचन होमा व धनम् उपनयनपर्यन्तं जन्मनक्षत्रे होमः कर्तव्य : शिष्टाचारनिर्णयः शताभिषेकविधिः चान्द्र-सावन-सौरवर्षमासादीनां लक्षणम अनावष्टिगणा दानलक्षण्म • • • ४ ४ ४७ ४५.१ ८.५१ ८५ १४ ४५८४ ८ = ४६५ ८६९ ४५० ४७१ ४७१ ४७), ८७७ ४७८४ ४७४ ४८४३ नित्यादिदानत्रयम् दानस्य हेतुद्वयम् धर्मदानादीनि षट् दानानि दानाङ्गानि षट् दानस्य षडविपाका : दान्काला: विष्णुपदषडशीन्यादीनां लक्षणम् स्नानदानयोनि:पत्तानि वर्षवर्धनस्याश्वमेधतुल्यता गृह्यपरिशिष्टोक्तः शानाभिषेकविधिः कुम प्रवामागमनम् पिण्डदवर्धनम मज्जनम् वलम् क्षौरकर्मणि शुभाशुभतिथ्यादय चाभिजनम स्नानादिब्राह्मणतर्पणान्तम् श्रीवाजपेयभाष्यसंग्रहः अथ स्थालीपाकविधिः पर्वद्वयनिर्णयः प्रयमस्थालीएाकस्यारम्भकाल मलमासे स्थालीपाकः कार्यो न वेति विचारः स्थालीपाकप्रयोग आग्रयणस्यालीपाकविधिः अष्टकाविधि अष्टकाकालनिर्णयः प्रशास्तकालातिक्रमे दोष ... ... ... ८८४ ४ ४८४ ४ ४८४ ४:४५ ४:४६ ४०४'७ ४४८४ ४ ९७ ४९७ ५० ७ ५० १ ५० ३ ५०३ ५०५ ५०६ ५२७ ५२७ ५२०४ ५३२ ५३५ ५३७ ५३७ ५३९ पञ्चमपक्षस्याधिमासत्वे सप्तमः पक्ष एव श्राद्धकालः नित्यादिश्राद्धानि अष्टकायां निमन्त्रणीया ब्राह्मणाः अपरेद्युरपराह्न स्थालीपाक अनेकविधश्राद्धानां कालनिर्णय कुतपकालः मलमासादिविषये श्राद्धनिर्णयः आब्दिककाल उपवासदिने श्राद्धनिर्णयः मृतदिनमासाज्ञाने विशेषः देशान्तरगते प्रेते विशेष ग्रहणे श्राद्धनिषेध आशौचे विशेष: भार्यायाः रजस्वलात्वे विशेष: शूद्रेण आमश्राद्धस्यैव कार्यता एकदिने श्राद्धद्वयनिषेधः औपासनाग्नौ कर्तव्यानि कर्माणि श्राद्धकरणेऽधिकारिण होमभोजनपिण्डदानानां प्राधान्यम् ब्राह्मणभोजनं प्रधानं पिण्डहोमावङ्गभूती संकल्पश्राद्धम् श्राद्धानर्हद्रव्याणि अष्टकाश्राद्धप्रयोगक्रमः पादप्रक्षालनादि ब्राह्मणानामुपवज्ञानम् वस्त्र वस्त्रलक्षणम् प्रा ग सप्तपितृगणेषु चत्वारो मूर्तिमन्तः, त्रयः अमूर्ताः ब्राह्मणभोजनम् ... ... ... ... ... ... , .. ५३९ ५४१ ५४२ ५४४ ५४५ ५४६ ५४७ ५४८४ ५४९ ५५१ ५५१ ५५२ ५५२ ५५२ ५५३ ५५४ ५५४ ५५५ ५५६ ५५६ ५५६ ५५७ ५५८४ ५५९ ५६० ५६० ५६१ ५६१ ५६२ ५६३ ५६६ ५७१ ब्राह्मणानां संकर्षणादिरूपेण वस्वादिरूपेण वा वरणं कर्तव्यमिति विचारः परिषेचनादि अन्नदानान्तम् भोजनकाले ऋक्पठनादि षण्डादीनां लक्षणम् तत्र ६षण 3ायु कुक्कुट पतित अपविद्ध चणडाल उत्तरापोशनम् अन्नद्रिकिरणम् लिमन्त्रितत्राह्मणेभ्य: मुखवासदक्षिणादिदानम् विश्वेदेवपूर्वक विष्ण्वन्तं च सर्व कर्तव्यम् पितृप्रार्थनप्रतिवचने पिण्डोद्धासन्म पिण्डस्य काकादीतरस्पर्श प्रायश्चित्तम् नत: पञ्चमहायज्ञादि एकदिने श्राद्धद्वयभोजननिषेधः श्राद्धकत्र वर्जनीयानि कर्माणि श्राद्धभोक्त्रा वर्जनीयानि कर्माणि पिण्डपितृयज्ञ अमावास्यापौर्णमास्योलक्षण पौर्णमासीद्वैविध्यम् राका अनमतिश्च सिनीवाली, कुहूरित्यमावास्याप्रभेद ३५ पूर्वाह्नकर्तव्यम् ... ... प्र सख्या ५७२ ५७५ ५७५ ५७८४ ५७९ ५७९ ५०४० ५०४० ५८० ५०० ५८४० ५८४० ५८ १ ५४२ ५०४४ ५०४४ ५८५ ५०४५ ५८४५ ५०४७ ५ ८४९ ५९२ ५९२ ५९३ ५९३ ५९३ ५९३ ५९४ ५९४ कव्यम अमावास्यायाः अपराह्नव्यापिरवादि श्राद्धतिथिनिर्णय: पिण्डपित यज्ञस्य भगवद्यजनत्वम दर्शश्राद्धपिण्डपितृयज्ञान्दाधानानां वासरैक्यतङ्गदादि जीवत्पितृकस्य श्राद्धकर्तृत्वादि पिण्डदानप्रकार: पिण्डलक्षणम अभ्यञ्जनकशिपूपबर्हणवासोऽञ्जनानि पिण्डोद्वासनं. ब्राह्मणभोजनञ्च चरुपाकहोमौ पत्नीप्राशत्तम द्विपितृकपुत्रकर्तव्यः पिण्डयज्ञ पात्राणा आहरणम् मासेिश्राद्धम् श्राद्धफलम् पिण्डदाने विशेषः मतपित्रादिसंस्कारे अधिकारिनिर्णयः सपिण्डीकरणकालादिनिर्णय: एकोद्दिष्टादिनिर्णय: सपिण्डीकरणाकरणे दोषा: प्रेतस्य मतौ प्रशास्ताप्रशास्तनक्षत्राणि प्रेतपूजायाः पितृपूजात्वम् चैत्र.वि:ि (पाकयज्ञ:) चैत्र्यां पौर्णमास्यां दम्पत्योरलंकरणम् होम आश्वयुजी (पाकयज्ञः) नित्यावविधिः नित्यार्चनस्य सर्वदेवार्चनरूपत्वम् विष्णो: सर्वदेवाधिपतित्वादि समूतर्चनश्रेष्ठयम् भगवदर्चनाभावे दोषः ३६ T.मस्या ५९६ ५९९ ५९९ ६०३ ६०३ ६०४ ६०४ ६०४ ६०४ ६०५ ६०५ ६०७ ६० ८४ ६०९ ६ ११ ६१२ ६१३ ६१५ ६१५ ६१५ ६१७ ६१९ ६१९ ६१९ ६२ १० विष्णोः बिम्हक्तृप्तिप्रकार: श्रौत: बिम्बनिर्माणप्रकार: लक्षणाम शिलासंग्रहणप्रकार शिलादोषाः शिलाप्रभेदा लौहबिम्बनिर्माणप्रकार प पन्नदार प्रतिष्ठाकालनिर्णयः प्रतिष्ठाविधौ आचार्यलक्षणादिकम जलाधिवास: स्पनम् देवाललंकरण पूजा च प्रतिसरबन्धः, शायनाधिवासश्च पञ्घ शायनानि कुम्भचनम् कुम्भे प्रक्षेप्तव्यानि द्रव्याणि कुम्भे ध्यानावाहनादि ध्यानप्रकार: आवाहनप्रकार: होम पछ। भारता पुष्पगन्धधूपादि • .. ... rाम्या ६ २० ६२० ६ २ १ ६२१ ६२४ ६२५ ६२६ ६२९ ६३३ ६३५ ६३०४ ६४१ ६४ ६४३ ६४४ 6४५ ६४५ ६४५ ६४६ ६४६ ६४६ ६४७ ६४७ ६४९ ६५१ ६५१ ६५२ ६५२ ौपसमर्पणम हविनिवेदनम् पुष्पाञ्जलिविधिः मुखवासलक्षणम् पूजान्ते ध्यानविधिः प्रणामस्य पञ्चविधत्वम तत्र मस्तिष्कप्रणाम : सपुटप्रणाम प्रह्वाङ्गप्रणाम लोकयात्रायाः प्रहायत्तत्वम चन्द्र पञ्चाङ्गप्रणाम: ग्रहपूजाप्रकार: ग्राधिदेवता: ध्यानार्चनादिप्रकार धस्य मस्य बृहस्पत मानकरस्य राहो

नवग्रहदेवताभ्यो होमः ग्रहशान्तेनिमित्तानि ग्रहपूजापूर्वक सर्वकर्मणामारम्भणीण्ता दहनविधि पत्न्याः दाहे विशेष 3८४ ... ... ... ... ... .. ... ... , .. ६५३ ६५४ ६५४ ६५५ ६५५ ६५५ ६५५ ६५६ ५५ ६५७ ६५७ ६५७ ६५७ ६५०४ ६५०४ ', ५९ ६५९ ६६१ ६६१ ६६३ ६६५ ६६७ ६६९ ६८४ स्बीयायुःपरीक्षणक्रमः मरणचिह्नानि मरणचिह्नज्ञानानन्तरं जपितव्यो मन्त्रः कालसंकर्षणी विद्या मृत्युकालविचार मरणस्यावश्यंभावितया प्रतीक्षणम् पञ्चावधबन्धूनामाह्वानम् मुमूर्षदक्षिणवामकर्णयोर्जपितथ्यौ मन्त्रौ दहनाधिकारिण औरसपुत्रस्थ लक्षणम् पुत्रिकासुतस्य क्षत्रजसुतस्य । कृत्रिमस्य गूढजस्य अपविद्धस्य सहोढस्य पौनर्भवस्य .. , }} पुत्राभावे पत्न्याः पत्युश्च कर्तृत्वम् सर्वप्रायश्चित्तप्रयोगः अतिदिष्टम् अनुपातकानि पापानि मलिनीकरणानि संकरीकरणानि अपात्रोकरणानि , जातिभ्रशाकरणानि प्रकीर्णकानि

वैखानसभूत्रोक्तधर्मानुष्ठातृणामचिरादगतिः ... ... ... ... • • • पृष्ठसस्या ६९१ ६९१ ६९६ ६९७ ६९९ ६९९ ७०१ ७० १ ७० १ ७०१ ७०२ ७०२ ७०२ ७०२ ७०२ ७०२ ७०२ ७०२ ७० २ ७०३ ७०५ ७०५ ७०६ ७०६ ७०७ ७०) $ ०४ बेरपूजाया अपि ब्रह्मविद्यात्वम् धमादिमार्ग ज्योतिप्प्रतीजप: अभ्यस्तयोगस्य मुमूर्षों: कर्तव्यम् इन्द्रियेन्द्रियार्थनिरोधप्रकार: प्रणवार्थानुसन्धानक्रम अन्तिमस्मतेरावश्यकता उत्क्रमणप्रकार गच्छता जीवेन सह धर्माधर्मादिगमनम् मरणानन्तरं कर्तव्यानि प्रेतस्नापनादीनि दशादानानि प्राधानम् अनाहिताग्निविषये विशेषाः धनिष्ठापञ्चकमतौ विशेषाः संस्कारत्रंविध्यम् गज प्रेतशरीराच्छादनादि यज्ञभाण्डादीनां प्रेतम्योत्तरपूर्वदिशि न्यासः यजपः त्राणि अध्वर्युः स्नारवा मृताग्निहोत्रादिकं कुर्यात् शववाहका पुत्र: अग्निग्रहणप्रकार शाचहरणप्रकार ब्रह्मविष्णुरुद्रपूजा मकायम शवप्रदक्षिणादि वितासंस्कारादि शवस्य चितायामवतारणम् ४० मन्या ७ ११ ७११

  • १२

७१२ ॐ १४ ७ १५ ७१५ ७१६ ७१८४ ७१९ ७२१ ७२२ ७२५ ७२६ ७२७ ७२७ ७२०४ ७२८४ ७२९ ७२९ ७३० ७३० ७३० ७३१ ७३१ ७३१ = = ७३३ ७३५ तिलतण्डस्लादीनामास्ये निक्षेप तत्र प्रकारान्तरम् कृष्णाजिनास्तरणम् बान्धवानां सिग्वातोपजीवनम घटभेदनक्षेपादि दक्षिणादानम अाहवनीयाद्यग्निप्रदानक्रम (दाहः) उपस्थानम् अनाहिताग्निविषये उपस्यानदाहौ ब्रह्ममेधसंस्कार ब्रह्मचारिविधवादीनां दाहक्रम दाहे ज्येष्ठपुत्रस्याधिकारः अनुपनीतस्यापि पुत्रस्याधिकार वीक्षितेनापि पितृसंस्कारं कृत्वा यज्ञशेषसमापनम् अन्नमरणाम र आहिताग्नेरप्सु मरणे प्रायश्चित्तम् शावास्थ्यादीनां श्वसूकरादित्पशों प्रायश्चित्तम् अनेकेषां सकृन्मरणे विशेषः मातृदशाहमध्यं पितृमरणे विशेषः पित्राशौचमध्ये मातुर्भरणे विशेषः संघातभरणे विशेष: अनयानमरण विशेष रजस्वस्नाया अनमरणे विशेष गभिण्या अनमरणनिषेध अनुमरणरजस्वलात्वादौ श्राद्धनिर्णयः मुख्यकर्तरि विदेशस्ये विशेष ']

  • • ..

... • .. प ठसस्य ७३५ ७३९ ७३९ ७३९ ७४१ ७४२ ७४४ ७४४ ७४५ ७४५ ७४६ ७४६ ७४७ ७४७ ७४७ ७४७ ७४९ ७४९ ७५ ० ७५१ ७५२ ७५३ ७५३ ७.५३ ७५४ ७५४ ७५४ ७५६ ७५६ ७५६ ७५७ पुत्रातिरिक्तेन दाहे विशेष पुत्रेषु देशान्तरस्थेषु उटकाञ्जलिप्रदानम पापाणस्थापनम, उदकाञ्जलिदानं च । भैस्थापनादि निदानम्, तत्र सूत्रभेदाश्च पृनर्दहनविधिः

िनीयदिनादिकर्तव्यानि

तत्र केचिन्नियमा: यत्सरपर्यन्तं ब्रह्मचारिव्रतम् मपिण्डीकरणान्तमेव व्रतमिति निर्णय सपिण्डीकरणविषये केचन विशेषाः अम्थिसञ्चयन विषये व्याख्यातुनिर्णय गप्तमेऽहनि चितापिघानादि प्रभतबलिदानभ पाषाणोत्थापनम् शान्तिहोम एकोद्दिष्टविधिः वानप्रस्थस्य पत्न्याश्च गृहस्थवद्दहनम् अनग्निकानां आत्मयाजिप्रभृतीनां दाहसंस्कारनिषेध संन्यासिनां खननसंस्कार: द्वादशेऽहनि नारायणबलि संन्यासिनामेकोद्दिष्टाभावः संन्यासिनां पुत्रेण सपिण्डीकरणं न कार्यम् ठसख्या ७५७ ७५०४ ७६० ७६० ७६१ ७६१ ७६२ ७६३ ७६४ ७६४ ७६७ ७६४ ७७१ ७७२ ७७२ ७७३ ७७५ ७७७ ७७८४ ७४० ७०४२ ७८४ ७८४४ ७८४५ ७८४५ ७०४५ ७४६ ७८४७ ७०४७ ७८४९ ७८४९ ७८४९ आदिकं तु कर्तव्यम् आपद्दहनविधि समन्त्रकापट्टहनविधानप्रयोगः अवटनिक्षेपविधि अदाह्या महापापरोगा अप्रमादमरणे विशेष: (आत्महत्यादि)

  • *

दन्तजननपर्यन्तं न दाहः तयोर्बलिनिर्वापणम् देशान्तरमृतानां पलाशवृन्तकल्पितशरीरप्रकृतिदहनम् देशान्तरमृतत्वेन पुनरागमने कर्तव्यम् संभावितस्य प्रोषितभ्रातमरणे गोत्रान्तरप्रविष्टानां दायादिनिवत्तिः अतीतकालाशौचनिर्णय: मात्राशौचमध्ये पितृमरणे, पित्राशौचमध्ये मानमरणे च विशेष नगय: ब्राह्मणे शूद्रौध्र्वदेहिकस्याकर्तव्यता अकृताग्निद्वयमंसर्गविधये विशेषः सूतकानन्तरकर्तव्यम् एकादशंऽह्नि वृषोत्सर्जनम् वृषोत्सर्जनप्रयोगः एकोद्दिष्टविधिः मात्रादिमरणे दशमेऽह्नि अनशनम् पात्रलक्षणम् ( निमन्त्रणे) निमन्त्रितब्राह्मणसंख्या एकोद्दिष्टप्रयोग .. ७९ ७९० ७९० ७९१ ७९४ ७९५ ७९५ ७९७ ७९९ ००३ ४०४ ८० ६ ०४ ११ ८ १२ ८४१४ ०४१५ ४१६ ०४२१ ८४२१ ८२२ ४२२ ४२३ पाह्मणालाभे विशेषः मासिकश्राद्धविधि मासि मासि पिण्डनिर्वापः षोडशा श्राद्धानि सोदकुम्भश्राद्धम् सपिण्डीकरणविधि सपिण्डीकरणप्रयोगः सपिण्डीकरणविषये स्मृतिवचनानि ४४ अथ प्रायश्चित्तम् आघारलोपे प्रायश्चित्तम् स्थण्डिले परिस्तरणादिसंभारे च हीने प्रायश्चित्तम् त्रह्मलोभयोः ऋत्विजोरभावे अग्न्यादौ कृम्यादिपतने अग्न्यायतने गोवराहादिगमने परिस्तरणादिसंभाराणां दाहभेदादौ , आघारे कृते अग्नौ समुत्सन्ने स्विष्टकृत्प्रभृत्यन्तहोमे हीने

  • )

मस्यकाललोपे निषेकलक्षणम् षोडशाहमृतुस्नातभार्यासंगमनहीने प्रायश्चित्तम् भार्यायां पुत्रहीनायां कन्यान्सरविवाहः गर्भाधानादिसंस्कारेषु नान्दीमुखहीने प्रायश्चिनम् गर्भाधानकालातिक्रमे पुंसवने सीमन्ते च हीने प्रायश्चित्तम् विष्णुबली होने अकृते गर्भसंस्कारे गर्भाधातरि मृते प्रथमगर्भकृतसंस्कारस्य सर्वगर्भसंस्काररूपता कुमारस्य कुमार्याश्च जनने आशौचप्रकारः कुमारस्य कुमार्याश्च मरणे आशौचप्रकारः

• • • ४२७ ४२९ ८२९ ८४३१ ४४० ८४४ ८४ ८६७ ८४६७ ८४६८४ ०४६९ ४६९ ८४६९ ८४७२ ८४७२ ८४७३ ४७३ ८४७६ ८४७६ ८४७६ ८७६ ८४७७ जातकः:नौ हीने प्रायश्चित्तम् नामकरणकालातिक्रमे नक्षत्रहोमे हीनं प्रवासारमनगण्डवम्नयोहानयं चौलकालानि क्रमे प्रायश्चित्तम निषेकादीनां यामान्यप्रायश्चित्तम् नन्यस्नानहीने प्रायश्चित्तम् प्रातःसमिद्धोमे होने दिनत्रयं स्नानाद हीन .. अवकीर्णप्रायश्चित्तम् पुनरुपनयननिमित्तानि पुनरपनयनविधिः पारायणव्रतबन्धविन्रर्गहीने प्रायश्चित्तम् प्रथमोपाकर्महीन समावतंनक्रियाहीने समावर्तनं कृत्वा विवाहकालात्यये आसुरे गान्धर्वे वा विवाहे पुनर्विवाहः उद्भूतरजसः कन्याया विवाहे कृते प्रायश्चित्तम् विवाहे होमकाले कन्याया रजस्युत्पन्न . व्रतदिनेष पत्न्याः रजस्वलात्वे कर्तव्यानि ज्येष्ठ तिष्ठत्यनृजेन विवाहे कृते प्रायश्चित्तम् परिवेतृलक्षणम्

४८

८७ १५ ८४ ८४९ ८४९५ ८९९ ९०१ परिवेदने दोषतदभावनिर्णयः परवेशगते ज्येष्ठ, द्वादशवर्षेऽतीते कर्तव्यम् ब्रह्महत्याद्यः ज्येष्ठे पतिते प्रायांश्चसम् स्त्रीणां पतनहेतवः ब्रह्महत्यादीनां प्रायश्चित्तप्रकार: गर्भहनने प्रायश्चित्तम् अनतसाक्ष्ये निक्षेपापहरणे ,. सुरापान गुरुस्त्रीगभने गोवषे जातिभ्रशाकर्मकरणे प्रायश्चित्तम् माजरादिवधं फलप्रदवृक्षच्छेदने ओषधिच्छेदन सुरापत्रस्थजलपान अज्ञानाद्विण्मत्रप्राज्ञान स्तेयदोष अगम्यागमन अभोज्यभोजन सूतके मृतकेऽपि वा भोजने , शूद्रगृहे भोजने ब्रह्मौदनसोमादौ भोजने , सायंहोमे हीने प्रायश्चित्तम् त्र्यहे होमे विच्छिन्ने , अग्न्यनगतप्रायश्चित्तम पुनराधानविषि सभारोपणे कृले होमे विच्छिन्ने प्रायश्चित्तम् पटसस्या ९०१ ९०१ ९०१ ९०४ ९०४ ९०५ ९०५ ९०७ ९०७ ९०७ ९०७ ९०७ ९०४ ९०८४ ९१० ९११ ९११ ९११ ९१४ ९१५ ९१५ ९१६ ९१४ ९१८४ ९१८४ १९१९ ९२० पञ्चमहायज्ञहीने प्रायश्चित्तम् औपासनहीने वैश्वदेवहीने पाकयज्ञसंस्थानां हीने पर्वणि स्थालीपाकहोमे हीने प्रायश्चित्तम् आग्रयणहोमे हीने अष्टकाहीने पिण्डपितृयज्ञे मासिश्राद्धे च हीने . चैत्रीयज्ञविहीने आश्वयुजीयज्ञविहीने विष्णोनित्यार्चने हीने तशारीरसंस्कारराधिकारिण कृतचौलस्यानुपनीतस्य मृतस्य संस्कारकमः अजातदन्तस्य मृतस्य संस्कारक्रमः शावे अन्याशौचयुक्ते प्रायश्चित्तम् देशान्तरमृते दहनहीने , अमन्त्रक शाव दग्ध , सूतिकाया मृतायाः संस्कारकम सगर्भायाः मरणे संस्कारक्रमः सूतकप्रेतकयोरेकाहसंनिपाते कर्तव्यम् पापमृतस्य सस्कारक्रमः शावस्य दहनकालेऽतीते क्रियाहीने विपर्यासे च प्रायश्चित्तम् शवदहनार्थाग्नावुत्सन्ने आशौचविधि उपनयनादूध्वं मरणे आशौचक्रमः वन्तजननादूध्व ७ ] ... ... पष्टमस्या ९२२ ९२४ ९२५ ९२५ ९२५ ९२६ ९२७ ९२७ ९२७ ९२७ ९३१ ९४२ ९४२ ९४३ १९४३ ९४३ ९४५ ९४५ ९४५ ९४६ ९४७ ९४७ ९४९ ९४९ ९५० त्रिया: मरण प्र गर्भ मते सूतकेऽन्यसूतके प्राप्ते प्रेतके अन्यप्रेतकै प्राप्त सूत् शावाशाचप्राप्त असपिण्डावन्यः स्नानालंकरणे कृते ता नगमभन्न टहनदिनात् द्वितीयेऽहनि कर्तव्यम् प्रातर्बलौ सायबलौ दा हीने कर्तव्याम् अश्मनि श्वकुक्कुटादिभिः स्पृष्टं कर्तव्यम् चितास्थ्नां नद्यां समद्रे वा प्रक्षेप: जातदन्तस्य चौलकात्पूर्व मरणं कर्तव्यम् एकोदिष्टनिमित्तश्राद्धक्रमः निमित्तश्राद्धकालातिक्रमादौ प्रायश्चित्तम् सपिण्डीकरणे विशेष सपिण्डीकरणे होने प्रायश्चित्तम् गृहस्थस्यौपामनादौ विच्छिन्ने यदि मरणं भवेत्तदा विशेषः चत्वारो वण ब्राह्मणस्य धर्मा शूद्रस्य धर्मा वैश्यस्य द्वावाश्रमौ चतुविधा ब्रह्मचारिण • .. ... सख्या ९५० ९५ ९५१ ९५१ ९५१ ९५१ ९५१ ९५२ ९५३ ९५३ ९५४ ९५४ ९५४ ९५६ ९५६ ९५६ ९५७ ९५८४ ९५९ ९६१ ९६१ ९६२ ९६२ ९६३ ९६५ ९६५ ब्राह्माख्यव्रह्मचारिणः धर्मा प्राजापत्याख्थब्रह्मचारिण: धर्मा नैष्ठिकाख्यजह्मचारिण: धर्मा गृहस्थस्य धर्मा चतुविधा गृहस्थाः शालीनवृत्तेः धर्मा यायावरस्य धम वानप्रस्थस्य धर्मा निक्षुकस्य धर्मा भिक्षुकाश्चतुर्विधाः तत्र कुटीचकस्य धर्मा बहूदकस्य धर्माः हंसस्य धर्मा परमहंसस्य धर्मा सकामं निष्काममिति कर्मद्वैविध्यम् निष्कामस्य प्रवृतिनियनिरिति द्वैविध्यम येोगेिनस्त्रिविधा योगाश्चतुविधा तत्र मन्त्रयोगस्य लक्षणम् हठयागस्य लक्षणम् लययोगस्य राजयोगस्य सारङ्गाख्यस्य योगिनः प्रभेदाः धर्माश्च विसरकाख्ययोगिनः धर्मा: वानप्रस्थस्य श्रामणकविधानम् सदाचाराः मूत्रपुरीषविसर्गक्रमः 1 ... ... ... ९६५ ९६५ ९६९ ९७१ ९७१ ९७२ ९७२ ९७२ ९७३ ९७५ ९७९ ९७९ ९७९ ९७९ ९८४० ९०४० ९८४१ ९८४४ ९०४४ ९०४५ ९०४५ ९०४६ ९८४६ ९८४६ ९९४-१० ०३ १० ०४ १०१० १०१० अभिवादन मना गृन्म वा

(अवाँ । । धमाँ 1 । ... ... ... ... १०१० १०१२ १०१२ १०१२ १०१४ १• १५ १० १६ १० १७ १०२१ १०२५ ११ २६ १०२ ।। १० २६ ? • ३ ४ १०३७ श्री श्रीनिवाममन्त्रिकृते श्रीवैश्वानमगृह्यमूत्रतात्पर्षचिन्तामणै। दशविधहेतुनिरूपणम् वेदान्नदेशिक कन्दे श्रीनिवासार्यदीक्षितम् । श्रुतम्मृनदीपूर्ण शाचकोलकुलम् । येन्न्यक्लाममूत्राणां नत्र परमान्मपरां वन्दे मूत्रोपनिपद पराम् ।। श्रीमत्कैशिकदेश्येन गोविन्दाचार्यमूना । श्रुतिम्मृतिपुराणादिमिद्धमार्गानुवन । पूर्वाचायपक्षुिण्णसम्प्रदायनुयायिना ॥ विश५ः ५]

भारत

*

न्

} ३ः { ५ । निमयन्ते । ; } ५५] 7 /**** इतेि भृगूक्तानां साध्यादीनां ब्रह्मा । मुनीनां मनिटाटदवान्यना विश्वन

हिरण्यगर्भ विभास्मा ब्रक्षण झाल् मुनि 'मिति । अण्डवहन्वाभिप्रायेण मुनीनामिति हक्कनम् । क्व 'प्रानान् सहस्राणां सहब्राण्ययुतानि च । शानामनन्नानां कोटिकोटिशतानिचे 'ति । मरणात् । निश, वात्र पख्य. मा एनानि कुराकामकन इति चेत् । महाभारने 'स्तूर्युगम्हमाश् िचतुर्युग्शावनि च । नदण्द्रमभवद्वैमं सहस्रांशुसमप्रभम् । न्या दशकम्पम्हधानि अप्ययम्मा मानिना । । इति । त्या दुॉथा वैदिकश्शब्दा प्रकीर्णत्वाथ थे म्बिन्धः । प! न नेत्पुराणमद्विधा न दायविचक्षणः ' । इ:ि बिभेत्कपश्रुवाद्वेदो मामय प्रतरिष्यनि ॥ इति च मरणात् इतिहासपुराणाभ्यामेवार्थनि कतंत्र्य: । भारते क्खिनस वैम्यानमाबाये भभप्रयोग अग्रपरिसङ्कयान ' इति मोक्षणम् तथा नामसहसध्याये महाभूतेन भूनेन याप्त विस्वनसा जगात् तमेव शरणं गच्छ जगन्करणमच्युतम् इति शादिभ्येन शनानन्दमभिलक्ष्योक्तम् । ३खनमे आनन्दसंहिनायाम् 'वेदान्नत्वमीमांमाम्वननं कृतवात् हरिः । नाम्ना विश्वनमं प्राहुर्यञ्च वैवानसं तथा' । इति प्रोक्तम् । अत्र स्क्ननशब्देन सङ्कल्प उच्यते । 'सोऽकामयत । बहुभ्यां प्रजायेति स तपोऽतप्यत । इत्यादि प्रतिभ्य । अवाप्तमस्तकामस्यापि भगवन: मृष्टिकये ननु सत्यत्वादिसमस्तकल्याणगुणविशिष्टस्य भगवत tधर्यस्य समप्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराम्ययोचैव षण्णां भग इीरणा ।।' इति समप्रचाङ्गुष्यपरिपूर्णस्य अवसमस्मकमस्य किमथै सृष्टयदिकमिति चेदुच्यते । 'अप्रमेयोऽनियोज्यम् यत्र कभगमो वशी । मोदते भगवान् भूतैः बालः कीडनकैरिव' ॥ इत्यदि भारतक्षनानुसारेण लीलयर्थमेवेति । अगत्सृष्टादिल:लयनुभवा भगवता समष्टिम्टरनन्तरं व्यष्टिसृष्टी देवमनुष्धादिविविधविशेषसृष्टार्थे चतुर्भस्सृष्टि प्रति ध्यानं कृतम् । एषा चिद क्विात्मिका सृष्टिः भगक्ता क्रियते । व्यष्टिसृष्टिस्तु ब्रह्मणा । समष्टिमृटिनम 'भूतैस्तु पञ्चभिः प्रमैः स्नैर्दशभिरिन्द्रियैः । त्वावग-ानाम-मिश्राणा

  • *

वैनानां मभवं निन

म - वन् “ति । "कमेव परमन्मना इत्यारभ्य समेत्यन्योन्यसंयोगं परस्परसमाश्रयाः ॥ एकसङ्कतन्नश्याश्च संप्राप्यैक्यमशेषतः । महदाद्या विशेषान्ता खण्डमुत्पादयन्ति ते । तत्कमेण प्रबुद्धं तज्जलबुद्बुदक्समम् । भूतेभ्योऽण्डं महाबुद्धे प्रवृद्धमुदकेशयम् । प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम् । तत्राव्यक्तस्वरूपोऽसौ व्यक्तरूपी जगत्पतिः । विष्णुर्बह्मस्वरूपेण स्वयमेव व्यवस्थितः । तमिण्डेऽभवद्रह्मा सदेवासुरमानुषः'। इत्यादिभिः समष्टिसृष्टयदिकमुक्तम् । विशेषेण व्यष्टिसृष्टावपि ब्रह्मणोऽण्डादिषु त्पतिप्रकारः श्रूयते । यथा महोपनिषदि – 'अथातो महोपनिषदं व्याख्यास्यामः । एको ह वै नारायण आसी'दित्यारभ्य 'तस्य ध्यानान्तस्थस्य यज्ञस्तोममुच्यते । तस्मिन् चतुर्दशपुरुषा जायन्ते । एक कन्या । दशेन्द्रियाणि मन एकादशे तेजो द्वादशमहङ्कार त्रयोदशः प्रणाश्चतुर्दशः आत्मा पञ्चदश:बुद्धिभूतानि पञ्चतन्मात्राणि पञ्चमहाभूतानि च स एकः पञ्चविंशः पुरुषः ' ' अथ पुनरेव नारायणस्सोऽन्यत्कामो मनसा ध्यायत तस्य ध्यानान्तस्थस्य ललाटात्स्वेदोऽपतत्, त इमाः प्रतता आपः, तासु तेजः, ततेजो हिरण्मयमण्डं तत्र ब्रह्मा चतुर्मुखोऽजयत' इति । यजुषि - ‘स प्रजापतिरेकः पुष्करपणें समभक्त्' इति च । मनौ- एवं * अप एव सर्वादौ तसु वीर्यमवमृजत्' इत्यरभ्य तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामह । इति भारते– ‘स्वपतस्तस्य देवस्य पद्म सूर्यसमप्रभम् । नाभ्यां विनिस्तमभूत्तत्रोत्पन्नः प्रजापतिः ॥ इति च स्मर्यते ननु नाभ्यामण्डे चोत्पत्तिरेकस्य कथमुपपद्यत इति चेत्-तत् कल्पन्तर इति वक्तव्यम् । तदुक्तं हयशिर उपाख्याने त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ।। चाक्षुषं वै द्वितीयं मे असीजम्म पुरातनम् । त्वत्प्रसादाच मे जन्म तृतीयं वाचिकं महत् । त्वत्तो मे श्रावणञ्चापि चतुर्थ जन्म वै प्रभो । नासिक्यचैव मे जन्म त्वत्तः पञ्चममुच्यते । अण्डजश्चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् । इदन्तु सप्तमं जन्म पद्मजं मेऽमितप्रभ' । इति । अतस्समस्तजगज्जन्मथितिध्वंसमहानन्दैकहेतोः:भगवतः परब्रझणोनारायणस्य वैखानसादिशब्दवाच्यत्वसम्भवात् तन्नाभिनलेिनसञ्जातस्य ब्रह्मणोऽपि ‘अङ्गादङ्गादिति मन्त्रोक्तप्रकारेण भारतादिप्रतिपादितरीत्या च वैखानसादिशब्दवाच्यत्वमुपपद्यते । शान्तिपर्वणि – 'विशेषेणाखनत् यस्मात् भावनामुनिसृष्टये । नस्माद्विखनसो नाम स आसीदण्डजः प्रियः' । इति तत्रैव 'ऋष्ट स तु समुद्युक्तो ब्रह्मयोनिमयः प्रभुः । खनित्वा चात्मनाऽऽत्मानं धर्मादिगुणसंयुतम् । ध्यानमाविश्य योगेन ह्यासीद्विखनसो मुनिः' । इनि श्रीभागवते - 'न खलु गोपिकानन्दनो भवान् अक्लिदेहिनामन्तरात्मदृक् । विखनसार्थितो विश्वगुप्तये सस्व उदेयिवान् सात्वतां कुले' । इति गावाटे -श्रीरङ्गमाहात्म्ये ॥ ‘ब्रझऽपि दिव्यहंसेन सितमेषोपमेन च । पृष्ठतोऽनुययौ विष्णु क्स्त्रेणोच्छद्य चानम् । वैखानसमृह्यसूत्रतात्पर्यचिन्तामणौ तत्रार्चको महाभागो भगवान् क्खिनस्तदा । ददौ प्रसादं देवानां रङ्गनाथाभ्यनुज्ञया' । इति श्रीवैखानसे-अनदसंहितायाम् । ब्रन्तर्हितानां खनन्द्वेदानान्तु विशेषतः । स विभुः प्रोच्यते सर्वेः विखना ब्रह्मवादिभिः । वैखानसश्च भगवान् मोच्यते स पितामहः' । इति व्यासनिघण्टौ– ‘क्खिनसञ्च विधातारं विरिञ्च तं चतुर्मुखम्' । इति नाभिजन्माण्डजः पूर्वो विखनाः कमलासनः । शतानन्दश्शतधृतिस्सत्यको हंसवहनः । पद्मासनो विखनसश्धहर्मुख इतीरितः ? ॥ इति च प्रतिपादितम् । एवं कार्यकारणयोरभेदावगमात् प्रमाणबाहुल्याच भगवति नारायणे चतुर्मुखे च वैखानसशब्दप्रयोगप्रकारः प्रतिपादितः । वैखानसानामुत्पित्तः विशेषेण श्रूयते । यजुर्षि आरुणकेतुके इष्टकोपधानकथनानुवाके सृष्टिप्रकरणे- ‘आपो वा इदमासन् सलेिलमेव। स प्रजापतिरेकः पुष्करपणें समभक्त् । तस्यान्तर्मनसि कामस्समवर्तत । इदं सृजेयमिति'। इत्यारभ्य ‘स तपस्तष्ठ । शरीरमधूनुत । तस्य यन्मांसमासीत् । ततोऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन् । येऽनखाः ते वैखानसाः । ये वालः ते वालखिल्याः ' इति । अस्यार्थः । समष्टिसृष्टेरनन्तरं व्यष्टिसृष्टी चतुर्मुखः देवमनुष्यादिविविधविशेषसृप्त्यर्थे मत्स्यादिश्पेणावतरिष्यमाणस्य भगवतो नारायणस्य परमवैदिकत्वेन सम्प्रतिपन्न श्रीवैखानसभगश्च्छाखमार्गेण समाराधनार्थञ्च स्वात्मतुल्यः प्रजास्सम्भवेयुरिति स्वान्तर्यामिणे पर पत्मानं ध्येोनेनानुकृतवान् । अयमेवार्थो ब्राह्माण्डेऽप्युच्यते ओमित्येकाक्षरं ब्रह्म व्याहरन् संस्मरन् हरिम् । पद्मासनस्खो भगवान् परमं तप आस्थितः । इत्यारभ्य ब्रह्मणा ब्रहुशः कृतं तपधरणमुक्तम् । तपश्चरणकाले साक्षात्कृत भगक्स्क्रू पवैभवानुभवतिशयात् भगवद्दतसृष्टिशक्तिलाभात् तदुपजनितविशेषवेगाच पुलकितसर्वाङ्गः शरीरमधूनुत-कम्पमकरोत्। तस्य यन्मांसमासीत्'मांसं मानसमिति यावत् । ‘अर्थात्प्रकरणालिङ्गादौचित्यादर्थनिर्णयः' इत्यर्थादिभिः समीचीनार्थनिर्णयविधानात् ‘अक्षरसम्यान्निया 'दिति निरुक्तविधानाच तथा च तस्य मनः परमात्मनि संसन्मासीदिति यत्, तेन हेतुना तदनुग्रहस्समजनि । तेनानुगृहीतात् ब्रह्मणः अरुणाः केतवो वातरशनाः ऋषयः उदतिष्ठन् । अरुणाः परमात्मिन वसन्तः तदितरविक्ताः केतवः उच्छूितस्वभावः परमात्मप्रवणानामप्रेसराः वातरशना दिवाससः ऋपयः सर्वार्थदर्शिनः सनकादयः उदतिष्ठन् उत्कृष्य समभक्न् इति । इदं िवष्णुपुराणेपि-‘सनन्दनादयो ये च पूर्व सृष्टास्तु वेधसा । न ते लोकेष्वसजन्त निरपेक्षाः प्रजाविधौ ॥ सर्वे ते योगिनो जाता वीतरागा विमत्सराः । तेष्वेवं निरपेक्षेषु लोकसृष्टौ इत्यादिना प्रतिपादितम्। महात्मनः । स प्रजापतिः एवंविधान् स्वकार्यासाधकान् तान् दृष्ट किञ्चिद्विषादम्पन्नः पुनरपि स्वकारणं भगवन्तं ध्यानपर्यायेण खननेनातोक्यत् । ये नखा' इत्यादि। भगवदनुग्रहविकसिते प्रजापतेर्मनसि वैखानसा नाम ऋषयस्सम्भूताः अत्र ये नख इत्यत्र आद्यन्तवर्णविपर्ययो भवति । कश्यपः पश्यको भवती' तिवत् खना इत्येतत् नखा इति विपर्यस्तमिति यावत् । सुसिङ्कपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङाञ्च । व्यत्ययमिच्छिति शास्रकृदेषां सोऽपि च सिद्धयति वाहुलकेन'॥ इति, ‘बहुलं छन्दसी' ति चात्र प्रमाणम् । अत्र 'अनखा । इति च्छित्वा केचिदेक्मूचुः' । अनख इत्यनेन सौम्येन्द्रियवत्वमुक्तमिति । 1. न विद्यन्ते खानि इन्द्रियाणि येषां ते नखाः । न नखाः अनखाः नव्द्वयेन सौम्येन्द्रियवत्वं फलितम् । वैखानसगृह्यसूत्र तात्पर्यचिन्तामणी एवञ्च सति ‘सैग्यं जितेन्द्रियं । 'सुप्रसन्नेन्द्रियं' इत्यदिना भगवच्छा त्वेन शान्तिपर्वण्यभिहितत्वात्, 'विखना इति वै विष्णुस्तज्जा वैखनसाः स्मृताः । विष्णोरेव समुत्पला भृग्वाद्या मुनयस्तथा ।। इति वचनात्, ‘गुरोस्सानवृखिानस’ इति बोधायनसूत्रे उक्तत्वाख भागक्तादिषु प्रतिपवितमाचार्यपुंस्त्वमेतेषां वैखानसानमेवेत्यवगम्यते । यद्वा ‘अनषा ' इति पाठः । अनेन त्रिशुकृत्वं सूच्यते । जम्म विद्या कर्म चेति । अद्वारकत्वेन भगवतः, चतुर्मुखाचोप्ततिअक्णात्, तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये । आयासायाफ्रं कर्म विद्याऽन्या शिल्पनैपुणम् ' ॥ इत्युक्तरीत्य अद्वारकभगवत्स्वरूपज्ञान्तदाराधनविधिप्रतिपादकशास्त्रनिष्ठत्वेन च एषां शुित्वम्। शुक्तामेवाधिक्यं भारण्यपर्वणि प्रथमाध्याये प्रतिपादितम् । यथा 'येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च । ते सेव्यास्तैस्समास्य हेि शास्त्रीभ्योऽपि गरीयसी )ति ॥ श्रीवैखानसे आनन्दसंहितायां क्खिनसोत्पत्त्यादिकं मतिपादितम् । “मथ सस्मार भगवान् विश्वसृष्टयर्थमच्युतः । धातारं विश्वनिर्माणचतुरं चतुराननम् । स्मरणानन्तरादेव मादुरासीत्पुरः गभोः । धा समस्तजगतामुत्पतिकरणक्षमः ।। तं माह भगवान् विष्णुः प्रणतं ! तः स्थितम् । थीभगवानुवाच-* ब्रह्मन् त्वया जगत्सर्वं कर्तव्यं सः राक्रम् । ोके विहर्तुमिच्छामि यदहं पद्मसम्भव । धर्मसंरक्षणार्थाय वेदशाक्षर्थसिद्धये । ते परव्यूहविभवानात्मानञ्च न मेनिरे । सैौलभ्याय तु भक्तानां सर्वलोकानुकम्पया । अर्चाक्ताररूपेण लोकेऽस्मिातुरानन! । अक्तारं करिष्यामि मा लक्ष्म्या समन्वितः । मदर्चायै स्मृज ब्रह्मन् सृष्टयादौ मुनिसत्तमम् । इत्याज्ञप्तस्तदा ब्रह्मा मुहूर्त तत्सिसृक्षया । चिन्तयामास तत्कर्मा क्षणमेकं महामुनिः । ऊचे न शकुयामेवं रुधुमिच्छन् तथाविधम् ॥ तस्य तद्वचन श्रुत्वा देवदेवो हरिस्स्वयम् । । चिन्तयामास देवेशः स्वनिर्मलतरात्मनि । वेदान्तत्वमीमासाखननं कृतवान् हरिः । नाम्ना विखनसं चके तत्पदान्वर्थयोगतः । तथा चिन्तयतस्तस्य मनसो द्वैौ बभूवतुः । सङ्कल्पधमौ, सन्नम्य प्राञ्जलिं पुरतःखितम् ।। ब्रह्माणमब्रवीद्विष्णुर्भूतसृष्टयन्तहेतवे (कमरकं) । सङ्कल्पधर्मी भवतस्तव सृष्टयन्तहेतवे । शुद्धसत्वसमुत्पन्नो निर्मितोऽयं तवाग्रतः । मुनिश्रेष्ठो महातेजा मत्कार्यकरणक्षम ।। मत्कार्यसाधकानेव त्वं वै स्रष्टुमथार्हसि । हृषीकेशस्य तद्वाक्यमभ्याधाय कृताञ्जलिः । चतुर्मुखश्चापि तया सनकादिमुनीश्वरान् । ब्रह्मोवाच – सनत्कुमर तथा सनकल्च सनातनम् । सनन्दनमिति ख्यातान् ब्रह्मविद्याविशारदान् ॥ ततस्ते च मुनिश्रेष्ठा शानातिशयवैभवत् । विरक्तचित्तास्सञ्जम्मुः कैवल्यं पदमुत्तमम् । स्वकार्यसाधकान् ब्रह्मा सृष्टवन् पुनरेव हि । प्राणाञ्च चक्षुषस्तद्वदभिमानाच कर्मणः । हृदयाच्छिरसः श्रोत्रादुदानाद्यानतस्तत । समानाच तथाऽपानादृषिश्रेष्ठानिमान् दश ॥ दक्षे मरीचिनं नीललोहितं भृगुमेव च । तथाऽङ्गिरसमत्रिश्च पुलस्त्यै पुलहं तथा ।। वसिष्ठश्च क्रतुश्चैव क्रमादसृजदब्जभूः । नव ब्रक्षण एवैते विना स्युनीललोहितम् । धर्मसङ्कल्पसहितास्सनकाद्या मुनीश्वराः । भृग्वादिमुनयचैव श्रुतिस्मृत्यादिवेदनात् । शिप्या विखनसः प्रोक्तास्सर्वशास्त्रार्थपारगाः । वैखानसानां भृग्वाद्या वंशकर्तार ईरिताः ॥ सर्वेषामप्रजं श्रेष्ठमात्मपुत्रं मुनिं तथा । तं हरेः पुरतः कृत्वा प्रोक्तवान् कमलासनः । 'देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारण । भगवंस्त्वत्प्रभावेन सृष्टोऽयं मुनिसत्तमः । जातश्चिन्तयतो मत्तस्त्वत्सृष्टौ मुनयस्त्विमे । एतैरपि कृतं सर्वं जगदेतच्चराचरम् ॥ मत्पुत्राणाञ्च सर्वेषामप्रजः पुरुषोत्तमः । वैष्णवेष्मजः श्रेष्ठो मुनीनां प्रथमो मुनिः ॥ विशेक्खननाञ्जातो विष्णेोक्खानसस्तथा । भृग्वादीनुपनीयाध सावित्रीमुपदेक्ष्यति । परब्रह्मोपदेष्टसाक्यमेव गुरुस्मृतः । एतदुक्तप्रकारेण सर्वे वै मम सूनवः ॥ चरिष्यिन्त यथान्यायं लौकिकाध्यात्मवैदिकान्। एभिः प्रवर्तता सृष्टिरविच्छिन्ना प्रवर्तते । भवान्तरत्वत्र मम सृष्टौ जनार्दन!। शुद्धसत्क्समुत्पन्नो निर्मितोऽयं त्वया विभो। ऋषिश्रेष्ठो महातेजाः त्वत्कर्मकरणक्षमः । तथाऽसौ खननाद्विष्णोः ध्यायादन्तश्च गर्भतः ।। यस्मात्तव समुत्पन्नो ज्ञेयोऽसौ गर्भवैष्णवः । इत्युक्तो भगवान् प्राह मुनिश्रेष्ठ तपोनिधिम् ।। श्रीभगवानुवाच-“देवब्रह्मऋषीणान्तु मदीयाराधनं प्रति । मया सञ्चोदितो यस्यत्वमेव मुनिसत्तम । तपोधनो भवानेव धन्योऽसेि भुवनत्रये । आत्मार्थ वा परार्थ वा नित्यनैमित्तिकादि यत् । तत्सर्वं मत्प्रसादेन मदीयाराधनं कुरु । अथाह स ऋस्तिसै प्रणम्य जगदात्मने ।। श्रीविलामा उवाच-भक्ताऽनुगृहीतोऽहं धन्योऽस्मि पुरुषोत्तम । नातः परतरं कार्य किमप्यन्यद्दिवौकसाम् । तथापि देवदेवेश स्क्कर्म मुनिभिस्सदा । उदयाद्यस्तपर्यन्तं क्रियते नियतात्मभिः । सर्वेषाञ्च द्वजातीनां श्रुतिस्मृतिसमीरितम् । कर्तव्यं सततै देव स्वस्वकर्म प्रयङ्गतः । त्वत्कर्म क्रियते चेषु कर्मलोपो भवेन्मम ।।' इत्युक्तो भगवान मुनिन्छ तत्क्वेदिना । श्रीभगवानुवाच-*क्खिनस्त्वं मुनिश्रेष्ठ मदाराधनकर्मणि । व्याकुलीकृतचेतसः । तव कर्माण्यनूनानि सन्तु नित्यं मदाज्ञया ।। त्वद्धंशजानां सर्वेषां काले वै कृतकर्मणाम् । निषेकदिश्मशानान्ताः कायो मन्त्रसमन्विताः । अष्टादश च कर्मायेि शरीराणि प्रचक्षते । यज्ञाश्च विंशतिद्वै च धर्म वैष्णवमुत्तमम् । वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः । सर्वेस्स धर्मोऽनुष्ठेयो नात्र कार्या विचारणा । । त्वदाज्ञयैव भृग्वाद्या नारायणपारायणा क्दन्ति परमं धर्म वैष्णवं श्रुतिसम्मतम् । तद्धर्मनिरता ये तु ते वै भागक्ताः स्मृताः । मत्कर्मकारिणां तेषां कर्मलोपो न विद्यते । तिस्रः कोट्यो मुनीनां तु कर्म कुर्वन्ति मे सदा । ज्ञात्वा यजूंषि साङ्गानि मन्मतास्सर्व एव ते ।। मन्मन्स्रकल्पजातानि मत्पुराणान्यनुक्रमात् । अधीत्य सर्वकर्माणि कुर्वते ते मदर्चनम्। कृताधिकपरिणस्ते तु कृतसम्बन्धिनो मम । मत्प्रसादभुजस्सैौम्या अतिप्रियतमा मम ।। षट्कर्मनिरतास्ते वै सात्विकाहारतत्पराः । वैखानसेन सूत्रेण निषेकादिक्रियान्क्तिाः । भवन्ति भावितात्मानो मत्कर्मकरणक्षमः । सर्वधा 'येनखस्ते वैखनसा' इति वेदतः । द्वैखानसाश्शुद्धास्सर्वकर्मसु पूजिताः । ततः प्राह मुनिश्रेष्ठस्तमेवं वादिनं हरिम् । श्रीविखनाउवाच-भगवंस्त्वप्रसादेन कर्म साङ्गं यथोदितम् । सर्वेषां मत्कुलीनानां भक्त्येव न संशयः ॥' इति अतोऽत्र श्रुत्युक्तमार्गेण वैखानसानां मृष्टयादिकं, भद्धारकभगवयजनेनैतेषां नित्यकर्मानुष्ठानपूर्णत्वं च प्रतिपादितम् अथ पञ्चमवेदत्वेन प्रसिद्धे महाभारते भानुशामनिकपर्वणि ८५ तमे अध्याये भृग्वदिमहर्षीणां वैखानसानाञ्चोत्पतिः निरूपिता । यथा वसिष्ठः– ‘अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् । पितामहस्य यकृत ब्रह्मणः परमात्मनः । देवस्य महतस्तात! वारुणीं बिअतस्तनुम् । ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभोः ॥ आजम्मुर्मुनयस्सर्वे देवश्वामिपुरोगमाः । यज्ञाङ्गानि च सर्वाणि वषट्कारश्ध मूर्तिमान् । मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः । ऋग्वेदश्चागमत्तत्र पदक्रमविभूक्तिः । लक्षणानि सुरास्तोमा निरुक्तं सुरपङ्क्तयः । ओङ्कारश्छन्दसां नेत्रं निग्रहप्रग्रहौ तथा । तथा वेदास्सोपनिषदो विद्यास्सावित्र्यथापि च । भूतं भव्यं भविष्यच दधार शिरसा शिवः । सक्षुहावात्मनाऽऽत्मानं स्वयमेव तथा प्रभो। वैर्नभः पृथिवी खन्छ तथा चैष भूपतिः । सर्वविज्ञेश्धरश्श्रीमानेष चापि विभावसुः । एष ब्रह्मा शिवो रुद्रो वरुणोऽप्तिः प्रजापतिः । कीत्यैते भगवान् देक्स्सर्वभूतपतिशिवः । तस्य यः पशुपतेस्तपः क्रतव एव च । दीक्षा दीप्तत्रता देवी दिशब्ध सदिगीश्वराः । देवफन्यश्च कन्याश्च देवानाचैव मातरः। आजग्मुस्सहितास्तत्र तदा भृगुकुलोद्वह ।। य पशुपतेः प्रीता क्रुणस्य महात्मनः । स्वयम्भुक्ता दृष्टा तु रेतस्समपतद्भवेि । तस्य शुक्रस्य निष्यन्दात् पांसून् स भूमितः । प्रास्पत्यूषा कराभ्यां वै तस्मिन्नेव हुताशने । ततस्तस्मिन् सम्प्रवृते सत्रे ज्वलितपक्वके । ब्रह्मणो जुहृतस्तत्र प्रादुर्भावो बभूव ह । स्कलमारुन्तु तच्छुकं सुवेण परिगृह्य सः । आज्यवन्मन्त्रवचापि सोऽजुहोद्भृगुनन्दन! । ततस्तु जनयामास भूतग्रामश्च वीर्यवान् । तस्य ततेजसः तस्मात् जज्ञे लोकेषु तैजसम् । तमसस्तामसा भावा व्यापि सत्वं तयोऽभयम् । स गुणस्तेजसो नित्यस्तस्य चाकाशमेव च । सर्वभूतेषु च तथा सत्वं तेजस्त्वथोत्तमम् । शुके हुतेऽऔ तमिंस्तु प्रादुरासंख्यः प्रभो ॥ पुरुष वपुषा युक्ताततैस्तैः प्रसक्जैर्गुणैः । भनावृगुरित्येवमारेभ्योऽङ्गिरा भक्त् ॥ बरुणः- 3-A. (भृगित्येब भृगुः पूर्वमङ्गरेभ्योऽङ्गित मत्। अङ्गारसंश्रवाचैव कविरित्यरोऽमवत् । मरीचिभ्यो मरीचिस्तु मरीचः कश्यपे खमूत् ॥ अङ्गारेभ्येऽङ्गिरास्तात वालखिल्याः कुशोचयात् । अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि । तथाऽमेस्तस्य भस्मभ्यो ब्रह्मर्षिगणसम्मताः । वैखानसास्समुत्पन्नास्तपश्श्रुतगुषेप्सवः अश्रुतोऽस्य समुत्पन्नावश्विनौ लोकसम्मतैौ । शेषाः प्रजानां पतयस्स्रोतोभ्यस्तस्ख जज्ञिरे ।। ऋषयो रोमकूपेभ्यस्स्वेदाच्छन्दो बलान्मनः । एतस्मात्कारणादाहुरमिः सर्वाश्च देक्तः । ऋषयश्श्रतसम्पन्ना वेदप्रामाण्यदर्शनात् यानि दारूणि ते मासा निर्यासः पक्षसंज्ञितः । अहोरात्रा मुहूर्ताश्च पित्तं ज्योतिश्च वारुणम् । रौद्रं लोहितमित्याहुलहितात् कनकं स्मृतम् । तन्मैत्रमिति विज्ञेयं धूमाञ्च वसवस्मृताः । अर्चिषो याश्ध ? ते रुद्रास्तथाऽऽदित्या महाप्रभाः ॥ उद्दिष्टास्ते तथाऽङ्गारा ये धिष्ण्येषु दिवि स्थिताः । आदिकर्ता च लोकस्य तत्परं ब्रह्म तद्ध्रुवम् ।। सर्वकामदमित्याहुस्तद्रहस्यमुवाच ह । ततोऽब्रवीन्महादेवो वरुणः पवनात्मकः । 'मम सत्रमिदं दिव्यमहं ग्रहपतिस्त्विह । त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः । बैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ इति जानीत खगमा मम यज्ञफलं हि तत् ' । अग्निः– ‘मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च । ममैवैतान्यपत्यानि वरुणोह्मवशात्मकः । ।

  • अथाब्रवीलोकगुरुः ब्रह्मा लोकपितामहः ।

ममैवैतान्यपत्यानि मम शुकं हुतं हि तत् । । अहं कर्ता हि सत्रस्य होता शुक्रस्य चैव हि । यस्य बीजं फलं तस्य शुकवेत्कारणं मनम् ।। ततोऽब्रुवन् देवगणाः पितामहमुपेत्य वै । कृताञ्जलेिपुटास्सर्वे शिरोभिः प्रणिपत्य वै ।। 'वयञ्च भगवन् ! सर्वे जगदेतचराचरम् । तवैव प्रसवं सर्वं तस्मादभिर्विभावसुः । वरुणश्धेश्वरो देवो लभतां काममीप्सितम् । निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः ।। जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम् । ईश्वरोऽङ्गिरसञ्चामेरपत्यार्थे ह्मकल्पयत् । पितामहस्त्वपत्यं वै कविं जग्राह धर्मतः । तदा स वारुणिः ख्यातो भृगुः प्रसवकर्मकृत् । आमेयस्त्वङ्गिराः श्रीमान् कविब्रह्मो महायाशाः । भार्गवाङ्गिरसौ लोकं लोकसन्तानलक्षणौ । एते हि प्रसवास्सर्वे प्रजानां पतयस्रयः । सर्वे सन्तानमेतेषामिदमित्यवधारय । । इत्यादिना वैखानसानामुत्पत्त्यादिकं विशेषेण प्रतिपादितम् । पुराणान्तरे - 'यज्ञे देवस्य वितते महतो वरुणस्य ह । । ब्रह्मणोऽप्सरसं दृष्टा रेतश्धस्कन्द कर्हिचित् । तत्प्रतीक्ष्य स पर्णेन संजुहाव विभावसौ । ततोऽर्चिषोऽभूद्भगवान् भृगुरङ्गारतोऽङ्गिराः । अत्रैवान्वेषणादत्रिः खननाद्विखना मुनिः । खननं तत्त्वमीमांसेत्याहुः केचन सूरयः । अपरे निगमार्थानां खननादिति नश्रुतम् । ततस्तद्वंशजा विप्रा वेदवेदाङ्गवेदिनः ।। इति ।

  • ये वालाः ते वालखिन्याः ' इत्यत्र बकारस्थाने क्वारः । ज्ञानाति

शयवैभवात् कामादिदोषराहित्येन च बाला उच्यन्ते । श्रूयते हि –‘ तस्मा ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यञ्च पण्डित्यञ्च निर्विद्याथ मुनिः । इति । अत्र कंचिदेवमूचुः-ब्रह्मणः विधूताच्छरीरात् यन्मांसं विकीर्णमभक्त् ततोऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन्निति । तदसत् । एवमर्थस्वीकारें सृष्टिकारणभूतस्य ब्रह्मशरीरस्य शैथिल्यमुक्तं स्यादिति । किश्च'तस्यान्तमनसि कामस्समवर्तत'इत्यादिना ‘कामतदग्रे समवर्त ताधि' इत्यन्तेन सोपपतिकं वर्तमानं सङ्कल्परूपं मननव्यापारमुक्ता 'मनसो रेतः प्रथमं यदाऽसी 'दित्यत्र तत्र विद्यमानस्य व्यापारस्य प्रजापतेः स्मृष्टिकरणत्वं रेतश्शब्देनोक्ता 'सतो बन्धुमसति निरविन्द 'क्रियारभ्य 'य एवं वेद' इत्यन्तेन ब्रह्मणस्तत्कालविद्यमानमानसशक्तिमात्रेण व्यष्टिसृष्टरनिष्पन्नत्वमुक्ता मनसो व्यष्टि कारणलाभाय ‘स तपोऽतप्यत ? इति भगवदुपासनमकरैदित्युक्तम् । अयमेवार्थ 'ओमित्येकाक्षरं ब्रह्म ' त्यादिना ब्रह्माण्डेऽप्युक्तः । भगवन्मानसपुत्रा भृग्वादय इति भगवतैवोक्तम् 'महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा । मद्भाव मानसा जाता येषां लोक इमाः प्रजाः ? ॥ इति भृग्वादय एव इति वैखानसान वंशकर्तारः भारतेऽयुक्तम् । तथा वसिष्ठो दक्षश्च नव स्वायम्भुवा द्विजाः ॥ एते वैखानसानान्तु ऋषीणां भावितात्मनाम् । वंशकर्तार उच्यन्ते सात्विकाहारभोजिनाम्' । इति तस्माद्भगक्ता नारायणेन ब्रह्मणा च सृष्टानां भृवादीनामृषीणां तद्वंश जानां च निषेकदिक्रियाक्तामद्वारकभगवद्यजनाधिकारक्तामेव लोके वैखानसा इति प्रसिद्धिः । ननु ब्रझणा सृष्टानां सर्वेषामपि मनुष्याणां वैखानसत्वं समानम् । कथमेतेष्वेव व्यकहिकते इति चेत् सत्यम् । नामरूपकृत्यविभागादिकं वेदशब्देभ्य एव अक्षण कृतमिित श्रूयते । ‘वेदेन नामरूपे व्याकरोत् सतासती प्रजापतिरिित । त्य धारते- 'अनादिनिधना शेषा वगुत्कृष्ट स्क्यम्भुवा । आदौ वेदमयी दिव्या क्तस्सवः प्रसूतयः ॥ इति । बीविष्युपुराणे-'नाम रूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः' । इति । सर्वेषाञ्च स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्व एवादौ पृथक् संखाश्ध निर्ममे ।। इति च नामरूपविभागस्य श्रुतिस्मृतिषु प्रतिपादितत्वात् ब्रह्मणा तादृशश्रुति स्मृत्यनुसारेण सृष्टानामेव वैस्वनसत्क्व्य वहारः । नान्येषाम् । किञ्च एकस्मिन् परमपुरुषे मुखदिषु जातानां यथा ब्राह्मणादिव्यवहारः यथा िक्श्वामित्र भारद्वाजादि गोत्रघूत्फलानामेकसूत्रनिष्ठत्वं विना अनेकसूत्रानुसारित्वं क्था च कुमुदकारादिषु 'पद्धे जायत' इति व्युत्पत्या पङ्कजत्वे समानेऽपि बोगरूढिभ्यां प जत्वं तामरस एव वर्तते तथैव वैखानसत्वमपि । तथोक्तम् ‘कल्पे कल्पे क्षयोत्त्या ब्रह्मविष्णुमहेश्वराः । अस्मृितिसदाचरनिर्णेतारस्तु सर्वदा ॥ २१ न कश्चिद्वेदकर्ताऽस्ति वेदक्क्ता चतुर्मुखः । तथैव धर्म स्मरति मनुः कल्पन्तरान्तरे' 11 इति । ननु – 'ब्रह्मचारी गृहस्थश्च भिक्षुवैखनसस्तथा ' इति तत्र तत्र तृतीयाश्रमनिष्ठानामेव वैखानसत्क्वननात् त एव वैखानसशब्दवाच्याः िकं न स्युरिति चेत् न । श्रुतिस्मृतिपुराणादिषु उक्तप्रकारेण ब्रह्मणा सृष्टानामेव वैखानसत्वावगमात् तेषामेव तत्र तत्रोत्कृष्टत्वप्रतिपदनाच । तथा िह-श्रुतावेव वैखनसानामुत्पत्तिः श्रूयते। ये नखः ते वैखानसाः' इति । छन्दोगब्राह्मणे । ‘वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन् “पौरुहन्महं भवति । पुरहान्नादो वा एतेन वैखानसोऽञ्जसा लोकम स्वर्गे पश्यत् ' इति । अत्र इन्द्रशब्देन परमात्मा नारायण उच्यते । 'स ब्रह्मा स शिवस्सेन्द्रस्सोऽक्षरः परमस्वराट्' इत्यादिश्रुतिभ्यः 'अश्वत्थः कपिल गावस्तुलसी वेिखनास्तथा । चत्वारो मत्प्रिया राजंस्तेषां वैखानसो वरः । । इत्युपह्मणात् । ब्रह्मसूत्रे इन्द्रमाणाधिकरणे तथा निर्णयाच । आनुशासनिके- 'तथाऽग्रेस्तस्य भस्मभ्यो ब्रह्मर्षिगणसमिस्ताः । वैखानसास्समुत्पन्नास्तपश्रुतगुणेप्सवः ? ॥ इति वैखानसनाम्नैवोत्पतिप्रतिपादनात् । तथा किष्किन्धाकाण्डे “शृङ्गं सौमनसं नाम जातरूपमयं धक्म् । तत्र पूर्व पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे । द्वितीयं शिखरे रौद्रं चकार पुरुषोत्तमः । तदुत्तरे प्रतिक्रम्य जम्बूद्वीपं दिवाकरः । दृश्यो भवति भूविछं शिखरं तन्महोच्छ्रयम् । तत्र वैखानसा नाम बालखिल्या महर्षयः । प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः । ।। इति । वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ तत्रैव चत्वारिंशोऽध्याये मैनाक्रश्ध विचेतव्यस्ससानुप्रस्थकन्दरः । स्रीणामश्वमुखीनाश्च निकेतास्तत्र तत्र तु । तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् । सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः । वन्द्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मषाः । प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनायान्वितैः । हेमपुष्करसव्छन्ने तत्र वैखानसं सरः । । इति च चानप्रस्थपरत्वं विना 'वैखानसा वालखिल्या ' इति वालखिल्यसमानतया पृथग्वंशत्वेन कीर्तनात् । तथा ीविष्णुपुराणे-द्वितीयांशे नवमेऽध्याये ततः प्रयाति भगवान् ब्राह्मणैरभिरक्षितः । वालखिल्यादिभिधैव प्रभुवैखानसैरपि । महात्माभिर्महात्मा वै जगतां पालनोद्यत । । इति

  • धा नभापर्वणि- पितामहस्य भवनं जग्मुश्च कृपयाऽन्विताः ।

तो ददृशुरात्मानं सह देवैः पितामहम् ।। सिद्वैर्महर्षिभित्रैव समन्तात्परिवारितम् । तत्र विष्णुर्महादेक्नत्राझिर्वायुना सह । चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः । वस्वानसा वालखिल्यास्सोमपाश्ध मरीचिपा ॥ अजाधवाजमीढाश्च तेजोगर्भास्तपस्विनः । ऋषयस्सर्व एवेते पितामहमुपासते ? ।। इति च वैवानसानां ब्रह्मसभाप्रवेशवर्णनात् । तस्य च तृतीयाश्रमनिष्ठष्व २३ तथा आनुशासनिके 'श्रुणु राजन् वसिष्ठस्य मुख्यं कर्म यशस्विनः । वैखानसविधानेन गङ्गातीरं समाश्रिताः । आदित्यास्सत्रमीहन्ति सरो वैखानसं प्रति ? ॥ इति अत्र वानप्रस्थविधौ सत्रयागक्रमविधानाभावात् वानप्रस्थाश्रमप्रविष्टानां तेन शरीरेण पुनरपि देवत्वयोग्यताऽसम्भवाच वैखानसविधानेनेति वैखानसपदेन वानप्रस्थानां गृहीतुमशक्यत्वात् । किञ्च श्रीभागवते एकादशस्कन्धे-- 'वन्यैश्चरुपुरोडाशैनिर्वपेत्कालचोदिताम् । न तु श्रौतेन विधिना मां यजेत वनाश्रमी' ॥ इति वानप्रस्थानां श्रौतविधिनिषेधप्रतिपादनात् । तथा वृद्धमनौ –“वेदान्तवेदिभिर्विप्रैतद्वैखानससूत्रिभिः। याजयेद्यज्ञपुरुषं विष्णु राजा जगद्वितः । । इति तथा आश्वमेधिके युधिष्ठिरः– ‘कथं त्वमर्चनीयोऽसि मूर्तयः कीदृशश्च ते । वैखानसाः कथं ब्रूयुः कथं वा पञ्चरात्रिकाः ।। श्रीभगवान् - 'श्रुणु पाण्डव तत्सर्वमर्चनाक्रममात्मनः। स्थण्डिले पद्माकं कृत्वा साष्टपत्रं सकर्णिकम् ।। अष्टाक्षरविधानेन अथवा द्वादशाक्षरैः । वैदिकैरथवा मन्त्रैर्मम सूक्तन वा पुनः । स्थितं मां मन्त्रतस्तस्मिन्नर्चयेत् सुसमहितः । विष्णुश्च पुरुषं सत्यमच्युतश्च युधिष्ठिर ॥ अनिरुद्धञ्च मां प्राहुवैखानसविदो जनाः । अन्ये त्वेवं विजानन्ति मां राजन् पाञ्चरात्रिकाः । २४ वासुदेवश्च राजेन्द्र सङ्कर्षणमथापि वा । प्रद्युम्नश्चानिरुद्धश्च चतुर्मुर्ति प्रचक्षते । एताश्चान्याश्ध राजेन्द्र संज्ञभेदेन मूर्तयः । विद्धयनर्थान्तरा एव मामेवार्चयेद्बुधः ' । इति तथा पाञ्चरात्रे चौच्करसंहित्यम्

  • विप्रा वैखानसाख्य ये ते भक्तास्तत्वमुच्यते ।

एकन्तिनस्सुसत्क्स्था देहान्तं नान्याजिनः । कर्तव्यमिति देवेशं संयजन्ते फलं वेिन ' । इति शुद्धश्च वैदिकति तान्त्रिकञ्च त्रिधा भवेत् । पाञ्चरात्रेण पूजा तु शुद्धं विष्णोरिति स्मृतम् । वैखानसेन सूत्रेण पूजयेद्विष्णुमव्ययम् । वैदिकं तदितिप्रोक्तं द्विजातीनां प्रशस्यते । इति तथा विष्णुस्मृतौ – “पौरुषं सूक्तमास्थाय ये यजन्ति द्विजोत्तमाः । संहिताजपमास्थाय ते मां प्राप्स्यन्ति वै द्विजाः ।। अलाभे वेदमन्त्राणां पाञ्चरात्रेोदितेन वा' । इति तथा सङ्कर्षणसंहितायाम् पूजयेत्पञ्चरात्रैस्तु मन्त्रैर्मोक्षफलप्रदैः । वैखनसोतैर्दिव्यैर्वा मन्त्रैस्सवर्थसिद्धये । । इति तथा शिल्पे हरिहरादीनां स्थाननिर्णये सहक्षविप्रावासेषु शतविमधिकेषु । । पञ्चमूर्तिविधानेन मध्ये विष्णु सः श्वेत् । तद्वास्त्वङ्गालये विष्णु तान्त्रिकेण न चार्चयेत् । अर्चयेद्वैदिकोकेन वैखानसविधानतः ? ॥ इति तथा ज्यौतिषे हयग्रीवसंहितायाम् श्रीशास्त्रेणैव कर्तव्यं ग्रममध्याळ्यार्चनम् । पञ्चरात्रविधानेन नाचरेदिति शासनम्' । इति तथा शैवे च सुप्रभेदे 'सहस्रभूसुरादूध्वें ग्रामे ब्रह्माणेऽपि च । वैखानसेन सूत्रेण निषेकादिसुसंस्कृतैः ॥ भार्गवादिमहातन्त्रमन्त्रभेदविचक्षणैः । अनुदूतैर्मन्त्रगणैर्वेदवेदान्तसम्भवै । क्रमाध्ययनसम्पत्रैस्साङ्गोपाङ्गेश्ध संस्कृतैः । पञ्चमूर्तिप्रकारेण प्रतिष्ठाप्यार्चयेद्धरिम् । वैदिकं तदिति प्रेतं राजराष्ट्रविवर्धनम्' । इति तथा कारणे प्रामविन्यासविधौ। ब्रह्मांशं तु चतुर्भागं कृत्वा वायव्यभागतः । पञ्चमूर्तिक्रमेणैव विष्णु संस्थाप्य पूजयेत्' । इति तथा भीमसंहितायाम् समयभेदोपन्यासावसरे शैवमेवं समाख्यातं वैष्णवन्त्वधुनीच्यते । वैष्णवश्च त्रिधा प्रोक्त तथा समयभेदवत् । पाञ्चरात्र भागवत तथा वैखानसं मतम् । शुद्धं मिश्रे तथा सौम्यं यथासंख्यक्रमेण तु ॥ वैदिकाचारबाधं यत्तद्रौद्रमिति कीर्तितम् । वैदिकाचारसम्बन्धात्सौमं श्रेष्ठमुदाहृतम् । ग्रामादीनां समीपे तु मिश्रोक्तं स्थापयेद्बुधः । अब्धिनद्यादितीरेषु शुद्धोक्तं स्थापयेत्तथा ।। विमावासेषु सर्वेषु सौम्योपेनैव कारयेत् ॥ इति 4-4A २५ तधा गारुडे- ‘अध्वर्युभिर्विप्रवरैर्मते क्खिनसस्थितैः । तत्राऽराक्मीहस्व विष्णोरमिततेजसः ? ॥ इति तथा तत्रैव श्रीरङ्गमाहात्म्ये

  • अझऽपि दिव्यहंसेन सितमेघोपमेन च ।

पृष्ठतोऽनुक्यौ विष्णु क्त्रेणाच्छद्य चाननम् ।। तत्राको महाभागो भगवान् विखनास्तथा । ददौ प्रसादं देवानां रङ्गनाथाभ्यनुज्ञया' । इति तथा उपरिचरचसुचरिते वैखानसन्ननां वचबैपदोमार्चनादिभिः । यजेद्धरिं सुरपतिं भूसेर्विक्रगोऽपि सन् ' । इति तथा वृषगिरिमहत्व्ये

  • अन्तःप्रविश्य मुनयस्सह वैखानसैद्विजैः ।

प्रणमन्त्यन्वहं देवं नारायणमनामयम्' । इति तथा . आग्नेयपुराणे फुल्लारण्यमाहात्म्ये फुलशिष्यास्तु यक्षास्ते पूजयन्ति युगे युगे । वैखानसेन विधिना यथा फुछमुखाच्युतम् । मानुषाः पूजयन्तीह वैग्नन्समते शिता । । इति तथा ब्रह्मकैवर्ते पुष्करतीर्थवैभबवर्णने

  • निम्नगानां यथा गङ्गा देवानां भगवान् हरिः ।

वर्णानां ब्राह्मणाश्श्रेष्ठा आश्रमाणां यतिर्यथा ।। श्रुतीनामादिभूतानामादिरेकायनी यथा । व्यूहानामादिभूतस्तु वासुदेवो यः क्रः । क्रिमूर्तीनां यथा विष्णुश्शिवानान्तु सदाशिवः । धर्माणां वैष्णवो धर्मः स्मृतीनां मानवी स्मृतिः । विप्राणां वेदविदुषां यथा वैखानसो वरः । २७ सूत्राणां तत्प्रणीतन्तु यथाश्रेष्ठतमं स्मृतम् । तथैव पुष्करो'राजंस्तीर्थानामुत्तमोत्तमः । इति च प्रनिपादनात् ईदृशानां वैखानसानामेव श्रुतिस्मृतीतिहासपुराणादिषु चतुर्मुखात् सामान्यत्वेन विना सर्वोत्कृष्टत्वेनोत्पतिश्रवणात् भ्रह्मसभप्रवेशसूर्यपथद्याश्रयणादि प्रतिपादनाच वैखानसः न तृतीयाश्रमनिष्ठाः, न च जङ्गमा सामान्यतः सृष्टा भवितुमर्हन्ति । श्रीविष्णुपुराणे-' अत्रापि भारतं श्रटं जम्बूद्वीपे महामुने । यतो हि कर्मभूरेषा ह्यतोऽया भोगभूमयः । कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न कवेित् । तपस्तप्यन्ति यतयो जुद्दते चात्र यज्वनः । दानानि चात्र दीयन्ते परलोकार्थमादरात् । पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेच्यते । यज्ञेयैज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा । अत्र जन्मसहस्राणां सहसैरपि सत्तम । कुंदा चिलभते जन्तुर्मानुष्यं पुण्यसञ्चयात्' ।। इति भारतखण्डव्यतिरिक्तस्खलेषु ब्रह्मचर्याद्याश्रमदिव्यक्स्थाव्यवहाराद्यभावात् पाञ्चरात्रशिल्पज्यौतिषादिषु एषामद्वारकभगवद्यजनाधिकारित्वपरमवैदिकपरमैकान्ति त्वादेः प्रतिपादनाच एष्वेव वैखानसत्वं नैसर्गिकम् । वानप्रस्थेषु वैखानसत्वं न नैसर्गिकम् । किन्तु तेषां सूत्रान्तरेष्वनुक्तानां वानप्रस्थभमस्वीकारमयोगश्रामणकि कुण्डविधानादीनां विखनस्सूत्रे प्रतिपादितानां तत्स्रोक्तप्रकारेण वानप्रस्थाश्रमस्वी कारादिनैव वैखानसत्वसिद्धिरिति । इदमेवाह बोधायनः--

  • वानप्रस्थो वैखानसशाखसमुदाचारो वने मूलफलवशी तपशीलस्सवने

दकमुपस्पृशन् श्रमणकेनाभिमाधायाप्राग्यभोजी देपितृमनुष्यभूतर्षिपूजकः वैखानसगृह्यसूत्र तात्पर्यचिन्तामणी सर्वातिथिः प्रतिषिद्धक् भैक्षमयुयुञ्जीत । न फालकृष्टमधितिष्ठत् प्राम का न प्रविशेत्' इति । मनुः-' अतः परं प्रवक्ष्यामेि धर्म वैखानसाश्रयम्' । इत्यारभ्य पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । कालपकैस्वयंशैर्णेश्खानसमते स्थितः । ॥ इति हारीतः - 'वानप्रस्थो ग्राम्या ओषधीः परिवर्जयेत् । त्रेतामीनां स्थाने श्रामणकं वाऽमिमाधाय वल्कलशाणचर्मकुशमुञ्जादिवल्कलं वा वसानो वैखानस प्रेोक्तन विधिना वानप्रस्थो भवति । अनुज्ञायिकोऽनुप्रस्थायिक' इति । यमः-'श्रामणकेन विधानेन सायंप्रातरुपस्पृशे 'दिति । शङ्खलिखितै-‘श्रामणकेनाप्तिमाधाय काले कुरुविन्दवेणुश्यामाकनी वारादिभिर्वर्तये । दिति । वसिष्ठोऽपि – 'श्रामणकेनाभिमाधायाहिताभिवृक्षमूलिक 'इति । 'श्रामणकं नाम वैखानसशास्त्रम् । तदुक्तन विधिनामिमाधाय ? इति । शुकानुशासने व्यासोऽपि – मूलैरेके फलैरेके पुष्पैरेके दृढक्ताः । वर्तयन्ति यथान्यायं वैखानसमते स्थिताः । । इति स्मृत्यन्तरमपि - 'यस्मिन्नेव तु सम्प्रोक्तं सूत्रे विखनसा परम् । वनस्थानान्तु सर्वेषां विधिश्श्रामणकाभिधः । वानप्रस्खास्ततस्सवें ये द्विजास्वन्यसूत्रिण तत्सूत्रविध्यनुष्ठानात्स्मृता वैखानसास्तु ते' । इति च वर्णयन्ति । अतश्च वानप्रस्था मुख्यत्वेन वैखानसशब्दवाच्या न भवन्ति ।

  • तं पतन्तमभिप्रेक्ष्य पेक्ष्य चर्षिगणानथ ।

आसीनान सुभिस्सार्ध सत्रेण जगतीपतेः । दशविधहेतुनिरूपणम् वैखानसानामेतेषां वालखिल्यगणानपि । तस्य भीराविशत्तत्र पतगेन्द्रस्य भारत ॥ तुण्डेन गृह्य तां शाखामुत्पपात खगेश्वरः । । इति तत्रैवोमामहेश्वरसंवादे

  • वैखानसानां वै धर्म श्रोतुमिच्छामि धमतः' इत्यारभ्य

'तेषु वैखानसा नाम वानप्रस्थाशुभेक्षणे । तीत्रेण तपसा युक्ता दीप्तमन्तस्सुतेजसः ॥ इति हरिवंशे च अकूरागमनसमये

  • शकपोत्राव्यया? मोदे प्रदोषेऽभ्याशतस्करे ।

किञ्चिदभ्युदिते सोमे शातितेषु तमस्सु च । वन्यैर्वैखानसैर्मन्त्रैः हूयमाने हुताशने' । इति पाद्रे च–‘ब्राह्मणं वृद्धहारीतं वैखानसमते स्थित 'मिति च वर्णनात् वानप्रस्थस्य श्रौतविषये पृथक्तन मन्त्रप्रतिपादनाभावाच बोधायनादिभि रुक्तप्रकारेण वानप्रस्थस्य वैखानसत्वं वैखानससूत्रोक्तवानप्रस्थाश्रमस्वीकारादेवेत्यव गन्तव्यम् । एतावता विखनश्शब्दार्थो निर्णीतः । * आद्यहेतु निरूपणप्रकारः अथ वैखानससूत्रशास्रयो: अखिलजगत्कारणभूतेन विखनसा प्रणीतत्व मुपपाद्यते । विष्णुधर्मे – 'कथयामि यथापूर्वं मत्पित्रा कथितं मम । तस्यापि किल तत्पित्रा तस्मै चाह किलोशनाः ॥

  • विखनोवैखानसादिशब्दानां (1) नारायणे (2) तन्नाभिनलिन संभूतेचतुरानने

(३) महषिप्रवरे, (4) तन्नामसु मन्त्रद्रष्ट्रषु, (5) भृग्वादिषु वैखानसवंशकर्तृषु भगव न्मानसपुत्रेषु, (6) वैखानससूत्रेण अष्टादशसंस्कारवत्सु भगवत्प्रियतमेष्वर्चकेषु (7) तत्सूत्रोक्तधर्मानुष्ठातृषु कल्पसूत्रान्तरसंस्कृतेषु हारीतादिषु, (8) तत्सूत्रोक्त विधिना तृतीयाश्रमधर्मानुष्ठातृषु सौभर्यादिषु, (9) विखनसा सृष्टे समस्ते जगति, च यथायथं मुख्यया दृत्या उपचारेण वा प्रवृत्तिर्भवतीति इयता गन्थेन प्रतिपादितं भवति। तेनापि भूगुमाराध्य प्राप्तमाराधनं हरेः । सकाशारणः प्राप्त भूगुणाऽपि महात्मना। प्राप्त सकाशादेवस्य ब्रह्मणोऽव्यक्तजन्मनः । । इति हारीतस्मृतौ- ‘पूर्व विखनसे विष्णुः प्रोक्तवान् स्वयमच्युतः । भृगोः प्रोक्तं क्खिनसा भृगुणा च ममेरितम्' । इति गावडे– 'पुरा चतुर्मुखादेशाचत्वारो मुनयोऽमला ! प्रणीय वैष्णवं शाखं भूमावभ्यर्चयन्नृप ।। मरीचिर्मन्दरे विष्णुमर्चयामास केशक्म् । अदेशाद्रह्मणो विष्णु श्रीनिवासेऽत्रिरर्चयेत् ।। कश्यपो विप्यधिने शुभक्षेत्रे भृगुर्मुनिः । गङ्गाया दक्षिणे तीरे सीम्नि तस्यन्तिकेऽपि च ।। तत्सन्धौ शुचिषण्णाम भृगुणा स्थापितो हरिः ॥ इति चोक्तम् पाञ्चरात्रे - 'आद्ये कलियुगे प्राते सोमकेन हृता त्रयी । अवैदिकेषु लोकेषु दैवतेषु मुनिष्वपि ।। भगवन्तं समासाद्य नारायणमनामयम् । अनन्तो गरुडश्चैव विष्वक्सेनः िपतामहः । शङ्करचैव पचैते पप्रच्छुः शरणं गतः । क्षणमप्यच्युतस्याच त्यक्तमेव न शक्रम ॥ अवैदिकेषु लोकेषु किं कुर्मश्लमानसाः । तस्मादुपायं लक्ष्मीश क्दास्माकं चिरन्तन ॥ इत्युक्तस्सहरिस्तेभ्यः पञ्चरात्रविधिं क्रमात् । एकैकरात्रमेकस्मै तन्त्रं समुपदिष्टवान् । पञ्चलक्षप्रमणेन पञ्चरात्रं प्रपञ्चितम् ' । इत्युपकम्य 'प्रथमं ब्रह्मरात्रन्तु द्वितीयं रुद्ररात्रकम् । तृतीयमिन्द्ररात्रं चतुर्ष ग्रहरात्रकम् ॥ पञ्चमं मुनिरास्रन्तु पञ्चरात्रं विधीयते । रोत्रिभिः पञ्चभिः प्रोक्तं श्रुतं शिष्यैश्च पञ्चभिः । तस्मात्तत्पञ्चरात्रास्यां लब्ध्वा तिष्ठति भूतले । । इत्यन्तेन पञ्चरात्रस्योत्पत्यादिकं निरूप्य परमवैदिकस्य श्रीवैखानसस्योत्पत्यादिकं प्रतिपद्यते । 'अथ मत्याकृतिः श्रीशः प्रविश्याम्बुधिमध्यमम् । निर्मथ्य सोमकं वेदानदात्पङ्कजयोनये ।। तादृशं पुण्डरीकाक्ष स्तोत्रैस्सन्तोप्य पद्मभूः । उवाच वचनं प्रेम्णा दण्डवत्प्रणिपत्य च ।। तान्त्रिकेण त्वया प्रोक्तं मार्गेण भवदर्चनम् । न प्रसीदति तेनासान्मनः कमललोचन ।। वैदिकेन त्वदर्चा मे यथापूर्वं वदाच्युत । । इत्युक्तो भगवान् देवः शास्त्रे श्रुतिपथाऽगतम् । सहस्रकोटिभिः लोकैस्सङ्कयातं बहुविस्तरम् । सूत्रमूलमनाद्यन्तं कल्पेकल्पे समाश्रितम् ॥ उवाच जगतां प्रीत्यै यज्ञानां पूरणाय च । मूलं सर्वागमनाञ्च पुराणानां तथैव च । स्मृतीनां सर्वसूत्राणां प्रत्यङ्गोपाङ्गशोभिनाम् । वेदाश्च विखनश्शास्र प्रमाणमिति चेरयन् । यथा 'वैखानसं पूर्वेऽहन् सामभक्ती' ति च । 'ये नखा । भुवि सञ्जातास्ते वै वैखानसा ? इति । श्रुत्युक्तं तदिदं शास्त्र वैखानसमहार्णवम्' । इत्युक्ता भगवानाद्यस्तत्रैवान्तरधीयत । ततः परं चतुर्वक्तो जटाकाषायदण्डभृत् । नैमिशारण्यमासाद्य द्विजसङ्कनिषेवितम् । बैखानसगृह्यसूत्र तात्पर्यचिन्तामणं

तपस्ता िचरं कालं ध्यायंस्तेजस्तु वैष्णवम् । पश्चादपश्यद्विष्णूक्तमागमे विस्तरात्तदा । सश्रौतञ्च सगृद्धश्च वेदमन्त्रैरभिष्टतम् । संक्षिप्य सारमादाय शाणेोलिखितरलवत् । धाता विस्वनसो नाम मरीच्यादिसुतान्मुनीन् । अबोधयदिदं शास्त्र सार्धकोटिप्रमाणतः ।। कल्पेकल्पे पुरा विष्णुरुद्भूतः पूर्ववत्सदा । तस्माद्वैदिकमाचारं यः कर्तु भुवि चाच्छति । तस्येदं शास्रमित्युक्त नेतरेषामितीरितम्' । इति पुरातन्त्रे सप्तचत्वारिंशोऽध्याये ऋबय ऊचुः – 'वैखानसस्य सूत्रस्य किं माहात्म्यं महामुने । विहाय सर्वसूत्राणि यत्त्वया चानुवर्तितम् ।। तत्सूत्रिणाञ्च माहात्म्यं श्रोतुमिच्छामहे वयम् । समूर्तस्यास्य यज्ञस्य ये योग्याः इतेि कीर्तिताः ।। युष्माभिः परिपृष्टं यत् सम्यग्वक्ष्यामि सुव्रताः । श्रुण्वन्तु मुनयस्सर्वे सूत्रमाहात्म्यमुत्तमम् । सुप्तोत्थितश्चिरं ब्रह्मा स्रष्टुकामः पुराऽभक्त्। सस्मार वेदानखिलान् न सृष्टिस्सम्प्रवर्तते । चिरं सुप्तस्य वै धातुस्तमसाऽऽकान्तचेतसः । विस्मृता निखिल वेदा हृदये तस्य संस्थिताः ।। चिन्तातुरस्तदा ब्रह्मा नालंकतुं किमप्यभूत् । ततश्चिन्तान्तु तां त्यक्ता स्वस्थचित्तः प्रजापतिः । हृत्पद्ममध्ये पुरुषं परमेण समाधिना । अर्चयामास वै विष्णुमृग्यजुस्सामरूपिणम् ।। तुष्टाव च तदा ब्रह्मा हरिप्रवणमानसः । ननाम च तदा विष्णु शङ्खचक्रगदाधरम् ।। बुवतो भगवद्धयानात् विनष्टतमसो विधेः । सत्वोद्रिक्तस्य तस्याशु नैर्मल्यं हृदयेऽभवत् । तनस्तु भगवान् ब्रह्मा छन्दोमूलमवाप्तवान् । तस्य दक्षिणतो वक्तात् तुष्टाव जगतः पतिम् ।। स्मार विविधान् वेदान् साङ्गानुपनिषद्भणान् । पुराणन्यायमीमांसाधर्मशास्राणेि सर्वशः !! अन्तर्हितानां खननाद्वेदानान्तु विशेषतः । स विभुः प्रोच्यते मवैर्विखना ब्रह्मवादिभि । वैखानमश्च भगवान् प्रेोच्यते स पितामह. । ततस्समर्ज भगवान् विश्वयोनिः पितामहः । जगत्सर्वमशेषेण वेदंष्टटेन वत्र्मना । प्राणाञ्च चक्षुषस्तद्वदभिमानाच कर्मणः । हृदयाच्छिरसश्श्रोत्रादुदानाद्यानतस्तत । समानाच तथाऽपानादृष्टिश्रेष्ठानिमान् दश । दक्षे मरीचिनं नीललोहितं भृगुमेव च । तथाऽङ्गिरसमत्रिश्च पुलस्त्यं पुलहं तथा । वसिष्ठश्च क्रतुचैव क्रमादसृजदब्जभूः नव ब्रह्माण एवैते विना स्युनीललोहितम् । वेदानां व्यसनादर्वाक् प्रायूपं मिलितन्तु यत् । तान्तु वैखानसीं शाखामादावध्यापयन्मुनीन् ।। (नान्ना विखनसं प्राहुर्यञ्च वैखानसं तथा । भृग्वङ्गिरोमरीच्यत्रिपुलस्त्यपुलहाः क्रतुः । वैखानसंगृह्यसूत्र तात्पर्यचिन्तामणौ तथा वसिष्ठो दक्षश्ध नव ब्रह्माण ईरिताः । नव ब्रह्माण एवैते विना स्युनीललोहितम्. ।) एते विखनसशिष्याः श्रुतिस्मृतिविधानतः । तच्छिष्यास्तु महात्मनो मुनयस्तत्त्वदर्शिन । वेदानुगानि शास्राणि चक्रलोकहितैषिण । केचित्सूत्रणि वै चक्रुः गृह्यश्रौतात्मिकानि तु । धर्मशाखाणि केचित्तु पुराणानि च केचन । इतिहासांस्तथा कल्पान् प्रोचुरन्ये महर्षयः ।। तान्तु वैखानसीं शाखां स्वसूत्रे विनियुक्तवान् । पद्मभूः क्रमे धाता तमिलाराधनत्रयम् । तान्तु वैखानसीं शाखां व्यासस्तु भगवान् मुनिः । चक्रे ऋगादिभेदैस्तु व्यसित्वा तु पृथक् पृथक् । औद्भात्रं समभिर्धागे ब्राझमाथर्वणेन च । हौत्रमृभिर्यजुर्मन्त्रैराध्वर्यवमक्रयत् । आस्रायस्य विधिब्रक्षः पञ्चकाण्डत्मिका तु सा । सा च वैस्खनसी शाखा तैत्तिरीया च कीर्तिता ।। आदिकाले तु भगवान् ब्रह्मा तु क्खिाना मुनिः । यजुश्शातानुसारेण चके सूर्व महत्तरम् । वर्णाश्रमाचास्कुतं श्रौतमश्तसमन्वितम् । यमिन्नेव तु सम्प्रोक्तं सूचे क्खिनस परम् । तत्सूत्रविध्यनुष्ठानात्स्मृता वैखानसास्तु ते । यत्सूलाद्यन्तमध्येषु भगवान् विष्णुरव्ययः । यष्टव्यो गीयते यस्मात्सर्वसूत्रोत्तमन्तु तत् । वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः ॥ सर्वेस्स धर्मोऽनुष्टयो नात्र कार्या विचारणा । स्वसूत्रस्य परित्यागादन्यसूत्रस्य संश्रयात् । सद्यः पतति वै विप्रो न वेदस्य समाश्रये । एतद्वैखानसं सूत्रमन्यशास्रानपेक्षितम् । एतद्वैखानसं सूत्रं सर्ववेदार्थसहम् । वैष्णवं मर्चविप्राणां मामान्यमभिधीयते ॥ वेंखानमप्य सूत्रस्य चाग्नः श्रमणकस्य च । नारायणस्य देवस्य माहात्म्यं नावबुद्धयते । यथा वेदेषु सर्वेषु मामवेदः प्रशस्यते । तथा सूत्रेषु सर्वेषु सूत्रमेतत् प्रशस्यते ।। अवैिखानसं शास्त्रं विष्णुर्वेदाश्च शाश्वताः । गायत्री वैष्णवा विप्रास्मतेऽतिपत्रिका ।। यदधातषु वदषु साङ्गषु लभत फलम् । तत्फलं लभते सद्यः सूत्रमेतत्पठन् द्विजः । अमीषोमादयो देवा ये यज्ञांशहविर्भुजः । शारीराण्यन्यसूत्राणि तथा स्वर्गफलानि च । वैष्णवं सूत्रमेत्तु सर्वसिद्धिकरं परम् । आद्यत्वात्सर्वसूत्राणां वैष्णवत्वाच तत्तु वै । मयाऽनुवर्तितं तद्वत्कश्यपात्रिमरीचिभिः । गृहे पुरुषपूजाया विधानमृषिसत्तमाः । 1. शारीराणि - भगवच्छरीरभूतदेबतान्तराराधनमात्रप्रतिपादकानि । ३५. वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ उतं सपतः सूत्रे नोक्तमालयपूजनम् । प्रोक्तं क्खिनसा सूत्रे ऋषीणां ब्रह्मवादिनाम् । तेषान्तु हविरादते विष्णुस्साक्षात् सनातनः । शतक्रतूनां यजतो यत्फलं परिकीर्तितम् ।। आलये पञ्चमूर्तीनामर्चनन्वधिकं भवेत् । भालयाच गृहाचेंति चोभयं श्रुतिचोदितम् । तेनादौ सकलं नेोक्त ग्रन्थक्तिरभीरुणा । उक्तशेषमनुक्तञ्च विस्तरेण मयोच्यते । विष्णुश्च पुरुषं सत्यमच्युतञ्चानिरुद्धकम् । 'एष पुरुषः पञ्चधा पञ्चात्मे । त्याह च श्रति ।। अस्माभिरपि तत्सूत्रमतगामिभिरेव तु । पञ्चमूर्तिविधानेन शाखमेतदुदाहृतम् । तस्मादत्र मयोक्तस्य होमस्याम्यालयस्य च । पुण्याहवास्तुसामान्यहोमादीनाञ्च कर्मणाम् । येऽन्ये च मन्त्रास्ते ग्राह्यास्सूत्रे क्खिनसा स्मृताः । आलयाचविधिस्सोऽयं वैदिकस्सर्वसिद्धिदः । सर्वलोकहितार्थाय प्रोक्तोऽस्माभिर्विशेषतः । आलयार्चनकर्मेदं वैदिक भगवत्प्रियम् । अनुष्ठेयं द्विजश्रेष्ठः तद्वैखानससूत्रिभिः । ये वैखानससूत्रेण संस्कृतास्तु द्विजातयः ॥ ते विष्णुसदृशा ज्ञेयाः सर्वेषामुत्तमोत्तमाः । वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् । नारायणः स्वयं गर्भ मुद्रां धारयते निजाम् । विप्रा वैखानसख्या ये ते स्मृता भगवप्रियाः ॥ एकान्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजिनः । विष्णोः प्रियनमा लोके चत्वारः परिकीर्तिताः । अश्वत्थं: कपिला गावस्तुलसी विखनास्तथा । द्विजेषु ब्राह्मणाः श्रेष्ठाः ब्राह्मणेषु च वैष्णवाः । वैष्णवेषु द्विजाः श्रेष्ठा ये वैखानससूत्रिणः । वैष्णवीं प्रतिमां लोकं विप्र वैखानसं । तथा । गङ्गां विष्णुपदीं दृष्टा सर्वपापैः प्रमुच्यते । तस्माद्वैखानसा विप्रा वैष्णवा मुनिसत्तमाः । आलयाचैनयोग्याश्ध योग्या नान्य द्विजातयः । पुरा तु पृष्टवान् ब्रह्मा देवदेवं जनार्दनम् ।। 'कथं क्रेन प्रकारेण पूजनीयोऽसि कैरपि । इत्येवं भगवान् पृष्टः प्राह वै चतुराननम् । आलयेत्वर्चनं स्यात्तु परिवारान्वितस्य मे । वैखानसविधानेन वैदिकेन विशेषतः । वैखानसैस्तु विप्रेन्द्रेश्चैनं मम तुष्टिदम् । अमूर्तञ्च समूर्तश्च द्विधा वैदिकमुच्यते ।। अमूर्त गार्हपत्याद्य समूर्त बेरपूजनम् । यथा कर्मण एकस्य कल्पिताः पञ्च वह्वयः ।। तथा चैकविमानस्य पखबेराणि कल्पयेत् । प्रामादावालये तस्माद्देवदेवो जनार्दनः । अनेन विधिना पूज्यो विप्रैवैखानसैस्तथा । पूजा वैखानर्विप्रैरालये स्याद्विशेषतः । सर्वसम्पत्करचैव सर्वाशुभविनाशनम् । तद्ग्रामवासिनां तद्वदैहिकामुष्मिकप्रदम् ।। ३७ वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ वर्पदं पुष्टिदं श्रेष्ठं राजराष्ट्राभिवृद्धिदम् । कर्पणादिप्रतिष्ठाचप्रायश्चित्तावसानकम् ।। अनुष्ठयो विधिस्सोऽयं विप्रैवैखानसैस्ततः । अवैखानमसूत्रैस्तु विप्रैराराधनं हरेः ।। आलथे सर्वलोकानां विनाशाय भविष्यति । अज्ञानादर्थलोभाद्वा भयाद्वाऽप्यालयार्चनम् ।। यद्यवैश्वानसैर्विप्रैः क्रियते सर्वनाशनम् । यद्यवैखानसो विप्र आलयाचैनमाचरेत् । षण्मारात्पतनं थाति नरकचैव गच्छति । अपि साङ्गचतुर्वेदी यद्यवैखानसो द्विजः । आलये त्वचैनं कुयात् सद्यः पतति देवलः । अवैखानसविप्रो यः पूजयेदालये हरिम् । स वै देवलको नाम सर्वकर्मबहिष्कृत । आलापं दर्शनचैव स्पर्शनञ्च विशेषतः । श्राद्धादौ वग्णचैव तस्य विप्रस्य वर्जयेत् । अवैखानससूत्रेण स्पृष्टे बिम्बे प्रमादतः । झापयेत्कलशैर्देवं प्रेोक्षयेत्पञ्चगव्यकैः । एवमेव तथा कुर्याद्विप्रैरन्यै प्रपूजिते । कलशैस्नापयित्वा तु ध्रुवोक्तां शुद्धिमाचरेत् । त्र्यहन्तु पूजिते तद्वद्वास्तुहोमं समाप्य च ।। पर्यमिपञ्चगव्याभ्यां महाशान्तिश्च कारयेत् । अर्चने तु महाविष्णोस्सप्ताहन्तु विशेषतः । महाशान्ति यजित्वा तु शुद्धिं पूर्ववदाचरेत् । द्वादशाहं समारभ्य मासान्तन्तु विशेषतः । भवैखानसपूजायां तन्त्रसङ्कर एव च । मासत्रयं च षण्मासमन्यविप्रैस्तु पूजने ।। न तत्र बिम्बे सान्निध्यं देवदेवस्य शाङ्गिणः । तस्मात्तद्दोषशान्त्यर्थे महाशान्तेरनन्तरम् । अधिवासत्रयं कृत्वा प्रतिष्ठां पुनराचरेत् । संवत्सरे तु देवस्य विप्रैवैखानसेतरैः । पूजाऽऽभिचारिकी प्राक्ता तत्र सर्व विनश्यति । तस्मात्तत्कर्षणाद्यञ्च निष्कृत्यन्तालयार्चनम् । कारयेद्विधिवद्विद्वान् तद्वैखानससूत्रिभिः । तान्त्रिकाचविधौ चापि तान्त्रिकैरेव दीक्षितैः । पूजनीयो हरिः सम्यक् विप्रैः नान्यैः कदाचन । अन्येन विधिना मन्त्रैरन्यैरन्यार्चकेन वा । आलये त्वचैनं स्याच्चेन्महादोषो भवेद्ध्रुवम् । तस्मात् वैदिके त्वस्मिन्नालयाचविधौ द्विजाः । प्रतिष्ठादिषु सङ्गाखाः प्रोक्ता वैखानसा द्विजा ब्रह्मापि भगवान् देवो हरिर्नारायणैः स्मृतः । नाविष्णुर्जायते विष्णुर्नाविष्णुर्विष्णुमर्चयेत् । सुप्रीतेनार्चकेनैव यदुक्तं देवसन्निधौ ।। तद्देवेनैव सम्प्रोक्तं तथैव च भविष्यति । अर्चकं तोषयेद्विष्णु यस्तोषयितुमिच्छति । तुष्टेऽर्चके जगन्नाथस्तुष्ट एव न संशयः । स्वमे स्वरूपं भक्ताय प्रत्यक्षयति माधवः ।। प्रवक्ति भगवान् विष्णुः सुखदुःखद्वय नृणाम् ॥ इति वैखानसीं महाशाखां स्वसूत्रे विनियुक्तवान् । बैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ पद्मभूः परमो धाता तस्मिन्नाराधनत्रयम् । उक्तवान् निगमार्थानामाचारं प्रविभागशः ॥ इति ब्रह्मकैवर्तवचनानि पूर्वमेवोक्तानि ननु ऋग्यजुस्साभाथर्वाण इति वेदानां लोकं प्रसिद्धेः सर्वशास्ा मूलभूतो यजुर्वेद इति पूर्वोक्तं कथमुपपद्यते इति चेदुच्यते । ४० स्यारम्य गम्यते । वेदद्रुमस्य मैत्रेय शाखाभेदास्महस्रशः । न शक्या विस्तराद्वतुं सङ्गेपेण शृणुष्व तम् ।। द्वापरे द्वापरे विष्णुव्र्यासरूपी महामुने । वेदमेकं सुबहुधा करोति जगतां हितः ॥ वीर्य तेजो बलचाल्पं मनुप्याणामवेक्ष्य च । हिता सर्वभूतानां वेदभेदं करोति यः ।

  • एक आसीद्यजुर्वेदस्तं चतुर्धाह्मकल्पयत् ।

चातुहॉत्रमभूद्यस्मिभ्तेन यज्ञमथाकरोत् । आध्र्वर्यवं यजुम्तुि ऋभिहाँत्रं तथा मुनिः । औद्रात्रं सामभिश्चक्रे ब्रह्मत्वञ्चाप्यथर्वभिः । तनस्म ऋच उद्धृत्य ऋग्वेदं कृतवान्भुनिः । यजुर्भिश्च यजुर्वेदं सामवेदश्च सामाभिः । राशान्क्थर्ववेदेन सर्वकर्माणि म पभुः । कारयामास मैत्रेय ब्रह्मत्वञ्च यथाविति । सोऽयमेको महान् वेदतरुस्तेन पृ क्कृतः । चतुर्धा च ततो जातं वेदपादपकाननम् ॥ इत्यन्तेन स्पष्ट प्रतिपादितत्वात् यजुर्वेदं एक एव प्रथमासीदित्यव दशविधहेतुनिरूपणम् न च यजुर्वेदः – 'बहुश्रुङ्गश्चतुस्सानुः पृथुलो वेदपर्वतः,' इत्या रभ्योक्तरीत्या वेदव्यासरूपिणा भगवता यदा व्यस्तः, ततः पूर्वमेकरूपेणावस्थितस्य तस्य वेदपर्वतस्य वैखानसशाखात्वप्रसिद्धिरासीदिति पूर्वमेव प्रतिपादितम् । बंखानसानां श्रौष्ठयम प्रसङ्गात् वैखानसशाखामूलत्वेन प्रणीतसूत्रानुष्ठातृणां श्रेष्ठत्यमच्छिद्र पञ्चकालपरायणत्वादिकञ्च प्रतिपाद्यते । यथा सामाह्मणः वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन् ' इति वारा याज्ञवल्क्य

  • अश्वत्थः कपिला गावस्तुलसी विखनास्तथा ।

चत्वारो मत्प्रिया राजंस्तेषां वैखानसं वरः ॥ ? इति वैखानसो वैदिकेषु ब्रह्मनिर्दिष्टमाचरेत् । तं ब्राह्मणन्तु दृष्टव सर्वे पापं व्यपोहति ॥ वैष्णवीं प्रतिमां लोकं विप्र वैखानसं तथा । गङ्गां विष्णुपदीं दृष्टा सर्वपापैः प्रमुच्यते ॥ इति शान्तिपर्वणि - मन्त्रिणाश्च सहस्रभ्यो ब्रह्मचारी विशिष्यते । ब्रह्मचारिसहतेभ्यो नित्याजी विशिष्यते । नित्याजिसहखेभ्यस्सोमयाजी विशिष्यते । सोमयाजिसहस्रभ्यो वेदवेदान्तपारगः ॥ वेदान्तगसहस्रभ्यो विष्णुभक्तो विशिष्यते । विष्णुभक्तसहस्रभ्यो विप्रो वैखानसो वरः ॥ ' इति 1. मन्त्रिणां – अधीतिनामित्यर्थः । 6-A ब्रह्मकैवर्तेः- वैखानसमृह्यसूत्र तात्पर्यचिन्तामणौ 'निझगानां यथा गङ्गा देवानां भगवान् हरिः । वर्णानां ब्राह्मणः श्रेष्ठः श्रमाणां यतिर्यथा ।। भुतीनामादिभूतानां श्रुतिरेकायनी यथा। तस्यां निषद्यथा यस्यां निषण्णो भगवान् हरिः । व्यूहानामादिभूतस्तु वासुदेवी यथा परः । त्रिमूर्तीनां यथा विष्णुः शिवानान्तु सदाशिवः । धर्माणां वैष्णवो धर्मः स्मृतीनां मानवी स्मृतिः । विप्राणां वेदविदुषां यथा वैखानसो क्रः ॥ यथा मुनीनां क्खिना आदिभूत उदाहृतः । सूत्राणां तत्प्रणीतन्तु यथा श्रेष्ठतमं स्मृतम् ॥ तथैव पुष्करो राजंस्तीर्थानामुतमोत्तम ।' इति मवित्ता मद्वतप्राणा मयि सङ्गतमानसाः । अनन्यशरणप्त राजंस्तस्माद्वैखानसा वराः ।' इति 'यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः । यत्र विल्वाः पलाशाश्च तत्र मन्निहितो हरिः । ' इति जगत्पत्रिास्ते नित्यं विष्णुमभ्यर्चयन्ति दुता वा सुवृत्ता वा पूजनीया विशेषतः ।' इति तस्माते शुद्धसत्त्वस्याशुद्धा वैखानसाः स्मृताः ॥ यान् लोकान् प्राप्नुवन्त्येते तान् णुष्व समाहितः । इति विा वैखानसाल्था ये ते भक्तास्त्वमुच्यते । एकातिनस्सुसस्खा देहान्तं नान्यानिः । अन्य: कर्तव्यमिति देवेशं संयंजन्ते फलं विना । प्राप्नुवन्ति च देहान्ने वासुदेवत्वमव्जज। । इति गौतमीग्रे: वन्वानमविधानज्ञस्तत्वात्मार्थव्यवस्थितः । सूक्ष्मात्पृक्ष्ममवामति परं ब्रह्माणमन्वयम् ।।' इनि आरण्यपर्वणि – । रमा

  • यानञ्च सन्धबाग्0यं मुनिवृन्द्रनिषेवि-म् ।

गा

दशविधहेतुनिरूपणम् वैश्वानानां सिद्धानामृषीणामाश्रमं प्रियम् ।।' इति पुरेषु महाराज गर्वेषु च जल म्पृशन् । इत्य'भ्य बैंग्वानमप्रभृतयो वालविल्याम्तथैव च ।' इति सर्वान् लोकान् प्रपश्यामि प्रादात्तव सुव्रत । चैश्वानसानां जपतामेष शब्दो महात्मनाम्' । इति कॉपीतकीनां होतृणां ग्रामत्रयमकल्पयत् । अकल्पयच त्रीन् ग्रामान वैखानसमहात्मनाम् ॥ इति पारमेश्वरे त्रयोदशाध्याये पवित्रविनियोगाक्मरेः 'पूजयेदाप्तपूर्वाश्च यतिपूर्वास्तपिस्वन पञ्च वैखानसांचैव विप्रादांश्चतुरस्तथा । पश्च योगस्ताद्यांस्तु तथान्यान् वैष्णवान् द्विजान् । एकायनीयशाखोक्तिश्रोतृणां प्रथमं ततः ।' इति नारथौथे :- 'सात्क्केि तु सदाऽऽधिक्यं पूजनं मम नारद । विद्धि वैखानसे दतं दानं ब्रह्मविदस्तथा ।।' इति बासिध्ठरामायणे:- कृताभिषेकस्सन्तुष्टस्सामात्यस्ससुहृज्जन । पूजयामास धर्मात्मा रामो वैखानसान्मुनीन्।।' इति खानसानां पञ्चकालपरायणत्वम् शाण्डिल्यस्मृतौः-*

ये पाक्यन्ति धरणीं चरणैः पाञ्चकालिकाः ।
दर्शनात् स्पर्शनातेषां कृतार्थास्सर्वजन्तवः ।
इज्यामध्ये तथा होमे योगे च जपकर्मणि ।
आगतं पञ्चकालज्ञ सम्पूज्यैवार्चयेत्परम् ॥
ये तोषयन्त्यविरतं पञ्चकालपरायणान् ।
सकामास्तत्फलं यान्ति निष्कामाः परमं पदम् ।।
सदाहितामयो ये च शान्ताश्शूद्रान्नवर्जिताः ।
मामर्चयन्ति मद्भक्तास्तेभ्यो दत्तमिहाक्षयम् ।
द्वादशाक्षरतत्त्वज्ञश्चतुव्यूहविभागवित् ।
अच्छिद्रपञ्चकालज्ञम्स विप्रस्तारयिष्यति ' । इति

या : । द्वादशाक्षरतत्त्वज्ञ इति । द्वादशाक्षरतत्वानि । चिज्जीवः प्रकृतिर्बुद्धिर्मनस्सत्त्वादयो गुणाः । व्योमामिमरुतश्चापो वर्णानां तत्त्वमीरित 'मित्युक्तानि । चतुष्यूहविभागवित् इति पुरुषश्च ततस्सत्यमच्युतञ्च युधिष्ठिर । अनिरुद्धश्च मां प्राहुर्वेखानसविदो जनाः । अन्ये त्वेवं विजानन्ति मां राजन् पाश्चरात्रिकाः । वासुदेव राजेन्द्र सङ्कर्षणमथापि वा । द्युन्नश्चानिरुद्धश्च चतुर्मुर्ति प्रचक्षते । एताश्चान्याश्च राजेन्द्र संज्ञाभेदेन मूर्तयः । विद्धि मेऽर्चान्तराण्येव मामेवश्वाचैवेद्बुधः । इत्याद्युक्तानां चतुर्णा व्यूहानां विभागवित् । एवं वैखानसे दैविक्रमानुषमेदेन वासुदेवो द्विविधः प्रतिपाद्यते | यथा खिलेः– 'अथाध्वे वासुदेवस्य मानुषस्य िवधिं परम् । इत्यारभ्य 'मानुष्यवपुषं देवं द्विभुजं शङ्खचक्रिणम् । इत्यादिना रुक्मिणीप्रद्युझानिरुद्धसाम्बब्रह्मगरुडादियुतं मानुषवासुदेवं निर्वण्यै पुनः दैविकं वासुदेवं तं प्रवक्ष्याभ्यानुपूर्यशः । सोमच्छन्दविमानं वा बृहद्वृत्तमथापि वा । चतुर्भजधरं देवं शङ्खचक्रधरं परम् । अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम् ।। किरीटादिसमस्तैश्च भूषणैरपि भूषितम् । रक्ताम्बरधरं देवं दशतालेन मानतः ।। उर्भ देव्यावुभे पार्श्व पूर्ववत्कारयेद्बुधः । बलभद्रादिपूर्वोक्त सायुधं वा निरायुधः ।। तत्तद्देवीसमायुक्तं विना वा सम्यगाचरेत्। । रेवती रोहिणीचैव रमाचेन्दुकरीति च । रक्तं नीलं तथा श्यामं पीतवर्ण समाचरेत् । किरीटमकुटाद्युक्तास्सर्वाभरणभूषिताः ॥ एवं पुष्पधरं कुर्यादेकचैव प्रसारितम् । देव्या युक्तं विनावापि द्विमार्ग सम्यगाचरेत् । इत्यारभ्य -' एवं दैविकमार्गन्तु स्थापनारम्भमाचरे' दित्यादिना दैविकः वासुदेव प्रदर्शितः । श्रीवैखानसगृह्यसूत्र तात्पर्यचिन्ताभणौ इत्थं वासुदेवादीनां दैविकमानुषभेदेन द्वैविध्यस्य, “पुरुषं परमपुल्यं परमात्मान पर ब्रह्माण ' मत्यादिना प्रतिपादिताना चतुर्णा पुरुषादीनां मूर्ति विभागस्य च श्रीवैखानसशास्त्रे प्रतिपादनात्, एतत्सर्वविभागज्ञ एव चतुच्छवि भागविदित्यनेनोच्यते ।

  • प्रात:कालेऽभिगमनमुपादानं ततः परम् ।

मयाह्न इज्या कुवत स्वाध्यायश्चापराहकं । योगं मायाह्वकाले तु काला उदाहृताः । इति वाग्मधिकारे प्रनिपादितपंचकालपरायणमधिकृत्यप्रवृत्तानि 'य पावयन्नि धरणं ' 'इज्यामध्ये तथाहोमे ' 'ये तोक्यन्त्यविर । इति वचनानि, सामान्थन पञ्चकालपरायणस्य दर्शनस्पर्शनादिभिस्सर्वेषां पावनां कृतार्थनां, इज्यायोगादिपमषु चागतस्य तस्य पूजानन्तरं शेषकर्माचरणञ्च प्रतिपादयन्ति । एतादृशः पञ्चकालपरायणः कीदृश इत्याकाङ्गायां 'द्वादशाक्षर तत्त्वज्ञ ' इत्यादिना 'अच्छद्रपञ्चकालज्ञ ' इत्यन्तन तलक्षणमुच्यत । ईदृशाच्छिद्रपञ्चकालपरायणा वैखानसा एव । वैस्वनसशास्र एव पञ्च कालविभागस्य प्रतिपादितत्वात् । स्क्स्क्स्त्रे ऽनुक्तत्वादापस्तम्बीयादयस्तु न । पञ्चकालप्रतिपादनरहितसूत्रान्तरनिष्ठानां ब्राह्म मुहूर्त बुद्धयेत धर्मार्थावनुचिन्तयन् इत्यारभ्य द्वितीये च तथा भागे वेदाभ्यासो विधीयते । तृतीये च तथा भागे पोष्यवर्गार्थचिन्तनम् । भागे चतुर्थे कुर्वीत स्रानमम्भस्यकृत्रिमे ।। पञ्चमे तु तथा भागे संविभागो यथार्हतः । इतिहासपुराणाभ्यां षष्ठं सप्तममभ्यसेत् । अष्टमे लोकयान्नाञ्च विचार्य च गृहीततः ।। इत्यन्तेन दक्षदिस्मृत्यन्तरेषु ब्राह्मणजातेः सामन्येन तत्तत्कालेषु कर्तव्य त्वेन प्रतिपादितकर्माचरण एव यथायोग्यं योग्यतासम्भवात् । विधर्मः परधर्मश्ध आभास उप वा च्छलः । अधर्मशास्कः पक्षमा धर्मज्ञोऽधर्मवत्यजेत् । ॥ धर्मबाधो विधर्मस्यात् परधर्मोऽन्यचोदितः । उपधर्मस्तु पाषण्डो दम्भोवाशंसुर्भिश्छलः (?) । यन्विच्छया कृतं पुभिराभासोह्याश्रमाहिः । इति भागवतवचनोक्तपरधर्माश्रयणदोषप्रसङ्गः । श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधन श्रयः परधर्मो भयावहः । । इति भगवद्वचनविरोधश्च । किञ्च नसूत्रेषु द्वादशाक्षरतत्वादिप्रतिपादनमपि नास्ति । एवं 'सति कुडये चित्रकर्मे' ति न्यायेन यज्ञोपवीतधारण सन्ध्योपासन भगवदाराधनादिविधि प्रतिपादनरहितसूत्रान्तरनिष्ठानां, तथा श्रीमन्नारायणस्य समानत्वेन रुद्रादिदेवतान्त राराधनविधिप्रनिपादकसूत्रनिष्ठानाञ्च चतुव्यूहविभागज्ञानासम्भवात् भगवदाराधन स्वरूपज्ञानाभावेन पञ्चकालपरायणत्वादिगन्धलेशोऽपि न सम्भवति । सूत्रान्तरोक्त मार्गेण वा पञ्चरात्रोक्तमार्गेण वा भगवदाराधनं कुर्वतोऽनधिकारिणो देवलकत्वं प्रतिपद्यते । तथा हि-पञ्चरात्रे विष्वक्सेनसंहितायाम् नारदं प्रति विष्वक्सेनोक्तिः 'इदन्तु तव वक्ष्यामि गुखाद्गुह्यतमं मुने । योऽसौ नारयणस्साक्षासहेि विक्रेश उच्यते । यो वै विज्ञेश इत्युक्तस्स वै नारायणः स्मृतः । नैव मेदं विजानन्ति मुनयस्तत्त्वदिर्शनः' । इत्यारभ्य श्रीवैखानसगृह्यसूत्र तात्पर्यचिन्तामणों कुर्यात्पाशाङ्कशैौ वापि शङ्खचक्राक्थापि वा । आखु वापि खगेन्द्रं वा तस्य वाहनमाचरेत् । नारायणाशकत्वाचाव्यावृत्तत्वान्महामुने । वीशस्तद्वाहनं प्रोक्त आखु वापि समाचरेत् ।। इति तस्माच्छूियश्च दुर्गाश्च वाणीं शिमेव च । स्वतन्त्रेणार्चयेद्धीमान् सर्वकार्यार्थसिद्धयें' इत्यादि च दृश्यते । देवनान्नगाणां अङ्गभावेनार्चनं न निषिद्धयते । 'स्वतन्त्रबुद्धया कुर्वन्वै ब्राह्मणो नरक क्रजेत् ' इत्यादिवचनैः अङ्गत्वेन विना स्वातन्त्रेणाङ्गिव्यतिरिक्त देवनान्तराराधनं निषिद्धद्यते । तथाविधनिषिद्धदेवतान्तरार्चनप्रतिपादकशास्मनिष्ठस्य यैरिष्टः पञ्चकालशैर्हरिरेकान्निभिर्नरैः । नृनं नत्र मतो देवो यथा तैर्वागुदीरितः ॥ इत्युक्तरीत्या परमैकान्तित्वासम्भव तद(पञ्चकालपरायणत्व)सम्भवात् । पमैकान्तित्वञ्च भग देकपग्त्वमेव । नत्र स्वातन्त्र्येणान्यदेवतायाजिनां वैखानसव्यति रिक्तानां हि न सम्भवति । अत्र ' यैरिष्टः पञ्चकालझै । रित्यनेन पञ्चकालव्यतिरिक्तकालान्तरमति पदकशास्त्रनिधनां व्यावृप्तिः । 'एकान्तिभिर्नरै ' रित्यनेन

  • विप्रा वैखानसास्या ये ते भक्तास्तत्वमुच्यते ।

एकन्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजिनः । । इत्यादिपैप्करसंहिनावचनानुरेण स्वातन्त्र्येण दुर्गादिदेवतान्तरार्चनप्रति पादकपाञ्चरात्रशास्त्रनिष्ठानां व्यावृत्तिः । 'नृनमत्र मतो देव' इत्यनेन – यत्र वैस्वानसा विप्रा यत्र मन्नि गवां गणाः । यत्र बिल्वाः पलाशाश्च तत्र सन्निहितो हरिः । । इत्यस्यार्थो झाप्यते इति 'यैरिष्ट ' इनि कृत्वमपि वचनं वैखानसफर मित्येवावगम्यते । नन - दशविवहेतुनिरूपणम् ब्रह्माः– पञ्चकालविधिज्ञानप्राशस्त्यं भगवन्निह । कथितं पञ्च के काला विधयश्चापि पञ्च के ॥ मह्य जिज्ञासमानाय कथयस्व यथातथम् । न चेद्रहस्यमत्यन्तं यदहं पृष्टवानिह ।। श्रीभगवान आद्य कर्माभिगमनमुपादानं ततः परम् । इज्या तपश्च स्वाध्यायस्तथा योगः प्रकीर्तितः ।। पचैते विधयस्तेषां कालाः पञ्चैव ते क्रमात् । कल्याणचरणान्त यत्कमजात चतुमुख ॥ उत्थानादिक्रमादेतदभियानमुदीरितम् । ब्रामे मुहूर्ते बुश्चेत यायन्नारायणं परम् । उत्थायासीन शयने कीर्तयन्नाम वैष्णवम् । क्रमेण सृष्टा तत्त्वानि देहमुत्पाद्य तत्त्ववित् । स्वस्य देहे षडङ्गानि मन्त्रमुचार्य मानसम् । इत्यादिना अभिगमनमुपक्रम्य अञ्जनालेपनैस्स्रग्भिः वासोभिभूपणैस्तथा । अलक्तकरसाचैश्च ताम्बूलैर्मुखशोधनैः ॥ उपेतो मङ्गलैरन्यैर्नयेदभिगमक्रियाम् । इत्यभिगमनमुक्ता उपादद्यात्ततः पूजासाधनानि यथातथम् । पुष्पाणि फलमूलनि विविधान्योषधीरपि ॥ दध्यादि च हवियोग्यं तण्डुलादि गुडादि च । स्नानीयानेि च वस्राणि स्वादूनि सलिलानि च । वैखानसगृह्यसूत्र तात्पर्यचिन्तामणी दर्भान् पर्णानि समिधो यथाशक्ति यथावसु । आहृत्य याज्ञियान् दैवान् पूजास्थाने निवेशयेत् । नीत्वोपादानसमयमित्थं तदनु पूजयेत् । इत्युपादानमुक्तम् । प्राप्ते मध्याह्नसमये रुानं कुर्याद्यथाविधि । । ५० इत्यारभ्य * उत्तयैकर्म निखिल मध्याह्नसमयोचिनम् । कृत्वा यजेत देवेशं होमान्तं कमलासन | इज्यायास्समयस्तस्याः कथितः कमलासन । इति भगवद्यजनमुक्ता मन्दिरे वा हरेनद्यास्तीरे वाऽमरभूमिषु । विक्क्ति विपिने वापि पर्वते वा गृहेऽपि वा । ऋचो यजंषि सामानि विद्यमानान्यनेकधा । शाखाभेदैलशाग्वामेकायनसमाह्वयाम् । त्रयीमयीमधीयीत सुग्वासीनस्समाहितः । इति स्वाध्यायमुक्ता ततः पश्चिमसन्ध्यायां प्राप्तायां तत्र चोदितम् ।। जपहोमादिकं सर्वे कृत्वा परमपूरुषम् । अर्चयित्वा यथान्याय्यं यथापूर्वमशेषतः । भुक्तान्ने विश्य शयने समुत्थाय महानिशि । आचम्य प्रयता भूत्वा ध्यात्वा परमपूरुषम् ।। योगासनं समासीनो युञ्जीतात्मानमात्मना । यंत्क्तन प्रकारेण यथाशक्ति चतुर्मुख ।। सहारक्रममाश्रित्य तत्त्वान्यात्मनि संहरेत् । आत्मानञ्चापि हृत्पद्धे परमात्मनि निष्ठिते । संहरेदुत्थितो योगात् स्वापं क्लेशापहं ब्रजेत् । इत्येषकथितो ब्रह्मन् योगः कलश्च पञ्चमः ॥ पशैते समयाः पञ्चविधयस्तेषु दर्शिताः । इत्थमेतेषु कालेषु दर्शितैः कर्मभिर्नरः । आराधनं भगवतः कुर्वत्रैवावसीदति । वर्षेषु द्वादशस्वेवमनुतिष्ठन् ममाहितः । क्रियाकलापमखिलं याति सायुज्यसम्पदम् । षट्सु वर्षेषु सारूप्यं सामीयं त्रिषु निश्धिनम् । सालोक्यं फलमेकमिन् वत्सरे नात्र संशयः । इति पद्ये चर्यापदे त्रयोदशेऽध्याये अविच्छिन्नतया पञ्चवालानां प्रतिपादितवात् तेषामप्यच्छिद्रपञ्चकालपरायणत्वं सम्भवतीनि चेत्-तदसत् । पूयूषमर्धशत्रञ्च प्रातर्मध्यंदिनानि च । पञ्चकाला इमे प्रेक्तास्ततः कालचतुष्टये । एतेषु हीनाः प्रत्यूषं (!) विज्ञेयाश्चतुरानन । इत्यभिगमनादीनामेकरूपेण विना न्यूनातिरिक्तकालत्वेनोक्तत्वात् 'कालं मध्यं दिनच्छिद्र पञ्चकालपरायणै? रित्यागमसिद्धान्ते 'सान्तरालमनुष्ठानं पञ्चकालोदितं तथा' इति तन्त्रसिद्धान्ते च छिद्रपञ्चकालपरत्वस्योक्तत्वात्, कालचतुष्टयप्रतिपादनेन नियतपञ्चकालपरायणत्वाभावात्, द्वादशवर्षमारभ्य एकवर्षपर्यन्तं परिमितपञ्च कालपरत्वस्योक्तत्वात् द्वादशवर्षादूध्वं पञ्च कालपरत्वाभावाच । तथा, मार्कण्डेये महानिशा तु विज्ञेया रात्रेर्मध्यं द्वितीयो तस्यां स्रानं न कुवत सम्यगाचमनं तथा ॥ इत्यचमनस्य महानिशायां निवेधात् । 'यामद्वयं शयानस्तु ब्रह्मभूयाय कल्पते । । इति धर्मशास्रोक्तनिद्राकाले येोगस्यायुक्तत्वाच। योगकालस्यार्धरात्रिकत्वे स्वाध्याय कालाय्यवहितत्वेन छिद्रषाञ्चकालिकत्वापाता कालचतुष्टयैवोक्तत्वेन अभिगमनादिष्वेकस्य लोपसम्भवेन अनियत पञ्चकालपरस्य पञ्चकालपरायणशब्दाभिलापासम्भवाच । ह्निश्यन्तीह सुषुप्तानामिन्द्रियाणि द्रवन्ति च । अङ्गानि समतां यन्ति उत्तमान्यधमैस्सह । । इति धर्मशाखेषु प्रातरारभ्य सायंकालपर्यन्तमेव कर्माचरणकालत्वेन प्रतिपादनात् । अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः । स्रवत्येव दिवारात्रं प्रातस्सानं विशोधनम् ।। अन्नात्वा नाचरेत्कर्म जपहोमादि किञ्चन । स्रात्वाऽधिकारी भवति दैवे फिये च कर्मणि ' ॥ इति स्मृतेः स्रानात्पूर्वं तत्त्वसृष्टस्युक्तत्वाच । प्रेतप्रायस्य संहृतत्वाय स्वापयो भ्यताऽसम्भवाच । तस्मात् 'अब्भक्षेो वायुभक्ष' इत्यादिशब्दवदवधारणगर्भस्य पञ्चकालेिकशब्दस्य अनियतपरिमितपाञ्चकालिकेषु पाञ्चरात्रिकेषु प्रयोगासंभवाद् नियतपरिमितछिद्रपञ्चकालिकः पाञ्चरात्रिणो न नियताछिद्रपञ्चकालपरायण वैखानसतुल्य भवितुर्महन्तीति सिद्धम् ।

  • यो देवं पूजयेद्विो वेित्तार्थी वत्सरस्रयम् ।

स वै देवलको नाम हव्यकव्यबहिष्कृतः । । इति देक्तपूजकस्य देक्लकत्वं सम्भक्तीति चेत्-तदसत् । सामान्यतः देवताराधनं ये कुर्वन्ति ते देक्लका ति व ! उत श्रुतिस्मृतीतिहासपुराणादिषु मुख्याधिकार त्वेन प्रतिपादिता अपीति वा !। सामान्यतः देवताराधनं ये कुर्वन्ति ते इति चेत्-तहिं गृहदेक्तपूजकानामपि देवलकत्वप्रसङ्गः । किञ्च ब्रह्मचारी गृहस्थश्च विप्रो वैखानसस्तथा । कुर्वन्तो निजकर्माणि विष्णुमेव यजन्ति ते' ॥ इति सन्ध्योपासनादीनां भगवदाराधनरूपत्वोक्तया तेषाश्च त्यागस्सम्भवति । अत स्सामान्यतः इति वतुमयुक्तम् । श्रुतिस्मृतिपुराणादिषु मुख्याधिकारिवेन प्रति पादिता देवलकः इति चंन्- तदसत् । । अस्रवै देवानामवमो िवणुः परम स्तदन्तरेण सर्वा अन्या दक्ता इति ब्राह्मणम्। तस्माद् गृहे परमं विष्णु मतिष्ठाप्य सायंप्रातहॉमान्तऽर्चयति' इते वानपमूत्रे, 'प्रवः पान्तमन्धसो धियायते महे शूराय विष्णवे चाचैत'इति अब्राह्मणमनुसृत्य विष्णुप्रधानतया 'स वा एष पुरुषः पञ्चधा पञ्चात्मा' इत्यादिश्रुत्यक्तवण्वादिपञ्चतनामाराधनस्य प्रतिपादितत्वात् । आश्वमेधिकं 'कथं त्वमनीयोऽमी'त्यादेः, वृद्धमौ ‘वेदान्तवेदिर्भि त्यिादेश्चोक्तत्वात् । एवमेव पाञ्चरात्रशैवशिल्पज्यौतिपादिषु उत्कृष्टमुख्याधिकारिप्रतिपादकानां वचनानां वैयथ्र्यप्रसङ्गात्तन्मूलभूतश्रुतिस्मृतिपुराणादीनामप्रामाण्यप्रसङ्गो दुष्परिहरः । एवंच प्रमाणभूतेषु श्रुनि-मृतपुराणादिषु प्रतिपादितानामाचारादीनां त्यागः प्रसज्वे, निष्फलत्वात् । ननु परद्रव्योणालयार्चनं कुर्वतां देवलकत्वमिति चेत् न। श्रुतिस्मृतिपुराणादिपुतत्तच्छास्रषु च आलयार्चकानां मुख्याधिकारित्वेन तद्द्रव्योप भोगार्हत्वेन च प्रतिपादनात् । यथा - मरीचिोक्तायामानन्दसंहितायां विखनसोत्पत्यादिकं प्रतिपाद्य तथा त्वदनुर्जवित्वे त्वद्द्रव्यानुभवे सति । यद्भवेद्दोप उत्पन्न इति चिन्ताकुलोऽस्यहम्' ।। इति भगवद्द्रव्योपजीवनदोषभीरोः विखनसः भगवन्तं प्रति प्रश्ने अथोवाच हृषीकेशो भीरुं तं मुनिसत्तमम् । वैखानसानां तोषो नाति मत्कृतकर्मणाम् ॥ वैखानसमृह्यसूत्र तात्पर्यचिन्तामणौ मद्द्रव्यं हव्यकव्यार्थे दानाभ्यागतपूजने । मुख्यमेवास्तु भवतां सदा मत्कर्म कुर्वताम् ॥ किमेभिर्बहुभिर्वाक्यैरन्यते कथयाम्यहम् । मद्रत्यक्षेत्रविम्बानामालयानां तथाऽऽपदि ॥ विक्रीणनादिकार्येषु नास्ति दोपो मदाज्ञया । तस्माद्भवानभिमतस्सर्वं कर्म सदा कुरु । मदीयधनभोगेन मक्रियालोपस्तव । मच्छरीरतया सत्यमचारो न विद्यते । इति भगवद्वचनोदाहरणेन भगवद्द्रव्योपमंौगादिषु दोपाभावः प्रनिपादितः । अत्र ' अहं भक्तपगध.नो ह्मस्वतन्त्र इव द्वज । इत्यादिवचनानुसारे णार्चकपराधीनतां दर्शयितुं, भगवतीििवषयंकृतानां वैश्वानसानां तद्द्रव्योपभोगा दिषु दोषगन्धेो नास्तति प्रतिपादनावर 'मद्रयं क्षेत्रबिम्बा' दीत्यादिना कैमुतिकन्यायमभिप्रेत्य भगवद्विग्रहविक्र कृतेऽपि दोो नास्तीत्युच्यते । तावता न तदभिप्रेतम् । नन्वेवमपि देवद्रव्योपभोगदोपस्सामान्यतः मुम्यामुख्याधिकारिपु सर्वेष्वा पद्यते एव इति चेत् न । 'ये भक्षयन्ति मांसानि सत्त्वानां जीविनैषिणाम् । भक्ष्यन्ते तेऽपि तैस्सर्वेरिति ब्रह्माऽब्रवीत्स्वयम् । मां स भक्षयिताऽमुत्र यस्य मांसमिहाभयहम् । एतन्मांसस्य मांसत्वं प्रवेदन्ति मनीषिण ।। न हि मांसं तृणात्कष्टादुपलद्वापि जायते । हत्वा जन्तुं भवेन्मांसं तस्मत्तत् परिवर्जयेत् ।। हन्ता चैवानुमन्ता च विशस्ता क्रयविक्रयी । संस्कर्ता चोपकर्ता च खादकश्चाष्ट घातुकाः ।। १४ दशविधहेतुनिरूपणम् धनेन क्रायको हन्ति खादकश्चोपभोगतः । घातुको वधबन्धाभ्यमित्येष त्रिविधो वधः । स्वमांसं परमांसेन यो वर्धयितुमिच्छति । नारदः प्राह धर्मात्मा नरके स विपच्यते । इत्यादिवचनैः मांसभक्षणेन नरकपतनमरणात् भगवत्रीत्यर्थ क्रियमाणेषु यज्ञेष्विप मांसभक्षणसत्त्वात् याज्ञिकानामपि नरकपतनं सम्भवतीति यागस्यापि त्यागप्रसङ्गात् । तस्माच्छास्त्र प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानेोक्तं कर्म कर्तुमिहार्हसेि ।। इति भगवद्वचनात् शास्त्रोक्तानां कर्मणां दोषे नास् ति चेत् । मद्द्रव्योपभोगादौ दोषो नास्तीति ? भगवता प्रतिपादनत्वात् प्रकृतेऽपि दोषो नास्त्येव । 'वचनात् प्रवृत्तिर्वचनान्निवृत्ति ' ििन खलु शिष्टोक्तिः । एवं कुत्रचिद्धर्मोऽधर्मः अधर्मश्च धमों भवति । यथा -- उत्तेऽनृते भवकिञ्चित्प्राणिनां प्राणरक्षणम् । अनृतं नत्र मत्यं स्यात् सत्यमत्रानृतं भवेत्' ।। कामिनीषु विवाहेषु गवां पीडासु बाधने । ब्राह्मणाभ्यवपत्तौ च शपथे नाति पातकम् ।। इति 'द्राह्मणश्चाब्राह्मणश्च प्रश्मेयातां ब्राह्मणायाधिबूयात् यड्राह्मणायाध्या त्मनेऽध्याह यद्राह्मणं पराहाऽऽत्मानं पराह नस्माद्राह्मणो न परोच्यः' इति श्रुतिश्च । श्रौतसूत्रे च– 'सर्व एवमभिवादयन्नि नाभिवादयति न जुहोत्यन्यत्र सोमाङ्गेभ्यः ? इत्यादि प्रतिपाद्यते । सर्वस्वहरणे भार्यावेश्ययं: () प्राणसंशये । गोद्विजार्थे विवादे च शपथे नाम्ति पातकम् ? ॥ इत्यस्मृितिश्च । एयं च शास्त्रोक्तप्रकारेण भगवदर्चनं कुर्वतां तद्द्रव्योपभोगे न दोषः । बैखानसगृह्यसूत्र तात्पर्यचिन्ताभणौ चेत् मैवम् । किञ्च-किं देवलकत्वं जातिपरम्, उत कर्मपरम् ? । जतिपरमिति वसुं न शक्यते । तथाऽनुक्तत्वात् । इच्छया कल्पितुमशक्यत्वाच । अथ कर्मपरमितिचेत्। विहितकर्मपरम, उत अविहितकर्मपरम्! विहित कर्मपरमिति वक्तुमशक्यम्-श्रुतिस्मृतीहिामसूत्रपुराणादीनामप्रामाण्यप्रसङ्गात्। विहितधर्मपरत्वेनानुक्तत्वात् । श्रुतिस्मृती ममैवाज्ञा यस्तामुलंध्य वर्तते । आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः । । इति भगक्दाज्ञाभंगदोषाच। एवं च अविहितकर्मपरमिति हि परिक्षिप्यते । ननु-परद्रव्येण कृतं भगक्दाराधनं क्रतुवत् परार्थमेव भवतीति

  • अन्यधर्मपरो विप्रेो भ्रष्टो गच्छत्यधोगनिम् ।

मत्कर्मनिरतो विप्रेो नाधः पतन् िकुत्रचित् । इति भगवद्वचनात् । पुराणान्तरे– 'स्वस्मिन्नर्पिनमात्रेण येन केनापि कर्मणा । तुष्टो ददाति स्वपदमहो वन्मलना हरेः ॥ ' इति । एकविंशतिनिष्कन्नु दद्यादाचार्यदक्षिणाम् । ऋत्विजान्तु तदर्ध स्यात्तदर्धमिनस्य च । इति दक्षिणादानं प्रतिपाद्यते । ननु–‘प्रतिग्रहेण विपन्य ब्राहं तेजो विनश्यति इतिमनुवचनात् प्रतिग्रहेण तेजो हि विप्राणां शाम्यते ? इत्याशासनिकवचनाच प्रतिग्रहेण अक्षतेजोनाशनं स्मर्यते । श्रूयते.प्रतिग्रहे प्रायश्चित् पि ।'यो याजयति प्रति वा गृह्णाति याजयित्वा प्रतिगृ वाऽनश्नंख्रिस्वाध्वायमधीयीत त्रिरात्रं सावित्री गावीमन्यतिरेक्यति वशे दक्षिणा वरेणैव क्रं म्पृणेोत्यात्मा हि वरः । इति । अवः प्रतिग्रहे दोषोऽस्तीति चेत्-न । नारदीये – तत्रैव-- स्रायन्ते खलु नात्यन्तमन्वधर्मास्वनुष्ठिताः । अपि मत्कर्म विगुणं त्रायते महतो भयात् ।। मेरुमन्दरमात्रोऽपि राशिः क्षपस्य कर्मणः । केशवं वैद्यमासाद्य दुव्र्याधिरिव नश्यति ॥ निधिस्थानं खनन्द्वेषात् मृदर्थं वाऽप्नुषान्निधिम्। अज्ञः कामाच दोषाघ स्मृत्वैवं मोक्षभाक्तथा । द्वेषिणा वाऽप्रयत्नेन क्षिप्तोऽमिः कक्षमादहेत्। कथमभ्यर्चितो विष्णुः न दहेत् सर्वकिल्विषम् ॥ यथाऽज्ञो वज्रकायस्यात् स्पर्धन्नपि सुधां पेिक्न् । एवं विरुद्धभावोऽपि मुच्यत्येव हरिं स्मरन्' ॥ इति । 'कृताऽपि दम्भहास्याथैर्यंसेवा तारयेज्जनान् । विफला नान्यकर्मेव कृपालुः कोऽन्वतः परम् ॥ हास्यानादरमायाभिरपि भक्तिः कृता त्वयि । नृणां ददातीन्द्रपदं सात्विकानां किमुच्यते । वस्तुस्वभाव एवैष यन्मोक्षाय हरिस्मृतिः । पूषेव ध्वान्तनाशाय शीतशान्त्यै यथाऽनलः ॥ सैषा हरिस्मृतिर्दैत्यं क्रोधादपि कृता सती । आनयेत्सद्वतिं वियं सानुगं किमु वण्यते ॥ यथाऽमृतथ यतता सुराणामब्धमन्थन् । पारिजातादिकान्यासन् फलान्यप्रार्थितान्यपि ॥ एवं मोक्षेकचित्तानां यततामीशसंस्मृतौ । भवन्ति सिद्धयो दिव्याः पुण्य पुण्यानुबन्धि यत्' । इत्यादि । 'सुरातिथ्यर्चनकृते गुरुभृत्यर्थमेव च । सर्वतः प्रतिगृह्णीयात् न तु दुष्येत्स्वयं ततः ॥ बैचानसगृह्यसूत्र तात्पर्यचिन्तामणो इति च स्मरणात्। अतः शास्रोक्तमार्गेण भगवद्यजनविधौ प्रवृत्तानां तत्तत्कर्मसु दक्षिणाप्रतिग्रहे कृतेऽपि न दोषः । गृहानाव्यतिरेकेणालयार्चना भारतादिषु प्रतिपादिता दृश्यते । यथा महाभारते आश्वमेधिके-' कथं त्वमर्चनीयोऽसी' त्यादि ।

'यस्तु देवगृहस्यार्थे प्राकारं परिकल्पयेत् । स तु स्वर्ग समासाद्य विमानाधिपतिर्भवेत् । यस्तु देवालयस्याग्रे शिलादारुभिरेव वा । करोति तोरणं रम्यं स तु स्वर्गाधिपो भवेत् ॥ यस्तु देवालयं विष्णोर्दारुशैलमृदा तथा । इष्टकाकल्पितं वापि कुर्यात्तस्य फलं बहु ॥ अहन्यहन्यश्वमेधसहस्राणि करोति यः । प्रामेोति मण्डपं विष्णोः यः कारयति मानवः । केशवस्य स तलोकमक्षय्यं प्रतिपद्यते । प्रतिमाथै महाविष्णोस्साधयेदुत्तमां शिलाम् । षष्टिर्वर्षसहस्राणि स्वर्गलोके महीयते ।।' इति । एतेषां च प्राकारतोरणमण्डपविग्रहशिलादीनां गृहदेक्तास्क्संभवः श्रीवैखानससंहितासु प्रतिपादितः । प्रसङ्गादकमहिमादीह कथ्यते । वृहशारदीये- 'स कदाचिन्महापापो जन्तूनामन्तकोपमः । इत्यारभ्य *तस्वोपवनमध्यस्वं रम्यं केशक्म दरम् । छादितं हेमकवचैः दृष्ट व्याधो गुदा ययौ ॥ हराम्यत्र सुवर्णानि बहूनीति स निक्तिः । जगाम क्णुिभक्नं कीनाशौर्यलोलुपः ॥ तत्रापश्यद्द्वजवरं शान्तं तत्त्वार्थकोविदम् । परिचर्यापरं विष्णोरुद तपसां निधिम् ॥ एकान्तिन दयालुञ्च निस्पृहं ध्यानलोलुपम् । दृष्टा तं लुब्धको मेने स्वकार्यस्यान्तरायिनम् ॥ देवस्य द्रव्यजातन्तु समादातुमना निशि' । इत्यादिना पृथगालयार्चकसद्भावादिकं उक्ता स्वकार्यान्तरायभूतार्चकहिंसायां प्रवृत्तस्य तस्य मरणमपि प्रतिपाद्य उदङ्कः पतितं प्रेक्ष्य लुब्धकन्तु दयापरः । विष्णुपादोदकेनैनमभ्यषिञ्चन्महामुनिः । हरिपादोदकस्पशल्लुिब्धको वीतकल्मषः । दिव्यं विमानमारुह्य मुनिमेनमथाब्रवीत्' ।। इति भगवत्पादोदकमाहात्म्यं च प्रतिपादितम् । तत्रैव – यज्ञध्वजवीतिहोत्रसंवादे 'स कदाचितु कामान्धो रन्तुकामः परस्त्रियम् । शून्यं पूजादिभिर्विष्णोर्मेन्दिरं प्राप्तवान् निशि ॥ तत्र कामोपभोगार्थं शयितुं तेन कामिना । स्क्वस्रमान्तो ब्रह्मन्! कृतं तद्देशमार्जनम् ॥ यावन्तः पांसुकणिकाः तेन सम्मार्जितास्तदा । तावज्जन्मकृतं पापं तदैव क्षयमागतम् ॥ प्रदीपः स्थापितस्तन्न सुरतार्थ द्विजोत्तम!। तेनापि तस्य दुष्कर्म निश्शेपं क्षयमागतम् ॥ अवशेनापि यत्कर्म कृत्वेमां सिद्धिमागतः । भक्तिमद्भिः प्रशान्तैश्ध किं पुनस्सम्यगर्चनात् ॥ वैखानसन्हास्त्र तात्पर्यचिन्तामणौ तस्माच्छूणुत विप्रेन्द्राः ! देवो नारायणोऽव्ययः । ज्ञानतोऽज्ञानतो वापि पूजकानां विमुक्तिदः ॥ इति । तथा तत्रैव – इन्द्रसुधर्मसंवादे “अहमासं पुरा शक ! गृध्रः पापावशेषतः । स्थितश्च भूमिभागे वै अमेध्याभिषभोजनः । एकदाऽहं विप्णुगृहे प्राकारे संस्थितः प्रभोः । पतितो व्याधशखेण सायं विष्णुगृहं गते ॥ मयि कण्ठगतप्राणे कश्चित् श्वा मांसलोलुपः । जग्राह मां स्क्वतेण श्वभिरन्यैरभिद्रत । गतः प्रदक्षिणाकारं विष्णोस्तन्मन्दिरं प्रभोः । तेनैव तुष्टिमापन्नः अन्तरात्मा जगन्मयः । मम चापि शुनश्चापि दत्तवान् परमं पदम् । प्रदक्षिणाकारतया गतस्य सदृशं फलम् ।। सम्प्राप्त तु मया शक्र! किं पुनस्सम्यगर्चनात् । येऽर्चयन्ति सदा भक्त्या नारायणमनामयम् । तानर्चयन्ति विबुधा ब्रह्माद्या देवतागणाः ।।' इति एवं आश्वमेधिके - 'लोके त्रीण्यपवित्राणि पञ्चामेध्यानि भारत । श्वा च शूद्रश्वपाकश्च त्र्यपवित्राणि पाण्डव । देक्लः कुक्कुटो यूपः उदक्या वृषलीपतिः । पञ्चामेध्यानि ? ॥ इति श्रीवैखानसे– 'सूतादिप्रतिलोमाश्च पाषण्डाः पतितास्तथा । नातिका भिन्नमर्यादास्तथा वेदविदूषकाः ।। पापरोगयुताश्चैव तथैव गुरुनिन्दकाः । अर्चनं देवदेवस्य हविर्दानञ्च वीक्षितुम् । नार्हन्ति तस्मात्कुर्वीत द्वारं यवनिकावृतम् ।। इति प्रतिपादनात् भगवदचैनदर्शनादिषु योग्यतारिहतानां िनकृष्टानां (देवलकानां) औत्कृष्टयं न सम्भवति । श्रुतिस्मृतिपुराणादिपूक्तप्रकारेण कल्पसूत्रे येषामद्वारकभगवद्यजनाधिकारो विधीयते ते उत्कृष्टा ज्ञेयाः । यथा श्रुतिः-'यथा क्रतुरिस्मन् लोके भवति तथेत मेत्य भवति' इति । स्मृतिश्च – 'वेदक्तिनैव मार्गेण सर्वभूतहृदि स्थितम् । भामर्चयन्ति ये भक्तास्सायुज्यं यन्ति ते मम । तस्माद्याक्ज्जनो जीवेत् तावत्सम्पूजयेद्धरिम् । पापैर्न लिप्यते मत्र्यो हरिमन्दिरमाप्नुयात् ॥ जगत्पवित्रास्ते नित्यं विष्णुमभ्यर्चयन्ति ये 1 दुवृत्ता वा युवृत्ता वा पूजनीया विशेषतः ॥ इति व्यासेनपि आनुशासनिके (९० अध्याये) पात्रकथनाक्सरे देक्सक नामात्रतां सत्कर्मनिष्ठानां पात्रताञ्च प्रतिपाद्य स्ववचनदृढीकरणार्थ 'वैखानस वा ऋषय इन्द्रस्य प्रिया आमन्' इति भगवतीतिविषयाणां वैखानसानां क्वनमि श्रूयत इति प्रतिपादितम् । यथाः

  • ऋषीणां समयं नित्यं ये रक्षन्ति युधिष्ठिर ।

निश्चितास्सर्वधर्मज्ञास्तान् देवा ब्राह्मणान् विदुः । स्वाध्यायनिष्ठ ऋषयो ज्ञाननिष्ठास्तथैव च । तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ॥ कळ्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत । तत्र ये ब्राझणान् केचिन्न च निन्दन्ति ते वराः । ये तु निन्दन्ति जल्पेषु न तान् श्राद्धेषु भोजयेत् । ब्राह्मणा निन्दिता राजन् हन्युपुिरुषं कुलम् ।। वैखानसमृह्यसूत्र तात्पर्यचिन्तामणौ वैखानसानां वचनमृषीणां श्रूयते नृप। दूरादेव परीक्षेत ब्राह्मणान् वेदपारगान् । प्रियो वा यदि वा द्वेष्यः तेषु तच्छूद्धमावपेत् । यस्सह सहस्राणां भोजयेदनृचां नरः । एकस्तान्मन्त्रवित्पूतः सर्वमर्हति भारत' ॥ इति एवं अष्टाक्षर द्वादशाक्षर पुरुषसूक्तादिमन्त्रजपनिष्ठानां दर्शनेन अझहाऽपि शुद्धयतीति पुराणेघूक्तम् । यथा पद्मपुराणेः- 'साङ्गं समन्त्रं सन्यासं सर्पिच्छन्दोक्दैिक्तम् । सदीक्षाविधि सध्यानं सयन्त्रं द्वादशाक्षरम् । साष्टाक्षरञ्च मन्त्रेश ये जपन्ति नरोत्तमाः । तान् दृष्टा ब्रह्महा शुद्धयेत् िकं पुनर्वेष्णक्स्वयम्' ॥ इति श्रूयतेपि । 'यो हवै नरायणस्याष्टाक्षरं पदमध्येति अनुप्छुक्स्सर्वमायुरेति विन्दते प्राजापत्यं रायस्पोषं गैपत्यं ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । याजनाध्यापनयुतः शिष्यानुग्रहकारकः । आचार्य इति विज्ञेयो मन्त्रतन्त्रपरायणः । आश्रमे वा वने वाऽपि स वैखानस उच्यते । ग्राम्यधर्माणि सर्वाणि कर्जयेद्वनवासकः ? ॥ इति बणस्मृतौ-- 'योऽनुवानं द्विजं मत्यों हतवानर्थलोभतः । स वदेत्पौरुषं सूतं जलखश्चिन्तयेद्धरिम्' ।। इति केवलग्रष्टाक्षरमत्रजपिनष्ठानामप्येवं विधाः प्रभावः भूयन्त इति चेत् श्रुति स्मृतिविहितैस्तैरेव मन्त्रैः अद्वारकभगक्दर्चने मुख्याधिकारिणां वैखानसानां किख - यथा वैखानसानामुत्पत्त्यादिकं श्रुतिस्मृतिपुराणादिषु विशेषेण प्रतिपादितं तथा इतरेषां विशेषेण प्रतिपादितछेत् तदा वैखानससाभ्यमितरेषां स्यात् । तथा न दृश्यते हि । अथ वस्तुतो देवलका निरूप्यन्ते । वैखानसे– ' अवैखानसविप्रो यः पूजयेदालये हरिम् । स वै देवलको नाम हव्यकव्यबहिष्कृतः ॥ वैखानसकुले जातः पाञ्चरात्रेण दीक्षितः । न दीक्षितो न सञ्जातो () लोभान्मोहान्मदर्चनम् । कुर्याच्चेतु विशेषेण भवेद्देवलकस्तु सः । पाञ्चरात्रे 'कर्मदेवलकाः केचित् कल्पदेवलकाः परे । संकर्षणसंहितायाम् शुद्धदेवलकाश्चान्ये त्रिधा देवलकाः स्मृताः ।। अर्थार्थी कालनिर्देशी यो देवं पूजयेत्स हि । कर्मदेवलको नाम सर्वकर्मबहिष्कृतः । पाश्चरात्रविधानज्ञो दीक्षाविरहितोऽर्चकः । चतुर्वेदाधिकारोऽपि कल्पदेवलकः स्मृत । आगमोक्तविधानज्ञो भद्रकाल्युपजीवकः । शुद्धदेवलकः प्रोक्तः सर्वकर्मबहिष्कृतः । आषक्तेन विधानेन देवलत्वं न विद्यते । तस्मात् सर्वप्रयलेन वैदिकेनैव पूजयेत् ' ॥ इति शिवशेखरतन्त्रे:- रुद्र अथ देवलकान् वक्ष्ये श्रृणु देवि! समाहिता। कर्मदेक्लकाः केचित् कल्पदेवलकाः परे । शुद्धदेवलकास्त्वन्ये त्रिधा देवलकास्मृताः । अन्यसूोक्तमार्गेण यस्संवत्सरपूजकः । ६४ बैखानसवृह्यसूत्र तात्पर्यचिन्तामणौ अदीक्षितः स्वयं तन्खे कर्मदेवलकस्तु सः । कल्पदेक्लकः प्रोक्तः स वै शैलसुते! ध्रुवम् । अन्नुज्ञातमाचार्यात् आगमं शुश्रुवे च यः । शीलतः तस्य शिष्यश्च शुद्धदेवलकावुभौ । त्रिधा देक्लकत्वं तु न विगुविषये कचित् । रुद्रकाल्यादिविषयमेतदागससंमतम् । । इति स्मृत्यन्तरेः– शर्व सूर्य तथा चन्द्रं दुर्गादी रुद्रदेवताः । योर्चयेत् पणपूर्व सः सद्यः पतति मानव ॥ दुर्गा च भद्रकाली च बुद्धश्च क्षेत्रपालकः । पञ्चपूजा च इत्येते पञ्च देक्लकाः स्मृताः ।। आदित्यमग्विकां विष्णु गणनाथं महेश्वरम् । गृहे पूजा च इत्येते पञ्चदेवलकाः स्मृताः (?) । इति विष्णुधर्मोत्तरे–‘चण्डिकायाश्च दुर्गाया ज्येष्ठाया भैरक्स्य च । रुद्रस्य पूजका ये वै ते वै देक्लकः स्मृताः ॥ इति विष्णुः– * देवार्चनपरो योऽपि परार्थ वितकांक्षया । चतुर्वेदधरो विप्रः स चण्डलसमो भवे । दिति । एवमेभिर्वचनैः शाखान्नुमतमार्गेण पूजकानां देवतान्तरपूजकानामेव च देवलकत्वं सिद्धतीति स्फुटमवगम्यते ।. किञ्च– ‘वृषो धर्मस्समाख्यतः तस्य यः कुरुते लयम् । वृषलं तं विदुर्देवा निकृष्टं श्वपचादपि । । इतेि वृषलशब्दो यथा वेदशास्त्रोक्तमार्गलयकारके व्युत्पादितः, तथा देवलकशब्दोऽपि ‘दिक् क्रीडविजिगीषाव्यवहारथुतिस्तुतिमोदमदस्वमकान्तिगति विति धात्वर्वानुसारेण गत्यपरफ्र्यायमर्गीर्थकदिव्धातुघटितस्सन् वेदोक्तमार्गलय प्रापके व्युत्पादयितुं शक्यते इति तप्रतीपेषु वेदमार्गप्रतिष्ठापकेषु वैखानसेषु न सर्वात्मना मक्र्तते । तथा च – हारौतः– ‘वैखानसास्तु ये विप्रा हरिपूजनतत्पराः । न ते देवलकाः प्रोक्ता विष्णुपादाब्जसंश्रयात्। ।' इति स्मृत्यर्थसारे – अत्रिः-'वैदिकेनैव विधिना दम्भलोभक्विर्जितः ।

  • पूजयेद्भक्तितो विष्णु स हि देवलको न वै ।' इति

अन्यथा भुयुक्तमार्गेणालयाचैकानामपि देवलकत्वे तादृशालयार्चनप्रति पदकानां श्रुतिस्मृतिपुराणादिवचनानां व्यर्थता स्यात् । ननु-अज्ञानतः कृतमपि भगवदाराधनमपवर्गप्रदश्चत्-विना शास्त्रं अनधि कारिणापि कृतं तत् अपवर्गप्रदं किं न स्यादिति चेत्-न । भगवदाज्ञाभङ्गापतेः । यथोक्तं भगवता- । यश्शास्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्तोति न सुखं न परां गतिम् ' । इति 'श्रतिस्मृती ममैवाज्ञा यस्ताभुर्लय वर्तते । आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः' । इति मम चापि प्रियं विष्णोर्देवदेवस्य शाङ्गिणः । . मानुषो वैदिकाचारं मनसाऽपि न लंघयेत्' । इति अतः अनधिकारिणा कृतं शास्त्रासम्मतमिति तन्त्रोक्तप्रकारेण कृतमपि तत् नाफ्वर्गप्रदम्। ननु – 'ब्राह्मणैः क्षत्रियैः वैश्यैः शूद्वैश्च कृतलक्षणैः । अर्चनीयैश्ध सेव्यश्च पूजनीयश्च माधवः । सात्वतं विधिमास्थाय गीतः सङ्गर्षणेन यः ) । इति शूद्रादीनामपि पाञ्चरात्रोक्तमार्गेणार्चने अधिकारे सिद्धे कथं तान्त्रि कोक्तप्रकारेणाचैनं कुर्वतः ब्राह्मणादेः (अनधिकारिणः) तत् अपवर्गमदं न भक्तीत्युच्यत इति चेदुच्यते । वैखानसवृह्यसूत्र तात्पर्यचिन्तामणी

  • प्रथमं मन्त्रसिद्धान्तं द्वितीयञ्चागमाह्वयम् ।

तृतीयं तन्त्रसिद्धान्तं तन्त्रान्तरमतः परम् ॥ इति चतुर्विधेषु सिद्धान्तेषु

  • एकत्र दीक्षितस्तन्त्रे सिद्धान्ते वा द्विजोत्तम ।

क्रियां न कुर्यादन्यत्र कर्षणदि चतुर्मुख ।। आचार्यकमथाविज्यं पूजाञ्च मधुविद्विषः । मन्त्रे देवे च सिद्धान्ते तदेवास्य हि युज्यते । () इति चतुर्विधतन्त्रेषु एकत्र दीक्षितस्य तन्त्रान्तरे प्रवेशयोग्यताभावस्य प्रतिपादनात् । एकगोत्रसमुत्फलं पञ्चगोत्रं पृथक् पृथक् । इत्यारभ्य 'सूत्रं कात्ययनं शाखा याजुषं शुक्रमेव च । औपगायनशाण्डिल्यौ भारद्वाजोऽथ गौतमः । मौञ्जायनिस्तु चैते पाञ्चरात्राधिकारिणः । इत्यधिकारिभेदस्य विधीयमानत्वात् । 'चतुर्णामपि वर्णानामितरेषाश्च तद्भुवाम् । दीक्षा समैव सर्वेषामाचारस्तन्त्रवत्र्मना । इत्यापस्तम्बादिसूतैः संस्कृतस्य पञ्चरात्रोक्तमार्गेण निषेकदिसंस्कारयेभ्यताभाव कथनात् । तान्त्रिकोक्तप्रकारेण दीक्षितानामेव तन्त्रोक्तार्चनायामधिकारित्व सम्भवात् ।

  • स्क्सू त्र वर्तमाने तु परसूत्रेण वर्तते ।

अप्रमाणमृवं कृत्वा सोऽन्धे तमसेि मैजति ? ॥ स्वकीयधर्ममुत्सृज्य परधर्म य आश्रयेत् । पतितस्स भवेदाशु सद्य एव न संशयः । । स्वसूत्रस्य परित्यागात् परसूत्रसमाश्रयात् । सद्यः पतति वै विप्रो न वेदस्य समाभये ॥ () 'शाखां शिखां तथा पुष्टुं स्मयाचारमेव च । पूर्वैराचरितं कुर्यादन्यथा पतितो भवेत् । 'यस्वशाखां परित्यज्य परशाखासु वर्तते । शाखारण्डस्स विज्ञेयस्सर्वकर्मबहिष्कृतः । । यस्वधर्म परित्यज्य परधर्म निषेवते । पषण्डिनं तमाहुर्दै निकृष्ट श्वपचादपि! ॥ इति । भगवान्:- श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः' । इति व्यासः – “स्वधर्म यस्समुत्सृज्य परधर्म समाश्रयेत्। । अनापदि स विद्वद्भिः पतितः परिकीर्तितः । इत्यादिभिश्ध वचनैः परधर्मानुष्ठातुः पतित्वादिस्मरणाच अन्यसूत्रोक्तप्रकरेण तन्त्रि कोक्तेन मार्गेण वा बाह्मणादिभिरपि अनधिकारिभिः भगवदाराधनं कर्तु न शक्यते । तर्हि 'ब्राझणैः क्षत्रियैवैयैः' इत्यादिभारतवचनस्य का गतििरति चेत्-उच्यते । माधवा:-मुख्यत्वेन अद्वारकभगवद्यजनाधिकारत्वेन िनरूपितैः ब्राह्मणै पूजनीयः । इतैः क्षत्रियैवैश्यैश्चार्चनीयः । शूद्वैः स्त्रीभिश्च यथार्हमिज्यस्सेव्यश्च इति तस्य वचनस्यार्थः । शूद्वैः स्त्रीभिस्तथेतरे । यथार्हमिज्यस्सेव्यश्च नित्यं सर्वेश्वरो हरिः । । इति भारद्वाजवचनात्, 'अध्र्यान्तर्भार्चनं प्रोक्तं हविरन्तश्च पूजन'मित्यर्चनपूजनयो भिन्नार्थकत्वप्रतिपादनात्, सर्वैरेकरीत्या पूजनेऽभिमते एकपदस्यैव पर्याप्तत्वात् इतरयोः पदयोवैयथ्र्यापाताच । अन्यथा शूद्रस्यापि पूजार्चनादिष्वधिकाराङ्गीकारे श्रुतिस्मृतिसूत्रपुराणादिविरोधो भवेत् । शूद्रस्यानधिकारप्रतिपादकानि वचनानि चैतानि । श्रुतिः । ‘तमाच्छूद्रो यज्ञेऽनवक्लप्त । स हि देवता अन्वसृजत तस्माच्छूद्रो बहुपशुयज्ञीयो दैव' स्मृतिः– “जपस्तपस्तीर्थसेवा प्रव्रज्या मन्त्रसाधनम् । देवताराधनचैव स्वीशूद्रपतिानि षट् ।' इति श्रीभागवते – 'शुश्रूषणं द्विजगवां देवानाञ्चाप्यमायया । तत्र लब्धेन सन्तोषः शूद्रप्रकृतयस्विमाः' । इति 'ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् । वैश्यस्य तु तपो वार्ता तपश्शूद्रस्य सेवन 'मिति । अन्यत्र- 'यदि शूद्रस्तपः कुर्याद्वेददृष्टेन कर्मना । इह चास्य परिक्लेशः प्रेत्य चास्याऽशुभा गति ।।' इति । किमर्थ शद्रस्य िद्वजशुश्रूषा सर्वदा अभिहितेति चेत्-उच्यते । जन्मान्त रीयकर्मवशात् जननकालेऽपि तमोगुणैरभिभूतस्य तस्य शूद्रस्य तमोनिरसनार्थ द्विजशुश्रूषणं ब्रह्मणा प्रयुक्तम् । आश्वमेधिके – 'उदिते सवितर्यस्य क्रियायुक्तस्य धीमतः । . चतुर्वेदधरस्यापि देहे पड्वृषलाः स्थिताः । क्षत्रिये सप्त विज्ञेया वैश्येत्वष्टौ प्रकीर्तिताः । नियताः पाण्डवश्रेष्ठ शूद्रेऽष्टाविंशतिः खलु ' । इत्यारभ्य 'रागद्वेषौ च मोहश्च पारुप्यञ्च नृशंसता । शाठ्यञ्च दीर्घवैरञ्च अतिमानमनार्जवम् । अनृतश्चापवादश्ध पैशुन्यमतिलोभता । हिंसा स्तेयं मृषावादो वञ्चना रोषलोभते । अबुद्धता च नास्तिक्यं भयमालस्यमेव च । अशोचखाकृतज्ञत्वं दम्भता स्तम्भ एव च । निष्कृतेश्चाप्यविज्ञानं जनने शूद्रमाविशन् । दृष्टा पितामहः शूद्रमभिभूतन्तु तामसैः ॥ द्विजशुश्रूषणं धर्म शूद्राणान्तु प्रयुक्तवान् । नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तित ।।' इति वशविभहेतुनिरूपणम् अतः तमोगुणाभिभूतस्य शूद्रस्य भगवद्यजनाधिकारो नास्त्येव । नन्वेषां शैौनकाद्यक्तप्रकारेण भगवदाराधनेऽधिकारो भवेदिति चेत् तदसत् । तत्र अधिकारिविशेषप्रतिपादनाभावात्; सामान्येनोक्तत्वेऽपि श्रुतिस्मृति सूत्रपुराणमहाभारतवैखानसपाञ्चरात्रशैवशिल्पज्यौतिषादिषु अधिकारिणां विशिष्य प्रतिपादितवात् सर्वशाखाप्रत्ययन्यायेन सामान्यविशेषन्यायेन मत्प्रकरणाधीतं सर्व मदर्थ 'मिति न्यायेन प्रकरणसाम्येन, उपास्यदेवतैक्यात् गुणोपसंहारयायेन च शैौनकादिभिरुक्ताचैनाविधेरपि अत्रैव पर्यवसानं युक्तम् । इतरसूत्रिणां कथमिति चेत्-स्वाश्रमधर्माचरणेनैव भगवदाराधनफलं सिद्धयति । यथोच्यते स्मृतिषु – 'बहल्पं वा स्वगृह्योतै यस्य कर्म प्रचोदितम् । तस्य तावति शास्त्रार्थे कृते सर्वे कृतं भवेत् ॥ इति श्रीविष्णुपुराणे - 'वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्था नान्यस्ततोषकारकः ? ॥ इति तथाऽन्यत्र- वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता मुनिसत्तम। तेषु तिष्ठन्नरो विष्णुमाराधयति नान्यथा ॥ ये यजन्ति पितृन् देवान् ब्राह्मणांश्च हुताशनम् । सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ॥ इति पुराणान्तरे– “ अमिकायें जपं स्नानं तपस्वाध्यायमेव च । तमेवोद्दिश्य देवेशं कुरु नित्यमतन्द्रितः ॥ प्रातरुत्थाय विधिवत् स्रात्वा नित्यं समाहितः । यजेत कर्मभिस्तैस्तैः विष्णु देवादिसंज्ञितम् ।।' इति

  • मास्तु शूद्राणामधिकारः, वैखानसेतरब्राह्मणानां क्षत्रियाणां वैश्यानां च केन

मार्गेण भगवदाराधनमिति पृच्छति इतरसूत्रिणामित्यादिना । प्रश्नस्यास्य पूर्वमेव समाधानमुक्तम् । अधुना प्रकारान्तरेण समाधानमाह-स्वाश्रमेत्यादिना । शाण्डिल्यः- 'मतैश्च निवृतैश्च स्वर्गदैर्मोक्षदैरपि । आराध्यो भगवानेव वेदधर्मेस्सनातनैः । स एव सर्वथोपास्यो नान्यस्संसारतरकः । उभाभ्यां ज्ञानकर्मभ्यामाराध्यो भगवन् हरिः ॥' इति झान्तिपर्वणि– 'स्वयम्भूविहितो धर्मो यो यस्य हि नरेश्वर । स तेन क्षपयेत्पापं सम्यगाचस्तेिन हि ॥' इति । पत् - 'धर्मान् निजांश्च शास्त्रोक्तान् वर्णधर्मानशेषतः । पपालयन्तीह ये वैश्या न ते यान्ति यमालयम् ॥' इति। स्मृत्यन्तरे– 'श्रुतिस्मृतिसदाचारिवहितं कर्म यस्सदा । स्व धर्म प्रयलेन श्रेयोऽर्थीहं समाश्रयेत् ।' इति । 'नान्यः पन्था विद्यतेऽयनाये' ित 'ब्राह्मणा विविदन्ति यज्ञेन दानेन तपसाऽनाशकेन ? इति च श्रतिरिमथै द्रढयति । अतः अद्धारकभगवद्यजनाधिकारिभिः श्रीमद्वैखानससृत्रिभिस्साम्यं केषां चिदपि नोपपद्यते इति कृतं फलवितेन । एतावना ‘अक्लिजगत्कारणभूतेन क्खिन्सा प्रणीतत्वात्' इति प्रथमो हेतुः निरूपितः ॥ इति प्रथमहेतुनिरूपणम् । अथास्य वैखानससूत्रस्य सर्वसूत्राणामादिवं निरूप्यते । तथा िह ब्रह्मकैवत- 'यथा मुनीनां विखना आदिभूत उदाहृतः । सूत्राणां तत्प्रणीतन्तु तथा श्रेष्ठतमं स्मृतम्' । इति । पुरातन्त्र भृगु - ‘वेदानां व्यासनादर्वाक् प्राष्ट्र मिलितन्तु यत् । तन्तु वैखानसीं शाखामिति वेदविदो विदुः' । इत्यारभ्य वैष्णवं सूत्रमेतद्धि सर्वसिद्धिकरं परम् । आद्यत्वात्सर्वसूत्राणां वैष्णवत्वाच ततु वै । मयाऽनुवर्तितं तद्वत्काश्यपत्रिमरीचिभिः' । इति । स्कान् च – 'वैखानसीं महाशाखां स्वसूत्रे विनियुक्तवान् । पद्मभूः परमो धाता तस्मिन्नाराधनत्रयम् । उक्तवान् निगमार्थानामाचारं प्रविभागश । ॥ इति । सूत्रार्थपर्यालोचनयाऽपि सर्वसूत्रादित्वमस्यावगम्यते। यथा-‘मुखादिन्द्र श्वामिश्रे ! ति भगवन्मुखादमिसृष्टिः श्रूयते, तथा आश्रमेषिके -भगवद्वचनम् । 'प्रथमं मन्मुखात्सृष्टो लोकार्थे पचनः प्रभुः । सृष्टमात्रो जगत्सर्वम्तुमैच्छत्पुरा खलु ॥ ततः प्रशमितस्सोऽयमुपासीनो मया पुरा । सतोपासनात्सोऽयौपासन इति स्मृतः ॥ इति एवं परमपुरुषमुखाज्जातस्यौपासनानेः कुण्डविधानादिकमत्रैव सूत्रे मति पादितम् । किश्च नवग्रहमखे सवितृमण्डलस्य चतुरश्रत्वमुच्यते ‘चतुर' वृत्त । मित्या दिना (सूत्रे)। आदौ चतुरश्रय सतो रविमण्डलस्य कालान्तरे वृत्तत्वकल्पनं प्रमाणैरवगम्यते यथा अथ द्वितीयहेतुनिरूपणम् -वैखानसमृह्यसूत्र तात्पर्यचिन्तामणौ विष्णुपुराणे:- 'तेजसश्शमनश्चास्य विश्वकर्मा चकार ह । भ्रमिमारोप्य सूर्यन्तु तस्य तेजोऽवशातनम् । कृतवानष्टमं भागं स व्यशातयदव्ययम् । यत्सूर्याद्वैष्णवं तेजश्शातितं विश्वकर्मणा । जाज्वल्यमानमपतत् तद्भौ मुनिसत्तम । इतेि । एवं च । सूर्यसावर्णिकमन्वन्तरमारभ्य रविमण्डलस्य वृत्ताकारप्रतीतिः । तदनुसारेण बोधायनादिभिः वृत्ताकारत्वं रविममण्डलस्योक्तम् । ततः पूर्व चतुरश्रत्वमेव । तदेवस्मिन् सूत्रे प्रतिपादितम् । एवं 'वानप्रस्थो वैखानशाखसमुदाचारो वैखानस' इति वैखानससूत्र मनुस्मृत्य तृतीयाश्रमधर्मान् शेोधायनः प्रतिपादयति । तथा आवैिश्यसूत्रे 'अथातस्सूत्रगणनां व्याख्यास्यामः । बोधायनमाप खम्बं सत्याषाठं द्राखायणमागस्त्यं शाकल्यमाश्वलायनं शाम्भवीयं कात्यायनमिति नवानि पूर्वसूत्राणि। वैखानसं शौनकीयं भारद्वाजमामिवैश्यं जैमिनीयं * वाधूलं माध्यंदिन हिरण्यकेशीयं कौषीतकमिति नवान्यपरसूत्राणि । एवमष्टादश सूत्राण्यष्टादशसूत्रकाराश्च । एतानि चतुर्वेदमूलनि । पूर्वसूत्राणि शारीराणि सामान्यानिभवन्ति । उत्तरसूत्राणि वैखानसादीनि विष्णुसम्बन्धीनि दैविकानी 'ति वैखानससूत्रस्यादित्वं वैष्णवत्वञ्चोच्यते । अस्य सूत्रस्थाक्क्यिं च *ये वैखानससूत्रेण संस्कृतास्तु द्विजातय' इत्या दिना पूर्वमेव प्रतिपादितम् । अतः सर्वसूक्षाणामादिरिदं सूत्रमिति सिद्धम् । तत सर्वसूत्रोत्तमत्वञ्चा स्योपपद्यते इति निरूपिते द्वितीयो हेतुः । इति द्वितीयहेतुनिरूप म् ।

  • अत्र वाधूलस्थाने

पाठान्तरमुपलभ्यते । माधुर्यमिति हिरण्यकेशीयस्थाने कौण्डिन्यमिति च अथ तृतीयहेतुनिरूपणम् अथास्य श्रीवैखानससूत्रस्य सूत्रान्तरापेक्षया वैलक्षण्यापादकं प्रत्यक्ष श्रुतिमूलकत्वमस्तीति ज्ञापयितुं 'सर्वकर्मसु श्रुतिमार्गानुसारिवा' िदति तृतीयो हेतुर्निरूप्यते । तथाहि शुद्धाचकविौ 'यत्रािचामति तेन ऋचः श्रीणाति इत्यादिश्रुत्यनुसारेण सूत्रे 'ऋग्वेदः प्रीणा' ित्वत्यादिना शुद्धाचमनमुक्तम् । ननु . बोधायनेनाि शुद्धाचमनविधिरुक्त इति चेत् सत्यम्। 'आचमनविधिं व्याख्यास्यामः' इत्यारभ्य गोकर्णबद्धहस्तेन त्रिराचामेत्, प्रथमं यपिबित तेन ऋग्वेदं श्रीणाति यद्भद्वितीयं तेन यजुर्वेदं यत्तृतीयं तेन सामवेदं प्रीणाती' त्याचमनेन ऋग्वेदादीनां प्रीति र्भवतीत्युक्तम् । न तु मन्त्रः । श्रुतिस्मृतिसूत्रविहितस्य सन्ध्योपासनस्य प्रधानभूतमध्यप्रदानादिकमलैव प्रतिपादितम् । 'प्रातस्सूर्यश्चेत्यादिनाऽऽचम्य आपो हिष्ठदिभितिसृभिः प्रेक्ष्य गायत्र्याऽपेऽभिमन्त्र्य आदित्याभिमुखं विक्षिप्य प्रदक्षिणं करोति । इत्यादि । बोधायनेनापि सन्ध्यावन्दनविधिरुक्तः इति चेत् नैवम् । ‘अथातस्सन्यो पासनविधिं व्याख्यास्यामः तीरं गत्वा प्रयतोऽभिषिक्तः प्रयतो वाऽनाभिषिक्तः प्रक्षालितपादपाणिरप आचभ्य सुरभिमत्या अब्लिगाभिर्वारुणीभिः हिरण्यवर्णाभिः पवमानीभिः व्याहृतिभिरन्यैश्च पवित्रैरात्मानं प्रेक्ष्य प्रयतो भवति । अथाप्यु दाहरन्ति । आपोऽवगाहनं शानं विहितं सार्ववर्णिकम् । मन्त्रवत्प्रेक्षणचैव द्विजानामवशिष्यते' । इति सर्वकर्मणाचैवारम्भेषु प्राक् सन्ध्योपासनाकालचैतेनैव पवित्रसमूहेनात्मानं मोक्ष्य प्रयतो भवति । अथाप्युदाहरिन्त । ‘दर्भेष्वासीनो दर्भान् धारयमाणः सोदकपाणिना प्रत्यङ्मुखः साक्लिीं सहस्रकृत्वः आवर्तयेत् । प्राणायामशेो दशविधहेतुनिरूपणम् ७४ वा शतकृत्व. त्रिभिश्च प्राणायामैः ततो (तान्तो) ब्रह्महृदयेन वारुणीभ्यां रात्रिमुपतिष्ठते ? इत्यादिना मार्जनादिकमुक्तम् । प्रधानभूतमध्यप्रदानादिक मनुक्तम् । ब्रह्मयज्ञः - तलवकारोपनिषदि * तस्या वा एष प्रथम: पाद: ऑ भूस्तत्सवितुर्वरेण्यं ओं भुवः भगों देवस्य धीमहि ओं सुवः धियो यो नः प्रचोदयात् इति पच्छः, ओं भूर्भुवस्तत्सवितुर्वरेण्यं भगों देवस्य धीमहि ओं सुवः धियो यो नः प्रचोदयात् इत्यर्धर्चशः, ओं भूर्भुक्स्सुवस्तत्सवितुर्वरेण्यं भगों देवस्थ धीमहि धियो यो नः प्रचोदयात् इति समस्ताश्च सावित्रीं जप्त्वेति यथोपदिष्टः, तथाऽत्र सूत्रेऽपि उक्तोऽस्ति । आघारादिषु सर्वमपि श्रौतक्त् । अत्र ब्रह्मवरणानन्तरं सोमवरणमप्युक्त मस्ति । * सोमोऽस्माकं ब्राह्मणानां राजा – सोमराजानो ब्राह्मणा ? इति ।

  • विष्णुश्ध ह वै सोमश्च ब्रह्मवाद्यमवदेतां अहं ब्राह्मणानां प्रतिष्ठति विष्णुर

ब्रवीत् अहं प्रतिष्ठति सोमः तै प्रजापतिं प्रक्ष्मैतां सोऽब्रवीत् प्रजापतिः छन्दांसि विष्णुमधियच्छन्ति नक्षत्राणि सोमं तावुभौ ब्रह्मण्याविति सोऽब्रवीत् पूजितौ पूजयन्तौ स्तुतौ स्तुन्वन्तै प्रियौ प्रियक्तै ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां प्रतिष्ठातारौ भवत इति यन्मां ब्रह्मणा वक्ष्यन्ति यज्ञेषु सोऽहमिति विष्णुरब्रवीत् तस्माद्विष्णुर्यज्ञो यज्ञो ब्राह्मणानां प्रतिष्ठा इति । विज्ञायते च । ‘ब्राह्मणो वै छन्दांसी । त्येतस्मात् ब्राह्मणात् यन्मां ब्राह्मणा वक्ष्यन्ति नक्षत्रेषु तत्राहमिति सोऽब्रवीत्, तस्मात् ब्राह्मणानां सोमो राजेति तस्माद्विज्ञायते च ब्राह्मणो वा अष्टाविंशेो नक्षत्राणां तस्य वचः पुण्यमिति तावुभौ ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां मतिष्ठातारौ ब्राह्मणेषु प्रतिष्ठितौ य एवं ब्राझणपुरस्कृतानि कर्माणि करोति यज्ञस्य समृद्धया' इति च श्रुतिप्रसिद्धत्वात् । एवमत्र शान्तिकौष्टिकादिषु प्रधानकर्मत्व । नवग्रहमखस्य पञ्चामिकुण्ड विधानमुक्तम् । ‘अथ अदृशान्ति व्याख्यास्यामः आहायता लोकयात्रा तस्मादात्म क्रुिद्धे प्रप्ते महान् सम्क् पूजयती' ति ॥ ७५ वेस्रानसगृह्यसूत्र तात्पर्यचिन्तामणौ ग्रहशान्तेः कथं प्राधान्यमिति चेदुच्यते । 'उधन्तमस्तंयन्तमादित्य मभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रक्षुतेऽसावादित्यो ब्रह्मति ब्रौव सन् ब्रह्माप्येति य एवं वेद ' इति 'य एषोऽन्तरदित्वे हिरण्मयः पुरुषो दृश्यते इति 'योऽसौ नपन्नुदेति' इत्यादि विष्णुशक्तस्वस्थानं सदाऽऽदित्ये करोति च' 'भ्रयम्मदा इति सवितृमण्डलमध्यवर्ती' त्यादिभिश्च वचनैः यत्प्रतिपादितं सवितृमण्डलमध्यवर्तिनो भगवतो नारायणम्य यजनं तदेवेदमित्यभिप्रायेण सूत्रकारैरस्य ग्रहयज्ञस्य प्राधान्यमुक्तम् । नथान्ते 'अन्यथा महत्तरो दोषो भवतीत्यप्युक्तम् । बोधायनश्च - 'अथातो ग्रहातिथ्यबलिकर्मोपहारान् व्याख्यास्याम अश्रद्धधानमशुचिमजपं त्यक्तमङ्गलम् । ग्रहा नयन्ति सुव्यक्त पुरुपं यमसादनम् । ग्रहाणामुग्रचेष्टानां नक्षत्रपथचारिणाम् । , उपहारान् प्रवक्ष्यामि शान्त्यर्थन्तु यथाविधि ।। मासि माम्यूतावृौ चन्द्रग्रहे सूर्यग्रहे विषुवेऽयने शुभाशुभे जन्मनक्षत्रे तद्महाणामानिथ्यं संवत्सरादपि प्रयुञ्जानः सर्वान् कामानवाति' इति ग्रहशान्ति कालं निरुप्य ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः । पूजिताः पूजयन्त्येनं निर्दहन्यवमानिता '। इत्यकरणे प्रत्यवायमपि दर्शितवान् । तस्मादेव सूत्रकरैः सूर्यचन्द्रौ विना लोकप्रवृत्यसम्भवात् सूर्यप्रधानत्वाच ग्रहाणां सर्वकर्मणामादौ अहपुरस्कारमुक्ता तत्र पञ्चामिकुण्डविधानमुपदिश्य प्रधाने सभ्ये विष्णुरूपस्य सवितुः होमः 'सभ्ये सतुि 'रिति प्रतिपादितः । एवम् –' नारायण परं ब्रह्म - 'ब्रौद भूतानां ज्येष्ठां तेन कोऽर्हति स्पर्धितुम्--'अवैि देवानामवमो विष्णुः परमः तदन्तरेण सर्वा अन्या देवताः। वैखानसगृह्यसूत्र तात्पचिन्तामणौ इत्यादिश्रुत्यनुसारेण तसाद्गृहे परमं विष्णु प्रतिष्ठाप्य सायं प्रातहॉमान्तेऽर्चयति इति नारायणपत्वेन सूत्रान्तरेष्वनुक्तमाराधनविधिमुक्ता तत्र 'स वा एष पुरुषः पञ्चधा पञ्चात्मा इत्यादिश्रुत्यनुसारेण पधमूर्तिविधानमप्युक्तम् । आधारादिषु श्रौतवदेवेति प्रत्यक्षसिद्धमिति पूर्वमेवोक्तम् । एवमन्यत्रापि द्रष्टव्यम् ॥ श्रुतिमार्गानुसारित्वे को विशेष इति चेत्-उच्यते । श्रुतिमूलवे हि प्रामाण्यातिशयसम्भवः । यथाह वेदस्मृतिस्सदाऽऽचारः स्वस्य च प्रियमात्मनः । एतचतुष्टयं प्राहुः साक्षाद्धर्मस्य लक्षणम् । सर्वन्तु समवेक्ष्यैतदखिलं ज्ञानचक्षुषा । श्रुतिप्रामाण्यतो विद्वान् स्वधमें निविशेत वै' ॥ इति श्रीभारते– “वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्यय । वेदो'नारायणस्साक्षात्वयम्भूरिति शुश्रुमः' । इति प्रचेताः – 'अममांस्या बहिश्शास्रा ये चान्ये वेदवर्जिताः । यत्तद्ब्रूयुर्न तत्कुर्याद्वेदाद्धर्मो विधीयते' । इति स्मृत्यन्तरे- 'धर्म जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः । द्वितीयं धर्मशास्रन्तु तृतीयं लोकसङ्गहः' । इति एतावता सर्वकर्मसु श्रुतिमार्गानुसारित्व रूपः तृतीयो हेतुर्निरूपितो भवति । तथाच श्रुतिमार्गानुसारित्वादस्य सूत्रस्य सर्वसूत्रोत्तमत्वं सिद्धयति इति निरूपितस्तृतीयो हेतु इति तृतीयहेतुनिरूपणम् । ७६ ' अथ चतुर्थहेतुनिरूपणम् इदानीं तावत् वैखानससूत्रोक्तधर्मानुष्ठानेन अनन्तिस्थरफलप्राप्तिः सकुली नत्वं फलभूयस्त्वमपि भवतीति ज्ञापयितुं 'समन्त्रकसर्वक्रियाप्रतिपादकत्वादिति चतुर्थो हेतुनिरूप्यते । तद्यथा :- अत्र सूत्र नित्यानुष्ठानविधौ 'इन्द्रोऽहमुभाभ्यामि ; त्यारभ्य कर प्रक्षालनादीनि समन्त्रकत्वेनोक्तानि । ब्रह्मयज्ञे 'ऋतञ्च सत्यञ्चे ' त्यादि विशेषः । पुण्याहे समन्त्रकत्वं स्पष्टम् । सूत्रान्तरेष्वनुक्तमौपासनाग्कुिण्डविधानं प्रतिपादितम् । आधारविधौ समत्रकवं सिद्धम्। अन्तहोमे तथैव । नान्दीमुख पूर्वकोपनयनादिषु शारीरेषु संस्कारेषु समन्त्रकत्वं प्रत्यक्षम्। स्थालीपाकादिषु पूर्वव'दित्यनेन पूर्वं विस्तरेण प्रतिपादितस्याघारविधेः प्रयोगौकर्यार्थं संक्षेपेण प्रतिपादनम् । अपरक्रियायामप्यति समन्वकत्वम्। तत्र कचित् 'तूष्णी'मित्युक्तत्वात् समन्त्रकत्वं नास्तीति स्वयमेवाशक्य प्रकारान्तरेण समन्त्रकत्वं प्रत्यपादयत् । तत्र तत्र कचित् मन्त्रयोग्यताभावेपि विहितविषये सर्वत्र समन्त्रकत्वम स्तीत्यवगम्यते । सूत्रान्तरेषु विहितविषयेष्वपि समन्त्रकवानुतेः तेषां समन्त्रक सर्वक्रियात्वं नास्ति । तत्र अपरक्रियायामपि सूत्रान्तरानपेक्षा दृश्यते । बोधायनेन अग्रिमुखादिषु परिधिपरिस्तरणादिक्षेपणं तूष्णीमेवोक्तम्। समन्त्रकत्वेन कर्मणामुक्तौ को विशेष इति चेत्-उच्यते । कर्मणां मन्त्रवत्वेहि वीर्यवत्तरत्वं कर्माराध्यभगवत्प्रीणनद्वारा अनन्तस्थिरफलप्राप्तिः सत्कुली नत्वञ्च भवन्तीति स्मृतिपुराणादिष्ववगम्यते । यथा-- छान्दोग्ये – 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्रं भवती 'ति । तत्रैवं व्याख्यातम् । 'मन्त्रप्रकाशितानि कर्माणि क्रियन्ते नामन्त्र कमति कर्मे' ति । वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ आथर्वणे– ‘ऋग्यजुस्सामाख्या(?) मन्त्रेषु कर्माणि कवयो यान्यपश्यन्निति । आरण्यपर्वणिः– 'व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः । क्रियामत्रैश्च संयुक्तो ब्राह्मणस्यान्न संशयः ॥ इति 'गुणाभावे फलं न्यूनं भवत्यफलमेव वा । अनारम्भे तु न फलं न गुणो दृश्यते द्युत ' ॥ इति बृहन्नारदीये– 'अमन्त्रतो हविर्यतु हूयते जातवेदसे । अपात्रे दीयते यच तद्धोरं भोगसाधनम् । हुतं हविश्धाशुचिना दत्तं यत्कर्म यत्कृतम् । तत्सवं तव भागाहमध:पातफलप्रद' ॥ इति बलिचक्रवर्तिनं प्रति भगवता वामनेनोक्तम् । बोधायनः – : गोभिरथैश्च यानैश्च कृष्या राजेोपसेवया । कुलान्यकुलतां यान्ति यानि हीनानि मन्त्रतः । मन्त्रतस्सुसमृद्धानि कुलान्यल्पधनान्यपि । कुलसंख्याञ्च गच्छन्ति कर्षन्ति च महद्यश ' । इति मनुरपि- 'कुविवाहैः क्रियालोपैः वेदानध्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च । शिल्पेन व्यवहारेण शुद्धापत्यैश्च केवलैः । गोमिरथैश्च यानैश्च कृष्या राजोपसेक्या ॥ अयाज्ययजनाचैव नास्तिक्येन च कर्मणा । कुलान्यकुलतां.यान्ति यानि हीनानि मन्त्रतः । ७ मन्त्रतस्तु समृद्धानि कुलान्यल्पधनानि च । कुलसंख्याञ्च गच्छन्ति कर्षन्ति च महद्यशः ? ॥ इति दशविधहेतुनिरूपणम् मन्त्रपूतन्तु यच्छूद्ध' मिति सोमोत्पत्तौ स्मर्यते । श्रीगीतायाञ्च– 'विधिहीनमसृष्टान्न मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञ तामसं परिचक्षते । । इयुक्तम् । यथोपासनं फलमिति च श्रुतिसिद्धं यथाक्रतुरमिन् लोके पुरुषो भवति तथेतः प्रेत्य भव । तीति । अतः शारीरेषु संस्कारेषु समन्त्रकसर्वक्रियाप्रतिपादनात् पूर्णत्वं, पूर्ण त्वादेव सर्वसूत्रोनमत्वं चास्य सूत्रस्य सिद्धमिति निरूपितः चतुर्थो हेतुः । इतेि चतुर्थहेतुनिरूपणम् । अथ पञ्चमहेतुनिरूपणम् अथास्य श्रीवैखानससूत्रस्य सर्वोत्तमत्वे तत्सूत्रोक्तधर्मानुष्ठातृणामपि सर्वो त्कृष्टत्वे च इतरसूत्रिषु मुख्यत्वेननुपपन्ने निषेकादिसंस्कारादिमत्त्वमस्य सूत्रस्य मुख्यत एवोपपद्यत इति ज्ञापयितुं निषेकादिसंस्कारादिमत्वादिति पञ्चमो हेतुर्निरूप्यते । यथा - 'अथ निषेकादिसंस्कारान् व्याख्यास्यामः, ऋतुसङ्गमने ? त्युपक्रम्य 'पाणिग्रहणा' नीत्यन्तेन शारीरसंस्कारा निषेकसंस्कारपूर्वकत्वेन प्रतिपादिताः । ननु - जातक ोपनयनविवाहानान्तरभाविनो निषेकस्य कथमादित्वं प्रतिपाद्यते ! । तथा ‘ब्राह्मणोऽस्य मुखमासीत् ' ' मनसा त्वेव भूतानि पूर्व दक्षेऽसृजत्तदा' इत्यादिश्रुतिस्मृतिषु निषेकेन विना उत्पत्तिदर्शनाच निषेकस्य किमर्थमादित्वं प्रतिपाद्यते ? । जातकस्यादित्वं श्रीभारते चावगम्यते । जातकर्मादिभिंतु संस्करैः संस्कृतशुचिः। वेदाध्ययनसम्पन्नष्षट्सु कर्मस्वस्थितः ॥ शौचाचाररतस्सम्यक् भिक्षार्थी च गुरुप्रियः । नित्यव्रतस्सत्यपरः स वै ब्राझण उच्यते' ॥ इति एवं हरिवंशे – ‘क दाराः कच संसर्गः कच भावविपर्ययः । यदियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥ यद्यति तपसो वीर्य युष्माकं विदितात्मनाम् । सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा । इति निषेकं विनापि उत्पित्तः श्रूयते इति निषेकस्यादित्वं न सम्भवति इति चेत् तदसत् । निषेकविरहेऽपि उत्पत्तिस्सम्भवतीत्येतन्नोपपद्यते । तपोबलाद्योगबलाच भगवतो नारायणय ब्रह्मणो महर्षीणां वा मानसमजामृष्टौ शक्तित्सम्भवति । नन्येषाम् । यथा – दशविधहेतुनिरूपणम् श्रीविष्णुपुराणे- 'सङ्कल्पाद्दर्शनात् स्पर्शात् पूर्वेषामभवन् प्रजः । तपोविशेषैरिद्धानां तदाऽत्यन्तपस्विनाम् ? ॥ 'युगे युगे भवन्त्येते दक्षाद्या मुनिसत्तमाः । पुनचैव निरुद्धयन्ते विद्वांस्तत्र न मुह्यति । कानिष्ठयं श्रयैष्ठयमप्येषां पूर्वं नास्ति द्विजोत्तम । तप एव गरीयोऽभूत् प्रभावश्चैव कारणम्' । इति रुद्रोत्पत्तिरपि निषेकेनेति श्रूयते । शतपथे–“ अभूद्वा इदं सर्वं प्रतिष्ठा इत्यारभ्य ' 'भूतानाञ्च प्रजापतिस्संवत्सरायादिक्षत भूतानां ग्रहपतिरासीदुषा पत्नी' इत्यादिकमुक्ता ‘भूतानां पतिः संवत्सर उपसेि रेतोऽसिञ्चत् संवत्सरे कुमारोऽजायत तस्य रुद्रस्य नाम करोती 'त्यादि । निषेकक्रियाप्रकारोपिश्रूयते हि। 'नां कृत्वोरुमुपप्रवर्तयति वदा हि नम् ऊरुर्भवत्यथ मिथुनीभवतोऽथ रेतस्सिच्यतेऽथ प्रजाः प्रजायन्ते 'इति, ‘रेतस एव सिक्तस्य बहुशो रूपाणि विकरोति स वै प्रजायते श्वः श्वो भूयान् भवतीति, 'रेतो मूत्रं विजहाति योनिं प्रविशदिन्द्रियं गभों जरायुणा वृतः उल्बं जहाति जन्मना ! इति । मुण्डोपनिषदि-पुमान् रेतसिञ्चति योषितायां बह्वयः प्रजास्सृज मानास्सरूपाः इति । छान्दोग्ये-योषा वा व गौतमामि । रित्यारभ्य 'तस्या उपस्थ एव समिद्यदन्तः करोति तेऽर्चिषा अभिनन्दा विस्फुलिङ्गास्तमिन्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भस्सम्भवती' ति च । श्रीविष्णूपुराणे : - 'प्रजास्सृजेति व्यादिष्टः पूर्वं दक्षस्वयम्भुवा । यथा ससर्ज भूतानि तथा श्रुणु महामते । मनसा त्वेव भूतानि पूर्व दक्षोऽसृजत्तदा । देवान् ऋषींस्तु गन्धर्वानसुरान् पन्नगांस्तथा ॥ यदाऽस्य सृजमानस्य न व्यवधेन्त ताः प्रजाः । ततस्सञ्चिन्त्य बहुशः सृष्टिहेतोः प्रजापतिः ॥ वैखानसगृह्यसूत्र तात्पर्यचिन्तामणी मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः । ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः । भारते - .'न चैषां मैथुनो धर्मो वभूव भरतर्षभ !। सङ्कल्पादेवं चैतेषां गर्भस्समुपपद्यते । नत्र त्रेतायुगे काले संग्पर्शज्ज्ञायते प्रजा । न ह्यभून्मैथुनो धर्मस्तेषामपि नराधिप ।। द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप। तथा कलियुगे काले द्वन्द्वमापेदिरे जनाः' । इति एवं श्रुतिस्मृषुि सृष्टिकालादारभ्य निषेकादेवोत्परिति श्रवणात् निषेकेन विना उत्पादनसामथ्र्याभावाच निषेकादिमत्वादित्युक्तम् । अत्रापस्तम्बीया एवमाहुः । निषेको नाम गर्भाधानमेव, निषेकगर्भाधानयो पर्यायत्वात् गर्भाधानातिरेकेण निषेकशब्दस्यार्थान्तरासम्भवाच । गर्भाधान शब्दस्यार्थे विचार्यमाणे 'गभऽस्मिन्नाधीयत’ इति व्युत्पत्त्या 'इन्द्रिये वै गर्भ इति श्रुत्यनुसारेण रेतस्सेचनमेव गर्भाधानमित्यवगतेः निषेकादित्वमस्माक मप्यस्तीति । अत्र बौधायनीयाः प्रयवतिष्ठन्ते । 'यदुक्तं निषेको नाम गर्भाधानम् निषेकगर्भाधानयोः पर्यायत्वा 'दिति – तदसत् । निषेकगर्भाधानयोः पृथक्तन प्रतिपादनात् पर्यायत्वं न घटते । यथा –‘चतुथ्र्या रुातायां निशायामलकृत्य शयनेऽभिमन्त्रयते 'विष्णुर्योनि 'मित्युपक्रम्य 'अथैनामुपैति-त्वां पूषन्नि' ति। एवं निषेक उक्तः । अथ-गर्भाधानविधिं व्याख्यास्यामः पूर्वपक्षे पुण्ये नक्षत्रे ब्राह्मणानन्नेन परिविष्य पुण्याहं वाचयित्वा अथ देवयजनप्रभृत्याभिमुखात्कृत्वा पकाज्जुहोति-प्रवेधसे कवये मेध्याये ' ित । इति गुभाधानमुक्तम् । एवं निषेकगर्भाधानयोः पृथतेन कीर्तनात् निषेक एव गर्भाधानमिति वक्तुमयुक्तम् । किञ्च आपस्तम्बसूत्रे निषेकपूर्वकत्वेनानुक्तत्वात् चत्वारिंशत्संस्कारपरिगणने अगृहीतत्वाच तेषां िनषेकाद्यास्संस्कारा न भवन्तीति । अत्र आफ्स्तम्बीया ऊचुः । यद्यस्माकं निषेकाद्याः संस्कारा न भवन्ती त्युच्यते तर्हि युष्माकमपि तथैव, भवत्सूखेपि ‘यतो एतदुतः प्रहुत आहुतः शूलगवो लिहरणं प्रत्यवरोहणमष्टका पार्वणहोम' इतीत्यारभ्य विवाहाद्येवोक्तम् -नतु निषेकादित्वेन । किञ्च सूत्रोफ़क्रमे संस्कारगणनायामपि निषेकस्तु संस्कारत्वेन वा शब्दमात्रेण वा न प्रतिपादितः । किञ्च ‘क्तुय्र्या खातायोमित्यदिना पृथतेन विधीयमानस्य गर्भाधानस्य लक्षणप्रतिपादनाभावात् विशिष्य कालनिरूपणाभावाच (वैखानसे सूत्रे एव निषेकादित्वेन उक्तत्वाच वैखानसानामेव निषेकादित्वम्,) आवयेः उभयोरपि निषेकाद्यास्संस्कॉरा न भवन्ति इति । अयमेव सिद्धान्तः । तथा च---' निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः । गर्भाधानमृतै पुंसस्सवनं स्पन्दानापुरा ।। इति याज्ञवल्क्योौ तेषामितिशब्देन 'मुख्ये सम्भक्यमुख्यकल्पनायोगा 'दिति न्यायेन मुख्यत्वेन श्रीवैखानससूत्रे एव निषेकादित्वस्य विद्यमानत्वात् वैखानसा एव परामृश्यन्ते इति-तेषामेव निषेकादित्वम्, इतषां निषेकादित्वं न सम्भवति । अपि तु गर्भाधानादित्वमेव। अयमेव याझक्ल्क्याभिप्रायः । अथोच्येते । गर्भाधानलक्षणमनुतं विशिष्य कालश्चानुक्त इति यदुक्तम् तस्रोच्यते--सर्वेषां कारणभूतेन परमाचार्येण विखनसा प्रणीते श्रीवैखानससूत्रे 'अथ गृहीतगर्भालिङ्गानि शरीराटोपः सक्थिसीदनं द्वेषो भर्तुररुविराहारे लालाप्रकोपः खरता वाचः स्फुरणं योनेरिति गर्भस्य दैवानुवन् ज्ञात्वा आपूर्यमाणपक्षे पुण्ये पुन्नाम्नि शुमे नक्षत्रे' इत्यादिना गर्भाधानलक्षणकालयोरपि वैखानससूत्रे प्रतिपादित्वात्

  • वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः ।

सर्वे: स धर्मोऽनुष्टयेो नात्र कार्या विचारणा । इतेि भूगुणोक्तत्वात् “अनुक्तमन्यतो ग्राह्य 'मिति न्यायात् विखनसः आचार्यत्वेन भारतादिषु प्रतिपादितवाञ्च अनुक्तांशेषु वैखानसोक्तप्रकारेण अस्माभिरपि कर्तु युक्तमिति । एतदेव युक्ततरम् । तथाहि आपस्तम्बादीनामाचार्येण बोधायनेन स्वशिष्यान् प्रति ‘अथात्र पाकयज्ञानां प्रायश्धिति ? रित्यारभ्य * व्याहृतीनां प्रयोगे अयथाकृतं यथाकृतं भवतीत्याचार्या बुबते । तत्राप्युदाहरन्त' इति मुक्तरामुपैति प्रजानिःश्रेयसमृतुगमनमित्याचार्याः, सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः यचादौ यवर्ताविति शालीकेि ? रिति--' अथास्यातिभयो भवन्ति गुरोस्समानवृत्वैिखानसः शातको राजा वा धर्मयुक्तः तेषामभ्युत्थायाऽसनं पाद्यमर्हणमध्ये वा प्रयुञ्जीत इति–‘एतममिहोत्रं सायमुपक्रमं प्रातरपवर्गमाचार्या जुवते तत्रोदाहरन्ति इति, “वैखानसानां न दुझेत्' इत्यादिसूत्रेषु 'आचार्या बुवते'इति निर्दिष्टः आचार्यः वैखानस एवेति वक्तुं युक्तम्-मन्वादीनां शारीर संस्कारवक्तत्वाभावात्, बोधायनेन प्रतिपादितस्य वैखानससूत्रे विद्यमानत्वात् गुरोः समानवृत्वैिखानसः' इति बोधायनेनैवोक्तत्वात्, ‘विखनसाचार्ये' ति भारतेप्रतिपादितत्वाच। तथा च सर्वेषां कारणभूतेन विखनसा प्रणीतत्वात् तत्सूत्रेोक्त प्रकरेण सर्वैः कर्तु युक्तमेव । किञ्च अरण्यादिपात्रलक्षणमपि तत्रैव प्रतिपादितम् । अन्येऽप्याहुः । 'अस्माकमपि निषेकादित्वं समानमिति । तदप्यसत्। गर्भाधानशब्दस्यार्थे विचार्यमाणे 'योनिं प्रविशदिन्द्रियं गर्भों जरायुणा वृत' इति प्रमाणेन गर्भगोले प्रविष्टस्य रेतस एव गर्भशब्दवाच्यत्वमवगम्यते । नवितरस्य केक्लरेतसः । तथा –“आसिञ्चतु प्रजापतिर्धाता गर्भ दधातु' इति निषेक क्रियानन्तरभावित्वात् गर्भाधानस्य, निषेकस्य तु प्रत्यार्तवं कर्तु व्योम्यतासम्भवात् अधृतरेतसः स्राक्दोषप्रसङ्गात् श्रुतिस्मृतिविरोधात् प्रत्यक्षविरोधाच निषेक एव गर्भाधानमिति वकुमयुक्तम् अथ निषेकादित्वे को विशेष इति चेत्-उच्यते । निषेकादिक्रियावतामेव श्रोत्रियत्वं धर्मशाखाधिकारित्वं ब्रह्मशरीरित्वञ्च बोधायनादिभिरुक्तम् । यथा 'निषेके गर्भसंस्कारे जातकर्मक्रियासु च विधिवत्संस्कृता मन्त्रैः चीर्णा व्रतसमापनात् श्रोत्रिया इति विज्ञेयाः शाखापाराश्च ये द्विजा विधिवत् गृह्यते पाणिमृतै चीर्णक्रतास्तुते ॥ दशविधहेतुनिरूपणम् मन्त्रवत्सप्रयोगेन ब्राह्मण्यां गर्भमादधुः । निषेकाद्याः श्मशानान्ताः सक्रिया ब्राह्मणाश्रिताः । । इति याज्ञवल्क्यः– * निषेकाद्याः श्मशानान्ताः तेषां वै मन्त्रतः क्रियाः । गर्भाधानमृतौ पुंसस्सवनं स्पन्दनात्पुरा / ॥ इति मनुः – 'निषेकादिश्मशानान्ताः मन्त्रैर्यस्योदिताः क्रिया । तस्य शाखेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित् ' । इति अत्र मनुवाक्ये 'यस्य-तस्य कस्यचित्' इत्यादिशब्दानां वैयध्र्यप्रसङ्गात् 'सर्वेषां निषेकादित्वं समानमिति वक्तमयुक्तम् । आश्वमेधिके भगवान्-“वैदिकैः कर्मभि पुण्यैः निषेकादिद्विजन्मनाम् । कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ।। गाहोंमैजतकर्मनामचैौलोपनायनैः । स्वाध्यायैश्च तपोभिश्च विवाहस्रातकब्रतै ॥ महायशैश्च यज्ञेश्च ब्राह्मीयं क्रियते तनु ' । इति एवमन्यत्रापि द्रष्टव्यम् ॥ बोधायनेन-'यतो एतदुत'मित्यादिना सूत्रादौ विाहपूर्वकत्वेनोक्तम्। आपस्तम्बेन * अथ कर्माण्याचाराद्यानि गृह्यन्ते । इत्यारभ्य 'उपनयनं व्याख्या स्याम इति । भारद्वाजसत्याषाढाभ्यामाश्वलायनेन च 'उक्तानि वैतानिक नीत्यारभ्य वैश्वदेवपूर्वकत्वेन । द्राह्यायणेन ' अथातो गृह्यकर्माणि, उदगयन पूर्वपक्ष' इत्यारभ्य आचारादित्वेन । कात्यायनश्च 'अथातो गृह्माथालीपाकानां कर्मे'त्यारभ्य प्रतिपादितवान् । “अथ निषेकादिसंस्कारान् व्याख्यास्याम । इत्यारभ्य निषेकपूर्वकत्वेन भगवता विखनसैव प्रतिपादितम् । एवं च निषेकपूर्वकत्वेनोक्तत्वादस्य सूत्रस्य सर्वसूत्रोत्तमत्वं एतत्सूत्रोक्त धर्मानुष्ठानेनैव तत्सूत्रिणां सर्वोत्कृष्टत्वञ्चोपपद्यते इति श्रुतिस्मृतिपुराणादमुखन प्रतिपादितमिति निरूपितः पञ्चमो हेतुः । इति पञ्चमहेतुनिरूपणम् अथ षष्ठहेतुनिरूपणम् अथेदानीं श्रीवैखानससूत्रोक्तषर्मानुष्ठातृणामेव सर्वेभ्यः श्रेष्ठतमत्वं सूत्रान्तरेष्वनुतं श्रुतिसिद्धाष्टादशसंस्कारवत्वं िक्रयावाहुल्यञ्च सम्भवतीति ज्ञापयितुं ‘अष्टादशसंस्कारप्रतिपादकत्वा दिति षष्ठो हेतुर्निरूप्यते । तथा हि 'अथ निषेकदिसंस्कारान् व्याख्यास्यामः ऋतुसङ्गमन-गर्भाधान-पुंसवन सीमन्त-विष्णुबलेि जातकर्मो त्थान-नामकरणा-न्नप्राशन-प्रवासागमन-पिण्डवर्धन चैौलो-पनयन-पारायण-ऋतबन्धविसर्गे-पाकर्म-समावर्तन-पाणिग्रहणानीत्यष्टादश. संस्काराश्शारीराः' इति अष्टादशसंस्काराः सूत्रे प्रतिपादिताः । एते च श्रुतिसिद्धाः। यथा मुण्डोपनिषदि-‘प्रवा खेते अदृढा यज्ञरूपा अष्टादशेोक्तमक्रं येषु कर्म । एतच्छेयो येऽभिनन्दन्ति मूढा जरामृत्यु ते पुनरेवापियन्ति' इति । अत्र केचिदेक्भूचुः यज्ञस्यविजषोडश सदस्यस्सप्तदशः यजमानोऽष्टादशः इति श्रुत्यनुसारेण ‘अष्टादशोक्तमवरं येषु कर्मे"त्यत्र यजमानादय एव िवविक्षता इति। तदसत्-‘अष्टादशोक्तमवरं कर्मयेषु' इत्युक्तत्वात् । ऋक्यिजमानादयो हि यागकर्तारः न तु कर्म । 'येषु:इयस्य पदस्य येषु सूत्रेवियर्थः । अवरं कर्म जातकादयः, मार्तकर्मत्वात् । आत्मगुणरहिता यागदयः जात कर्मादयश्च । अदृढाः एवाः संसारोत्तारका न भवन्ति । तथा च अत्र भट्टढवत्वेन निन्दितः संस्काराः यागादयश्च आत्मगुणरहिता एव विवक्षिताः। तत्सहितानां तेषां मोक्षसाधकत्वात् । यथा - गौतमधर्मः-'यस्य तु खलु चत्वारिंशत्संस्कारा न चाष्टावात्मगुणाः न स ब्रह्मणस्सायुज्यं सालोक्यञ्च गच्छति । यस्य खलु चत्वारिंशत्संस्काराणामेक देशोप्यष्टवात्मगुणा: सालोक्यञ्च ित। अथ स ब्रह्मणस्सायुज्यं गच्छति गच्छती) अष्टावात्नयुणाः-'दया समस्तभूतेषु क्षातिरनसूया शौचमनायासो मङ्गस्य मकार्पण्यमस्मृहे 'ति । तलक्षणानि तु अबन्धौ क्धुक्गे वा मित्रे द्वेष्टरि वा तथा। आपन्ने रक्षणं यत्तु दयैषा परिकीर्तिता ॥ गाणे वाऽभ्यन्तरे वापि दुःख उत्पादिते परैः । न प्रकुप्यति नो हन्ति सा क्षमा परिकीर्तिता ॥ सगुणान् गुणिनो हन्ति() स्तौति मन्दगुणानपि । नान्यदोषेषु रमते साऽनसूया प्रकीर्तिता ॥ अभक्ष्यपरिहारश्ध संसर्गश्चाप्यनिन्दितैः । स्वधर्मे शौचमेतदुदाहृतम् ॥ च व्यवस्थान शरीरं पीछयते येन सुशुभेनापि कर्मणा । अत्यन्तं तन्नकर्तव्यमनायासस्स उच्यते । प्रशस्ताचरणं नित्यमप्रशस्तविसर्जनम् । एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्वदर्शिभिः ॥ खोकादपि प्रदातव्यमदीनेनान्तरात्मना। अहन्यहनि यकिञ्चिदकार्पण्यं तदुच्यते । यथोत्पन्नेषु सन्तोषः कर्तव्यस्वागतैर्धनैः। परार्थान् नाभिभाषेत साऽस्पृहा परिकीर्तिता ॥ इति प्रसङ्गादिदमुक्तम् । प्रकृतमनुसरामः । अथ अष्टादशस्मृत्युक्तानि अष्टादशपुराणेवूक्तानीति वा मुण्डकश्रुत्यर्थोऽस्तु इति चेत्-तदप्यसत्-स्मृतिपुराणादिषु अष्टादशकमति विशिष्यानुक्तत्वात् । अत्र 'अष्टादशोक्तमवरं कर्म येष्वि' ति सामान्येनोक्तत्वात् तलोक्तानां योगादीनामप्यपवर्गापकत्वाभावात् पुनरपि जरामृत्युमापकत्वाद्य न स्मृतः पुराणेषुक्तानीति वतुं युक्तम् । विश्व पापपुराणे- 'वैष्णवं नारदीयञ्च तथा भागवतं शुभम् । गारुडञ्च तथा पादं वाराहं शुभदर्शने ! ॥

  • अत्र अष्टादशपुराणेषु स्मुतिषु चोक्तानां श्रौतस्मार्तकर्मणामेव अवरमिति

पर्युदासो न पर्याप्त: । तत्रोक्तयोगादीनामपि केषांचित् जीर्णप्लवत्वस्य सिद्धत्वादिति बः । ४० वैखानसमृह्यसूत्र तात्पर्यचिन्तामणौ सात्विकानि पुराणानि विज्ञेयानि च षट् पृथक् । ब्रह्माण्डं ब्रह्मकैवतै भार्कण्डेयं तथैव च । भविष्यद्वामनं ब्राझं राजसानि च धड़िधाः । मात्स्यं कौर्म तथा लैङ्ग शैवं स्कान्दं तथैव च । आग्नेयञ्च षडेतानि तामसानि निबोध मे ।। इति मात्स्ये सङ्कीर्णास्तामसाश्चैव राजसास्सविकास्तथा । कल्पाश्चतुर्विधाः प्रोक्ताः ब्रह्मणो दिवसाश्च ते । यस्मिन् कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा । तस्य तस्य तु माहात्म्यं तेन रूपेण वर्तते । सङ्कीर्णेषु सरस्वत्याः पितृणाञ्च निगद्यते । अग्नेशिक्स्य माहात्यं तामसेषु प्रकीर्यते । राजसेषु तु माहाल्यमधिकं ब्रह्मणो विदुः । सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः । तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम्' । इति वासिष्ठचैव हारीतं व्यासं पाराशरं तथा । भारद्वाजं काश्यपीयं स्मृतिषट्कन्तु सात्विकम् । मानवं याज्ञवल्क्य ञ्च आत्रेयं दाक्ष्यमेव च । कात्यायनं वैष्णवञ्च स्मृतिषट्कन्तु राजसम् ॥ गौतनं बार्हस्पत्यञ्च सांवर्तश्च यमस्मृतिः । शाम्भमौशनसचैव स्मृतिषट्कन्तु तामसम्' ॥ इति तथा – 'सात्विका मोक्षदा ज्ञेया रा साः स्वर्गदाः स्मृताः । तथैव तामसा देवि निरयप्रा.ि तवः'।। इत्याद्विवचनसिद्धसात्विकपुराणेषु प्रतिपादितानां भगवदाराधनादीनां मोक्षहेतु त्क्स्मरणात्, सामान्येन अष्टादशपुराणोक्तकर्मण जीर्णष्वसादृश्यं वतुं न शक्यम्। अन्यथा स्वर्गमोक्षनिरयाणामेकरूपत्वाङ्गीकारापातात् । अतः श्रीमद्वैखानस सूत्रोक्ताष्टादशसंस्कारा एवेत्यवगन्तव्यम् । बोधायनसूत्रे संस्कारसङ्खया न कृता । आपस्तम्बादिनापि पञ्चमहायज्ञानां नित्यहोमस्य च पाकयज्ञत्वेनांगीकारात् एते षोडसंस्कारा इति विक्च्यिानुक्तत्वात् अपरसंस्कारप्रतिपादनाभावाच न तत्रोक्ताः गृहीतुं शक्याः । श्रीवैखानसे तु क्रियाबाहुल्यमप्यस्ति । तथा हि । अष्टादशसंस्काराः पाकयज्ञाश्च पृथतेनोपदिताः । वर्षवर्धनाद्यास्तु विशेषाः । पञ्चमहायज्ञसहिता द्वाविंशद्यज्ञाः-पञ्चमहायज्ञानामेकत्वम् । अपरश्चाष्टादशव्यतिरिक्त इति । क्रियाबाहुल्येन किमाधिक्यमिति चेत्-उच्यते । मुण्डोपनिषदि क्रियावानेष ब्रह्मविदां वरिष्ठः'इति ‘क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत ? इति च श्रूयते । बोधायनः-' तस्माद्यः कश्चन क्रियावान् सतामनुमताचारस्स श्रोत्रियस्स एव विज्ञेयस्स एव िवज्ञेयः? इति। किंच-कर्मभूयस्त्वात् फलभूयस्त्वञ्च 'यथेोपासनं फल 'मिति न्यायात् सिद्धयति । अतः--अष्टादशसंस्कारप्रतिपादकत्वादस्य सूत्रस्य श्रेष्ठत्वं एतत्सूत्रिणां सर्वोत्कृष्टत्वञ्चोपपद्यत इति निरूपितः षष्टो हेतुः । 12-A इति षष्ठहेतुनिरूपणम् । अथ सप्तमहेतुनिरूपणम् अथ श्रीवैखानससूत्रस्य इतरसूत्रापेक्षाभावात् स्वातन्त्र्यमस्तीति ज्ञापयितुं साङ्गक्रियाकलापवत्वादितेि सप्तमो हेतुर्निरूप्यते । तथाहि - अत्रसूत्रे अष्टादश संस्काराः शारीराः प्रसिद्धास्साङ्गाः एव प्रतिपादितः । ननु – अकुराणशताभिषेकाद्वियसंसर्गपुत्रपरिग्रहब्रह्ममेधवृषोत्सर्जनादि प्रतिपादनाभावात् साङ्गक्रियाकलापवत्वं नास्तीति चेत्-तदसत् । इयं शङ्का श्रीवैखानससूत्रस्वरूपानभिज्ञत्वकृता । इदं सूत्रमेकादशप्रक्षात्मकम् । अत्र न प्रति पादितानीति उक्तिः, अतििरक्तत्वेन गृह्मपरिशिष्टसद्भावाज्ञानात् । गृह्यपरिशिष्टः सद्भावः कथमवगम्यते इति चेत्-उच्यते । अथहुरार्पणविधिं व्याख्यास्यामः' इत्यारभ्य स्वण्डद्वयेनाडुरार्पणमुक्तम्। सायं स्थण्डिले सहस्र पिटेन सोमरूपाणि करो ) तीत्यत्र विशेषेण शताभिषेकं पूर्वाहे पुण्याहं द्विजभोजन'मित्यारभ्य सायं गोमयसंलिप्ते स्थण्डिले प्रागनुन्नते । प्राचीरेखा द्वपञ्चाशत्संख्यया तत्र सलिखेत् । उदीचीश्च तथा रेखा शिसंख्यया िलखेत्। इत्यादिना शताभिषेकप्रयोगश्च उक्तः । तथा 'धीतवस्त्रधारिणौ स्याता । मित्याभ्य 'दीपावलते गेहे व्रीहीनास्पोर्य तत्र वै। चर्माभावे कटं वापि तदूध्र्वे व मास्तरे 'दिति। शेषहोमेऽन्होमान्ते आसीनं तत्र चर्मणि । विसृजामि ऋतचेति तद्व्रतं चर्म सन्यजेत् ।। इत्यादिना अमिद्वयसंसर्गमकरः प्रतिपादितः ॥ पुत्रपरिग्रहमकरश्च त्यागविक्रयदानेषु प्रोक्तष्वपि ततस्मृतौ । एकं न दद्यान्नेो गृह्यात् न स्त्री भननुज्ञया' । इत्यादिना ह्ममेधविधिस्तु संस्कारो ब्रह्मनिष्ठानां सदाचारवतामपि । ब्रह्ममेधोऽतिफलदो न सर्वेषां द्विजन्मनाम्' ॥ इत्यादिना वृषोत्सर्गविधिस्तु वृषोत्सर्गविधिं वक्ष्ये येन प्रेतत्वमोचनम् । स्रात्वाऽथ वास्तुहोमान्ते प्रेतत्वस्य विमुक्तये ॥ इत्यादिभि एवं अत्रानुक्तानि सर्वाणि गृह्यपरििशष्ट प्रोक्तानि इति वेदितव्यम् । बोधायनादिभिरप्येते साङ्गा एव प्रतिपदिता इति चेत्-न । ' सति कुडये चित्रकर्मे ? ति न्यायेन प्रधानकर्माणि प्रतिपादितानि चेत् अङ्गविचारः कर्तव्यः | सन्ध्योपासने अर्यमदानादिकमनुक्तम्। वानप्रस्थाश्रमस्वीकरणादिकमपि न प्रतिपादितम् । वानप्रस्थाश्रमस्वीकरणास्वीकरणारण्याहरणपात्रलक्षणादिषु वैखानससूत्रापेक्षा अस्त्येव । देवताप्रतिष्ठादिकमुक्त लक्षणमनुक्तम् । आपस्तम्बादिभिः सन्ध्योपासनाङ्करप्रतिसरदेवताराधनयज्ञोपवीतधारणादिक मप्यनुक्तम् । आपस्तम्बादीनामन्योन्यापेक्षा प्रसिद्धा । अन्योन्यापेक्षा नाम अस्वा तन्व्यमङ्गहीनवत् । यद्यत्परवशं कर्म तत्तद्यलेन वर्जयेत् । सर्व परवशं दुःखं सर्वमात्मवशं सुखम् । एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः' ॥ इति अनेन अनन्तस्थिरफलमासिँदर्शिता सूत्रान्तरनैरपेक्ष्यात् सर्व । अतः सूत्रोत्तमत्वं निरूपितस्सप्तमो हेतुः । स्वातन्त्र्यञ्च घटत इति मनः इति सप्तमहेतुनिरूपणम् । गौतमः अथ अष्टमहेतुनिरूपणम् इदानीं तावत् श्रुतिस्मृतिपुराणादिभिः सर्वोत्तरवेनावगतस्य श्रीवैखानस सूत्रस्य अखिलशिष्टपरिगृहीतत्वमस्तीति दर्शयितुं मन्वाचैः स्वीकृतत्वादिति अष्टमो हेतुः निरूप्यते । तथाहि 'अतः परं प्रवक्ष्यामि धर्म वैखानसाश्रयम् । इत्यारभ्य पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । कालपृकैः स्वयं शीणैवैखानसमते स्थितः ॥ इति व्यासः- 'मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः । वर्तयन्ति यथान्यायं वैखानसमते स्थिताः' ॥ इति । 'श्रामणकेनाप्तिमाधायाऽग्राम्यभोजी । इति ।

  • श्रमणक्रेन विधानेन सायं प्रातरुपस्पृशेत्' ॥ इति ।

शङ्खलिखितौ – ‘श्रामणकेनाभिमाधाय काले कुरुविन्द-वेणु-श्यामाकनी वारादिभिर्वर्तयेत् ' इति । हारीतः – ‘वानप्रस्थो ग्राम्या ओषधीः परिवर्जयेत् । वेतामीनां स्थाने श्रामणकं वाऽमिमाधाय वल्कलशाणचर्मकुशमुञ्जविदलकं वा वसानो वैखानस प्रेोतेन विधिना वानप्रस्थो विखना भवति । अनुज्ञायिकोऽनुप्रस्थायिक श्रेति । वसिष्ठः – 'श्रामणकेनाग्मिाधायाऽहितामिवृक्षमूलिकः' । इति । बोधायनः-- 'वानप्रस्थो वैखानसशास्रसमुदाचार ' इति । आपस्तम्बः– 'एकप्तिरनिकेतः स्या' दिति । अस्य धर्मकपद-‘गार्हपत्यादीनां त्रेताग्रीनां स्थाने यम्यैकोऽमिः औपासन एव-वैखानससूत्रे दृष्टत्वात् । पाणि ग्रह्णनिमिवद्वादौपासनस्य । जैमिनीयसूत्रे सौमिकचातुर्मास्यप्रकरणे। 'भारद्वाजपूर्व यथा वैखानसपूर्व पञ्च । मेति () अत्रोभयत्र अत्रिव्याख्यानम् –“षोडशविजा मध्ये भारद्वाजसूत्रेण प्रस्तोतारं वैखानससूत्रिणं प्रतिहर्तारं वरयेत् 'इति । कपिञ्जलसंहितायम् :- याजनाध्यापनयुतः शिष्यानुग्रहकारकः । आचार्य इति विज्ञेयो मन्त्रतन्त्रपरायणः । आश्रमे वा वने वापि पुत्रदारसमाहितः । अष्टाक्षरपरो नित्यं स वैखानस उच्यते | ग्राभ्यधर्माणि सर्वाणि वर्जयेद्वनवासकः । वल्कलाजिनसंवीतः स मैनीत्यभिधीयते ॥ इति पा द्वादशाक्षरप्रकरणे :- ... ... ... पुत्रदारसमन्वितः । वने वा पत्तने वापि जपेद्वैखानसः शुचिः । वियुक्तः पुत्रदाराद्वैः स्वयमेव वने स्थितः ॥ इति अन्यैरप्येवमेवोक्तम् । अखिलशिष्टपरिग्रहे को विशेष इति चेत् – अखिलशिष्टपरिग्रहात् प्रामाण्यातिशयोऽस्तीत्यवगम्यते । आश्वमेषिके – 'धर्म जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः । द्वितीयं धर्मशास्त्र हि तृतीयं लोकसङ्ग्रहः' । इति मनुः– ‘विद्वद्भिस्सेवितं सम्यक् नित्यमद्वेषरागिर्भि । हृदयेनाऽभ्यनुज्ञातो यो धर्मस्तं निबोधत ' । इति याज्ञवल्क्यः -- * चत्वारो वेदधर्मज्ञाः पर्पत् त्रैविद्यमेव वा । सा व्रते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः ' । इति वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् । यस्य प्रमाणं न भवेत्प्रमाणं करतस्य कुर्याद्वचनं प्रमाणम् ॥ बैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ न यस्य वेदां न च धर्मशाखें न वृद्धवाक्यं च भवेत्प्रमाणम् । सोऽधर्मकृद्दुष्टहतो दुरात्मा स्वात्माऽपि तस्यैव भवेत्प्रमाणम्(?) । स्मृतेरपि वेदमूलत्वे त्रेधा निवोहः कृतः । नित्यानुमेयश्रुतिमूलत्वं प्राभाकराः । *तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्त ? इत्युत्सन्नशाखामूलत्व मापस्तम्बाद्याः । तत्प्राभाकरादिभिः दूषितं भाष्यकारानभिमतञ्च । प्राभाकरपक्षेपि नित्यानुमेयश्रुतिमूलत्वे अक्षरशो वा आनुपूर्वीविशेषविशिष्टत्वेन वा । अक्षरश इति यपुच्यते तर्हि कटतफ्यादीनामपि नित्यानुमेय्श्रुतिमूलत्वात् स्मृतित्वं स्यात् । आनुपूर्वीविशेषविशिष्टत्वेनेति चेत् नित्यानुमेयत्वं भज्येतेति। उत्सन्नशाखामूल त्वमिति पक्षे शाखासु तत्रतत्रोत्सन्ना वा उतैका शाखा उत्सन्ना बा । तस्रतत्रेति चेत् न – पदक्रमादिरूपेणाधीयमानत्वादुत्सन्नशाखामूलत्वं न घटते एकैवोत्सन्नेति चेत्-न-विष्णोरंशावतारस्य तपोयोगबलोपेतस्य सर्ववेदसाक्षात्कारवतो व्यासस्य अज्ञाताशासंभवेन एकस्यापि शिष्यम्य तदध्याफ्नसामथ्र्यसम्भवात् तथा तुः मयुक्तत्वादिति ! अतो विप्रकीर्णशाखामूलत्वं वक्तव्यम् । तथोक्तम्

  • दुर्योधा वैदिकाश्शब्दाः प्रकीर्णत्वाच्च ये खिलः ।

तद्भशैस्त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः' । इति अतः श्रुतिस्मृनिपुराणादिभिः प्रामाणत्वेनावगतस्य श्रीवैखानससूत्रस्य अखिलशिष्टपरिग्रहात् प्रामाण्यातिशयोऽस्तीति 'मन्वाचैस्वीकृतत्वा 'दिति निरूपितोऽष्टमो हेतुः । इत्यष्टमहेतुनिरूपणम् । अथ नवमहेतुनिरूपणम् अथेदानीमाफ्स्तम्बादिसूत्रान्तरनिष्ठानां सूत्रकारादारभ्य अविच्छिन्नत्वेन परम्परया एकान्तित्वं नास्तीति ज्ञापयितुं वैखानससूत्रणामेव तत् सम्भवतीति

  • प्रत्यक्षमनुमानञ्च शास्रञ्च विविधागमम् ।

त्रयं सुविदितं ज्ञेयं धर्मसिद्धिमभीप्सता । इति मनुस्मरणानुसारेण प्रत्यक्षादिभिरवगमयितुश्च अखिलजगदेककारणभूत श्रीमन्नारायणैकपरत्वादिति नक्मो हेतुर्निरूप्यते । अस्य सूत्रस्य नारायणैकपरवे 'उपक्रमोपसंहाराक्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिंगं तात्पर्यनिर्णये । इत्युक्तानि षड्धिाने तात्पर्यलिंगानि सन्ति । तथा हि-- आद्यप्रश्ने प्रथमवण्डे 'नारायणपरायण' इत्युक्तम्। एवं 'सदाऽऽप्यात्म रतो ध्यानयोगी नारायणपरं ब्रह्म पश्यन् धारणा धारयेदक्षरं परं ब्रह्मामोति नारायणपरं ब्रह्मति श्रुतिः'इत्युपसंहारे सन्यासविधौ प्रतिपादितम्। सन्ध्यो पसनादि-पुण्याहाधारान्तहोम-नान्दीमुखोपनयन-पाणिग्रहणपर्यन्तेषु अन्तकर्मणि च अतीदेवादिवैष्णवा मन्त्रा: विनियुक्ताः । एवं आघारप्रकरणे 'शरोऽङ्गारेऽौ जुहुया'दिति सूत्रेण इध्माधानं तैतिरीयब्राह्मणवावानुसारेण परब्रह्मामौ िवहितम् । परब्रक्षशब्दाभिधेयश्च भगवान् नारायण एवेति वेदान्तेषु निर्णीतम् । तथाहि 'सदेव सोम्येदमग्र आसीत्, एकमेवाद्वितीयम्' इत्यादिभिः प्रतिपन्नस्य अभिन्ननिमित्तोपादानकारणस्य यतो वा इमानि भूतानि जायन्ते--तद्ब्रह्म त्यादिनाजगत्कारणत्वं ब्रह्मशब्दवाच्यत्वञ्च प्रतिपाद्यते | तस्य 'सत्यं ज्ञानमनन्तं ब्र' त्यादिना शोधकवाक्येन स्वरूपं निरूप्यते । सत्यत्वादिविशिष्टस्य तस्य -- -

  • आनन्दो ब्रह्म ? इति निरतिशयानन्दरूपत्वं प्रतिपाद्यते । एतादृशब्रह्मरूपं

वस्तु 'नारायणपरं ब्रह्म ' 'तत्वं नारायणः परः ' 'एको ह वै नारायण आसीत् ' ' अपहतपाप्मा दिव्यो देव एको नारायणः इत्यादिवाक्यैः श्रीमन्नारायण एवेति नियम्यते । एवञ्च * अध्यूहन्ते' इति तैत्तिरीयवाक्यशेषस्थब्रह्मशब्दोऽपि नारायणपर एवेति प्रकृतसूत्रोक्तध्माधानमपि नारायणपरमेव । निसगृह्यसूत्र तात्पर्यचिन्तामणों एवमाधाने–“ध्यायन्नारायणमुपोष्य' इति, अन्निहोत्रे-भूमानं विष्णु ध्यायेत्' इ,ि दर्शपूर्णमासे-'उदित आदित्ये ध्यायन्नारायणं ‘विष्णोर्नुक'मिति जपित्वा' इति, सोमे च – 'नारायणपरायणस्नूष्णीमास्ते ? इति च सर्वत्रापि अभ्यासेन नारायणपरत्वेनोक्तत्वात् इदं सूत्रं नारायणपरमेव । ननु– अत्र सूत्रे प्रवासागमने आश्वयुज्याञ्च । प्रदक्षिणमर्चनं प्रणामो गुहस्य '-'भवं देवमावाह्य' इत्युक्तत्वात् सर्वत्र नारायपरत्वमस्येति कथं वक्तुं शक्यते इति चेत् –उच्यते । 'अङ्गान्यन्या देवता' इति अङ्गभूतानां ब्रह्म रुद्रादीनामपि यज्ञांशभातं भगवत्प्रसादलब्धमिति भारतादिनऽवगम्यते श्रीभगवान् -- 'ततस्ते च सुरास्सर्वे ब्रह्मा ते च महर्षयः । वेददृष्टन विधिना वैष्णवं क्रतुमारभन् । तस्मन् सत्र तथा ब्रह्मा स्वय भागमकल्पयत् । देवा महार्षयश्चैव सर्वे भागानकल्पयन् । ते कार्तयुगधर्माणो भागाः परमसंस्कृताः । प्रपुरादित्यवर्ण तं पुरुषं तमसः परम् ।

  • येन यः कल्पितो भागः स तथा समुपागतः ।

प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् ।। यज्ञीये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः । कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् । यो मे यथा कल्पितवान् भागममिन् महाक्रतौ । स महायज्ञभागाहों वेदसूत्रे मया कृतः । । इनि श्रीभागवते - 'अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेशसुरेशमुख्य । सर्वे वयं यन्नियमं प्रपन्ना मूनऽर्पितं लोकधुरं वहामः ? ॥ इति एवं च भवादीनामपि नारायणाङ्गत्वेन पूजार्हत्वावगमात् अङ्गभावेन देवानामर्चनं न निषिद्धयते । स्वतन्त्रबुद्धया कुर्वन् हि ब्राह्मणो नरकं व्रजेत् । ब्रह्माणमिन्द्रम िवा हरेरावरणं विना । यस्तु सम्पूजयेद्विप्रः स पाषण्डी भवेद्ध्रुवम्'॥ इत्यादिना अङ्गभावेन तेषामर्चनं कुर्वतो दोषाभावस्मरणाच सूत्रे तथोक्तिः । तथा - । अन्यत्र त्यां समारोप्य यद्यपासा विधीयते । सा वृत्तिः प्रच्युता प्रोक्ता तव तत्त्वं तथैव च । त्वयि सर्व समारोप्य यद्युपासा विधीयते । सा वृत्तिः सकला ज्ञेया तव तत्वं तवैव हि ? ॥ इति ज्ञानकाण्डे कश्यपेनोपासनस्वरूपभेदप्रदर्शनात् “ िवष्णोर्नित्याच सर्वदे वाच भवती । ति मुख्यत्वेन सूत्रे प्रतिपादितत्वात् प्रच्युतिफलप्रदत्वाभावाच तेषामङ्गभावेन पूजनं युज्यते । आपस्तम्बादिसूत्रेषु सर्वसंस्काराणां सद्वारकत्वेन प्रतिपादनात् नारायणैकपरत्वेन सकृदपि स्मरणाभावात् तेषां न नारायणैकपरत्वम्। ननु-बोधायनेनापि ‘अथातो विष्णुप्रतिष्ठाकल्पं व्याख्यास्यामो द्वादश्यामेका दश्यां श्रेणायां वा यानि चान्यानि शुभनक्षत्राणि'इयारभ्य 'द्वादशनामिभ अमुष्मै स्वाहा अमुष्मै स्वाहा इत्यादिना होमादिकमुक्ता त्वामेकमाचं पुरुषं पुरातनं नारायणं विश्वसृजं यजामहे । त्वमेव यज्ञो विहितो विधेयः त्वमात्मनाऽत्मन् प्रतिगृह्णीष्व हव्यम्' ॥ 13-A वैखानसगृह्यसूत्र तात्पर्वचिन्तामणौ इति नारायणैकंपरत्वेन प्रतिपादनात् कथं तेषां नारायणैकपरत्वं नास्तीत्युच्यत इति चेत्- सत्यम् । आफ्स्तम्बादीनामाचार्येणानेन बोधायनेन नारायणैकपरत्वेन प्रतिष्ठादिकमनुक्तम् । किन्तु । 'अथ रुद्रप्रतिष्ठविधिं व्याख्यास्यामः चतुथ्र्या मष्टम्यामाद्रयामपभरण्यां वा यानि चान्यानि शुभनक्षत्राणि 'इति प्रकृत्य 'भवाय देवाय स्वाहे । त्यादिभिः 'भवस्य देवस्य पत्न्यैस्वा' हेत्यादिभिश्च होमादिकमुक्ता त्वामेकमाद्य पुरुषं पुरातनं रुद्रं शिवं विश्वसृजं यजामहे। त्वमेव यज्ञो विहिनो विधेयस्त्वमा त्मनाऽऽत्मन् प्रतिगृहष्व हव्य ' ॥ इति शिवप्रतिष्ठा, एवं । अथातो महादेवस्याहरहः परिचर्याविधिं व्याख्यास्यामः' इत्यारभ्य'महादेवमावाहयेत्-आयातु भगवान् महादेव' इति पृथक्तन रुद्रपूजा च प्रतिपादिता। तथा-अन्यत्र 'अथातोऽर्धमासेऽमासेऽष्टम्यां ब्राह्मणाः स्त्रियश्चाहु इत्यारभ्य ' थ प्रदोषे रुद्रं विरूपाक्षं सपनीकं ससुतं सपार्षद' मित्यादिभिः रुद्रावाहनमुक्तम् । एवं 'आदित्यमबिकां विष्णु गणनाथं महेश्वर' मिति पञ्चपूजा च । अतः बोधायनसूत्रं नारायणैकपरं न भवति । अथ आपस्तम्बादयः किं नारायणैकपराः –उत रुद्रपरा: आहोस्वित् नानादेवतापरा:? । नारायणैकपरा इति चेन्न । जातिकुलअचारादिष्वागोत्र प्रथमादारभ्य श्वश्रूरस्य दिगम्बरव्रतवती सम्बन्धिनस्सौगताः माता चास्य पिता च पाशुपतिनौ वैशेषिको देशिकः । भ्राता तिष्ठति साङ्खयोगसमये चार्वाकशिष्यस्सखा मिथ्याचारसमाहूयस्वयमसौ यिलाविको वैदिकः । इत्युक्तरीत्या एतेषां शैवाशुपतवैष्णवाद्याकारेण विद्यमानत्वात् आपस्तम्यादि सूत्राण्यपि नारायणैकपराणि न भवन्ति । भगवतो नारायणस्य समाराधनविधिप्रति पादनाभावाश्च । नारायणैकपरछेदापस्तम्बदिसूत्रं तर्हि तत्सूत्रेोक्तधर्मानुष्ठातारः सर्वेऽपि नारायणकपरा एव स्युः । न च तथा दृश्यते । पांचरात्राद्युक्तमार्गेण वैष्णवत्वसम्पादने 'स्वसूत्रे विद्यमाने तु’-‘स्वसूत्रस्य परित्यागात्'-'यस्वधर्म परित्यज्य '-'विधर्मः परधर्मश्च '-'श्रेयान् स्वधर्मो विगुणः' इत्यादि वचनप्रतिपादितस्वसूत्रपरित्यागपरधर्मस्वीकारशाखारण्डत्वादिदोषाः प्रसज्येरन् । 'स्वशास्त्रनिर्णये सन्ये सत्याः स्युलोकनिर्णया । इति स्वसूत्रस्य प्रामाण्यबुद्धिश्ध तेषामवर्जनीया । वैश्वानसानां सूत्रकारादारभ्य अविच्छिन्नत्वेन श्रीमन्नारायणैकपरत्वे नाराधनादिकं प्रत्यक्षसिद्धम् । तथा च सूत्रम्- 'गृहे देवायतने वा भक्तया भगवन्तं नारायणमर्चयेत्तद्विष्णोः परमं पदं गच्छतीति विज्ञायते इति । इतरेष्वापस्तम्बादिषु पितृ पितामह मातुल मातामह पुत्र पौत्र भ्रातृ सम्बन्धिषु केचिच्छैवाः केचित् पाशुपताः केचिच्छाक्ताः नानादेवतापराश्चेत्येवमाकारेण दृश्यन्ते । * जन्मान्तरमहस्रषु तपोज्ञानसमाधिभिः । नराणां क्षीणपायानां कृष्णे भक्तिः प्रजायते ॥ इति कषाञ्चित् स्वकृतपूर्वपुण्यविशेषान्नारायणपरत्वसम्भवेऽपि स्वसूत्रकारमारभ्य स्वपर्यन्तमविच्छिन्नत्वेन तदस्तीति वक्तं न शक्यते । अत – नानाकामहतज्ञाना नानादैवतयाजिनः । नरा भगवदैकान्त्ये न स्थास्यन्ति कलौ युगे ।। आगमादनुमानाच प्रत्यक्षादुपपतितः । परीक्ष्य निपुणं बुद्धया श्रद्धातव्यं विपश्चिता । । इति वायुपुराणादिक्चनादागमादिभिर्निपुणे परीक्ष्य निर्णीत एवार्थः विपश्चिि अनुष्य ननु-किमर्थ नारायणैकपरत्वेन सूत्रं प्रणीतमिति चेत्-उच्यते । नारायण अखिलजगदेककारणत्वात् परंब्रह्म परमात्मादिशब्दवाच्यत्वात् अपवर्गादिफल त्वात् समाभ्यधिकरहितत्वाव नारायणैकपरत्वेन प्रणीतम् । अत्र–“नारायणाद्र वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ जायते । नारायणादिन्द्रो जायते । नारायणाद्द्वादशादित्याः रुद्रावसवस्सर्वाणि च भूतानि । नारायणादेव समुत्पद्यन्ते । नारायणात्प्रलीयन्ते । इत्याद्या

  • नारायणपरं ब्र ' ह्मत्यारभ्य । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित

इत्याद्याः, ' तमेव विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते ऊामृतत्वस्येशान:' इत्याद्याः, न तस्य कार्यं करणञ्च विद्यते 'न तत्समश्चाभ्यधिकश्च दृश्यते 'परास्य शक्तिर्विविधैब श्रयते स्वाभाविकी ज्ञानबल क्रिया च ' इत्याद्याः, 'एष सर्वभूतान्तरात्मा दिव्यो देव एको नारायण इत्याद्याः, 'एको ह वै नारायण आसीत् । इत्याद्या , 'यो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यसिंविशन्ति । तद्विजिज्ञासस्व । तद्र 'ति 'पनि विश्वन्यात्मेश्वर' मियाद्याश्च श्रुतयः प्रमाणम् । ननु - श्धताश्वतरे – 'एको हि रुद्रो न द्वितीयाय तस्थे + य इमान् लोकानीशत ईशनीभिः –विश्वाधिको रुद्रो महर्षिः – हिरण्यगर्भ जनयामास पूर्व म नो बुद्यया शुभय संयुनक्त - * उमामहायं परमं महेश्वरं त्रियम्बकं नीलकण्ठं प्रशान्तम् । ज्ञान्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् इत्यादिभिः रुद्रस्यापि जगत्कारणत्वादि प्रतिपाद्यत इति चेत् -उच्यते । आपाततो रुद्रपरत्वेनावगम्यमानेऽपि विचार्यमाणे नारायणपरत्वमेव । एक एव रुद्र इत्यनु पपन्नम्।'महस्राणि सहस्रशो ये रुद्रा' इत्यादिश्रुतिभिः 'एकादशरुद्रा'इत्यादिभिश्ध अनेकरुद्राणां विद्यमानत्वावगमात क्रूरस्य रुद्रशब्दवाच्यस्य 'बृहत्त्वात् बृहणत्वाच तद्रह्मति प्रकीर्तितमिति ब्रह्मशब्दवाच्यत्वायम्भवात्, तेषामयुराणां तिस्रः पुर आस' नित्यारभ्य ‘इदमसिष्यतीति रुद्रमब्रुवन् रुद्रो वै क्रूरस्सोऽस्यत्विति, सोऽब्रवीद्वरं वृणे अहमेव पशूनामधिपतिरसाविति तस्माद्रुद्रः पशूनामधिपतिरिति 'रुद्रो वा अकामयत पशुमन् स्यामिति-भाता रुद्राणां दुहिता वसूना'मिति । पशुपतित्वया चकत्वात्। 'नैव देवो न मयैः । न राजा वरुणो विभुः । नार्नेिन्द्रो न पवमानः । मातृकत्व न विद्यते -श्यारभ्य'एतद्रुद्रस्य धनुः । रुद्रस्यत्वेव धनुरानिः। शिर उत्पिपेष । स प्रवग्यंऽभवत् । तस्माद्यस्सप्रवर्येण यज्ञेन यजते । रुद्रस्य स शिरः दधाति । नैनं रुद्र आरुको भवति । इत्युक्तत्वाच रुद्रस्य ब्रह्मशब्दवाच्यत्वं न शविधहेतुनिरूपणम् १०१ सम्भवति । रुद्र हर पशुपति नीलीव शितिकण्ठ भव शर्व कपदत्यादीनामेकत्वेन श्रूयमाणानामेकत्वं न सम्भवति । ईश्वरमहेश्वरपरममहेश्वर इनि परममहेश्वरशब्द श्रवणात्। 'शिवएको ध्येयः शिवश्शङ्करः सर्वमन्यत्परित्यज्ये' त्यादिना शिवशब्द वाच्यादधिकत्वेन शिव नरशिवतमशब्दवाच्यस्य विद्यमानत्वात् । शम्भुशब्दश्य विश्वशम्भुत्वश्रवणात् ईशानस्य जगदीशानत्वश्रवणात् महादेवम्य 'तमीश्वराणां परमं महेश्वरं तं देवनानां परमञ्च दैवतम् । इति श्रवणाच रुद्रादीनां परंब्रमशब्द वाच्यत्वं न सम्भवति । ननु –श्रेताश्वतरे – उमामहयविशेषित परममहेश्वरशब्दवाच्यम् रुद्रत्व सम्भवात् परंब्रह्म शब्दवाच्यत्वं नस्य सम्भवतीति चेत्-न । परमहारशब्दम्य उमासहायमित्यत्र' रुद्रादिष्वनुपपन्नत्वात् । उक:रम्त्वञ्धारणार्थः । उ - मा सहाय्य लक्ष्मीसहायं परमं महेश्वरमेव त्रिलोचनत्वादिविशेषणविशिष्ट लक्ष्मीनरसिंहः ध्यात्वेत्यर्थः । यद्वा । देवमनुष्याद्यपेक्षया परममहेश्वरन्वात् . 'सृष्टिस्थित्यन्तकरणं ब्रह्मविष्णुशिवात्मकाम् । स संज्ञां याति भगवान् एक एव जनार्दन । । इनि भगवच्छरीरभूतत्वाच रुद्रस्य परममहेश्वरत्वम् । एवं “भूतं रुद्र ध्यात्वा मुनिर्मननशीलम्सन् भूतयोनिं सर्वकारणकारणं ममस्तरक्षकं तमः परम्तात गच्छति । ' आदित्यवर्णे तमसः परस्ता 'दित्यादिभि: तमः पारवर्तिन प्रकृतेः परं परमात्मानं नारायणं गच्छति-प्रामोति इत्यर्थः । किञ्च-अत्र ' सनो देवः शुभया स्मृत्या संयुनक्त | इत्यनन ' आरोग्य भास्करादिच्छेत् श्रियमिच्छेद्रुताशनात् । शङ्करात् ज्ञानमन्विच्छेत् मोक्षमिच्छेजनार्दनात् ॥ इति ज्ञानप्रदत्वात् शङ्करोपासनमुच्यते । अनं भगवता नारायणेन साम्यं ब्रह्मरुद्रादीनां नोपपद्यते । भारतेः – 'ये तु सामान्यावेन मन्वन्तं पुरुषोत्तमम् । • ते वै पापण्डिनो ज्ञेयास्सर्वकर्मबहिष्कृताः ।। १०२ बारा श्रीभागवते – कौमें: -- भारद्वाजः -- वैग्वानसगृह्यसूत्र तात्पर्यचिन्तामणौ यस्तु नारायणं देवं सामान्येनाभिमन्यते । स याति नरकं घोरं यावचन्द्रादिवाकरम् । यो महाद्विष्णुमन्येन हीनदेवेन दुर्मतिः । साधारणं सकृद् ब्रूते सोऽन्यजो नान्यजोंऽयजः ॥ इति 'अन्यदेवसमं ये तु मन्यन्ते मां नराधमाः । चण्डालतां व्रजन्याशु जन्मानि नव पञ्च च । । इति “ यस्त नारायणं देवं समत्वेनावमन्यन्ते । सकृतेनावमानेन नरकान्नातिवर्तते । अस्मादन्यं परत्वेन चिन्तयानो ह्मचैतनः । स पाषाण्डीति विज्ञेयस्सर्वकर्मबिहष्कृतः ॥ इति ।

  • येऽन्यं देवं परत्वेन वदन्त्यज्ञानमोहिताः ।

नारायणाज्जगन्नाथात् ते वै पाषण्डिनः स्मृताः । यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः । समत्वेनैव वीक्षेत स पाषण्डी भवेद्विजः' । इति । ' अशुळ। ब्रह्मरुद्राद्या जीवा विष्णोर्विभूतय । तान्वै कुदृष्टयस्सम्यक् परत्वेनाप्युपासते' । इति । अगस्त्य प्रात रुद्रः 'यो यज्ञेरिज्यते देवो यस्मात्सर्वमिदं जगत् । उत्पन्ने सर्वदा यस्मिन् लीयते सचराचरम् ॥ नारायणः परो देवः सत्वरूपी जनार्दनः । त्रिधाऽऽत्मानं स भगवान् ससर्ज परमेश्वरः । शुद्धसत्वस्वयं जज्ञे रजस्सत्त्वादिकं विभुः । ससर्ज नाभिकमले ब्रह्माणं कमलासनम् । रजसा, तमसा युतं सोऽपि मां ससृजे प्रभु' रिति । १०३ ननु:- 'सर्वपापहरखेह पश्चात्संसारनाशनम् । सुवर्णरौप्यताम्राचैः लोहेनापि तथैव च । तथा स्याङ्गमष्टाङ्ग सुनाभश्च सुवृत्तकम् । ज्वालाचतुष्कसंयुतं कृत्वा चैव विधानतः ।। अप्रैौ प्रताप्य विधिवत् धारयेक्तिसंयुतः' । इति 'यज्ञोदानं तपो होमो भोजनं पितृतर्पणम् । चक्रलाञ्छनहीनस्य विप्रस्य विफलं भवेत् । श्राद्धे दाने व्रते यज्ञे विवाहे चोपनायने । बकाङ्कितं विप्रमेव पूजयेदपरं न तु' ॥ इत्यादिवचनैः चक्रादिनाऽनकृितस्य वैष्णवत्वाभावात् वैखानसानां कथं वा वैष्णव त्वमिति चेत् -उच्यते ॥ * यस्य मे श्रियममितां दातुं गर्भ एव करे चक्र धारयामि स चक्रवर्ती भवति' इति श्रुते वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् । नारायणः स्वयं ग मुद्रां धारयते निजाम् । । इति सुदर्शनमभी 'त्युक्ता दक्षिणे तु सुदर्शनम् । रविपा' मिति वामे तु शङ्कञ्च बिभृयात्करे ।। इति भृगुणोक्तत्वाच्च श्रीविष्णुबलिकर्मणा वैखानसानां गर्भवैष्णवत्वादिकं प्रतिफलम्। तथा – “ इन्द्रियेभ्यः परा ह्यर्था ह्यर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ।। इति श्रुतेः परमैकान्तित्वं परमपुरुषवशीकरणद्वारा गर्भगतस्य प्रपतिरपि सम्भवति । गर्मगतस्य प्रपतिरपि गर्मोपनिषदि श्रूयते । ‘ज्ञानाद्धयनादक्षरमोङ्कारं चिन्तयति १०४ इत्युक्ता 'अथ नवमे मासि सर्वलक्षणसम्पूर्णो भवति । पूर्वजातिं स्मरति । कृता कृतञ्च कर्म भवति। शुभाशुभञ्च कर्म विदति। नानायोनिसहस्राणि दृष्टा चैव ततो मया । आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः । जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः । अहो दुःखैोदधौ मस्रो न पश्यामि प्रतिक्रियाम्' । इत्युक्तः 'यदि योन्याः प्रमुच्येऽहं तं प्रपद्य नारायणाम् । अशुभक्षयकर्तारं फलमुक्तिप्रदायकमिति । पुरुषसूक्तभाष्ये-मुद्रलोपनिषदि–“वामदेवोऽप्याङ्गिरसस्सन् पूर्वपूजां समारात्रिंपल्यनसूयागर्भ एव शयानो ब्रौव वेदयाञ्चक्रे स गर्भ पुरो भित्वा ब्रह्मलोकमुपचक्रामतमुत्क्रामामाह मध्येऽध्वानमिन्द्रः उपनिषद उवाच, भगवन् गर्भपञ्जरे एवाभिनिवेशमान अनभिज्ञातोपायोऽस्मात्कश्चिद्धादित्या स गभस्सर्वो मन्यमानोऽध्वनः पारमुपगच्छसी' त्यादि । तथा च गर्भगतस्य प्रपदनविचार श्रवणाद्युपपद्यत एव । वैदिकतान्त्रिकभेदेन प्रपत्तिद्विविधा-प्रणवपूर्वकत्वेन पुरुषाद्यावाहनादिकं वैदिकम् श्रुत्यन्तरे – 'अन्झरेोच्यते विष्णुस्सवेलोकेश्वरो हरिः । उद्धृता विष्णुना लक्ष्मीरुकारेण तथोच्यते । मकारस्तु तयोर्दास इति प्रणवलक्षणाम्' । इति विश्च । प्रणवोचारणमात्रेण शङ्खचक्राद्विधारणमपि सम्भवतीति श्रुयते कैवल्योपनिषदि– ‘धृतोध्पुण्डूः कृतचक्रधारी | gणु परं ध्यायति यो महात्मा । स्वरेण मन्त्रेण सदा हृदिस्थं परात्परं यन्महतो मह त । मिति । सर्वकारणभूताय सर्वरक्षकाय सर्वशेषिणे श्रियः पतये एव स्वाभाकिशेषभूत इति सर्वदाऽनु सन्धानमेव वैदिकी प्रपतिः । वैखानसगृह्यसूत्र तात्पयंचिन्तामणौ । १०५ स्वोजीवनेच्छा यदि ते स्वसत्तायां स्पृहा यदि । आत्मदास्यं हरेः स्वाम्यं स्वभावश्च सदा मर) ।। इत्येव सूत्रे प्रतिपादितम् । पाञ्चरात्रे तु ‘त्यक्ता त्रयीं तन्त्रमेव स्थिाः ? ॥ इति प्रपद्य शरण

  • अनन्यसाध्ये स्वाभीष्ट महाविश्वासपूर्वकम् ।

तदेकोपायतायाच्या प्रपतिः शरणागति ' ।। इति च उपदिश्यते । तस्याः प्रपतेः सकृत्करणात् समन्त्रकत्वाभावात् तच्छेष गत्यनुस्मरणाभावाच तां तान्त्रिकप्रपतिं विहाय 'यदेव विद्यया करोति तदेव वीर्यवत्रं भवती' ित श्रुत्या वैदिकप्रपतिमेवोक्तवान् सूत्रकारः । स्कान्देः – विप्वागमादितन्त्रेषु दीक्षितानां विधीयते । शङ्खचक्रगदापूर्वेरङ्कनं नान्यदेहिनाम् । शिवागमादिदीक्षाणां धार्य तिर्यक् त्रिपुण्डूकम्' । इति विष्णुः – 'शङ्खचक्राद्यङ्कनञ्च गीतनृत्तादिकं तथा । एकजातेरयं धर्मः न जातु स्याद्विजन्मनाम् ' । इति श्रीभागवते दशामरकन्धे – त्रिवक्रायामुपक्षेकः पुत्रः कृष्णमनुव्रतः । शिष्यस्साक्षान्नारदस्य ददौ चित्तमखण्डितम् ।। तेनोक्तं सात्वत तन्त्रं यत् ज्ञात्वा मोक्षभाग्भवेत् । यत्र स्त्रीशद्रदासानां संस्कारो वैष्णवः स्मृतः ' ॥ इति पद्मपुराणे- 'वेदज्ञे ब्राह्मणे नित्यं सर्वातिष्ठन्ति देवताः । इति िितरिशाखायां श्रूयते नृपसत्तम । दक्षिणेऽसे ब्राह्मणस्य शङ्खचक्रगदाधरः । हरिस्तिष्ठति वामे तु देवकीसूनुरादरात् ॥ १०६ त वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ ततो ब्राह्मणदेहोऽयं देवतागार उच्यते । तद्दाहे देवतास्सर्वे पलायन्ते दिशो दश ॥ अगारदाही स भवेत् तद्दाही ब्राह्मणाधमः । शङ्ख चक्र मृदा यस्तु कुयोत्तप्तायसंन वा ॥ स शूद्रवत् बहिष्कार्यः सर्वस्माद्विजकर्मणः । यथा श्मशानजं काष्ठमनई सर्वकर्मसु । तथा चक्राङ्कितो विप्रस्सर्वकर्मसु गर्हितः' । इति मोहाद्वा लोभतेोवापि विप्रश्चक्राङ्कितो यदि । अनर्हस्सहि विज्ञेयः श्रौतस्मार्तेषु कर्मसु । क्रियास्वनर्हतामेति यथा काठं श्मशानगम् । तथा चक्रादिना दन्धाः सर्वकर्मस्वनर्हताम् । दग्धार्धकायो यत्रास्ति ग्रामे जनपदेऽपि वा । श्मशानं तद्धि विज्ञेयं वासानहं द्विजन्मनाम् । इत्यादिना दूषणमुक्तम् । एतानि तप्तचक्रांकनविधायकानि वचनानि 'विप्वा गमादितन्त्रेषु दीक्षिताना 'मित्युक्तत्वात् एकजातिविषयत्वेनोक्तत्वात् 'नान्य देहिना'मित्युक्तत्वाच तान्त्रिकागमोक्तप्रकारेण दीक्षितविषयाणीत्यवगम्यते । यद्वा विधिनिषेधवचनानां वैयथ्र्यपरिहाराय ‘वपाश्रपणीभ्यामन्वारभते तत्रैवा न्वारब्धं नैवानन्वारब्धं' 'अकश्रेक्नेव तत् नैव आशितं नैवाप्राशितम्' इत्यादि श्रुतिन्यायेन समन्त्रकत्वेन भावनारूपेण श्रीवैखानसशास्त्रे प्रतिपादितम् । यथा-- सुदर्शनमभीत्युक्ता दक्षिणे तु सुदर्शनम् । रविपामिति वामे च शङ्क, बिभृयात्करे ' । इति महोपनिषदि -ब्रह्मसूक्त -

  • दक्षिणे तु भुजे विो बि याद्वै सुदर्शनम् ।

सध्ये तु शङ् बिभृयादिति वेदविदो विदुः ॥ इति

  • प्रतिपादितमिति। -विधिवश्वमानां भवनारूपेणानष्ठानं, निषेधवचनानां

तापरूपेणाननुष्ठानं च तात्पर्यार्थः इति उभयं गच्छत इति भावः । १०७ मोहशास्रत्वात् शप्तविषयत्वाचपञ्चरात्रे तापविानं उक्तमिति केचिद्वदन्ति। पद्मपुरुणे गौतमः-'यन्मयि ब्राह्मणाभासाः! ऋजैौ कैतवमीदृशम् । अनुष्ठितं ततो वेदमार्गभ्रष्टाश्च पापिनः ।। कालामुखे पञ्चरात्रे कापाले शाम्भवेऽपि च । शाते च दीक्षिता यूयं भवत ब्राह्मणाधमः' ॥ इति ब्रह्मा - 'बौद्धे भागवते तन्त्रे तृतीये पाञ्चरात्रके । दीक्षिताश्च द्विज नित्यं भवेयुर्निर्भया हरे! ॥ श्रौतस्मार्तसमाचारे सद्योमुक्तिकरे शुभे । त्वद्भक्तिविमुखा नित्यं भवेयुः परिमोहिताः ॥ अङ्किताः श्रद्धया यूयं भवत ब्राक्षणाधमाः' । इति स्कान्दे – सूतसंहितायाम् सरस्वतीं प्रति रुद्रः – श्रुतिर्बलीयसीत्युक्ता प्रमाणानां सुलोचने ॥ इत्यारभ्य पाञ्चरात्रादिमार्गाणां वेदमूलत्वमास्तिके! । न हि स्वतन्त्रतस्तेन भ्रान्तिमूलानि रूपिणि! ।। तथापि योऽशो मार्गेण वैदिकेनाविरुद्धयते । सोऽशः प्रमाणमित्युक्तं केषाञ्चिदधिकारिणाम् । अत्यन्तस्खलितानान्तु प्राणिनां वेदमार्गतः । पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः । तान्त्रिकाणां महादेवि न लभ्येऽव्यवधानतः ॥ इति प्रतिपादितम् कौर्मे – * पुरा दारुक्ने पुण्ये मुनयो गृहमेधिन ? ! इत्यारभ्य मायया गोकल्पनादि शापमाप्तिपर्यन्तमुक्ता “का नो वृतिर्महादेव शापान्नः त्रातुमर्हसि । तथा पार्श्वथितं विष्णु सम्प्रेक्ष्य वृषभध्वजः । १००४ वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ किमेतेषां भवेत्कायै प्राह पुण्यैषिणामिति । ततस्स भगवान् विष्णुः शरण्यो भक्तवत्सलः ॥ गोपतिं प्राह विपेन्द्रान् आलोक्य प्रणतान् हरिः । न वेदबाहे शास्त्रे च पुण्यलेशोऽपि शङ्कर । सङ्गच्छते यतो धर्मो वेदादेव हि निर्बभौ । तथापि भक्तवात्सल्यात् रक्षणीया महेश्वर । आवाभ्यां सर्व एवैते विप्रा वै नात्रसंशयः । तस्माद्वै वेदबाह्यानां रक्षणार्थञ्च पापिनाम् ॥ विमोहनाय शास्राणि करिष्यामि वृषध्वज । एवं सञ्चोदितो रुद्रो माधवेनासुरारिणा । चकार मोहशास्राणि केशवोऽपि शिवेरितः । कापालं यामलं वामं भैरवं पूर्वपश्चिमम् ।। पाञ्चरात्रं पाशुपतं तथाऽन्यानि सहस्रशः । कृत्वा चाच् च * तद्देवान् कुर्वाणास्तत्र चोदितम् । पतन्ति नरके घोरे बहून् कल्पान् पुनः पुनः' । इत्यादिचोक्तम् । स्कान्दे शङ्करसंहितायाम्

  • नेक्षेत पूजावेलायां नरं वत्स! बहिष्कृतम् ।

दधीचिना गौतमेन ये शप्ता ब्राह्मणाधमाः । कलाववतरिपयन्ति निन्दितास्ते बहिष्कृताः ? ॥ इति साम्बपुराणे:- 'श्रुतिम्रष्टः स्मृतिप्रोक्तप्रायश्चिते भयं गतः । क्रमेण श्रुतिसिद्धयर्थ मनुष्यस्तत्रमाश्रयेत् ॥ धर्मशास्र पुराण च प्रोक्तं हि मरणान्तिकम् । प्रायश्चित् मनुष्याणां पापिष्ठानां सुदारुणम् ।।

  • तद्देवान्-तेषु शास्त्रेषु परत्वेनोक्तान् देवानित्यर्थः । दशविधहेतुनिरूपणम्

भयं दुर्बलचित्तानां मरणे जायते भृशम् । तेषामेवाभिरक्षार्थे तदहं तन्त्रमुक्तवान् । पाश्चरात्र भागवतं तन्त्रं सात्वतनामकम् । वेदभ्रष्टान् समुद्दिश्य कमलापतिरब्रवीत् ' ॥ इति अन्यत्र – ' अथांशोः सात्वतो नाम विष्णुभक्तः प्रतापवान् । महात्मा दाननिरतो धनुर्वेदविदां वरः । स नारदस्य वचनाद्वासुदवाचेन स्त । शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रितम् । तस्य नाम्ना तु विख्यातं सात्वतं नाम शोभनम् । प्रवर्तते महच्छास्त्रं कुण्डादीनां हितावहम् ॥ इति बृद्धश्रावक निर्गन्धाः पाञ्चरात्रविदो जना । कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः । यस्याश्नन्ति हवींष्येते दुरात्मानम्तु नामसाः । न तस्य तद्भवेच्छास्त्रं प्रेत्येह च न तत्फलम्' । इति लैङ्ग – नवमाध्याये युगधर्मे अङ्किताश्च भविष्यन्ति देवतायुधलाञ्छनेः । नारायणमशृण्वन्ति युगान्ते समुपस्थिते । अन्यानि यानि कर्माणि श्रौतानि मुनिसत्तम । स्मार्तानि नाचरिष्यन्नि कलौ ब्रह्मन् नरास्सदा । आम्नायं धर्मशास्त्रञ्च पुराणं भारतं मुने । अल्पमात्रमिित ब्रह्मन् वदिष्यन्ति कलौ युगे । न कुर्युः श्रौतकर्माणि श्रद्धया मुनिसत्तम । स्वधर्मे रुचिता नlस्त ब्राह्मणानां कलौ युगे ।। पाश्चरात्र प्रशंसन्ति केचिद्भागवतं मुने । केचित्कापालमिच्छन्ति केचित्पाशुपतं मुने । । १०९ वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ केचिौद्धं प्रशंसन्ति केचैिगम्बरं तथा । केचिलोकायतं ब्रह्मन् केचित्सौमं महामुने । लाकुलं केचिदिच्छन्ति तथा केचितु भैरवम् । केचिद्वामं प्रशंसन्ति केक्झ्छिाक्त तथैव च ॥ शाम्भवं केचिदिच्छन्ति यामलं भुवि केचन । अन्यानि यानि शास्त्राणि क्रुिद्धानि महामुने । तीर्थविक्रयिणः केचिद्देवविक्रयिणः परे । क्षीरविक्रयिणः केचिदाज्यविक्रयिणः परे । मांसविक्रयिणः केचित्सुराविक्रयिणः परे । पुत्रविक्रयिणः केचिद्दारविक्रयिणः परे । भर्तृविक्रयिणः केचिद्भविष्यन्ति कलौ नरः ? ॥ इति अतः पाञ्चरात्रोतं तप्तचक्रधारणं सर्वसाधारणं न भवतीति सिद्धम् । अथ यदुक्तं सर्वसाधारणं न भवतीति तन्नोपपद्यते - आथर्वणे

  • च बिभर्ति क्पुषाऽभितप्त बलं देवानाममितस्य विष्णोः । स एति

नाकं दुरिता विधूय प्रयान्ति यद्यतयो वीतरागाः ! 'चरणं पवित्रं विततं पुराणे' इत्यादि श्रुतिभिः सर्वसाधारणत्वेन श्रूयमाणत्वात् इति चेत्-न। तसचक्रधारणे प्रायश्चित्तविधानात् । अतः यथोक्तमार्गेण भावनारूपेणैव चक्राङ्कनं न तु तप्तरूपेण । सर्वसाधारणश्रुतिस्तु वैखानसेतरविषया । ‘यस्य मे प्रिय मियादिश्रुत्यविरोधेन अर्थव्यवस्थायाः कार्यत्वात् । अतः तप्तचक्राइनं सर्व साधारणं न भवति । किञ्च-'यत्र शास्रगतिर्भिन्ना सर्वकर्मसु भारत । उदितेऽनुदिते चैव होमभेदे यथा भवेत् । स गरीयान् महाबाहो सर्वशास्रोदितादपि ।। इति सुमन्तुमक्णाच व्यवस्थितविकल्पोत्र वक्तव्यः । किश्च ब्रह्मरुद्रादीनामपि संहारकर्ता हरिरेवेति श्रूयते । यजुषि-हरि' हरन्तमनुयन्ति देवाः विश्वस्येशानं वृषभं मतीना 'मिति । ब्रह्मपुराणेः- ब्रह्माणमिन्द्रं रुद्रश्च यमं वरुणमेव च । निगृह्माहरते यस्मात्तस्माद्धरिरिहोच्यते । ब्रह्मा शम्भुस्तथैवार्कश्चन्द्रमाश्च शतक्रतुः । एवमाद्यास्तथैवान्ये युक्ता वैष्णवतेजसा । जगत्कार्यावसाने तु वियुज्यन्ते च तेजसा । तेजसचैव ते सर्वे पञ्चत्वमुपयान्ति च । । इति ननु - हरिं हरन्तमिति पूर्वोपात्यजुर्षि ईशानशब्दश्रवणात् रुद्र एव संहारकर्तेति श्रूयत इति चेत्-तदसत् । तत्र 'विश्वस्येशान'मिित जगनियामक त्वमुच्यते । तथा च 'पतिं विश्रस्यात्मेश्वर 'िितवत् नारायण एव अत्र प्रति पाद्यः । 'अस्येशाना जगतो विष्णुपली' स हरिः सुवित्तमः, 'पेरुरिन्द्राय पिन्वत, विराडसि, ‘बृहती श्रवसीन्द्रपली धर्मपली , 'स ब्रझा स शिवसेन्द्रः । इत्यादि श्रुतयोत्र विभाबनीयाः । ननु - कम अष्टमाध्याय - रामायणसक्षप

  • स कृत्वा वानरशतैः लङ्काद्वारं महोदधौ ।

सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः' । इति रावणवधादिकं प्रतिपाद्य सेतुमध्ये भहादेवमीशानं कृत्तिवाससम् । स्थापयामास लिङ्गस्थं पूजयामास राघवः । तस्य देवो महादेवः पार्वत्या सह शङ्करः । प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम् ' ॥

  • एवं प्रसङ्गदापतितं समाप्य पूर्वप्रस्तुतं नारायणपारम्यं सिंहावलोकनन्यायेन

समर्थयति-किञ्चेत्यादिना । बैखानसगृह्यसूत्र तात्पर्यचिन्तामण इति भगवतो रुद्रोपासनमुच्यते इति चेत्-सत्यम् । रुद्रस्य तदपि भगवर प्रसादलब्धम् । एवं हि वाराहे प्रागितिहासे रुद्रगीतासु उच्यते । यथा अगस्त्यं प्रति रुद्रः * ब्रह्मणाऽहं पुरा सृष्टः प्रोक्तः सृज इति प्रजाः । अविज्ञाताऽसमर्थोऽहं निमग्नस्सलिले द्वज ? ॥ इत्यारभ्य जलमध्ये कालमेघसङ्काशः अतिशोमनः पुण्डरीकाक्षः कश्चित् पुरुषो रुद्रेण दृष्टः कस्त्वमिित रुद्रेण पृष्टस्य तस्य प्रतिवचनम् 'अहं नारायणो देवो जलशायी सनातनः । दिव्यं चक्षुर्भवतु ते तेन भां पश्य यतः ॥ इति प्रतिपाद्य एवमुक्तस्तदा तेन यावद्धश्यामहं तनुम् । तावदङ्गुष्ठमात्रन्तु ज्वलद्भास्करतेजसम् ॥ तमेवाहं प्रपश्यामि तस्य नामौ तु पङ्कजम् । ब्रह्माणं तत्र पश्यामि ह्यात्मानञ्च तदङ्कतः ॥ एवं दृष्टा महात्मानं ततो हर्षमुपागतः । । तं स्तोतुं द्विजशार्दूल मतिर्मे समजायत ' । इत्युपक्रम्य महत्स्तोत्रमुक्त अन्ते रुद्रण भगवन्त प्रत्यभीष्टनिवेदनं प्रति पादितम् । यथा - 'इति स्तुतो मे भगवन्ननादे जुषस्व भक्तस्य विशेषतश्च । सृष्टि सृजस्वेति तुचोदितस्य सर्वज्ञतांदेहि नमोऽस्तु विष्णो॥ इति। एवं स्तोत्रे परिसमापिते

  • वरं वरव भद्रं ते देवदेव उमापते ! !

इति भगवता नियुक्तः रुद्र - ब्रह्मणा चाहमुक्तस्तु प्रजास्सृज इति प्रभो । तत्र ज्ञानं प्रयच्छस्व त्रिविधं भूतभावन ॥ इति प्रार्थयामास। दशविधहेतुनिरूपणम् नदा श्रीभगवान् * सर्वज्ञस्त्वं न सन्देहो ज्ञानराशिः सनातनः । देवानाञ्च सदा पूज्यः सर्वदा त्वं भविष्यसि ।। इति वरं ददौ तदनु– एवमुक्त पुनर्वाक्यमुवाचोमापतिर्मुदा । अन्य देहि वरं देव प्रसिद्धं सर्वजन्तुषु । मत्र्यो भूत्वा भवानेव मामाराधय केशव । 15-A येनाहं सर्वदेवानांपूज्यापूज्यतरोऽभवम्।।इनिपुन:तेन प्रार्थितः श्रीभगवान् :- देवकार्यावतारेषु मानुष्यत्वमुपागतः । त्वामेवाराधयिष्यामि त्वञ्च मे वरदो भव । श्रीविष्णुपुराणे - 'देवतियै नुष्येषु शरीरग्रहणत्मिका । लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा ? ॥ यत्त्वयोक्त बहस्वेति देवदेव उमापते । स त्वां चामि देव त्वां मेधो भूत्वा शतं समाः।। इति चरमपि ददौ नारायणात्परो देवो न भूतो न भविष्यति । ११३ देवर्तिर्यङअनुष्याख्याचेष्टावन्ति स्वलीलया । जगतामुपकाराय न सा कर्मनिमित्तजा' । इति एवं नृसिंहरूपिणा भगवता शरभरूपेणागनानां संहारादिकं नारसिंहपुराणादिष्ववगम्यते । यथा -- ब्रह्मरुद्रादीनामपि बैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ तत्र सप्तत्रिंशाध्याये : 'हिरण्यकशिपोखस्तान् सेन्द्रान्देवान् बृहस्पतिः । क्षीरोदस्योत्तरं गत्वा स्तूयतां तत्र केशवः ॥ युमानिस्संस्तुतो विष्णुः प्रसन्नो भवति क्षणात् ॥ इत्या(भ्य

  • युम्भदागमनं सर्वं जानाम्यसुरमर्दनाः! ।

हिरण्यकविनाशार्थ स्तुतोऽहं शङ्करेण च ॥ इत्युक्ता हिरण्यकवधानन्तरं तस्य कोपाभिभूतस्य नृसिंहस्य जगत्पतेः । दृष्टा भयानकं रूपं वित्रेसुदेवदानवाः । । इत्याभ्यक्तस्तोत्रानन्तरं ब्रह्मसमीपगमनादिकं प्रतिपाद्य तस्मिन् भगवति कुद्ध नृसिंहे परमात्मनि । प्रवेपितं जगदिद देवेशे कुपिते भृशम् । त्वत्तो हि नान्यश्शरणं देवानामिह विद्यते । नरिसंहसमुद्भूतं भये नाशय मे हरे! ।। इत्यादिना रुमार्थनादिकमुक्ता हतो हिरण्यकशिपुः येन दैत्यो महाबलः । को नश्शमयिता तस्य कोपस्य हरिमेधसः ॥ त्वं मे जनयिना देव स ते जनयिता हरिः । तस्य देवस्य कश्शक्तो विष्णोवै निग्रहे भवेत् । यद्भयात्पवते वायुः सूर्यस्तपति यद्भयात् । यद्भयाद्धरणी धते निग्रहे तस्य कः प्रभुः । तथाऽप्युपायो दृश्यो मे परमेण समाधिना ।. कृते नस्मिन् भवेच्छेयः तूणींभावो न रोचते । अश्वानां महिषः शत्रः वारणानां मृगाधिपः । ११४ वशविधहेतुनिरूपणम् वानराणां तथा मेषः फणीनां गरुडः स्मृतः । मूषकानान्तु मार्जारो मृगाणां श्वा प्रकीर्तितः । वायसानां दिवाभीतः सिंहानां शरभस्तथा । ततो निर्मापयिष्यामः शरभ भयशान्तये । शरभोऽधष्ठितोऽस्माभिः नृसिंहं शमयिष्यति । इत्येवमुक्ता भगवान् ससर्ज शरभं तथा । यस्य सन्दर्शनादेव त्रस्तमासीज्जगतूयम् । ततस्तस्य भवानी: तुण्डस्थानमरोचत । पृष्ठभागे चतुर्वतं तस्य रुद्र। न्यवेशयत् । से मसूर्यो नयनयो: मारुतं पक्षयेद्वयोः । पादेषु भूधरान् सर्वान् शिवस्तस्य न्यवेशयन् । एवं निर्माय शरभं भवः प्रमथनायकः । जगजे नरसिंह तं समुद्दिश्य भयानकम् ' ॥ इति शरभनिर्माणादिकं प्रतिपाद्य ततःक्षणेन शरभो नादपूरितदिद्युखः। अभ्याशमगमद्विष्णोः निदन् भैरवं स्वनम्। तमभ्याशगतं दृष्टा नृसिंहः शरभं रुषा । जघान निशितैरुप्रै: नखैर्नस्वरायुधः ।। निहते शरभे तस्मिन रौद्रे मधुविधानिना। तुष्टबुः पुण्डरीकाक्ष देवा देवर्षयस्तथा । इति भगवता ब्रह्मरुद्राद्यधिष्ठितशरभहननं प्रतिपादितम् । गारुडे अष्टनवतितमाध्याये : हन्तुमभ्यागतं गैन्द्रं शरभं नरकेसरी । नखैर्विदारयामास हिरण्यकशिपे यथा ॥ ११५ निकृतबाहूरुशिराः कन्नकल्पमुखैर्नखैः । मेरुष्ठ नृसिंहेन शरभस्सहसाऽपतत् ' ॥ इति पाशेः – तै युध्यमानौ तु चिरं वेगेन बलवत्तरौ । विमाशे जग्मतुर्देौ नृसिंहशरभाविति । ततः क्रुद्धो महाबाहुः नृसिंहो भीमनिस्वनः । सहस्रकरपन्नत्रः तस्य गात्राण्यकतयत् ।। पतितं भीममत्युग्रं गतासुं द्रष्टुमागताः । ऋषयो देवगन्धर्वा भवो हरः ॥ यत्र शत तं दृष्टा परमं जग्मुः विस्मयन्तु दिवौकसः । प्रशशंसुस्तथा कर्म नृसिंहस्य महाष्ट्रभुतम् ' । इति श्रीभागवते :- ' 'ततस्त्वरितमादाय रुद्र शरभरूपिणम् । विददार नखैस्तीक्ष्णैः हिरण्यकशिपुं यथा ' । इति किश्च आनुशासनिक उमामहेश्वरसंवादे भगवतोऽङ्गभावेन विना रुद्रो बैखानसमृह्यसूत्र तात्पर्यचिन्तामणौ रुद्राणी- 'अहं ज्येष्ठा विशिष्टा च तस्मात्त्वं मां सुपूजय । न तु ज्येष्ठा िवशिष्टा त्वं मम पूज्या इमास्युताः । इत्यादिना रुद्राणीदृषणमध्वरभङ्गादिकं च प्रतिपाद्य रुद्रं प्रति शापोत्सर्गः क्रियते । 'एतद्वंशसमुद्भूतैरस्पृश्यस्त्वं भविष्यसि । नैतद्वंशेषु यः कश्चित् त्वद्भक्तो हि जनिप्यति । अज्ञानात्वां हि यः कश्चित् मुनिर्वा ब्राह्मणोऽपि वा । अनुजीवति चेत्तस्मातुल्यश्शूद्रेण गर्हितः ॥ भवेद्देवंलकचैव रुद्रकाल्युपजीवकः । । इति अतो नारायणस्य रुद्रेण समानतया बोधायनेन प्रतिपादित्वात् बोधायनाप नम्बादिसूत्रेषु पड़िवतात्पर्यलिङ्गाभावात् तेषां सृष्टिकालादारभ्य नारायणैकपरत्वा द निप भावात् नानादेवतोपापकत्वदर्शनाच परमैकान्तित्वं न सम्भवति । एव कात्यायन सूत्रिणामपि * ब्राह्मवैष्णवरौद्वैस्तु सावित्रैमैत्रवारुणैः । नलिझैरेव मन्त्रैस्तु अर्चयेतु ममाहितः । । इति प्रतिपादनात् न परमैकान्तत्वम् । द्राह्यायणसूत्रे तु रुद्रविषयत्वेन कर्मारम्भे प्रपदनमुक्तम् । अः श्रीमन्नारायणैकपरत्वात् परमैव तित्वं श्रीमद्वैखानमानामेवेति प्रतिज्ञा वर्तुमुचिता । एवं 'अग्विलजगदेककाणश्रीमन्नारायणैकपरवात्' इति नवमहंतुर्निरुपितः । ११७ इति नचमहेतुनिरूपणम् अथ दशमहेतुनिरूपणम् अथास्य श्रीवैखानसूत्रस्य श्रीमनारायणैकपत्वाद् तत्सूत्रानुष्ठानवतामेव भगवप्रियतमत्वमुपपद्यत इति प्रतिपादनाय 'भगवप्रियतमत्वोपपते । रिति दशमहेतुर्निरूप्यते छन्दोगब्राह्मणे- 'वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन् इति । अत्र इन्द्रशब्दः परमात्मपर इति पूर्वमेवोक्तम् । बाराहे – 'अश्वत्थः कपिला गावः तुलसी विखनास्तथा । चत्वारो मग्रिया राजन्! तेषां वैखानसो वर ' । इति 'यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः। यत्र बिल्वाः पलाशाश्च तत्र सन्निहितो हरिः' । इति 'मचिता मदतप्राणा मयि सङ्गतमानसाः । अनन्यशरणा राजन् तस्मद्वैखानसा वराः' । इति पाञ्चरात्रे पौष्करे-'विप्रा वैखानसास्या ये ते भक्तास्तत्त्वमुच्यते । एकन्तिनः सुसत्वस्था देहान्तं नान्ययाजिनः । कर्तव्यमिति देवेशं संयजन्ते फलं विना । प्राप्नुवन्ति च देहान्ते वासुदेवत्वमञ्जज ' ॥ इति बृहन्नारदीये – 'देवार्चनपरां ये च ये च तत्साधका नराः । पूजां दृष्टानुमेदन्ते ते वै भागवतोत्तमाः । यस्तु भोगतया विष्णोः सकृत्यं कुरुते सदा । स भवेत्परमैकान्ती महाभागवतोत्तमः । य ऐकान्यगता विष्णौ भगवत्यात्मभावने । ते वैष्णवा भागवतासन्त इत्यपि कीर्तिताः । मन्मानसाश्ध मद्भक्ता मम पूजासु लोलुपः । मत्कथाश्रवणे सक्तास्ते वै भागवताः स्मृताः ? ॥ इति 'येऽर्चयन्ति नरा भक्तया नारायणमनामयम् । तानर्चयन्ति विबुधा ब्रह्माद्या देवतायणाः । मयि भक्तिपरो यस्तु मद्याजी मत्परायणः । मद्धयानी स्वकुलं सर्वं नयत्यच्युतरूपताम् ॥ येऽर्चयन्ति सदा विष्णु न ते प्राकृतमानुषाः । विष्णुलोकात्समुत्पन्नास्ते देवा नात्र संशयः । नाविष्णुर्जायते विष्णुन विष्णुर्विष्णुमर्चयेत् । रूपद्वयं हरेः प्रोक्तं बिम्बमर्चक एव च । बिम्बेत्वावाहनादूर्ध सदा सन्निहितोऽर्चके । अर्चकस्तु प्रसन्नात्मा हरिरेव न संशयः । कलिः कृतयुगस्तेषां शाश्चैव सुखावहाः । येषां शरीरमनिश हरिशुश्रूषणे रतम्' ॥ इति भागवते – 'सा वागनन्तरस्य गुणान् गृणीते करौ च तत्कर्मकरौ मनश्च । स्मरेद्वसन्तं स्थिरजङ्गमेषु श्रुणोति तत्पुण्यकथास्स कर्णः । शिरश्च तस्यांघ्रिषु नम्रमाणे तमेव यः पश्यति तद्धि चक्षुः । अङ्गानि विष्णोरथ तज्जनानां पादोदकं यानि वहन्ति नित्यम्' ॥ हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः । पादोदकञ्च निर्माल्यं यस्य मूर्धेि स वैष्णवः ? ॥ इति श्रुतिरपि --तदस्य प्रियमभिपाथो अश्याम् नरो यत्र देक्यवो मदन्ति उरूकमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः इति । अस्यार्थः-विष्णोः प्रियं तत्पाथः निवेदितमन्नादिकम् अभ्यश्याम् । देवयवो नराः देवाराधकाः यत्र मदन्ति यस्मिन् निवेदितीर्थप्रसादादिके स्वीकृते मदन्ति ह्यष्टा भवन्ति । यद्वा-बैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ ब्रह्मादीनिप न गणयति । इत्था इत्थं प्रितिदनं वर्तमानः उरुक्रमस्य विष्णोर्बन्धुः जात्येकवचनम् । स एवातीवाभिमतः परमे सर्वोत्कृष्ट मध्वे मधुकत् भोग्यतमे विष्णोः पदे उत्स उत्सुकः । यद्वा उत्कृष्टः । श्रुत्यन्तरेः-'विष्णुनाशितमश्नन्ति विष्णुना पीतं पिबन्ति विष्णुना घ्रातं जिघ्रन्ति विष्णुना रसितं रसयन्ति तस्माद्वासो विष्णूपहृतं भक्षयेयुः' इति । भागवते त्वयांपभुक्तस्रम्गन्धवासाऽलङ्कारचाचताः । उच्छिष्टभोजिनो दासास्तव मायां तरेमहि ' । इति हारीलः – 'कृपादतं हस्तगतं िवणुभुक्तोजितन्तु यत्। उपवासछलान्नाति तेन भुक्तं सुरोपमम्' । इति भूग:– 'हविः कृत्वा चतुर्भागमूर्वभागौ निवेदयेत् । अधस्तादेकभागेन होम बलिमथाचरेत् । यदंशं पात्रसंशिष्ट पूजकायैव निर्मितम् । अमिकार्यावशिष्टश्च बलेिशिष्टञ्च यद्धविः । स तंत्पूजकायैव प्रेक्तमेवं मनीषिभिः' । इति यज्ञाधिकरे भग५ -' आत्मनश्च चतुर्थाशं वैश्वदेवार्थमर्चक । आदाय वैश्वदेवान्ते शिष्टान्ने भोजयेत्पुनः ॥ वलिशे होम्शेपं वैश्वदेवे विशेषतः । गृहीयाद्वैश्वदेवार्थे भोजनार्थञ्च ऋत्विजः । । इति काश्यपः-'सर्वहविःपात्रेषु शिष्टमन्ने सर्व भगवन्निवेदितमपूपादिकञ्च पूजका गृह्णीयुः । यथा गुरोरुच्छिष्ट पुस्रशिष्यभृत्यानां भोज्यं, तथा सर्वस्य रक्षितुः सौम्यः सर्वव्यापिनो विष्णः जादुरोनिवेदेतमाय विधं चतुर्वर्णानां भक्तिमतां सर्वेषां भोज्यम्, अभक्तिमतामभोज्यम् । इनि श्रीपाञ्बरात्रे ईश्वरसंहितायाम् -समाराधनाध्याये त्वया निषेध आख्यातो मन्त्रदत्तस्य वक्षुनः । सर्वस्य त्रपुष्पान्नपूर्वस्य परमेश्वर । १२ तस्येदानीं प्रदानञ्च प्राशनञ्च प्रशंससि । किमेतदन्न मे जातस्संशयः परमेश्वर । ईश्वरः-- प्रदानं प्राशनं पुत्र उपभोग्यत्वमेव च । शैवे पशुपते दृष्टमचिरादेव पाफ्कृत् ॥ तत्पुनर्वेण्णवे मार्गे वर्तते व्यत्ययेन तु । अनन्तफलदं दानात् प्राशनात् कोष्ठशुद्धिकृत् ।। इति तत्रैव-देवतार्चने- ‘क नयतेि पापानि पुष्यवृद्धिं करोति च । दानैर्धर्मः तथा पुष्यैस्तपोभिश्च न तत्फलम् ।। अन्यत्र – अन्यत्र – पुराणान्तरे – भगवद्भक्तिपूतानां यत्फलं प्रापणlदनात्' । इति 'सत्सङ्गदेवार्चनसत्कथासु परोपदेशे च रतो मनुष्यः । स याति विष्णोः परमं पदं यद्देहावसानेऽच्युतुल्यतेजः ॥ इति

  • नारायणैकनिष्ठा ये सात्विकास्तान् निबोधत ।

पुरुषा राजसाश्चैव नानादैवतयाजिनः । बाह्या निर्देवताश्चैव तामl: परिकीर्तिताः । रजस्तमोऽभिभूतानां न तु मोक्षः कथञ्चन ।। इति 'यत्रैव पूज्यते विष्णुर्विधिना प्रयतैर्नरैः । न तत्र ह्याधिदौर्गत्ययाधिवरादिकं भयम्' । इति 'नित्यमुक्तोपभोऽयत्वात्परव्यूहात्मनो हरेः । तत्कालसन्निकृष्कलक्ष्यत्वाद्विभवात्मनः । विशुद्वैर्योगसंसिद्वैश्चिन्यत्वादन्तरात्मनः । अर्चात्मन्येव सर्वेषामधिकारं निरङ्कशः । अर्चावतारविषये ममाप्युद्देशतस्तथा । उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि । १२१ १२२ बैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ एवं पञ्चप्रकारोऽहमात्मनां पततामधः पूर्वस्मादपि पूर्वरमात् ज्यायांचैवोत्तरोत्तरः । सैौलभ्यतं जगत्वामी सुलभोहयुत्तरोत्तरः । इति प्रतिपादितरित्या भगवंतः परत्वादिषु सैौलभ्याभावात् अखिललोकसमु ज्जीवनार्थमचर्चावतारः । तदेकपरत्वाद्वैखानसाः तत्रियतमाः । एतदृशनारायणैक परत्वाभावाद्वोधायनस्य आपस्तम्बादीनाञ्च न कथञ्चदपि परमैक्रान्तित्वं भगवप्रियत मत्वञ्च सम्भवति । एवं च वैखानसानामेव परमैकान्तिव भगवप्रियतमत्वञ्चोपपद्यते इति सर्व समञ्जसमिति दशमो हेतुर्निरूपितः । इति दशमहेतुनिरूपणम् । इति श्रीरमणवेङ्कटाचलेश्वरपादारविन्दसपर्यानिरतस्य सर्वतन्त्रस्वतन्त्रस्य श्रीनिवासमन्विवेदान्नदेशिकस्य कृतिषु श्रीवैखानससूत्र तात्पर्यचिन्तामणौ दशविवहेतुनिरूपणम् श्री श्रीनिवासाय परस्मै ब्रह्मणे नमः श्रीमते विखनसे नमः श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् ॥ श्रीवैखानसगृह्यसूत्रम् ॥ श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् । श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् । येन वेदार्थविशेन लोकानुग्रहकाम्यया । प्रणीतं सूत्रमौखेयं तस्मं विखनसे नमः ।। अथ निपेकादिसंस्कारान् व्याख्यास्यामः ॥ (१) अथैवं 'अखिलजगत्कारणभूतेन विखनसा प्रणीतत्वा'दित्यादिभिर्हेतुभिः सर्वसूत्रोत्तमत्वेन सम्प्रतिपन्ने श्रीवैखानसं कल्पसूत्रमनुजग्राह भगवान् विस्वनाः । अत्राथशब्दो मङ्गलार्थः । ननु 'मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ । इति सूत्रादौ प्रयुक्तस्याथशब्दस्यानन्तर्यमर्थः । 'पात्रधुवादयो यज्ञीये प्रोक्ता इति बचनेन श्रौतसूत्रस्य पूर्वमेव प्रणीतत्वप्रतीतेः अथशब्दस्यानन्तर्ये प्राचुर्याच श्रौतसूत्रप्रणयनानन्तर्यमेव वक्तमुचितमिित चेत् न। 'अथ निषेकदिसंस्कारान् व्याख्यास्याम 'इत्यारभ्य, “अष्टादशसंस्काराः शारीराः' इति स्मार्तसंस्कारानुक्त 'यज्ञाश्ध द्वाविंश'दित्यारभ्य 'अप्तोर्याम इति सप्त सोमयज्ञा' इत्यन्तेन यज्ञानां स्मार्तसंस्कारानन्तरमुपदेक्ष्यमाणत्वात्। तथा 'यज्ञप्रायश्चित्त वक्ष्याम'इत्यत्रैवोत्तरत्र , पूर्ववदैविकं पैतृकश्च हुत्वा'इति श्रौतसूत्रे वक्ष्यमाणत्वाच आनन्तर्यार्थ वक्तुं न युक्तम् । 'यज्ञीये प्रोक्ता' इत्यस्य वाक्यस्य ‘वक्ष्याम 'इत्येवार्थ । 'सुप्तिङ्कपग्रहे 'त्याद्युक्तः । तथा अन्येषामर्थानामप्यत्र न प्रसक्तिः। तथा च श्रुतिस्मृतिसिद्धस्य मङ्गलस्यात्र पूर्वभावित्वावश्यभावात् मङ्गलार्थत्वमेव वक्तुं युक्तम् । श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [ाथम प्रश्न मङ्गलाचारयुक्तानां नित्यञ्च प्रयतात्मनाम् । जपतां जुहृताश्चापि विनिपातो न विद्यते' । इति

  • ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।

कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ' । इति च अथवा अकरोपक्रमान्माङ्गल्यं सेिद्धयति । ‘अक्षराणामकारोऽस्मी' ति भगवद्वाचकत्वादकारस्य 'पवित्राणां पवित्रं यो मङ्गलानाञ्च मङ्गलम् ' 'मङ्गलं भगवान् विष्णुः ? इति दिव्यमङ्गलविग्रहस्य भगवतो नाम प्रयुञ्जानेन किं नाम मङ्गलं न कृतं भवति । अथवा 'अकारणीच्यत विष्णुः ' इत्यकारेण परमात्मा विष्णुः । थकार स्सर्वरोधश्च रसात्मा सुप्रतिष्ठित इति थकारेण चन्द्रोपलक्षितो जीवात्मा च उक्तः । तथा एकाक्षरनिघण्टौ 'थः पुमानिन्दुकलोलविरामेषु महीधरे । स्यादास्फालनशब्दे चे ? त्यादि । छान्दोग्ये च ‘धूमाद्रत्रि'मित्यारभ्य 'एष सोमो राजा तद्देवानामन्ने तं देवा भक्षयन्त तमिन् यावत्संपातमुषित्वा अथैतमेवमवाने पुनर्निवर्तन्त इति जीवात्मनः चन्द्रादुत्पतिः श्रूयते । ' सौम्यो वै देवतया पुरुषः' 'सोमोऽस्माकं ब्राह्मणानां राजा ‘शुकं सोमात्मकं विद्धि आर्तवं पावकात्मक' मिति वचनाच 'थ' कारेण आत्मा उक्तः। 'द्वा सुपर्णा सयुजा सखाया समानं वृक्ष परिषस्वजाते तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्य अभिचाकशीतेि ? 'अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा' 'ऋतं पिबन्तौ सुकृतस्य मध्ये गुहां प्रविष्टौ परमे पराथ् । च्छायातौ ब्रह्मविदो वदति इति देहे प्रयोज्यप्रयोजकभावेन स्थितयोः निषेकादिसंस्कारा इति तुमथशब्दः । 'ईश्वरवशातेन सह ' इत्युत्तरत्र वक्ष्यते । अथवा 'वह्निमाद्याक्षरन्तु वा ? इति अकरेणा:ि 'थ करेण प्रत्यगात्मा । लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गैहुंताशनः । हिरण्यं सर्पिरारादित्य आपो राजा तथाऽष्टमः । । इति । अग्रे नयतीत्यमि' रिति व्युत्पत्या च ऐहेिकमुष्मिकफलप्रदानां संस्काराणा ममिना साधयितुं शक्यत्वात् । प्रथमः खण्डः ] बोधस्यन:- 'होतव्या ब्रह्मभूयाय नक्रियो ब्राह्मणो भवेत्। । अनभिरक्रियश्शूद्रः तस्माज्जातोऽग्निा द्विजः' ॥ इति मङ्गलप्रदोऽप्तिः जीवात्मा च । एवं चिदचिदीश्वरमेदप्रदर्शनार्थं प्रकृतिसंयुक्तस्य प्रत्यगात्मनः निषेकदि संस्कारा इति ज्ञापयितुश्च सूत्रादावथ शब्दः प्रयुक्तः । निपेकादिसंस्कागनिति । अत्र बहुव्रीहिः। स च द्विविधः । तदुण संज्ञिानः अतदुणसंविज्ञानश्चेति । निषेक आदिः येषां ते निषेकादयः तान् । संस्कारो हि नाम कार्यान्तरयोभ्यताकरणम् । यद्वा सत उत्कर्षाधानं संस्कारः स च द्विविधः । भूतोपयोगी भायुपयोगी चेति । 'दुःखाज्ञानमला धर्माः प्रकृतेस्ते न चात्मनः। निर्वाणमय एवायमात्मा ज्ञानमयोऽमल: ॥ इति निर्मलस्य प्रत्यगात्मनः गर्भाधानादय एते संस्काराः किमर्थमिनि चेदुच्यते। यथा शौनक – 'यथा न क्रियते ज्योत्स्रा मलप्रक्षालनामणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा । यथोदपानकरणात् क्रियते न जलाम्बरम् । मदेव नीयते वृद्धिमसतस्सम्भवः कुतः ।। तथा हेयगुणध्वंसादवबोधादयो गुणः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते' । इति । व्याख्यास्याम इति । आद्याभ्यामुपसर्गाभ्यामपेक्षितविस्तरसोची द्योतितौ। आदौ सङ्केपेणान्यत्र विस्तरेणेति भावः । तदेवोपपादयति-ऋतुसङ्गमने त्यारभ्य पाणिग्रहंणानीत्यन्तेन। ऋतुमङ्गमनगर्भाधानपुंसवनसीम-तविष्णुबलिजातकर्मोत्थान नामकरणान्नप्राशनप्रवासागमनपिण्डवर्धनचौलोपनयनपारायणव्रतबन्ध विसर्गोपाकर्मसमावर्तनपाणिग्रहणानीत्यष्टादशसंस्काराः शारीराः (२) ऋतुसङ्गमनादीनां क्षणं तत्तदवसरे निपुणतरमुपपादयिष्यते। भी श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने अष्टादश संस्काराः शारीराः । स्मार्तत्वेऽपि श्रुतिसिद्धाः वैदिकै रित्युक्तः । मुण्डकोपनिषद ‘वा शेते अदृढा यज्ञरूपा अष्टादशोक्तमवरं कर्म येषु' इति लोकान्तर जयाभावात् .जक्षेत्रवृद्धिकरा इत्यभिप्रायेण शारीरा इत्युक्तम् । यज्ञाश्च द्वाविंशत् ।। (३) यज्ञाः केवलं शारीरा न भवन्ति । अनेन संस्काराणां द्वैविध्यं दर्शितम्।

  • संस्कारा द्विविधा ज्ञेयाः ब्राह्मा दैवाः प्रकीर्तिताः । इति ।

शङ्गः– ‘संस्करैस्संस्कृतः पूर्वेरुतैरपि संस्कृतः' । इति च तत्र निषेकादिपाणिग्रहणान्ताः ब्राह्मसंस्काराः । यज्ञाः दैवसंस्काराः । ब्राह्मसंस्काराश्चतुर्विधाः बीजक्षेत्रशुद्धिकराः ब्राह्मणत्वापदकः उत्कृष्टत्वापदकः क्रियमाणाधशान्युपकारकाश्चेति । निषेकादिजातकर्मपर्यन्ताः बीजक्षेत्रशुद्धिकरा । नामकरणाद्युपनयनान्तः पनिबर्हणद्वारा ब्राह्मणत्वापादकः । उपकर्मादिपाणि अहणान्ता उत्कृष्टत्वापादकाः । इतरे क्रियमाणाघशान्तिद्वारा उपकारकराः। मनुः– ‘गाहोंमैर्जातकर्मचैलौञ्जीनिबन्धनैः । वैजिकं गर्भिकचैनो द्विजानामपमृज्यते' । इति।

  • वैदिकैः कर्मभिः पुण्यैः निषेकाद्वैर्द्धिजन्मनाम् ।

कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च' । इति च । याज्ञवल्क्यः– 'षष्ठऽन्नप्राशनं मासि चूडा कार्या यथाकुलम्। एवमेनश्शमं याति बीजगर्भसमुद्भवमिति' ॥ स्वाध्यायेन ब्रहोंमैसैविधेनेज्या हुतैः। महायशैश्च यज्ञेश्ध ब्राह्मीयं क्रियते तनुः' । इति च । श्रीविष्णुपुराणे :-'अहन्यहन्यनुष्ठानं यज्ञानां द्विजसत्तम । उपकारकरं पुंसां क्रियमाणाधनाशनम्' । इति । श्रीवैखानसगृह्यसूत्रम् निषेकादाजातकादित्यादिभिः सूत्रकारेणोत्तरत्र वक्ष्यमाणा वर्षवर्धनादयः उक्तसंस्कारावान्तरभेदा इत्यवगन्तव्यम् । यज्ञाः इति । देवतामुद्दिश्य द्रव्यत्यागो यागः । यद्वा वषट्कारादियुतः। यद्वा “अयज्ञो वा एष योऽसामा’इति स्तोत्रशस्रसहितो वा। चकारस्समुचयपरः। निषेकादयः हविर्यज्ञादयश्च संस्काराः अनभिसंहितफलाश्चेत् भगवन्नतिद्वारा अपवर्गप्रदाः । 'अपाम सोममृता अभूम'इति श्रुतेः। 'ब्राह्मीयं क्रियते तनुरि' ित मनुस्मरणाच इतरसूत्रिभिः पाकयज्ञत्वेन गृहीतानां पञ्चमहायज्ञानां महायज्ञत्वमेवेति ज्ञापयितुं चकारः । तत्त्वं तेषां 'महायज्ञा' इति भगवताऽप्याश्वमेधिके उक्तम्। 'केचित्पञ्चमहायज्ञान् पाकयज्ञान् प्रचक्षते । यज्ञादीनपरे त्वाहुः(३) महायज्ञविदो विदुः । सर्व एते महायज्ञाः सर्वधा परिकीर्तिताः ।।' इति । प्रथमः खण्डः] ब्रह्मयज्ञो देवयज्ञः पितृयज्ञो भूतयज्ञो मनुध्ययज्ञ इति पञ्चाना महहरनुष्ठानम् । (४) पञ्चमहायज्ञान् विविच्योपपादयति 'ब्रह्मयज्ञ' इत्यादिना । अत्र पञ्चा 'भक्षणी पेषणी चुली तापनी दाहनीति च । पञ्च सूना गृहस्थस्य वर्तन्तेऽहरहस्सदा ।। ' इति सूनादोषापनोदार्थमहरहरित्युक्तम् । स्थालीपकमाग्रयणमष्टका पिण्डपितृयज्ञो मासिश्राद्धं चैत्र्या श्वयुजीति सप्त पाकयज्ञाः ।। (५) इतरसूत्रिभिः यज्ञत्वेन गृहीतानामैौपासनादीनां निवृत्त्यर्थ पाकयज्ञानुप पदयति स्थालीपाकमित्यादिना ! सप्तपाकयज्ञानां रूढया पाक्यज्ञत्वम् चरु शब्दमयोगत् हविश्शब्दप्रयोगाभावाच । यज्ञशालायामेव कर्तव्यत्वनियमाभावाद्वा। श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न अत्र बोधायनः । 'यच किञ्चिान्यत्र हिारादूयते सर्वास्ताः पाकयज्ञ संस्था' इति । अग्न्याधेयमग्रिहोत्रं दर्शपूर्णमासावाग्रयणेष्टिश्चातुर्मास्यो निरूढ पशुबन्धस्सौत्रामणीति सप्त हविर्यज्ञाः।। (६) हविर्यज्ञानुपपादयति अग्न्याधयेमित्यादिना । हविश्शब्दप्राधान्याद्ध विर्यज्ञाः । सप्त हविर्यज्ञा इत्यधिकसंख्यनिषेधार्थम् । अग्रिष्टोमोऽत्यग्रिष्टोम उक्थ्यष्षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त मो:यज्ञाः । (७) सोमप्रहाधिक्यात् स्त्रशस्राधिक्याच क्रतुभेदान् दर्शयन् सोमयज्ञानुप पादयनि अग्रिष्टोन इत्यादिना । अन्निष्टोमप्रभृत्यप्तोर्यामपर्यन्तानामेव नित्यत्वमितरेषां सत्राहीनादीनां नित्यत्वं नास्तीनि दर्शयनि सप्त सोमयज्ञा इति । एवमुक्तप्रकाराः निषेकद्यप्तोर्यामान्ताश्चत्वारिंशत्संस्कारा भवन्ति । वर्षवर्धनादयश्च सस्कारविशेषाः सङ्खयातेषु यथायोगं समुचीयन्ते । निषेकादाजातकान् संस्कृतायां त्राह्मण्यां ब्राह्मणात् जानमात्रो मात्रः । ब्राह्मणानां संस्कारविशेषादवस्थान्तरावतिं दर्शयति निपकादाजातकादि त्यादिना । जातमात्र इत्युक्तौ ब्राह्मणेन शूद्रादिक्षेत्रे जातानामपि ब्राह्मण्यं सम्भवतीति ब्राह्मण्यां ब्राङ्गणादित्युक्तम् । निषेकादित्याद्यनुक्तौ अमृते जारजः कुण्डो मृते भर्तरि गोलकः । ते न जाताः परक्षेत्रे देहिनां प्रेय चेह च ।। दत्तानि हव्यकव्यानि नाशयन्ति प्रदातृणाम् । पितुर्हि नरकयैव गोलकस्तु विशेषतः ।।' इति । नारदः- 'परदारेषु जायन्ते द्वौ पुत्रौ कुण्डगोलकौ । जीवत्यथ भवेत् कुण्डो मृते भर्तरि गोलकः ॥' इति । प्रथमः खण्ड ] श्रावखानसगृह्यसूत्रम् कुण्डगोलकयोरपि सम्भवतीति तद्वयावृत्यर्थ निषेकादाजातकादित्यद्युक्तम्। युधिष्ठिरः- 'आत्मा पुत्रस्तु विज्ञेयः प्रथमो बहुधा परे । स्वे क्षेत्रे संस्कृते ये तु पुत्रमुत्पादयेत्स्वयम् । तमौरसं विजानीयात्पुत्रं प्रथमकपिनम् । क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम् । तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ' ।। भीष्मः– ‘रेतजो वा भवेत्पुत्रः पुत्रो वा क्षेत्रजेोऽपि वा । अव्यूढमेव समयं हित्वैतन्निबोध मे । आत्मज पुत्रमुत्पाद्य यस्त्यजत्कारणान्तर ! न तत्र कारण रतः स क्षेत्रस्वामिनो भवेत् । परक्षेत्रेषु यो बीजं नरे दपत्समुत्सृजेत् । । । क्षेत्रिकस्यैव तद्राजन्! न बीजी लभते फलम् ।' इति । उपनीतस्सावित्यूध्ययनाद्राह्मणः । उपनीतः सावित्यध्ययनार्हसंस्कारविशेषं प्राप्तः सावित्यध्ययनाद्राह्मण । बोषायनः– 'नास्य कर्म नियच्छन्ति किञ्चिदामौख्रिबन्धनात् । । वृत्या शूद्रसमो द्वेष यावद्वेदेन जायते' । इति । वेदमधीत्य शारीरैरापाणिग्रहणात्संस्कृतः पाकयद्वैरपि यजन् श्रोत्रियः । बोधायनः– ‘निषेके गर्भसंस्कारे जातकर्मक्रियासु च । विधिवत्संस्कृता मन्त्रैः चीर्णव्रतसमापनात् । श्रोत्रिया इति विज्ञेयाः शाखापाराश्च ये द्विजाः' ॥ इति । देवलः– ‘जन्भना ब्राह्मणो ज्ञेयस्संस्काराद्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय एव च ॥' इति । : (१०) (११) श्री श्रीनिवासमखिकृत-तात्पर्मचिन्तामणिसहितम् [प्रथम प्रश्ने श्रोत्रियस्याकामहतस्येति श्रुतवेदान्तः श्रोत्रियः । एकां शाखामधीत्य श्रोत्रिय इति वा । अपिना श्रोत्रिया एत इत्यक्गमयति । वेदमधीत्येत्यनेन प्राजापत्यक्रतबन्धात् पूर्वमेव आषाढोपकर्मणः कर्तव्यता सूच्यते । 'अन्तराप्येव मध्यपयितुकाम'इति सूत्रात् आषाढोपकर्मणा ऋतवन्धस्यापि चरितार्थत्वात् । श्रीविष्णुपुराणे –‘ब्रह्मचारी गृहस्यश्ध भिक्षुवैखानसस्तथा । ते चत्वार आश्रमिणः पञ्चमो नोपपद्यते । यस्तु सन्त्यज्य गार्हस्थ्यं वान्प्रस्थो न जायते । परित्राडापि मैत्रेय स नमः पपकृन्नर ' ॥ इति समावृत्तस्याश्रमित्वाभावात् व्रतबन्धविसर्गयोरङ्गभूतयः प्रधानत्वाभावाच क्रतबन्धविसर्गसमावर्तनकर्मणां शारीरत्वं नास्तीति शङ्कायां तद्वावृत्यर्थम् । 'स्वाध्यायेन ऋषीन् पूज्य स्रानेन च पुरन्दरम् । प्रजया च पितृन् पूर्वाननृणो दिवि मोदते' । इति । 'व्रतेन वै मेध्यः' 'ईश्वरं वै व्रतमविसृष्ट प्रदहोऽने व्रतपते व्रतमंचारिध मित्याह व्रतमेव विसृजते शान्या अमदाहाय' इति श्रुतेः प्रधानत्वं मङ्गलत्वं ऋणाफ्करणद्वारा प्राधान्यश्चास्तीति ज्ञापयितुमत्रापि शारीरैरित्युक्तम् । स्वाध्यायपरश्चाहिताग्रिः हविथैरप्यनूचानः ॥ (१२) श्रुतिः । 'यं यं क्रतुमधीते तेन तेनास्येष्ट भवतीति । । स्मृतिः । 'अनकिस्य वेदोऽमिः वेदहीनोऽप्यनमिकः । साकिो वेदहीनश्चदनमिक इति स्मृतः ॥’ इति । श्रीभगबान् – 'द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथा परे । स्वाध्यायज्ञानयज्ञाश्च यतयस्संशितव्रताः । । झति । किञ्च – केवलमिहोत्रात्स्वाध्यायस्याधिक्यं श्रयते यथा –'अमेिं वै जतं पप्मा जग्राह । इत्यरभ्य 'अपहतपाप्मा स्वाध्यायो देवपवित्रं वा' इति तस्य स्वत एखापतमत्वं श्रूयत इत्यभिप्रायेण 'खाध्यायपरवाहिताभिरित्युक्तम् । प्रथमः खण्डः] श्रावलानसगृह्यसूत्रम् किञ्च- 'तस्य वा एतस्य महो भूतस्य निश्वसितमेतद्यदृग्वेद' इत्यादि च श्रयते । श्रीभागवते च–“पुरुषेष्वपि राजेन्द्र सुपत्रं ब्राझणं विदुः । तपसा विद्यया तुष्टया धत्ते वेदं हरेस्तनु' | मिति प्रोक्तम् हविर्यशैः अन्याधेयादिभिः अपिना पूर्वोक्तैस्संस्कारैरनूचानः श्रेष्ठतर । अङ्गाध्याय्यनूचान इत्यङ्गाध्यायी च । अत एव वेदानामाधिक्यम् । सोमयशैः अपिना पूर्वोतैस्संस्करैः श्रूणः श्रेष्ठतमः । 'यज्ञो हि श्रेष्ठतमं कर्मे' ित श्रुतेः । संस्करैरेतैरुपेतो नियमयमाभ्यामृपिकल्पः । (१४) नियमयमौ 'शैौचमिज्या तपस्सत्यं स्वाध्यायोपस्थनिग्रहौ । व्रतोपवासौ मौनश्च स्रानञ्च नियमा दश ' । इत्युक्ताः नियमाः

  • आनृशंस्यं क्षमा सत्यं अहिंसा दम आर्जवम् ।

दान प्रसादा माधुये मादेवश्च यमा दश' । इत्युक्ता यमाः साङ्गचतुर्वेदतपोयोगादृषिः । (१५) अङ्गानि 'छन्दः पादौ शब्दशास्रञ्च वक्तं कल्पः पाणिः ज्यौतिषं चक्षुषी च । शिक्षा घ्राणो ब्रह्मणः श्रोत्रमुक्तं वेदस्याङ्गान्याहुरेतानि षट् च' ॥ इति । वेदा: प्रसिद्धाः । तपोयोगः तपस्वित्वम् । यद्वा ‘तपो नानशनात्पर! मित्यनशनम् । यद्वा 'ऋतं तप' इत्याद्युक्तम् । यद्वा-- 'वैराग्यमनहङ्कारः शैौचमिन्द्रियनिग्रह । आम्नायाभ्यसनं दानं तथा कायविशोषणम् ॥ आहारिनयमो मौनमिति सन्तस्तपो विदु'रित्युक्तम् । -- ' (१३) श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने यद्वा योगशब्देन ध्यानापरपर्यायः अष्टाङ्गयोग उच्यते । योगस्सन्नहनी पायध्यान सङ्गतियुक्तिषु ? इति प्रमाणात् । नारायणपरायणो निन्द्वो मुनिः । (१६) 'आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ।॥ इति । अखिलजगदेककारणत्वात् नारायणः परं अयनं यस्य सः नागायण परायणः- । 'नारायणं महाज्ञेयं विश्वात्मानं परायण'मित्यादिश्रुतिः । निन्द्रः शीतोष्णसुखदुःखमानावमानलाभालाभजयाफ्जयादिषु दुःखसन्तोषहेतुषु सुखदुःख रहितः मुनिः । गीयते च 'दुःखेष्वनुद्विमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते' । इति । यद्वा भननशीलो मुनिरिति । विषयविशेषसंशीलनं मननम् । . तचात्र शुभाश्रयसंशीलनम् । अत्रोदाहृतानां मात्रादीनां लक्षणं देवलेनाप्युक्तम् मात्रश्च ब्राझणचैव श्रोत्रियश्च ततः परम् । अनूचानस्तथा मूणः ऋषिकल्प ऋषिमुनि इत्येतेऽष्टौ समुद्दिष्टाः ब्राह्मणः प्रथमं श्रुतौ । तेषां परः परः श्रेष्ठः विद्यवृत्तविशेषतः । ब्राह्मणानां कुले जातः निभृतः सत्यवाक् घृणी । अनुपेतः क्रियाहीनः मात्र इत्यभिधीयते । एकदेशमतिक्रम्य वेदस्याचावान् ऋजुः । स ब्राह्मण इति ख्यातः िनभृतस्सत्यवाक् घृणी । एकां शाखां सकल्पं वा षड्भिररधीत्य वा । षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित् ॥ वेदवेदाङ्गतत्त्वज्ञः शुद्धात्मा पापविर्जतः । शेषं श्रोत्रियवत्प्राप्तस्सोऽनूचान इति स्मृतः । अन्तवृतगुणापतः यज्ञस्वाध्याययन्त्रितः । भ्रूण इत्युच्यते शिष्टः शेषभोजी जितेन्द्रियः ॥ लौकिकं वैदिकचैव सर्वे ज्ञानमवाप्य च । आश्रमस्थो वशी नित्यमृषिकल्प इति स्मृतः । ऊर्धरेतास्तफ्स्युग्रेो नियताशी न संशयः । शापानुग्रहयोशक्तस्सत्यसन्धो भवेदृषिः ।। निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः । ध्यानस्थो निक्रियो दान्तस्तुल्यमृत्काञ्चनो मुनि 'रिति । ११ इति संस्कारविशेषात्पूर्वान्पूर्वात्परो वरीयानिति विज्ञायते । (१७) संस्कागविशेषात् उत्तरोत्तरसंस्कारगौरवात् पूर्वात्पूर्वात् पूर्वपूर्वसंस्कारा पेक्षया परः उत्तरोत्तरः वरीयान् श्रेष्ठः । जातमात्रात् ब्राह्मणःश्रेष्ठः तस्मत् श्रोत्रियः तस्मादहितानिः तथा अनूचानः श्रूणः ऋषिकल्पः ऋर्मुिनििरति । शातातपः-'चित्रकर्म यथाऽनेकैररुन्मील्यते नरैः । ब्राह्मण्यमपि तद्वत्स्यात् संस्करैर्मन्त्रपूर्वकै 'रिति । निषेकादिसंस्करैः बीजक्षेत्रशुद्विारा कर्मान्तरयोग्यतासिद्धिमात्रमित्याशङ्कया भूरादिलोकान्तरजयाथै यज्ञसंस्कारा उक्ताः । श्रूयते यजुवि 'इममेव लोकमभि जयत्यमिष्टोमेन अन्तरिक्षमुक्त्थ्ये न सुवर्ग लोकं षोडशिनः स्तोत्रेण देवयानानेव पथ आरोहत्यतिरात्रेण नाकं रोहति बृहतः स्तोत्रेण ' इत्यादि । ब्रह्मार्पणत्वेन विना कृतानामपि यागानां संसारोत्तारकत्वं नास्तीत्या शङ्कय ऋषिकल्पादिपर्वत्रयमुक्तम् । अत्र श्रुतिः 'पुवा ह्येते अदृढा यज्ञरूप अष्टादशोक्तमवरं कर्म येषु । एतच्छेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति' इति । १२ श्री श्रीनिवासमधिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न ऋधिकल्पस्य ऋषेश्च परमात्मोपासनरूपसंस्कारविशेषाभावात तपो विद्या च विप्रस्य निश्श्रेयसकरावुभौ । तपसा किल्विषं हन्ति विद्ययाऽमृतमश्नुते' ।। इति मनुस्मरणात् * परात्परतरं याति नारायणपरायणः । इति नारायणपरायणस्य अपवर्गान्तफलश्रवणाच नारायणपरायण इत्युक्तम् । ननु बाल्यादारभ्य नारायणपरायणश्चेत् किमर्थमेते संस्कर। इति चेत् सत्यम् । 'तमेन वेदानुवचनेन ब्राह्मणा विविदषन्ति यज्ञेन दानेन तपसाऽनाशकेन ' इति, ‘तस्माष्ट्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यञ्च पाण्डित्यञ्च निर्विद्याथ मुन'रिति श्रुतेः, 'एतमेव विदित्वा मुनिर्भवती 'ति (बोधायनः।) जपहोमेष्टियज्ञाचैः शोधयित्वा स्वविग्रहम् । साधयेत्सर्वकर्माणि नान्यथा सिद्धिमश्नुते ।। इति 'व्रतैर्जपैश्च होमैश्च वेदाध्ययनकर्मणा । अन्यैश्च विविधै. चिरं सम्यगनुष्ठितैः । साध्यत भक्तिमहिमा सर्वात्मनि हरौ नृणाम् । इति स्मरणाञ्च । उपासननिप्पत्त्यर्थमुपासनांगत्वेन तेषां कर्तव्यत्वावगमात् शुकवत सर्वे (आज.मतः) ब्रह्मज्ञानाभावाच निषेकादिसंस्काराः कर्तव्या. । ननु सूखे तावत् 'निषेकादिसंस्करान् व्याख्यास्यामः इत्युक्तम् । निषेकः संस्कारस्तु मध्ये (विवाहप्रकरणे) पठित इति कथं निषेकादित्वमुच्यत इति चेत् उच्यते । निषेकादिसंस्कारान् व्याख्यास्याम इत्युक्तः पुनरपि ऋतुसङ्गमनेत्यादिना प्रधानभूनसङ्गमनस्यादावेव प्रतिपादनात् अत एव निषेकादिश्मशानान्ता इति मनूक्त प्रकारेण निषेकाद्यपरसंस्कारान्तं सङ्कपेणोक्तत्वात् इतरसूत्रेष्वनुक्तत्वात् 'वेस्वानसेन सूत्रेण निषेकदिक्रियाऽन्वितः' इति भृगुणा प्रतिपादितनिषेकद्वित्वमुपपद्यत एव । निषेकसंस्कारमादितस्सङ्कहेणोक्ता अनन्तरं िवस्तरेण प्रतिपादितवतः िद्वतीयखण्डादारभ्य आचारादिपूर्वकत्वेनोक्तवतश्च सूत्रकारस्यायमभिप्रायः । निषेकः प्रथमः संस्करः । स च पाणिग्रहणभावे न सम्भवतीति पाणिग्रहणमुक्तम् । प्रथमः खण्डः] श्रोवैखानसगृह्यसूत्रम् 'यथा चर्ममयो हस्ती यथा दारुमयो मृगः । ब्राह्मणस्त्वनधीयानः त्रयस्ते नामधारकाः ' । इति 'यथा षण्डोऽफलः स्त्रीषु यथा गौर्गवि चाफला। यथा चाज्ञेऽफलं दानं तथा विप्रेोऽनृचोऽफल ' || इतेि च मनुस्मरणात् अनधीतवेदस्य प्रतिग्रहादिष्वधिकारो नास्तीति व्रतबन्धादिक मुक्तम्। अध्ययनयोग्यतासिद्धयर्थमाषाढेकर्म। अकृतोपनयनस्य त्रेदाध्ययनादिप्ववि कारो नास्तीति ततः पूर्वमुपनयनमुक्तम्। उपनयनात्पूर्वं कर्तव्याः चौलाद्रिसंस्काराः चैौलान्तत्वेनान्ते उक्ता हरिवंशे 'योऽनिष्टा च पितृन् श्राद्धे क्रियां कश्चित्करिष्यति । राक्षसाश्च पिशाचाश्च फलं प्राप्स्यन्ति तस्य तत् । । इनि स्मरणात् तत्पूर्व नान्दीमुवमुक्तम् । तत्पूर्वं सामान्यमन्त्राः प्रतिपादना । तत्पूर्वमावारान्तहंमौ प्रतिपादिनौ । अम्यायतनकल्पनाभावे हमादिकं न सिद्धयतीति तत्पूर्वं अन्यायतनकल्पनम् । शुद्धयर्थ नत्वै पुण्याहविरुिक्तः ।

  • आचारहीनं न पुननि वेदाः यद्यप्यधीताभ्सहष:िरङ्गेः ।

छन्दांस्येन मृत्युकाले त्यजिन्त नीडं शकुन्ता इव जानपक्षा: '। आचारप्रभवा धमा धमस्य प्रभुरच्युत । शते कर्माचरणयोग्यतासिद्धार्थ शुद्धा(द्धयाचमनादीनि नित्यकर्माणि तत्पृवं प्रतिपादितानि । एवं च निषेकादारभ्य पाणिग्रहणान्तत्वेन गणयितुं शक्यत्वान् पाठक्रमादर्थक्रमो बलीया 'निति न्यायादन्येषां मध्ये प्रतिपादनेऽपि िनषेकादि त्वमस्तीति बोद्धव्यम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवयंण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ प्रथमप्रश्नप्रथमखण्डार्थ विवरणं समाप्तम् । अथ द्वितीयः खण्डः अथ चतुःाश्रमिणां रुलानविधिः । अथ स्वकृतपूर्वपुण्यविशेषात् श्रीमन्नारायणैकशेषत्वेनाभिहिते श्रीवैखानस कुले जातानां इतरसूत्रिणाञ्च चतुर्विधपुरुषार्थसिद्धयथै भगवदाराधनरूपत्वेनाभि हितानां निषेकादिसंस्काराणां सन्ध्याहीनोऽशुचिर्नित्यमनर्हस्सर्वकर्मसु इति संध्योपासनपूर्वकत्वस्मरणात् कर्माचरणयोग्यतासम्पादकस्य तस्य अखात्वा नाचरेत्कर्म जपहोमादि किञ्चन इनि खानपूर्वकत्वावगमात् सन्ध्योपासनयोग्यतासम्पादकं रुानविधिं क्तुमारभते अथेति । चातुराश्रमिणां ब्रह्मचारिप्रभृतीनाम् । यद्वा चातुराश्रमिणो ब्राह्मणाः, तषाम् गौतमीये – “ 'ब्रह्मक्षत्रवेिशाचैव मन्त्रवत्स्रानमिप्यते । तूष्णीमेव हि शूद्रस्य स्रीणाचैव तथा भवेत् । । इति समन्त्रकत्वेन स्रानविधेरुक्तत्वात् स्रीशूद्वयोनिषेधः । इदं च वारुणमेव । यद्वा उत्थानानन्तरं कर्तव्यानां अभिगमनादीनामङ्गत्वेन ज्ञानविधिभेदान् क्फुमारभते अशेति । अत्र अभिगमनादिकर्तव्येषु प्रमाणवचनान्युदाह्रियन्ते मनुः-- 'ब्राझे मुहूर्ते बुद्धयेत धर्मार्थावनुचिन्तयन् । कायशांश्च तन्मूलान् वेदतत्त्वार्थमेव च' । इति । वेदतत्वार्थशब्देन परं ब्रह्माभिधीयते 'नारायण परं ब्रह्म' 'सर्वे वेद यत्पदमामनन्ति' 'वैदैश्च सहमेव वेद्यः' इयदि श्रुतिस्मृतिभ्यः। ‘ब्राझे मुहूं देवानां पितृणाञ्च मागमः । जागरस्तत्र कर्तव्यो देक्सम्माननं हि तत् । ब इच्छेच्छाश्वतीं सिद्धिं यमस्यादर्शनं तथा । सततं तेन कर्तव्यो ब्राझे काले प्रजागरः ।॥ इति । श्रीवैखानसगृह्यसूत्रम् पितामहः 'नक्षत्रज्येतिरारभ्य त्वासूर्योदयदर्शनात्। । प्रातस्सन्ध्येति तां प्राहुः श्रुतयो मुनिसत्तमाः ।। इति । दक्षः- . । रायन्तयामनार्डी द्र सन्ध्यादेः काल उच्यते । दर्शनाद्रविरेखायाः तदन्नो मुनिभिः स्मृतः । अध्यर्धयामादासायं सन्ध्या माध्याद्दिकीप्यते ।। इति । स्मृत्यन्तरे 'उदयात्प्राक्तनी सन्या घटिकत्रयमीरिता । सायंसन्ध्या त्रिघटिका अस्तादुपरि भास्वतः । ततः पूर्वं समुत्थाय प्राचीमेवोपनिष्क्रमेत् । उदीचीं प्रागुदीचीं वा शौचाचारक्षमां दिशम्' । इति । ‘धग्यं सदाचार 'मिति धर्मोक्तमप्यत्रानुसन्धेयम् । स्पशेनद्रव्याण्याह पराशर 'काल्य उत्थाय यो मत् स्पृशेद्रव्यं घृतं मधु । सर्षपांश्च प्रियश्च किल्बिषेण स मुच्यते । विष्णुकान्तां शमीं दूर्वा चन्दनं शङ्खपुपिकाम् । शतपतचैकपत्रं श्रीलतां कुसुमान्यपि । दूर्वाञ्च(2) जातिकुसुमं तिलान् सर्पिश्च तण्डुलान् । शिरसा धारयेन्नित्यं श्रियमिच्छन्ननकुलः' ॥ इति । बोधायनः – ' अरणिं कृष्णमार्जारं चन्दनं सुमणिं घृतम् । तिलान् कृष्णाजिनं छागं गृहेष्वेतानि धारयेत् ।। गृहे पारावता धार्याः शारिका वै शुक्यस्तथा । झन्ति वै धारिता खेता भूतबाधां गृहे ध्रुवम्' । इति। शौचविधिः – माघविये– ‘नैर्वत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः । कुर्यान्मूत्रपुरीषे तु नान्यथा शुद्धिमाप्नुयात् ॥ श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने अन्तर्धाय तृणैर्भूमिं शिरः आवृत्य वाससा । प्राणास्ये वाससाऽऽवेष्टय मलं मूत्रं त्यजेद्बुधः' । इति । हारीतः – 'अमावृतशिरा यस्तु विण्मूत्रं विसृजेद्विजः । तच्छिरः भूयादिति देवाश्शापन्ति तम् ' । इति । शतधा अनुः-- 'तिरस्कृत्योचरेत्पूर्व काष्ठ पत्रं तृणादिकम्। नियम्य प्रयतो वाचं संवीताङ्गोऽवकुष्ठितः ।। इति । याज्ञवल्क्यः- 'दिवा सन्यासु कर्णस्थब्रह्मसूत्र उदछुस्वः । . कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः' । इति । 'न तु मेहेन्नदीछायावत्र्मगोष्ठम्बुभस्मसु । न प्रत्यभ्यर्कोसंमसन्ध्यांबुस्रीद्विजन्मनाम् '॥ इति । बोधायन:- ‘पवित्रं दक्षिणे कर्णे कृत्वा विण्मूत्रमुत्सृजेत्' । इति । 'छायायामन्धकारे वा रात्रावहनि वा द्विजः । यथासुखमुखः कुर्यात्माणबाधाभयेषु च' । इति । मनुः– 'प्रत्यमेिं प्रतिसूर्यश्च प्रतिसोमोदकद्विजम् । प्रतिगां प्रतिसन्ध्यञ्च प्रज्ञा नश्यति मेहत । ।। इति । योगीश्बरः– ‘वापीकूपतटाकादिसमीपे च युरालये । गर्ते पथि नदीतीरे चाऽयुर्नश्यति मेहतः ? ॥ इति । यमः– ‘प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् । दृष्टाऽऽदित्यं निरीक्षेत गममेिं ब्राह्मणं तथा ॥ इति । इलोकापस्तम्बः-'गृहीतोदकपाणिस्तु कुर्यान्मूत्रपुरीषकम् । ततोये मूत्रतुल्यं स्यात् पीत्वा चान्द्रायणं चरेत्' । इति । 'भूमौ निक्षिप्य तद्दव्यं शैौचं कृ ॥ यथाविधि । उत्सङ्गोपतपकान्न उपस्पृश्य तत शुचिः ॥ इति (एतदापद्विषयम्) भार्कण्डेयः-- 'पकान्नेन गृहीतेन मूत्रोचारं करोति यः । अनिधायैव तद्द्रव्यम कृत्वा समश्रितम् ॥ द्वितीयः खण्ड:] भरद्वाजः - दक्षः - वसिष्ठः- मनुदक्षौ – दक्षः– श्रीबैशानसगृह्यसूत्रम् शैौचं कृत्वा यथान्यायमुफ्स्पृश्य यथाविधि । अन्नमभ्युक्षयेचैवमुट्टत्यार्कस्य दर्शयेत् ॥ त्यक्ताग्रमात्रं वा तस्मात् शेषं प्रेक्ष्य विशुद्धयति' । इति । 'मलमूत्रं त्यजेद्यस्तु विस्मृत्यैवोपवीतधृक् । तत्सूत्रन्तु परित्यज्य धरेदन्यत्पुनर्नवम् । कृत्वा मूत्रं पुरीषं वा यदा नैवोदकं भवेत् । स्रात्वा लब्धोदकः पश्चात् सचेलन्तु विशुद्धयति । गृहीतशिक्षश्चोत्थाय सृद्भिरभ्युद्धृतैर्जलैः । गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥ तिष्ठन् सृजति मूत्रन्तु याक्दाद्रश्च रेणवः । तावन्त्यब्दानि नरके तिष्ठत् स पितृभिस्सह । मूत्रं कृत्वा विनाशौचं कच्छं बट्टा द्विजाधमः । कच्छान्वितो मूत्रयित्वा स मूढो नरकं व्रजेत् ।। विट्छौचं प्रथमं कुर्यान्मूत्रशैौचमनन्तरम् ' । इति । 'अर्धप्रसृतिमात्रा तु प्रथमा मृतिका मता । द्वितीया च तृतीया च तदर्धेन प्रकीर्तिता । चतुर्थी पञ्चमी चापि द्वितीयामृत्तिकासमा ' । इति । 'द्वे लिङ्गे मृत्तिके देये पञ्चापाने करे दश । उभयोस्सप्त दातव्या मृदः शुद्धिमभीप्सता' ॥ इति । “एका लिङ्गे गुदे तिस्रः तथैकस्मिन् करे दश । उभयोस्सप्त दातव्या मृदः शुद्धिमभीप्सता ।। इति । 'एकां लिङ्गे मृदं दद्याद्वामहस्ते तु मृत्यम् । उभयोर्हस्तयोद्वे तु मूत्रशैौचं प्रचक्षते । आद्रामलकमात्रा तु मूत्रशैौचे तु मृत्तिका । मूत्रातु द्विगुणं शुक्रे मैथुने त्रिगुणं स्मृतम्' । इति । १७ श्री श्रीनिवासमधिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रष्ने मनुः– ‘एतच्छौचं गृहसानां द्वगुणं ब्रह्मचारिणाम् । त्रिगुणन्तु वनस्थानां यतीनान्तु चतुर्गुणम्'।। इति । आपस्तम्बः +- * अदि शौचन्तु यत्प्रोक्तं निश्यर्थे तत उच्यते । पथि पादन्तु विज्ञेयमार्तः कुर्याद्यथाबलम् ? ॥ ‘न यावदुपनीयन्ते द्विजाश्शूद्रास्तथाङ्गनाः । गन्धलेपक्षयकरं शौचमेषां विधीयते ॥ इति । शातातपः - ‘आहरेन्मृतिक विप्रः कूलात्ससिकता अपि । शुचौ देशे तु सङ्ग्राह्याः शर्कराश्मविवर्जितः । यमः– ‘नाखुकृष्टान्न वल्मीकात् पांसुलान्न च कर्दमात् । न मार्गान्नोषराचैव शैौचशिष्टात्परस्य च ॥ एतास्तु वर्जयेन्नित्यं वृथा शैौचं हि तत्स्मृतम्' । इति। चतुर्धषिमते च-‘वापीकूपतटाकेषु नान्यतो मृदमाहरेत् । अरन्निमात्रात् गृह्णीयाज्जले ह्यामणिबन्धतः' । इति । मरीचिः– ‘तिसृभिश्च तथा पादावागुल्फान्तं तथैव च । हस्तावामणिबन्धातु गन्धलेपापकर्षणम् ॥ इति।

  • मानुषास्थि क्सां विष्ठमातवं मूत्ररेतसी ।

मज्जाश्च शोणितं स्पृष्टा परस्य स्रानमाचरेत् । तान्येव स्वनि संस्पृश्य प्रक्षाल्याचम्य शुद्धियति । । उपविष्टस्तु विण्मूत्रं कर्तु यस्तु न विन्दति । तथापि कुर्याच्छौचार्ध स्वस्य शैचस्य सर्वदा ॥ ऋश्यन्ङ्गः - 'यस्मिन् देशे कृतं शौचं वारिणा तन्तु शोधयेत् । अशुद्धस्तु भवेत्तावत् मृतिकां यो न शोधयेत् ।। आवमनविधिः यज्ञवल्क्यः – ‘अन्तर्जानु शुचौ देशे उपविष्ट उदास्खः । प्राग्वा ब्राणि तीर्थेन द्विजो नित्यमुपस्पृशेत् ? ॥ द्वितीयः खण्डः] भरद्वाजः– ‘जङ्कान्तं जानुपर्यन्तमथवा चरणद्वयम् । कूर्परान्तं करौ सम्यक् क्षालयेत्मथमं बुधः । उपविश्य शुचौ देशे प्राथुखो ब्रह्मसूत्रधृक् । बद्धचूडः कुशकरो द्विजशुचिरुपस्पृशेत् ॥ सपवित्रस्सदर्भों वा कर्माङ्गाचमनं चरेत्। नोच्छिष्टं तत् स दर्भश्च भुक्तोच्छिष्टन्तु वर्जयेत् ॥ ग्रन्थियुक्तपवित्रेण कुर्यादाचमनं यदि । तत्पवित्रं परित्यज्य पुनराचम्य शुद्धयति । । याज्ञवल्क्यः - 'कनिष्ठादेशिन्यझुष्ठमूलान्यग्रं करस्य तु । प्रजापतिपितृब्रह्मदैवतीर्थान्यनुक्रमात्। ॥ भरद्वाजः– 'तर्पणं देवतादिभ्यः स्वस्वतीर्थेन कारयेत् । पिबेदाचमने वारेि वीक्षितं ब्रह्मतीर्थतः । रात्रावनीक्षितेनैव शुद्धिरुक्ता मनीषिभिः । यमः- 'तावन्नोफ्स्पृशेद्विद्वान् यावद्वामेन न स्पृशेत् । वामे हि द्वादशादित्या वरुणश्च जलेश्वरः ॥ व्याप्रपादः– ‘गात्रस्थानानि सर्वाणि स्पृष्टा स्पृष्टा जलं स्पृशेत्। आचामन् ब्राह्मणो नित्यमित्याह भगवान् भृगुः ॥ व्यासः – 'गोकर्णाकृतिहस्तेन माषममजलं पिबेत् । तन्यूनमधिकं पीत्वा सुरापानसमं भवेत् ॥ स एव- 'संहताङ्गलिना तोयं गृहीत्वा पाणिना द्विजः । मुक्ताऽङ्गुष्ठकनिष्ठौ तु शिष्टनाचमनं भवेत्। याज्ञवल्क्यः - 'हृत्कण्ठतालुगाभिस्तु यथासङ्खयं द्विजातयः । शुद्धयेरंस्त्री च शूद्रश्च सकृत् स्पृष्टाद्वरन्त । सर्वष- 'शिरः प्रावृत्य कर्ण वा तिष्ठन् मुक्तशिखोऽपि वा । अकृत्वा पादयोशौचमाचान्तोऽप्यशुचिर्भवेत् श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न आवासा जले कुर्यात्तर्पणाचमनं जपम् । शुष्कवासाः स्थले कुर्यात् तर्पणाचमनं जपम् । हारीतः– ‘जान्वोरूध्र्वमथाचामन् जले तिष्ठन् शुचिर्भवेत् । अधस्ताच्छतकृत्वोऽपि समाचान्तो न शुद्धयति । भारद्वाजः- 'उदके तूदकस्थस्तु स्थलस्थः स्थलके शुचिः । पादौकृत्वोभयत्रापि ह्यचम्योभयतशुचिः । हारोतः– ‘आद्रेवासाः स्थलस्थस्तु यद्वाऽऽचामेन्नराधमः । वस्रनियोतनं प्रेता अपवार्य पिबन्ति ते । । तद्भागिनं निवार्येत्यर्थः । स एव - ‘शुष्केणान्तर्जलेनैव बहिरप्यावाससा । स्रानं दानं जपो होमः सर्वे भवति निष्फलम् । भारद्वाजः- 'ताम्रचर्माश्चवालैश्च नालिकेराश्मपत्रकैः । उपस्पृशेत्स्वहस्तथैरेतैरपि विचक्षण । कर्मावसाने कर्मादावेवमाचमनं पुनः । कुर्यात्स्वकर्मसिद्धयर्थ सर्वदा सर्वकर्मसु ॥ स्मृतिरत्ने– ‘एलालवङ्गकरगन्धायैर्वासितैर्जलैः । नाचमेदद्भिरुष्णाभिस्तथा शौचावशेषितैः । शस्तमाचमनं तोयैरुष्णैरेवोष्णसेविनाम् । न चाकुलिभिराचामेन्नातीर्थेन न शब्दवत् ॥ नान्वीक्षितं नास्वन्तं? नोष्णं जलमकारणात् । करपात्रे च यत्तोयं यत्तोयं ताम्रभाजने । सौवर्णे राजते चैव नैवाशुद्धन्तु तत् स्मृतम् । आपस्तम्बः - *न वर्षघारास्वाचामेत् तथा च प्रदरोदकै ' ।। वसिष्ठः – 'प्रदरे वपि गोतृप्तिराचामचैव चोदितः ॥ द्वितीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् सङ्ग्रहे– 'पात्रोच्छिष्टन्तु यच्छौचे पाने पादावनेजने । भूमौ तदबु निस्स्राय शषणाचमन चरत् ॥ न चाभ्युदकशेवेणकुर्यादाचमने(?) द्विजः । यदि कुर्याद्विजो भूमौ स्रावयित्वा समाचरेत् ॥ संबर्तः – ‘शूद्राशुच्येकहस्तैश्ध दत्ताद्विनै कदाचन । क्षारूढपादुको वपि न शुद्धयेत द्विजोत्तमः । भरद्वाजः– “ सफेनं कलुषं सदुर्गन्धं सबुद्बुदम् । उष्ण समृत्तिकं क्षारं त्यजेदाचमने जलम् । तिष्ठन् नमन् हसन् जल्पन् शृण्वन्नन्यजभाषणम् ॥ अन्यं स्पृशन् दिशः पश्यन् न कदाचिदुपस्पृशेत् । मार्कण्डेयः-- 'महानिशा तु विज्ञेया रात्रौ मध्यमयामयो । तस्यां खानं न कुर्वीत सम्यगाचमनं तथा । भरद्वाजः-' ' काक्श्वखरविट्क्रोडताम्रचूडरजस्वला । व्रात्यान्त्यजातिपतितान् पश्यन्नेोपस्पृशेद्विजः । । द्विराचमनविधि भरद्वाजः – 'रुखानपानक्षुतस्वापहोम्भोजनकर्मसु । रथ्योपसर्पणे चैव विडुत्सृष्टौ द्विराचमेत् ॥ जपे श्मशानाक्रमणे परिधाने च वाससः । चत्वराक्रमणे चैव द्विजातिरुिपस्पृशेत् ।। स्मृतिरत्ने– ‘दाने प्रतिग्रहे होमे जपे सन्ध्यात्रये तथा । बलिकर्मणि चाचामेदादौ द्विस्सकृदन्ततः ।। भरद्वाजः– ‘चण्डालैरन्यजैरुक्तौ मलमूत्रविमोचने । दक्षिणश्रवणे विप्रो ब्रह्मसूत्रं विनिक्षिपेत् ॥ व्यासः- ‘भोक्ष्यन् भुक्ता च होमे च सन्ध्ययोरुभयोरपि । आचान्तः पुनराचामेत् जपदानार्चनेषु च । श्रो श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् मार्कण्डेयः- ‘देवार्चनादिकार्याणि तथा गुर्वेभिवन्दनम् । कुर्वीत सम्यगाचम्य तद्वदेव भुजिक्रियाम् ॥ शातातपः- 'आचामेचर्वणे नित्यं मुक्ता ताम्बूलचर्वणम् । उपक्रमेऽवशिष्टस्य कर्मणः प्रयतोऽपि सन् ॥ मनुः- 'सुप्वा क्षुत्वा च भुक्ता च ष्ठीवित्वोक्ताऽनृतं वचः । रथ्यां श्मशानञ्चाक्रम्य आचामेत्प्रयतोऽपि सन् । बृहस्पतिः– ‘अधोवायुसमुत्सर्गे आक्रन्दे क्रोधसम्भवे । मार्जारमूषिकस्पर्श प्रहासेऽनृतभाषणे ॥ निमित्तेष्वेषु सर्वेषु कर्म कुर्वन्नुपस्पृशेत्। श्वशूद्रपतितांश्चैव रासभञ्च. रजस्वलाम् ॥ दृष्टा तोयमुपस्पृश्य भष्य स्रात्वा पुनर्जपेत् । स्मृत्यन्तरे- ‘सत्यामाचमनाशक्तावभावे सलिलस्य वा । पूर्वोतेषु निमित्तेषु दक्षिणं श्रवणं स्पृशेत् । स्मृत्यन्तरे– ‘अशक्तौ वा जलाभावे पूर्वोद्दिष्टनिमित्तके ।। ओषधीर्गेशकृद् भूमेिं स्पृशेत्प्रयतमानसः । याज्ञवल्क्यः- 'मुखजा विषुषो मेध्यास्तथाऽऽचमनविन्दव ॥ श्मश्रु चास्यगतं दन्तसक्तं त्यक्ताऽऽत्मनः शुचिः। शातातपः– “ दन्तलने फले मूले भुक्तस्नेहानुलेपने ॥ ताम्बूले चेक्षुस्खण्डे च नोच्छिष्टो भवति द्विजः । देवलः- 'सोपानत्को जलस्थो वा मुक्तकेशोऽथवा पुन ॥ उष्णीषी वापि नाचामेद्वस्त्रेणावेष्टय वा शिरः । अन्तरीयैकदेशस्य कृत्वा चैवोत्तरीयताम् । केशान्नीवीमवःकायं न स्पृशेद्धरणीमपि । यदि स्पृशति चैतानि भूयस्त्वाचमनं भवेत् । [प्रथम प्रश्न द्वितीयः खण्डः] वलानसगृह्यसूत्रम् भार्कण्डेयः– 'आम्रोक्षुखण्डताम्बूलचर्वणे सोमपानके । विण्वङ्घ्रतोयपाने च नाद्यन्ताचमनं स्मृतम् । अङ्गाचमनादि–“स्वाध्याये भोजनारम्भे स्राने श्राद्धे कृते सति । यपिण्डपितृयज्ञे च तदङ्गार्थतयेष्यते । नैमित्तिका- 'क्षते रथ्यागमे स्वप्नेऽभक्ष्यसंस्पर्शने तथा । चमनम् - यत्रीवीपरिधानादौ तत्रैमित्तिकमुच्यते । दाने प्रतिग्रहे होमे सन्ध्यात्रितयवन्दने । बलिकर्मणि चाचामेदादौ द्विनन्ततो द्विजः । वासोत्तरपरीधाने स्वापे रथ्याप्रसर्पणे । चण्डालोपग्रहाऽक्रामे स्वानुष्ठानान्तरे क्षुते । अलोमकोष्ठसंस्पर्श श्मशानाक्रमणेऽपि च । हविश्शेवप्राशने च द्विराचमनमन्ततः ।। विष्णुपादोद्भवं तीर्थ पीत्वा न क्षालयेत्करम् । अथ दन्तधावनम् वृद्धशातातपः - 'मुखे पर्युषिते नित्यं भक्त्यप्रयतो नरः । तस्माच्छुष्कमथाद्रं वा भक्षयेद्दन्तधावन ? ।। टयासः- . 'प्रक्षाल्य पादौ हस्तौ च मुखं चाद्भिस्समाहितः । दक्षिणं बाहुमुदृत्य कृत्वा जन्वन्तरा ततः । आचम्य प्राङ्मुखः पश्चाद्दन्तधावनमाचरेत् । याज्ञवल्क्यः - ‘कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलमत्रणम् ।। कनिष्ठिकाग्रवत् स्थूलं पूर्वाग्रकृतकूर्चकम् । दन्तधावनमुद्दिश्य जिह्वालेखनकं तथा । सुसूक्ष्म सूक्ष्मदन्तस्य समदन्तस्य मध्यमम् | स्थूलं विषमदन्तस्य त्रिविधं दन्तधावनम् । २३ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसांहतम् [प्रथम प्रश्ने गाग्यं:- 'प्राङ्मुखस्य धृतिस्सौख्यं शरीरारोग्यमेव च । दक्षिणेन तथा केशं पश्धिमेन पराजयः ॥ उत्तरेण गवां नाशः स्त्रीणां परिजनस्य च । पूर्वोत्तरे तु दिग्भागे सर्वान् कामानवाप्नुयात् । सजे धैर्य वटे दीप्तिः करले विजयो रणे । प्रक्षे चैवार्थसम्पत्तिः बदर्या मुधुरस्वरः ॥ खदिरे चैव सौभाग्यं बिल्वे तु विपुलं धनम् । औदुम्बरे तु वाक्सिद्धिः बन्धूके च सदा शुचिः । कदम्बे सकला लक्ष्मीराग्रे चारोग्यमेव च । अपामार्गे धृतिर्मेधा. प्रज्ञा शक्तिर्वपुश्शुचिः । अर्केण दन्तरोगास्तु बीजपूरेण तु व्यथा । ककुभेन तथाऽऽयुष्यं भवेत्पलेितवर्जितम् ॥ दाडिमं सिन्दुवारञ्च कुञ्जरं कुटकं तथा । जाती च करमर्दा च दुस्वप्नचैव नाशयेत् ।। घोभिलः- 'गुवाकुन्तलहेिन्तालाः केतकी च महावटः । खर्जरो नारिकेलश्च सतैते तृणराजकः ॥ तृणराजसमुत्पलैर्यः कुर्याद्दन्तधावनम् । नरश्चण्डालयोनिस्स्याद्यावद्भङ्गां न पश्यति ॥ मार्कण्डेयः- 'शाल्मल्यश्वत्थहव्यानां धवकिंशुकयोरपि । कोविदारशभीपीलुक्षेष्मातकविभीतकान् ॥ वर्जयेद्दन्तकाष्ठषु गुग्गुलं क्रमुकं तथा । त्यज्यं सफत्रमज्ञातमूर्व शुष्कञ्च पाटितम् ।। त्वग्धीनं ग्रन्थिसंयुतं तथा पालशकिंशुकै। द्वितीयः खण्डः] कार्पसं दन्तकाष्ठश्च शक्रस्यापि श्रियं हरेत् । गर्ग:- 'कुश काशं पलाशच शिशुधां र स्तु मक्षमेत् । तावद्भवति अण्डालो याबद्धां नैव पयति ॥ वृद्धयाज्ञवल्क्यः-'इष्टकालोष्टपाषाणैरितरङ्गुलिभिस्तथा । मुक्तवा चानामिकाकुछौ वर्जयेद्दन्तधावनम् ॥ पैठीनसि:- 'तृणपर्णोदकेनाकुल्या वा दन्तांश्च धावयेत् प्रदेशिनीवर्जम् । वन्तधावनमन्त्रः-'आयुर्बलं यशोवर्चःजाः पशुवसूनि च । ब्रह्म प्रज्ञाश्च मेधाश्च त्वन्नो देहि वनस्पते ॥ अथ वज्र्यदिनानि-अष्टम्याञ्च चतुर्दश्यां पञ्चदश्यां त्रिजन्मसु । तैल मांसं व्यवायञ्च दन्तकाष्ठञ्च वर्जयेत् । व्यवायो मैथुनम् ।

  • प्रतिपद्दर्शषष्ठीषु नवम्याचैव : र ।

दन्तानां काष्ठसंयोगाद्दहत्यासप्तमं कुलम् ।। तृणपणैस्सदा कुर्यादमामेकादशीं विना । तयोरपि च कुर्वीत जम्बूक्षरसालकैः ।

  • प्रतिपत्पर्वषष्ठीषु नवम्यां दन्तधावनम् ।

पणैरन्यत्र कधैस्तु जिद्दोल्लेखस्सदैव तु । भराजः– 'नद्यां देवालये गोष्ठे श्मशाने जलमध्यमे । ययागस्थाने शुचौ देशे नाचरेद्दन्तधावनम् । दन्तकाष्ठे त्वमावास्या मैथुने च चतुर्दशी । अष्टमी ग्राम्यधर्मे च ज्चलन्तमपि पातयेत । स्त्रीसङ्गं खादनं पानं स्वाध्यायं क्षुरकर्म च । न कुर्याद्दन्तकाष्ठश्च तैले तु शिरसेि स्थिते । शाण्डिल्यः-- *बाहू जान्वन्तरा कृत्वा कुक्कुटासनमास्थित । तर्पणाचमनोल्लेखान् दन्तशुद्धिं समाचरेत् । अन्यत्र २५ श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्नं अभावे दन्तकाष्टानां प्रतिषिद्धदिनेष्वपि । अपां द्वादशगण्डूषैः मुखशुद्धिर्भविष्यति । वामभाग समारभ्य प्रदक्षिण्यक्रमेण तु । शाखां विदार्य तस्यैव भागेनैकेन मार्जयेत् ॥ जिह्वां ततो द्वितीयेन गृहस्थश्च यतिस्तथा । प्रक्षाल्य दन्तकाष्ठन्तु शुचौ देशे ततस्त्यजेत् ।। विधवाकन्यकाब्रह्मचारिणां नाऽस्यशोधनम् । भारद्वाजः- 'यावन्तो नियमाः प्रोक्ता द्विजश्रेष्ठस्य भुञ्जतः ॥ प्रक्ष्यामक्ष्यषु कतव्या दन्तधावनकमाण | मुखशुद्धिं प्रयत्नेन कृत्वेवाहरहद्विजः । ततः सन्यमुपासीत तां विना न शुचिर्भवेत् । स्नानविधिः याज्ञवल्क्यः– 'अगम्यागमनात् स्तेयात् पापेभ्यश्च प्रतिग्रहात् । रहस्याचरितात् पापात् मुच्यते झानमाचरन्' ।। मनः प्रसादजननं रूपसौभाग्यवर्धनम् । शोकदुःस्वमहं स्नानं मोक्षदं ह्यदनं तथा । स्रानमूलाः क्रियास्सर्वाः श्रुतिस्मृत्युदिता नृणाम् । तस्मात् स्रानं निषेवेत श्रीपुष्ठ्यारोम्यवर्धनम् ॥ चन्द्रिकायाम् - 'याम्यं हि यातनादुःखं प्रातस्स्रायी न पश्यति । प्रातम्झानेन पूयन्ते ये हेि पाफ्कृतो जनाः । अरुात्वा नाचरेत्कर्म जपहोमादि किञ्चन । ललास्वेदसमाकीर्णः शयनादुत्थितः पुमान् । गुणा दश स्रानपरस्य पुंसः रूपञ्च तेजश्च यशश्च शौचम् । आयुष्यमारोग्यमलेोलुपत्वं दुस्स्वमनाशश्च तपश्च मेधा । द नःः म द्वितीयः खण्डः] खानसगृह्यसूत्रम् चतुविशतिमते-'उषस्युषसि यत्रुानं सन्ध्यायामुदितेरऽपि वा । प्राजापत्येन तत्तल्यं महापातकनाशनम् । मनुः- 'द्यिन्तीह सुषुप्तानामिन्द्रियाणि द्रवन्ति च । अङ्गानि समतां यान्नि उत्तमान्यधमैस्सह । अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः । स्रवत्येव दिवारात्रं प्रातस्स्रानं विशोधनम् ॥ अभिपेको दिव्यो वायव्य आग्नेयो गुर्वनुज्ञेति पञ्चधा भवति ॥ २ देशकालापेक्षया रुन्नानभेदाः संग्रहेण उच्यन्ते अभिपेक इत्यादिना शङ्गः - 'स्नानन्तु द्विविधं प्रोक्तं गौणमुख्यप्रभेदत । तयोस्तु वारुणं मुख्यं तत् पुनप्षड्धिं भवेत् । नित्यं नैमितिकं काम्यं क्रियाङ्गं मलकर्षणम् । क्रियालानं तथा षष्ठं षोढा रुानं प्रकीर्तितम् ।। अखातस्तु पुमान्नाहों जप्याग्रिहवनादिषु । प्रातस्ानं तदर्थन्तु नित्यस्ानं प्रकीर्तितम् ।। चण्डालशक्यूपादीन् स्पृष्टाऽस्रातां रजस्खलाम् । रुलानार्हस्तु यदा स्राति रुानं नैमित्तिकं हि तत् । पुष्टयां स्रानादिकं यत्त दैवज्ञविधिचोदितम् । तद्धि काम्यं समुद्दिष्ट नाकामस्तत्प्रयोजयेत् । जप्तुकामः पवित्राणि चर्चिष्यन् देवताः पितृन् । खानं समाचरेद्यतु क्रियाङ्गं तद्विदुर्बुधः मलापकर्षणं स्नानं स्नानमभ्यङ्गपूर्वकम् । मलापकर्षणार्था तु प्रवृत्तिस्तस्य नान्यथा ॥ सरित्सु देवखातेषु तीर्थेषु च नदीषु च । स्नानं यत्तत् क्रियालानं स्नानं तत्र क्रिया मता । श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने गौणस्नानम् गाग्र्यः- दिव्यं वायव्यमानेयं ब्राहं सारस्वतं तथा । मानसश्चति विज्ञेयं गौणस्नानन्तु षड्धिम् ॥ योगयाज्ञवल्क्यः-'मान्तं भौमं तथाऽऽग्नेय वायव्यं दिव्यमेव च । वारुणं मानसचेति सप्त स्नानान्यनुक्रमात् । आपोहिष्ठादिभिर्मात्रं मृदालम्बन्तु पार्थिवम् । आग्नेयं भस्मना स्नानं वायव्यं गोरजस्मृतम् । यतु सातपवर्षेण दिव्यं तत्स्नानमुच्यते । वारुणश्चावगाहन्तु मानसं विष्णुचिन्तनम् ।। मानसं प्रवरं स्नानं सर्वे शंसन्ति सूरयः । आत्मतीर्थप्रशंसायां व्यासेन पठितं यतः । ।। तथा स एवः- 'शन्न आपस्तु द्वपदा आपोहिष्ठाघमर्षणम् । एतैश्च पञ्चभिर्मन्त्रैः मन्त्रस्नानमुदाहृतम् । विद्वत्सरस्वतीप्राप्त स्नानं सारस्वतं स्मृतम् । प्राप्य सारस्वतं तीर्थं भवेन्मुदितमानस ।। सर्वशीर्थाभिषेकातु पवित्रं विदुषां हि वाक् । भुवि मूत्रं तथाऽऽकाशे मृध्यकाशे तथा भुवि । आकाशे भुवि मूर्धेि स्यात् मन्त्रस्नानं विधीयते । पादादि प्रणवं कुर्यादर्धर्चान्ते तथैव च । ऋगादौ प्रणवं कुर्यान्मन्त्ररुाने विशेषतः । शुचिदेशान्मृदानीय कुर्याद्रात्रोपलम्भनम् ।। मन्त्रं पार्थिवसंयुक्त भौमस्नानं तदुच्यते गोखुराद्रज आदाय गोसावित्रीं जपेद्बुधः ।। गात्रेष्वथ तदालिप्य स्नानं क्यव्यमुच्यते । उत्तरायणमध्ये तु यदा वर्षति वासवः । द्वितीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् आतपेन सह स्नानं दिव्यमेव तदुच्यते । स्नानमब्दैवतैलिंलैर्जले मजनगाहनैः । तर्पणं पितृदेवानां स्नानं वारुणमुच्यते । यौगिकं स्नानमास्यातं योगो वै विष्णुचिन्तनम् ॥ आत्मतीर्थप्रशंसायां व्यासेन परिकीर्तितम् । शक्तश्रेद्धारुणस्नानमप्रायत्ये तदेव हि । हृििस्थतं सर्वभूतानां रविमण्डलसंस्थितम् । नीलजीमूतसङ्काशं वासुदेवं चतुर्भुजम् । शङ्खचक्रगदापद्मधारिणं वनमालिनम् । चिन्तयेत् ब्रह्मरन्ध्रण प्रविशन्तं स्वमूर्धनि ।। तत्पादोदकजां धारां निपतन्तीं स्वमूर्धनि । तया प्रक्षालितं सर्वं स्वदेहं परिचिन्तयेत् ।। इदं स्नानं परं मान्तात् सहस्रादधिकं मतम् । एवं स्रात्वा विशेषेण सर्वपापैः प्रमुच्यते । कूर्मे:- 'अप्रायत्ये समुत्पन्ने स्रानमेव समाचरेत् । ब्राह्मादीन्यन्यथाऽशक्तौ स्नानान्याहुर्मनीषिण । वारुणस्नानासम्भवे कूपादुद्धृत्य सेचनमभिषेकः । मनुः- 'कूपेघूद्धततोयेन स्नानं कुर्वीत वा भुवि । स्नायीतोद्धृतोयेन अथवा ()भुव्यसम्भवे । अखण्डादश: - 'शूर्पवातं नखाग्राम्बु स्नानवस्त्रं घटोदकम् । मार्जनीरेणुकेशाभ्बु हन्ति पुण्यं पुरातनम् । दिव्यादीनां लक्षणमुत्तरत्र विस्तरेण वक्ष्यते । गुर्वनुज्ञा मातापितृभ्या माचार्येण वा त्वया स्नानं कर्तव्यमिति वाक्येनानुज्ञा । ततश्च तदेव स्नानम् । मातृ देवो भव, पितृदेवो भवेति श्रुतेः ।

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने

मनुः- आचार्यश्च पिता चैव माता भ्राता च पूर्वजः । नानाप्यवमन्तव्या ब्राह्मणेन विशेषतः । आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । माता पृथिव्या मूर्तिस्तु भ्राता स्वा मूर्तिरात्मनः । यन्माता वा पिता केशं सहेते सम्भवे नृणाम् । न तस्य निष्कृतिः शक्या कर्तु वर्षशतैरपि । तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वधा ।। तेषु हि त्रिषु तृप्तेषु तपस्सर्वं समाप्यते । तेषां त्रयाणां शुश्रूषा परमं तप उच्यते । न तैरभ्यननुज्ञातो धर्ममन्यं समाचरेत् । त एव हि त्रयो लोकास्त एव त्रय आश्रमाः । त एव च त्रयो वेदास्त एवोक्तास्रयोऽन्नयः । पिता च गार्हपत्यान्निर्माता वै दक्षिणः स्मृतः । गुरुराहवनीयस्तु सामित्रेता(?) गरीयसी । त्रिष्वप्रमाद्यन्नेतेषु त्रीन् लोकान् हि जयेद्गृही । सर्वे तस्याऽदृता धर्मा यस्यैते त्रय आदृताः । अनादृतास्तु यस्यैते सवांस्तस्याफलः क्रिया । गुरुस्तीर्थ जल ज्ञानमिति विज्ञायते सदा । तस्मतीर्थवदाचार्याजलक्त् ज्ञानमभ्यसेत् । आचार्यादीनां लक्षणमाहः - 'निषेकादीनि कर्माणि यः करो ियथाविधि । अध्यापयति यचैनं स विप्रो गुर च्यते । उपनीय तु यशिष्यं वेदमध्यापयेद्द्वजः । सकल्पं सरहस्यश्च तमाचायै प्रचक्षते ॥ ३१ 'अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तमपीह गुरुं विद्यात् कृतोपक्रियया तया ॥ ब्रह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता । बालोऽपि विप्रो बृद्धस्य पिता भवति मन्त्रदः । एकदेशन्तु वेदस्य वेदाङ्गस्याथवा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायस्स उच्यते । इदं (गुर्वनुज्ञा) खानमातुरादिविषयम्। एतानि कादाचित्कानि अनुकल्पनि वेत्यभिप्रायेण पञ्चधा भवन्तीत्युक्तम् । नदीतटाककूपानामलभे पूर्वस्योत्तर मुपतिष्ठेत । मनुः- 'नदीषु देवखातेषु तटाकेषु सरस्सु च । स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च । नदीलक्षणम् सङ्कहे धनुस्सहस्राण्यष्टौ तु गतिर्यासां न विद्यते । न ता नदीशब्दवद्दा गतस्ताः परिकीर्तिता । । यत्र पुंसः सचेलस्य स्नानं तत्र सुवासिनी । कुर्वीतैव शिरस्नानं शिरोगी जटी तथा । अशक्तौ शोभनगृहे शोभनाहँषु सर्वदा । न शीतलजलस्नानं कार्यचैवोष्णसेवितम् । पाः- ' जलं शुद्धमशुद्धं वा विष्णुवास्तुसमीपतः । विष्णुगङ्गासमं तोयं महापातकनाशनम् ।।' व्यासः- 'न मेहत जलद्रोण्यां स्नातुश्च न नदीं तरेत् । । सिन्धुः नदी । मनुः- 'परकीयनिपानेषु न स्नायातु कदाचन । निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते । एतत्पतितादिजलविषयम् । महात्मनां न दोषः । श्री श्रीनिवासमखिल-तात्पर्वचिन्तामणिसहितम् मार्कण्डेयः- 'पुराणानां नरेन्द्राणामृषीणाञ्च महात्मनाम् । स्नानं कूफ्तटाकेषु देवतानां समाचरेत् । । वृद्धमनुः- 'अन्यायोपात्तविश्स्य एतस्य च बाधुषेः। न स्नायादुदपानेषु स्नात्वा कृच्छू समाचरेत् । ननुः- * अलाभे देवखातानां सरसां सरितामपि । उद्द्वत्य चतुरः पिण्डान् पारक्यं स्नानमाचरत् । लीन् पिण्डानथवोद्धृत्य स्नायुरापत्सु नो सदा । अन्यैरपि कृते कूपे नरो वाप्यादिके तथा । तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं न विद्यते । इदमत्यन्तापद्विषयम् । विज्ञानेश्वरः- 'अन्यजैः स्वानिताः कूपाः नटाका वाप्य एव च । तेषु स्नात्वा च पीत्वा च प्राजापत्येन शुद्धयति । अकामाद्राह्मणः शुद्धयेत् ब्रह्मकूचोपवासत ।। अत्र विशेष –

  • च ' ॥

अनुत्सृष्टषु न स्नायातथवासंस्कृतेषु याज्ञवल्क्यः – 'वृथा तृणोदकैस्नानं वृथा जप्यमवैदिकम् । वृथा त्वश्रोत्रिये दानं वृथा भुक्तमसाक्षिकम् ।।'

  • न स्नायादुत्सवेऽतीते माङ्गल्यं विनिवत्यै च ।

अनुक्रज्य सुहृडन्धून् अर्चयित्वेष्टदेवता । यत्तु पत्रिंशन्मते। [प्रथम प्रश्ने

  • आपः स्वभावतो मेध्याः किं पुनर्वदिसंयुताः ।

तेन सन्नः प्रशंसन्ति स्नान्मुष्टं न वारिणा ॥' इति, तदातुरविषयम् । तचा म:- 'मृतौ जन्मनि सङ्कन्यां आढे जन्मदिने तथा । अस्पृश्यस्पर्शने चैव न स्नायादुणवारिणा । लिीयः खण्डः] स गोहत्याकृतं पापं प्राप्तोत्येव न संशयः ।।' व्यास:- 'शीतास्वप्सु निषिच्योष्णः मन्त्रसम्भारसम्भृताः । गेहेऽपि शस्यते स्नानं तु स्यात् विफलं बहिः ॥ सम्भागाः-मृदादयः । बहिः तटाकादौ । विवस्वन् मन्त्रसंयुक्तमुपस्पर्शनमुच्यते । स्नानेऽवगाहनं चैव प्लवनं विधिवर्जितम् । मत्स्यकच्छपगण्डूकास्तोयमझा दिवानिशम् । न तेषां हि स्नानफलं तथैव विधिवर्जितम् । नद्यान्तु विद्यमानायां नदीश्चोत्सृज्य कृत्रिमे । न स्नायादल्पतोये तु विद्यमाने बहूदके । भूमिष्ठमुद्धतात्पुण्यं ततः प्रस्रवणोदकम् । ततोऽपि सारसं पुण्यं तस्मान्नादेयमुच्यते । तीर्थतोयं ततः पुण्यं गोदाक्र्यान्तु सर्वशः । किञ्- 'अधोवर्णोदके स्नानं वज्यै नद्यां द्विजातिभि । तस्यां रजकतीर्थेषु दशहस्तेन वर्जयेत् । शाल्मली तिन्त्रिणी निम्बं करञ्जश्च हरीतकी। कोविदारकपित्थार्कबदर्यश्च विभीतकः । शेलुश्च खदिरचैषां स्नानं छायासु वर्जयेत् । अश्वत्थस्य जले यत्र छाया भवति कुत्रचित् । तत्प्रयागसमं तीर्थं तत्र सन्निहितो हरिः । प्राङ्मुख उदङ्मुखो वाऽऽक्रम्य जलस्थलेष्वासीनः, पाणिपादा वामणिबन्धजानुतो दक्षिणादि प्रत्येकं प्रक्षाल्य, अफेनावस्राव मविच्छिन्महुनमशब्दमबहिर्जानु हृदयङ्गममुदकं गोकर्णवत्पाणि कृत्वा ब्राक्षेण तीर्थेन त्रिरावम्य, द्विरङ्गुष्ठमूलेनाऽस्यं परिमार्टि ॥ ४ ॥ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने माङ्मुखः उदङ्मुखो वे' ति विष्णुः । 'पश्चिमे पुनरावभ्य याम्यां खानेन शुद्धयति' इति वचनात् प्राङ्मुख उदङ्मुखो वेत्युक्तम् । जलस्थलेष्विति । आपस्तम्बः - 'उदके तूदकस्थस्तु स्थलस्थः स्थलके शुचिः । पादौ कृत्वोभयत्रापि ह्याचम्योभयतश्शुचिः । पाणिपादाविति । आानशासनिके - सुप्रक्षलेितपाणिस्तु पादावामणिबन्धनात् । अधस्तादुपरिष्टाच ततः पाणिमुपस्पृशेत् ॥ 'तस्माद्दक्षिणोर्ध आत्मनो वीर्यावत्तर' इति श्रुतेः दक्षिणादीत्युक्तम् । कात्यायनः- 'यत्रोपदिश्यते कर्म कर्तुरङ्ग न चोच्यते । दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः । मन्:- 'कुत्सिते वामहस्तः स्यात् दक्षिणः स्यादकुत्सिते । यज्ञोपवीतिना कायै सर्वकर्म प्रदक्षिणम् ॥ अधिकारिभेदेनाचमनं द्विविधम्, अमन्त्रकं समन्त्रकश्च । तत्र जलगत निषेधपूर्वकं कर्तुनिषेधनियमानाह अफेनेत्यादिना । शान्तिपर्वणि – 'वृत्रस्य रुधिराचैव बुद्बुदाः पार्थ जज्ञिरे । द्विजातिभिरभक्ष्यास्ते दीक्षितैस्तु विशेषतः । श्रीभागवते – 'तासु बुद्बुदफेनाभ्यां तद्दृष्टं तच विल्बिषम्' ।। अवस्रावं अवाक् स्रावम् । अविच्छिन्नं विच्छेदरहितं । अदुतं हृत्कण्ठतालुकाभिरित्युक्तवत् नातिशीघ्रम् । अबहिजन्विति । सुमन्तुः- ' होमं प्रतिग्रहो दानं भोजनाचमने जपः । न बहिर्जानु कार्याणि साङ्गुष्ठान सदाऽऽचरेत्। द्वितीयः खण्ड:] नसगृह्यसूत्रम् गोकर्णवत्पाणिं कृत्वेति । गोकर्णवत्तलं प्रोक्तं जलमादाय पाणिना । मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं चरेत् । ब्रामेण तीर्थेनेत्यादि । पूर्वमेवोक्तमाचमनम् । द्विरङ्गुष्ठभूलेत्यादि । अमन्त्रकसमन्त्रकाचमनयोः समानो मार्जनादिः । अङ्गुष्टस्यान्निः, प्रदेशिन्या वायुः, मध्यमस्य प्रजापतिः अनामिकायाः मूर्यः, कनिष्ठिकस्येन्द्रः, इत्यधेिदवता भवन्ति ॥ ५ ॥ ३५ अङ्गुष्ठानामिकाभ्यां चक्षुषी, अङ्गुष्ठप्रर्दशिनीभ्यां नामिके, अङ्गुष्ठकनिष्ठिकाभ्यां श्रोत्रे, भुजैौ ताभ्यामङ्गुछेन वा, हृदयमङ्गुली भिः, नाभिश्चाङ्गुष्ठन प्रत्यङ्गपश्च स्पृष्टा जद्वयोवामे पाणावप्यभ्युक्ष्य सर्वाभिमूर्धानं स्पृशनि || ७ ।। अङ्गुलिभेदेनाधिदेवना उच्यन्ते अङ्गुष्ठस्याग्रिरित्यादिना। तत्तदङ्गा धिष्ठितदेवताप्रीतिद्वारा शुद्धिरित्यभिप्रायेण तत्तदङ्गुल्या तत्तदङ्गस्पर्शनमाह अङ्गुष्ठ मध्यमाभ्यामित्यारभ्य मूर्धानं स्पृनीत्यन्तेन ।

  • इन्द्रोऽहमुभ भ्या' मिति करौ 'आपः पादावासिन् कुले 'इति

पादौ च तथा प्रक्षाल्य 'आपः पुनन्त्वि ? ति पुनस्तथाऽऽचामति ।।८।। ऋग्वेदे – आय: पादावित्यारभ्य 'दक्षिणं पादमवनेजत्यस्मिन् राष्ट इन्द्रियं दधाति सव्यं पादमवनेजति, अस्मिन् राष्ट्र इन्द्रियं वर्धयतीति श्रुतम् । आश्वमेधिके – 'आपः पुनन्तु इत्युक्ता पुनराचमनं चरेत्। मैौहारां व्याहृतिश्चापि सदसस्पितमित्यूचम्।।' इति ऋग्वेदः प्रीणातु यजुर्वेदः प्रीणातु सामवेदः प्रीणातु इति त्रिरपः पीत्वा, अथर्ववेदः प्रीणातु इतिहासवेदः प्रीणातु चन्द्रमाः प्रीणातु इति त्रिधा मुखं मार्टि ।। ९ ।। श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम श्ये महेश्वरः प्रीणातुं इति मूर्धानम्, आदित्यः प्रीणातु सोमः प्रीणातु इति चक्षुषी, दिशः प्रीणन्तु इति श्रोत्रे, वायुः प्रीणातु इति नासिकाम्, इन्द्रः प्रीणातु इति भुजै, विष्णुः प्रीणातु इति हृदयम्, अग्ःि प्रीणातु इति नाभिं स्पृशतीत्येके ।। १० ।। ऋग्वेदः प्रीणात्वित्यादिना मन्त्रकमाचमनमुच्यते । ननु तत्तदहुलिमात्रेण विना अङ्गुष्ठन सह स्पर्शनं किमर्थमिति चेत् उच्यते । 'अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रितः । इति श्रुते : । 'योऽयं दक्षिणो हस्तस्स यज्ञ' इति– यजत्ययं शब्दो देवपूजासङ्गतकरणदानेषु। यस्मादेतानि कुर्वते तस्माद्यज्ञः, वाग्यज्ञः तस्याधिदैवतं स चात्र तस्माद्यज्ञो यश्चायमङ्गुष्ठस्सविष्णुः स यस्याधिदैवत ():मिति बोधायनवचनाच , ‘सर्वास्वकुष्ठ मुपनिगृहाती 'ति श्रुतेश्च साङ्गुष्ठनि स्पर्शनानि प्रतिपादितानि । 'साङ्गुष्ठानि सदाचरे' दिति मनुस्मरणाच । शङ्खः- त्रिः प्राश्नीयाद्यदम्भस्तु प्रीतास्तेनास्य देवताः । ब्रह्मा विष्णुश्च रुद्रश्च भवन्तीत्यनुशुश्रुम । गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् । नासत्यदौ प्रीयेते स्पृष्ट नासापुटद्धये । स्पृष्ट लोचनयुग्मे तु प्रीयेते शशिभास्करौ । स्पृष्टन कर्मयुग्मेन प्रीयेते ह्यनिलानलौ ॥ स्कन्धयोः स्पर्शनादेव प्रीयन्ते सर्वदेवताः । नाभिसंस्पर्शनान्नगाः प्रीयन्ते चास्य नित्यशः । संस्पृष्ट हृदये चास्य प्रीयन्ते सर्वदेवताः । भूम्यम्बत्सर्गतो नागः पृषद्भिश्च चराचरम् ॥' इति आनुशासनिके – 'सुप्रक्षालितपाणिस्तु पादावांमणिबन्धनात् । अधस्तादुपरिष्टाच ततः पाणिमुपस्पृशेत् ॥ मनोगतास्तु निश्शब्दा निश्शब्दं निरपः पिबेत् । द्विमुखं परिमृज्याच खानि चोपस्पृशेद्बुधः ॥ ऋग्वेदस्तेन प्रीणाति प्रथमं यत्पिबेदपः । द्वितीयञ्च यजुर्वेदः तृतीयं साम एव च । मृज्यते प्रथमं तेन अथर्वा प्रीतिमाप्नुयात् । द्वितीयेनेतिहासश्च पुराणस्मृतिदेवताः । यचक्षुषी समाधत्त तेनादित्यन्तु प्रीणयेत् । प्रीणीतो वायुप्राणैौ च दिशः प्राप्याथ श्रोत्रयोः । ब्रह्माणं तेन प्रीणाति यन्मूर्धनि समापयेत् । यदुत्क्षिपतेि चापोध्वं आकाश तेन प्रीणयेत् । प्रीणानि विष्णु पन्द्यान्तु.सलिलं वै समादधत्' । इति नन्वम्यादीनां वागाद्यङ्गदेवतात्वं कथं ? वागाद्यङ्गेषु स्पृष्टषु कथं वा प्रीतिः ? किं फलमिति चेत् । ऋात्राह्मणे श्रयते – ' आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिक्त् स ईक्षत लोकान्नु सृजा इति स इमान् लोकानसृजत अम्भो मरीचीर्मरमा पोषोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षे मरीचयः पृथिवी मरो या अधस्तात्ता आपः । स ईक्षत इमे लोकाः, लोकपालान्नु सृजा इनि । सोऽद्भद्य एव पुरुषं समुदृत्थामूर्छयत् तमभ्यतपत् तस्याभितप्तस्य मुखं निभिद्यत (यथाऽण्ड), मुख द्वाक् वाचोऽप्तिः । नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्रणाद्वायुः । अक्षिणी निरभिद्येतां अक्षिभ्यां चक्षुश्चक्षुष आदित्यः । कर्णी निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशः । त्वङ्नरभिद्यत त्वचो लोमानि, लोमभ्यः ओषधिवनस्पतयः । हृदवं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमाः । नाभिर्निरभिद्यत नाभ्या अपानः, अपानान्मृत्युः । शिक्षं निरभिधत शिक्षाद्रेतो रेतस आपः । ता एत देक्तास्सृष्टा अमिन् महार्णवे प्रापतंस्तमशनायापिपासाभ्यामन्वार्जत्ता एनमब्रवन् अवयतनं नः प्रजानीहि यस्मिन् प्रतिष्ठिता अन्नमदामेति । ताभ्यो गामानया श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने अनुवन् न नै नोऽयमलमिति । ताभ्योऽश्वमानयत्ता अब्रुवन् न वै नोऽयमलमिति । ताभ्यः पुरुषमानयत्, ता अब्रुवन् सुकृतं बुवेति:) । पुरुषो वा व सुकृतम् । ता अब्रवीत् यथाऽऽयतनं प्रविशतेति । अमिर्वाग्भूत्वा मुखं प्राविशत्, वायु प्राणो भूत्वा नासिके प्राविशत्, आदित्यश्चक्षुभूत्वा अक्षिणी प्राविशत्, दिश श्रत भूत्वा कण प्राविशत्, ओषधिवनस्पतयो लोमानि भूत्वा त्वच प्राविशन्. चन्द्रमा मनो भूत्वा हृदयं प्राविशत्, मृत्युरपानो भूत्वा नाभिं प्राविशत्, आपो तो भूत्वा शिश्नं प्राविशन्, तमशनायापिपासे अबूताम् आभ्यामभिजानीहीति । ते अब्रवीदेताम्व वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति । तस्माद्यत्यै कन्यैव च देवतायै हविगृह्यते भागिन्यावेवास्यामशनायापिपासे भवत' इति । एवं अन्यादीनां वागादिपूत्पत्त्यादिकं प्रतिपाद्य तत्रैवोत्तरत्र वागादीनां विभूत्यादिकं प्रतिपाद्यते । यथा: अथातो िवभूतयोऽन्यपुरुषय काचा सृौपृथिवी चान्निश्ध, अस्यामोषधयः जायन्ते अमिरेतास्वदयति ‘इदमाहरत इनि एवमेतैौ वाचं पितरं परिचरतः पृथिवी चान्निश्च।'यावदनुपृथिवी यावदन्वमिः तावानन्य लोको भवति, नान्य तावलोको जीर्यते यावदेतयो नै जीर्यते पृथिव्याश्चाझेश्च, य एवमेतां वाचो विभूतिं वेद । प्राणेन सृष्टावन्तरिक्षञ्च वायुश्ध, अन्तरिक्ष वा अनुचरन्त्यन्तरिक्षमनुश्शृण्वन्ति वायुरसै पुण्यं गन्धमावहति, एवमेतैौ प्राणं पितरं परिचरतोऽन्तरिक्षश्च वायुश्च, यावदन्वन्तरिक्ष यावदनुवायुम्नावानस्य लोको भवनि नाम्य तावलोको जीर्यते, यावदेतया नै जीर्यतेऽन्तरिक्षाय च वायोश्च य एवमेतां प्राणस्य विभूतिं वेद । चक्षुषा सृष्टौ द्यौश्चादित्यश्च, चौहाँस्मै पुष्टिमन्नाद्य सम्प्रयच्छत्यादित्योऽस्य ज्योतिं प्रकाशं करोति, एवमेतौ चक्षुः पितरं परिचरतः द्यौश्चादित्यश्च, यावदनुद्यौर्यावदन्वादित्यस्तावानस्य लोको भवति नास्य तावलोको जीर्यते यावदेत्यो नै जीर्यते िदवश्चदित्यस्य च य एवमेतां चक्षुषो विभूतिं वेद । श्रोत्रेण सृष्टा दिशश्चन्द्रमाश्च दिग्भ्यो हैनमायन्ति दिग्भ्यो विश्वृणोति, चन्द्रमा अस्मै पूर्वपक्षापरपक्षान्विचिनोति पुण्याय कर्मणे, एवमेते श्रोत्रं पितरं परिचरन्ति दिशश्च चन्द्रमाश्च, यावदनुदिशो यावदनुचन्द्रमास्ता द्वितीयः खण्डः] • वानस्य लोको भवति नास्य तावलोको जीर्यते यावदेतेषां न जीर्यते दिशाश्च चन्द्रमसश्च, य एवमेतां श्रोतस्य विभूतिं वेद । मनसा सृष्टा आपञ्च वरुणश्च, आपोहासै श्रद्धां सन्नमन्ते पुण्याय कर्मणे, वरुणोऽस्य मजां धर्मेण दाधार एवमेते मनः पितरं परिचरन्ति आपञ्च वरुणश्च, यावदन्वापो यावदनुक्रुण स्तावानस्य लोको भवतेि नास्य तावलोको जीर्यते यावदेतेषां न जीर्यते अपाश्च वरुणस्य च, य एवमेतां मनसो विभूतिं वेद ' इति । वागादीनामेवंरूपेण विभूतेः श्रूयमाणत्वात् “आपो वा इदं सर्व 'मित्यादि श्रुतेश्च प्रत्यङ्गभपश्च इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्तचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूलव्याख्याने तात्पर्यचिन्तामणौ द्वितीयखण्डार्थविवरणं समाप्तम् । अथ तृतीयः खण्डः मन्: अथाऽो नमस्कृत्यावगाह्य यावदमनश्शङ्कमद्भिर्तृदा च गात्र शुद्धिं कृत्वा वस्रमादशात्सूदितमिनि नेनेक्ति ।। १ ।। अथ करप्रक्षालनादिशुद्धाचमनानन्तरम् । अपो नमस्कृत्य । अयं सर्वकारणत्वात्तन्नमस्कारः। अवगाह्य यावदमनश्शङ्कमद्भिदा च गावशुद्धिं कृत्वा-मृञ्जलाभ्यां यावन्मनश्शुद्धि तावत्पर्यन्तमित्यर्थः । स्मृतिः – ' शौचन्तु द्विविधं प्रोक्तं बाह्ममाभ्यन्तरं तथा । मृजलाभ्यां बहिश्शुद्धिर्मनश्शुद्धिस्तथान्तरम् ॥' इति बोधायनः-- ' अद्विशुद्धयन्ति गात्राणेि बुद्धिज्ञानेन शुद्धयति । अहिंसया च भूतात्मा मनस्सत्वेन शुद्धयति । आश्वमेधिके - 'मनश्शौचं कर्मशौचं कुलशौचञ्च भारत । शरीरशैौचं वाक्छौचं शौचं पञ्चविधं स्मृतम् । सत्यपूतां वदेद्वाचं वस्त्रपूतं जलं पिबेत् । दृष्टिपूनं न्यसेत्पादं मन:पूतं समाचरेत् । बोधायनः-- 'कालो मनसशुद्विरुदकाद्युपलेपनम् । इंह अिवज्ञातश्च भूतानां पड़ शैौचमुच्यते ॥'()इति 'मानसं वै प्राजापत्यं पवित्रम् ? इति श्रतिः ।

  • मन एव मनुष्याणां कारण बन्धमोक्षयोः' इति मनस एव शुद्धे

प्राधान्यमम्, अशुद्धचित्तम्यावसानपर्यन्नं शौचं कुर्वतः शुद्धिर्नास्तीत्यवगम्यते । व्यासः– 'गङ्गातोयेन कृत्स्नेन मृद्वारैश्च नगोपमैः । आमृत्योराचरञ्छौचं भावहीनो न शुद्धयति ॥ वल्मीकस्थो यथा व्यालो बहिर्दण्डविघट्टनात् । न बिभेति तथा पाप्मा बहिस्खानशतादपि ।' इति वृतीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् झान्तिपर्वणि – “ अमिहोत्रं क्ने वासः स्वाध्यायो दाररक्षणम् । सर्वाण्येतानि वै मिथ्या यदि भावो न निर्मलः । अतो यावदमनश्शङ्क' मित्युक्तम् । वर्ख .... नेनेक्ति । आनुशासनिके- 'क्षारोषराभ्यां वस्रस्य कुर्याच्छौचं मृदा सह । लेपगन्धापनयनं तस्माच्छौचं विधीयते । गायत्र्या प्रागग्रिकमुदगग्रिकं वाऽस्तृणाति, शुष्के तयैव गृह्णीयात् ॥ २ ॥ आद्रवासास्तु यः कुर्याजपहोमप्रतिग्रहान् । सर्वं तद्राक्षसं विद्यादृहिर्जानु च यत्कृतम् । इति सुमन्तुमरणात् शुष्केति । इदमापः प्रवहतेत्यभिगम्य, हिरण्यशृङ्गमिति जलं प्रणम्य, समृदोदकेन “आपः पुनन्तु' इत्यभ्युक्ष्य, “इदमापशिवा' इत्यपो विगाह्य सुखाति ॥ ३ ॥ सङ्कल्पपूर्वकमिति योज्यम् । असङ्कल्प्य तु यः कुर्यात् स्रानदानव्रतानि च । अन्यानि पुण्यकर्माणि विफलानि भवन्ति हि ।' इति सङ्कल्पस्सूक्तपठनं मार्जनश्चाधमर्षणम् । तर्पणं पितृदेवानां खानं पञ्चाङ्गमुच्यते ॥ तििथवारादिकं स्मृत्वा सुसङ्कल्प्य यथाविधि।।' इति च स्मरणात्। हिरण्यश्रृङ्गमित्युक्ता जलं समवगाहयेत् । सुमित्रा न ऋचाऽऽहृत्य मृत्खाने जलमुत्सृजेत् ॥ योऽस्मान् द्वेष्टीत्यूचाऽऽहृत्य तथा तत्र जलं क्षिपेत् । पूर्वमुखश्चत्रैश्यामन्यथा पश्चाद्भागे श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने

  • यञ्च क्यं द्विष्म ? इति पुनस्तत्र जलं क्षिपेत् ।

एवं त्रिमृतिकालाने जलमञ्जलिनोत्सृजेत्। जलं प्रणम्येति ।

  • नमोऽमय 'इति तीर्थ नमस्कुर्यात्ततो बुधः ।
  • यदप 'मित्यमेध्यांशं निरस्येद्दक्षिणे जले ॥

अत्याशना 'दिति द्वाभ्यां त्रिरालोड्य तु पाणिना । चतुरश्र तीर्थपीठं पाणिनोलिख्य वारिषु ।

  • आवाहयामि त्वां देवी 'त्यावाह्मात्रैव जाहीम् ।

इमम्मे गङ्ग' इत्युक्ता पुण्यतीर्थानि च स्मरेत् ॥ इति । समृदोद:न मृज्जलभ्याम् । आः पुनन्त्वित्यभ्युक्ष्य-शिरसि । इदमापः शिवा' इति विगाह्य सुखाति । इदं मलापकर्षणस्रानम् । मार्जयेदित्युत्तरत्र वक्ष्यमाणत्वात् ! 'इदं ब्रह्म पुनीमहइति पवित्रं गृहीत्वा 'ब्रह्मा पुना'त्वित्यङ्गु यां निक्षिप्य 'शतधा'मिति जलं गृहीत्वा “ पयस्वतीरोषधय इत्याचम्य 'भूरग्रय ' इत्युपस्थानमादित्यस्य ॥ ४ ॥ करशुद्धयर्थ कर्मसाद्गुण्यार्थञ्च पवित्रधारणमाह इदमिति । पवित्रलक्षणम् । चतुरङ्गुलं भवेदग्र ग्रन्थिरेकाकुलं भवेत्। दाङ्गुलं वलयचैवमैवं हस्तपवित्रकम् । शातातपः- 'जपे होमे च दाने च स्वाध्याये पितृतर्पणे । अन्यून तु करं कुर्यात्सुवर्णरजतैः कुशैः ।। सुमन्तुः- 'अपवित्रकरो नमः शिरसि प्रावृतोऽपि वा । प्रलपन्वा जपेद्यावत्तावन्निष्फलमुच्यते ॥ उभाभ्यामपि हस्ताभ्यां विप्रैर्दर्भपवित्रके । धारणीये प्रयतेन ब्रह्मग्रन्थिसमन्विते । तृतीयः खण्ड;] ब्रह्मग्रन्थिसमायुक्त पवित्रे मध्यपर्वणि । पाणिभ्यां सर्वदा धार्ये कर्मकाले विशेषतः । पर्वभेदे वर्णभेदे च विशेषमाह अत्रिः - अग्रपर्वस्थितो दर्भः तपोवृद्धिकरोऽपि सः । मध्ये चैव प्रजाकामो मूले सर्वार्थसाधकः । अंगुलीमूलदेशे तु पवित्रं धारयेत् द्वजः । राज्ञां द्विपर्वके चैव विशामग्रेकरस्य तु । स्मृत्यन्तरे- * पित्र्य मूलेन मध्येन स्रानं दानं प्रयन्नतः । दैवं कर्म कुशाग्रेण कर्तव्यं भूतिमिच्छता ॥ यथाक्रमं मूलमध्याग्रसहितैरित्यर्थः । स्मृतिसारे- 'कुशाः काशा यवा दूर्वा गोधूमाश्चार्थकुञ्चराः । उशीरा ब्रीहयो मौजा दशदर्भाश्च बल्बजाः । शंख: - 'काशहस्तस्तु नात्रामेत् कदाचिद्विधिशंकया । प्रायश्चितेन युज्येत दूर्वाहतस्तथैव च । प्रायश्चित्तमष्टोत्तरशतगायत्रीजपः । वृढवसिष्ठः– ' काशस्तु रौद्रो विज्ञेयः कौशं ब्राह्म तथा स्मृतम् । आर्षे तु दौर्वमाख्यातं वैश्वामित्रं तु वैष्णवम् ।। संग्रहे अप्रसूताः स्मृताः दर्भाः प्रसूतास्तु कुशास्तथा । समूलाः कुतपाः प्रोक्ताः ि छिन्नाग्रास्तृणसंज्ञिताः । कौशिकः -- * गवां वालपवित्रेण वह्नयपातिं करोति यः । पञ्चामयो हुतास्तेन यावज्जीवं न संशयः ॥' इति ब्रह्मा पुनात्वित्यङ्ल्यां निक्षिप्य । अङ्गुल्यामिति सामान्योनोक्तत्वत् अनामिकाव्यतिरिक्ताङ्गुलीनां दोषाभावात् अनामिकाव्यतिरिक्ताङ्गुलेिष्वपि किं न स्यादिति चेन्न । श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने

  • अङ्गष्ठानामिकाभ्यान्तु छित्रं पैतामहं शिर ।

रुद्रेण जातिस्मरणात् ततः कालयत् करोऽशुचिः । तस्मात्पवित्रहस्तार्थ कुशकाञ्चनधारणम् ।। इति व्यासस्मरणाद्दोषनिर्हरणार्थमनामिकायां धारयेत् ।। किञ्च । * यथा चक्रे महाविष्णोर्यथा शूलं पिनाकिनः । यथा वज्र महेन्द्रस्य तथा विप्रकरे कुशः ।' इति शनधारमिति जलं गृहीन्वा पयस्वर्तीरोषधय इत्याचग्य । अपोऽश्नाति अन्तरत एव मेध्यो भवती 'ति श्रुतिः । भृग्य इत्युपस्थान मादित्यस्य । 'उद्यन्तमस्तंयन्तमादित्यमभिध्याय'न्निति श्रुतिः । चित्पतिरिति । त्रिभिरनामिकोपान्ताभ्यां समृदोदकेन त्रिः प्रदक्षिणमावत्यै शिरो मार्टि ।। ५ ।। चित्पतिरिति । त्रिभिग्नामिकोपान्ताभ्याम् । उपान्तः – अङ्गुष्ठः सर्वास्वङ्गुष्ठमुपनिगृह्याती' ित श्रुतेः । अङ्गुष्ठव्यतििरक्तानामन्योन्यसापेक्षाया अभावादङ्गुष्ठापेक्षाया िवद्यमानत्वाच। समृोदकेन िशरस उपरि । ित्रः प्रदक्षिण मावत्यै शिरो माष्टि । स्मृतिप्रदीपिकायाम्'आयुष्कामः शिरोलोपं मृदा कुर्याद्विजः पुरा । श्रीकामः पादशौचच मृदा पूर्व समाचरेत् । 'अःपो 'हिरण्य'पवमानैः' प्रोक्षयति ॥ ६ ॥ अत्र प्रोक्षणं खानाङ्गत्वेन । बोधायनः-' अपि यानाद्याऽऽपेय(?)प्रतिषिद्धभोजनेषु दोषवच कर्म कृत्वाऽभि सन्धिपूर्वकमनभिसन्धिपूर्वकं वा शूद्रायाञ्च रेतसिक्ता अयोनौ वा ब्लिङ्गाभि र्वारुणीभिश्चोपश्पृश्य प्रयतो भवति । अपोऽवगाहनं स्रानं विहितं सार्ववर्णिकम् । मन्त्रवत्प्रोक्षणचैव द्विजातीनां विशिष्यते ॥ इति तृतीयः खण्डः] उद्वयमि' त्यादिनाऽऽदित्यमुपस्थाय, महाव्याहत्या जलममि मन्त्र्य, कर्णावपिधायाभिमुखमादित्यस्यार्ध निभज्य, 'ऋतश्च सत्यङ्ग, या सुगन्धा' इति त्रिरावर्तयन्नघमर्षणं करोति । ७ ।। मन्त्राक्षरेषु सर्वेषु मूर्तिभेदाः परात्मनः । शक्तयश्चानुभावाश्च सदा तिष्ठन्ति सत्तम । हित िवणुधर्मोत्तरवचनात् भगवत्सान्निध्याथै महाध्याहृत्याऽभिमन्त्रणभुक्तम् । सङ्ग्रहे - 'पिधाय नासिकाकर्णी खानं कुर्याद्यथाविधि' इति । यद्व जलप्रवेशनिवारणार्थम् । अभिमुखमादित्यस्य । स्मृतिः– 'स्थिरोदकेषु सर्वेषु सूर्यस्याभिमुखो द्विजः । प्रवाहाभिमुखो मजेद्रङ्गाद्यादिसरित्सु च ॥ व्यास:- 'स्रवन्तीषु सदा स्रायात् प्रतिस्रोतस्थितो द्विज । तटाकादिषु तंयेषु प्रत्यर्क स्रानमाचरेत् । सङ्ग्रहे – ' स्रोतसोऽभिमुखस्स्रायात् मार्जने चाघमर्षणे । अन्यत्रार्कमुखो रात्रौ प्राङ्मुखोऽग्मुिखोऽपि वा । सन्ध्यामुखस्तु सन्ध्यायां लानं कुर्वीत यत्नतः । निमज्ज्य विष्णुः– 'अन्तर्जले जपेन्ममः त्रिष्कृत्वस्वघमर्षण । म् द्विपदां वा त्रिरावतेदायं गौरिति वा त्वृचम् ॥ सव्याहृतीक सप्रणवां गायत्रीं त्रिर्जपेत्त वा । आवर्तयेद्वा प्रणवं स्मरेद्वा विष्णुमव्ययम् ।। योगयाज्ञवल्क्यः-'लमध्ये स्थितो विप्रः शुद्धभावो हरिं स्मरेत् ।

  • तद्विष्णोरिति मन्त्रेण जपेदप्सु पुनःपुनः । श्री श्रीनिवातमखिकृत-तात्पर्यचिन्तामणिसहितम्

बोथायनः- । प्रायश्चित्तानि वक्ष्यामो वेिस्यातानि विशेषत । समाहितानां युक्तानां प्रमादेषु कथं भवेत् ॥. ऋतञ्च सत्यछेत्येतदघमर्षणं त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते । 'आर्य गौः पृभिरक्रमीदित्येतामृचं त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते । 'दुपदादि वेन्मुमुचान ! इत्येतामृचं त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते । 'हंसशुचि षदित्येतामृचं त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते । अपिवा सावित्रीं, गायत्रीं फ्च्छोऽर्धर्चशस्समस्तात्रेति एतामृचं त्रिरन्तर्जले पठन् सर्वस्मात्यूपात्प्रमुच्यते । अपिवा व्याहृतीव्यैस्तास्समस्ताश्च त्रिरन्तर्जले पठन् सर्वस्मात्पापात्प्रमुच्यते इति । तदेतद्धर्मशास्त्रं नापुत्राय नाशिप्याय नासंवत्सरोषिताय दद्यात् । सह दक्षिणा ऋषभैकादशं च गुरुप्रसादो वा गुरुप्रसादो वेति । [प्रथम प्रश्ने विष्णुः–“ततोऽप्सु निमस्त्रिरघमर्षण जपेत् । तद्विष्णोः परमं पदमिति, दुपदां व, सावित्रीं, युञ्जते मन इत्यनुवाक, पुरुषसूक्त वा तज्जुम्बकमन्त्रण वा जपेदप्सु यथावलमिति । मनुः– 'यथाऽश्वमेधः क्रतुराट् सर्व पापं व्यपोहति । तथाऽघमर्षणं सूक्तं सर्वपापप्रणाशनम् । अघमर्षणसूक्तस्य माधुच्छन्दसोऽघमर्षण ऋषिः अनुष्टुप् छन्दः भाववृत्तः परमात्मा देवता । भावस्य सत्तामात्रस्य ब्रह्मणो वृत्तं जगत्सृष्टिः । सूक्तस्य प्रतिपाद्यो वरुणो वा । त्रिरावर्तयमित्युक्त्वान्मानसिकमेव । पराशरः “ 'मन्त्रपूतैर्जलैर्यत्तत्प्राहुः स्रानं फलप्रदम् । न वृथा वारिममानां यादसामिव निष्फलम् ।। ब्रह्मक्षत्रविशाचैव मन्त्रवत्वानमिष्य : । तूष्णीमेव हि शूद्रस्य स्त्रीणाचैव भवेदिति । तृतीयः खण्ड) श्रीवैखानसगृह्यसूत्रम् ततो मन्दं निःश्वस्य, धौतं परिधाय, अनुपमृज्यवासः, प्रातः 'सूर्यथे' त्यादिनाऽऽचम्य, 'आपोहिष्ठादिभिः ऋग्भिस्तिसृभिः प्रेक्ष्य, गायत्र्याऽपोऽभिमन्त्र्य आदित्याभिमुखं विक्षिप्य, प्रदक्षिणं करोति ॥८ मन्दमिति । मन्दनिश्वसनं शूलादिरोगनिवारणार्थम् । विष्णुः- 'स्रातश्चाईवाससा देवर्षिपितृतर्पणमप्स्वेव कुर्यादिति । काष्णजनिः- 'देवतानां पितृणाश्च जले दद्याज्जलाञ्जलिम् । असंस्कृतप्रमीतानां स्थले दद्याज्जलाञ्जलिम् ।। व्यासः– 'रुाने चैव तु सर्वत्र तर्पयेत्पितृदेवताः । काम्ये नित्ये विशेषेण तत्प्रकुर्यात्प्रयव्रतः । देवान् ब्रह्मऋवींथैव तर्पयेदक्षतोदकैः । तर्पयेतु पितृन् भक्तया सतिलोदकचन्दनैः ॥ कौशिकः- 'प्रातःकाले (खाने)विशेषोऽयं विद्धि नैव तिलैर्युतम् । नैमितिकश्च काम्यञ्च तिलैरेव विधीयते । आपस्तम्बः- 'अस्पृश्यस्पर्शने वान्ते त्वश्रुपाते क्षुरे भगे । स्रानं नैमित्तिकं ज्ञेयं देवर्षिपितृवर्जितम् । स्मृत्यर्थसारे - 'तूष्णीं लायादशुद्धस्तु मन्त्रसम्भारवर्जितम् । अस्पृश्यस्पर्शने स्राने नाघमर्षणतर्पणे ।। भारद्वाजः– “ अस्पृश्यस्पर्शने चैव त्रयोदश निमज्ज्य च । आचम्य प्रयतः पश्चात् सानं िविधवदाचरेत् । शुचिवस्रधरः स्रातः परिधायाम्बरं शुचि । तेषामेव हि तीर्थेन कुर्यादुदकतर्पणम् ।। एवं स्तानाङ्गतर्पणं कृत्वा यक्ष्मणे तर्पणं कुर्यात् । शानक :- 'स्रानाङ्गतर्पणं कृत्वा यक्ष्मणे जलमाहरेत् । अन्यथा कुरुते यस्तु रुानं तस्याफलं भवेत् । ४७ यन्मया दुष्कृतं तोये शारीरमलसवितम् । तस्य पविशुद्धयर्थ यक्ष्माणं तर्पयाभ्यहम् ।। उझनाः– “यथाऽहनि तथा प्रातर्नित्यं यायादतन्द्रित । दन्तान् प्रक्षाल्य नद्यादौ गृहे चेत्तदमन्त्रवदिति । खानतर्पणं भूर्देवानित्यादि गृह्यपरिशिष्टोक्तप्रकारेण कर्तव्यम् । 'द्विब; पूर्वमुखो देवानुत्तराभिमुखो मुनीन् । पितृश्ध दक्षिणमुखो जलमध्ये तु तर्पयेत् । ज्ञात्वा न धाक्येद्दन्तान् न मृज्याद्वाससा मुखम् । पिबन्ति शिरसो देवाः पिबन्ति पितरो मुखात् ।। सुराविन्दुसमाः प्रोक्ताः पृष्ठतः केशविन्दवः । त एव पुरतः प्रोक्ताः सर्वतीर्थोपमा बुधैः ।। अवधूनोति यः केशान् सात्वा प्रसक्तो द्विजः। आचामेद्वा जलस्थोऽपि स बाह्यः पितृदैवतैः । तर्पयित्वा जलप्रतीर्णस्तद्वस्त्रं पीडयेद्विजः । तृिणां प्रीणनार्थाय पुत्राणां तु विशेषतः । मनुष्यतर्पणे चैव स्रानवसनिपीडने । निवीती तु भवेद्विप्रस्तथा मूत्रपुरीक्योः । क्रुं चतुर्गुणीकृत्य पीडयित्वा जलाद्वहिः । वामकोठे निक्षिप्य द्वराचम्य विशुद्धयति । भूढमनुः- 'क्स्त्रं त्रिगुणितं यस्तु निपीड्य ते मूढधीः । वृथा ज्ञानं भवेत्तस्य यथैवादश बुनि ॥ वृद्धवसिष्ठः- 'ज्ञानार्थन्तु प्रवृत्तन्तु देवाः पितृगणैस्सह । तृतीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् निराशास्ते निवर्तन्ते वस्त्रनिष्पीडनेऽकृते । तस्मान्निष्पीडयेद्वस्रमकृत्वा पितृतर्पणम् ।। हारीतः- * वस्त्रनिष्पीडनं तोयं श्राद्धे तूच्छिष्टभोजनम् । भागधेयं श्रुतिः प्राह तस्मान्निप्पीडयेत् स्थले ॥ तत्र मन्त्रः- 'ये के चास्मत्कुले जाताः अपुत्रा गोत्रजा मृताः । ते गृङन्तु मया दत्तं वस्त्रनिप्पीडनोदकम् ॥ तृप्यन्तु तरुतां याता मम सम्बन्धिनो मृताः । तिर्यग्योनिगता ये च वस्रनीष्पीडनाम्बुना । पराशरः- ' स्रातो नाङ्गानि मृजेत् स्रानशाठ्या न पाणिना । स्मृत्यन्तरे– ' आद्रेण वाससा यस्तु शरीरं परिमार्जयेत् । शुनोच्छिष्टं भवेद्रात्रं पुनस्लानेन शुद्धयति । पुण्यतीर्थेषु सर्वेषु रुानवस्रमधस्त्यजेत् ।' इति केचित् चन्द्रिकायाम् – “ नोत्तरीयमधः कुर्यान्नोपर्यधस्त्यमम्बरम् । नान्तर्वासो विना जातु निवसेद्वसनं बुधः ।।

  • ब्राह्मणस्य सितं वस्त्रं नृपते रक्तमुल्बणम् ।

पीतं वैश्यस्य शूद्रस्य नीलं मलवदिप्यते । प्रजापतिः – 'क्षेौमं वासः प्रशंसन्ति तर्पणे सदशं तथा । काषायं धातुरक्त वा नोल्बणं तत्र कर्हिचित् । काषायवासाः कुरुते जपहोमप्रतिग्रहम् । सर्वं तद्राक्षसं विद्याहिजनु च यत्कृतम् ॥ धौतमिति । प्रकारान्तरेण धैौतलक्षणमाह सप्तवातहतं वस्त्रं धौतमित्यभिधीयते । चतुर्दशकृतं वस्त्र शुष्कमित्यभिधीयते । श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् उशनाः-- * शात्वाऽनुपहतं वखं परिदध्याद्यथाविधि । अभावे पूर्वक्त्रं वा सम्प्रेक्ष्य प्रणवेन तु ॥ बोधायनः 'देशं कालं तथाऽऽत्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्थाञ्च ज्ञात्वा शौचं प्रकल्पयेत्' ॥ याज्ञवल्क्यः - “जपे होमे तथा दाने दैवै पित्र्ये च कर्मणि । बधीयान्नासुरीं कक्ष्यां शेषकाले यथेच्छया ।। परिधानाद्वहिः कक्ष्या निबद्धा चासुरी मता । धर्मे कर्मणि विद्वद्भिर्वर्जनीया प्रयत्नतः । एकवस्रो विरूश्च खण्डवस्रस्तथैव च । बहि:कच्छों विकच्छश्च नमः पञ्चविधः स्मृतः ॥ विकच्छः कच्छशेषश्च मुक्तनीवीशिखस्तथा । तथाऽकौपीनवासाश्च नमः पञ्चविधः स्मृतः । युमैर्विवर्तितं रौद्रमयुग्मं ब्राह्ममुच्यते । युमायुमैर्यतिस्यूतं वैष्णवं कटिसूत्रकम् । आश्वमेधिके- 'शुद्ध चाच्छादयेत्कक्ष्ये न कुर्यात्परपाशके । पाशनिबद्धकक्ष्यो यः कुरुत कम वैदिकम् ॥ राक्षसा दानवा दैत्यास्तद्वलुपन्त हर्षिताः' । योगयाज्ञवल्क्यः - । स्रावैवं वाससी धौते अच्छिन्ने परिधाय वै । प्रक्षाल्योरू मृदाद्भिश्च हस्तौ प्रक्षालयेत्ततः । । सश्हे- 'प्रातस्सन्ध्यामुपासीत वस्रशोधनपूर्वकम् । उपास्य मध्यमां सन्ध्यां वस्तसंश्रोधनं परम् । अनिष्पीड्य ज्ञानवरुं सन्ध्याकर्म न चाचरेत् । अन्यथाकुरुते मोहात् कृतमप्यकृतं भवेत् ॥ [प्रथम प्रश्न खण्डः] बलान्त सूत्रम् ५१ नारदीये – 'ऊध्र्वं नयति यत्पुण्डूः प्राणिनः पापकारिणः । तस्योध्र्वपुण्ड् इत्याख्या तस्मात्तद्धारयेद्विजः । ऊध्र्वगत्यान्तु यस्येच्छा तस्योध्र्व पुण्ड्रमुच्यते । ऊध्र्वं गत्वा तु देवत्वं सम्प्राप्तोति न संशयः । । महोपनिषदि - 'धृतोर्धपुण्डः परमेशितारं नारायणं सांङ्खयोगाधिगम्यम् । ज्ञात्वा विमुच्यते नरस्सर्वपापैः संसारपाशैरिह चैति विष्णुम्।' ीवैखानसे मरोचि -'अथातोनुष्ठानकल्पं व्याख्यास्यामः। सर्वे वैदिकाचारास्तपो यज्ञाश्च विष्णुपूजाविधेदत्वाद्वैखानससूत्रोक्तानुष्ठानं सर्वं समाचरन्नित्यनैमित्तिक काम्यानि कर्माणि सर्वाणि कुर्यादृध्र्वपुण्डू धृत्वा, ऊध्र्वपुण्डू विना जपहुतार्चनादीन् न कुर्यात्, कुर्याचेत्तत्सर्वं निष्फलं भवेत् । तस्मादृध्र्वपुण्डू धारयेत् । पर्वताग्रे नदीतीरे तीर्थस्थानेषु विष्ण्वालये गृहीता मृदुत्तमा, तुलसीमूले वल्मीके च गृहीतं मध्यमं, अन्यस्मिन् शुचौ देशे गृहीतमधमम् । चन्दनादसवगन्धद्रव्यरुत्तम । श्रीफलं तुलसीबिल्वपत्रश्च मध्यमम् । पञ्चगव्यतोयभस्मानाऽधमम् । एतैयै धारयेत् । श्रेतं सर्वसिद्धिदं, श्यामं शान्तिकरं, पीतं श्रीकरं, रक्त वश्यकरमिति । हृदये महानग्ज्विल,ि तस्य शिखा ज्वालारूपवदूर्वपुण्डूस्यात् । अथवा दीपकृतिर्वेणुपत्राकृतिः पद्मोत्पलकुमुदानां मुकुलाकृतिः मत्यकूर्मशूर्पशङ्खदण्डा कृतिर्वा। ऋजु सुपार्श्वमूध्वपुण्डं कुर्यात्। अङ्गुष्ठतर्जनीमध्यमानामका इत्यङ्गुलयस्तेषां क्रमेण तुष्टिर्मुक्तिरायुर्वश्यमिति फलानि भवन्ति । ललाट-कुक्षि-हृदय-कण्ठो दरदक्षिणपार्श्व-दक्षिणबाहुमध्य-कप्ठो-दरवामपार्श्व-वामबाहुमध्य-कष्ठ पृष्टो-ध्र्वककुत्सु केशवादिद्वादशनामभिः प्रणवादिनमोन्तमुचार्य होमभस्मना रक्षार्थं मूध्वं पुण्डूं कृत्वा पश्चाद्वादशक्षरमुचार्य मूत्रिं विन्यसेत् । वामहस्तेन दक्षिणपार्श्वगतान्, अन्यान् दक्षिणहस्तेन कारयेत् । ऊध्र्वपुण्डू विना मुहूर्तमपि न चरेत् । ऊर्वपुण्डाङ्कितं दृष्टा मुत्युरपि दूरतो गच्छेत् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छती'ति । श्री श्रीनिवासमि [प्रथम प्रश्न तथा – 'चतुरङ्गुलमृध्र्वाग्रे जुलं विस्तृतं तथा । द्विजः पुण्डमृजु सौम्यं सान्तरालन्तु धारयेत् । । इति चन्द्रिकायाम् – ब्रह्माण्डे ब्रह्माण प्रति भगवान् पर्वताग्रे नदीतीरे पुण्यक्षेत्रे विशेषतः । सिन्धुतीरे च वल्मीके तुलसीमूलमाश्रिते ॥ मृद एतास्तु सङ्ग्रह्मा वर्जयेदन्यमृतिकाः । श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं भवेत् ॥ श्रीकरं पीतमित्याहुवैष्णवं श्वतमुच्यते । अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यमाऽयुष्कृती भवेत् । अनामिकाऽन्नदा नित्यं मुक्तिदा च प्रदेशिनी । एतैरङ्गुलेिभेदैस्तु कारयेन्न नखैः स्पृशेत् । दशाङ्गलप्रमाणन्तु उत्तमोत्तममुच्यते । नवाहुल मध्यम स्यादष्टाङ्गुलमतः परम् ॥ सप्तषट्पञ्चभिः पुण्डं मध्यमं त्रिविधं भवेत् । ललाटे केशवं विद्यान्नारायणमथोदरे । माधवं हृदि सन्न्यस्य गोविन्दं कण्ठकूबरे । उदरे दक्षिणे पार्थे विष्णुरित्यभिधीयते । तत्पध बाहुमध्य च मधुसूदनमव च । त्रिविक्रमं कण्ठदेशे वामकृौ तु वामनम् ।। श्रीधरं बाहुके वामे हृषीकेशन्तु कण्ठके । पृष्ठ तु पद्मनाभन्तु ककुदि दामोदरं स्मरेत् । द्वादशैतानि नामानि वासुदेवेति मूर्धनि । श्रीचूर्णविधिः विष्णुधर्मोत्तरे – 'अभिक्तिन्तु यच्चूर्ण विष्णुबेरे तु यो नरः । हारिद्रं धारयेन्नित्यं सोऽश्वमेधफलं लभेत् ।। तृतीयः खण्डः ] अन्यत्र - शातातपः- पासुदेवाङ्गसंस्पृष्टः निशाचूणैस्तु पद्माज !। ५. करोत्यूर्वपुष्टुं स विष्णुलोके महीयते ।।

  • ' र्नुलाकारं शूद्रस्यैव त्रिपुण्डूकम्' ।

लां-यूघ्पुण्डूणि सान्तरालानि यो नरः । करोति विपुलं तत्र मन्दिरं मे करोति सः' ।। ' आदाय वैष्णवक्षेत्रात् मृतिकां विमलयं सिताम् । मूलमन्त्रेणाभिमन्त्र्य ऊध्र्वपुण्ड्राणि कारयेत् । ललाटादिषु चाङ्गेषु केशवादीन्यथाक्रमम् । यङ्गुलं हुलं वापि सान्तरालं प्रकल्पयेत् । पर्धे चाङ्गुलमान्तु ऊध्र्वपुण्डूस्य लक्षणम् । हरेः पादाकृतिं रम्यं सुपार्श्व सुमनोहरम् ॥ नसिकामूलमारभ्य ललाटान्तन्तु विन्यसेत् । वर्तुलं तिर्यगच्छिद्रं इस्वं दीर्घ ततं तनुम् । अशुग्रं रूक्षमासिक्तं तथानङ्गुलिकल्पितम् । वकं विरूपं बद्धा छिन्नलं पदच्युतम् । विगन्धमपसङ्कयश्च पुण्डूमाहुरनर्थकम्' ।। 'त्रिपुष्टुं ब्राह्मणो विद्वान् लीलयापि न धारयेत् । त्रिपुण्ड्रधारणाद्विप्रः पतत्येव न संशयः ।। विधिहर! द्विजातीनां नेतरेषां कदाचन । शिवार्चनं त्रिपुण्ड्रञ्च शूद्राणान्तु विधीयते । ऊध्र्वपुण्डू ललाटे तु कुर्वीत चतुरङ्गुलम् । उदरे हृदि कण्ठे च दशाष्टचतुरङ्गुलान् ॥ दक्षिणदरवाहंसे वामभागे तथैव च । आद्यवत्पृष्ठदेशे चमूर्धि चैव त्रयोदश' ॥ श्री श्रीनिवासमखिकृत-तात्पर्यविन्तामणिसहितम् [प्रथम प्रश्ने एवमूर्धर्वपुण्डूं कृत्वा । प्रातरित्यादि । उत्तमा तु सनक्षत्रा मध्यमा टुसतारका । अधमा सूर्यसहिता प्रातस्सन्ध्या त्रिधा मता । । प्रातरित्यनेन उदयात्परं षण्णाडिकापर्यन्तं प्रात:कालः गृह्यते । सन्निहित कालत्वात् । किमर्थ प्रातरिति चेत् । उच्यते । बोधायनः-' अथातस्सन्ध्योपासनविधिं व्याख्यास्यामः 'इत्यारभ्य, 'रत्रिमुपतिष्ठते इमं मे वरुण ' 'तत्त्वायामी' ति द्वाभ्याम् । एवं प्रातः प्राङ्मुखख्रिष्ठन् मैत्राभ्यामहरुपतिष्ठते 'मित्रस्य चर्षणीधृतो ' 'मित्रो जनान्यातयति प्रजानन्नितेि द्वाभ्याम् । सुपूर्वामपि पूर्वामुपक्रम्योदित आदित्ये समाप्नुयात् । अनस्तमिते उपक्रम्य सुपश्चादपि पश्चिमाम् । सन्ध्ययोश्च सम्पत्तावहोरात्रयोश्च सन्तत्यै ।। अपि चात्र प्रजापतिर्गौ श्लोकौ भवतः । अनागतान्तु ये पूर्वामनतीतान्तु पश्चिमाम् । सन्ध्यां नोपासते विप्राः कथं ते ब्राह्मणाः स्मृताः । सायं प्रातस्समां सन्ध्यां ये न विप्रा उपासते । कामं तान् धार्मिको राजा शूकर्मसु योजयेत् ।।' इति । तत्र सायमतिक्रमे राञ्युपवासः प्रातरतिक्रमे अहरुपवासः । स्थानासन फलमवाप्तोति (?) । अथाऽप्युदाहरन्ति यदुपस्वकृतं पापं पद्भयां वायत्दृत भवेत् । बाहुभ्यां मनसावापि वाचा वा यकृतं भवेत् ॥ सायं सन्ध्यामुपस्थाय तस्मात्पापात्प्रमुच्यते । रात्र्या अपि च सन्धीयते वरुणश्चैनमनुगृह्वति । एवमेव प्रातरुपस्थाय रात्रिकृतात्पापात्प्रमुच्यते । मिस्रचैनं गोपायति । आदित्यचैनं स्वर्ग लोकमुन्नयति य एवमेव अहरहरहोरात्रयोस्सन्धिपृपतिष्ठमानो ब्रह्मभूतो ब्रह्मविराजो ब्रह्मण शास्रमनुवर्तमानो ब्रह्मलोकमभिजयति ब्रह्मलोकमभिजयती' ति स्मरणात् । ५४ तृतीयः खण्ड यजुषिः –“रक्षांसि ह वा पुरोऽनुवाके तपोऽग्रमतिष्ठन्त तान् प्रजापतिर्वरेणेोपा मन्त्रयत इत्यारभ्य ' असावादित्यो ब्रहेति ब्रहैव सन् ब्रह्माप्येति य एवं वेद इत्यन्तं श्रयते । पशिाब्राह्मणे व :- 'ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्ब्राह्मणस्सायमासीनस्सन्ध्या मुपास्ते कस्मात्प्राततिष्ठन् का च सन्ध्या कश्च सन्ध्यायाः कालः किञ्च सन्ध्याया स्सन्ध्यात्वं । देवाश्च सुराश्चैषु लोकेष्वस्पर्धन्त, तेऽसुरा आदित्यमभिद्रवन्, स आदित्योऽबिभेत्, तस्य हृदयं कूर्मरूपेणातिष्ठत्, स प्रजापतिमुपाधावत्, स तस्य प्रजापतिरेतद्वेषजमपश्यत् ऋतञ्च सत्यञ्चोङ्कारञ्च त्रिपदाञ्च गायत्रीं ,........ब्राह्मणो मुखमपश्यत् तस्मात् ब्राह्मणोऽहोरात्रयोस्संयोगे सन्ध्यामुपास्ते सज्योति राज्योतिषो दर्शनात्, सोऽस्य कालस्यात्सन्ध्यायाः तत्सन्ध्याया सन्ध्यात्वम् । यत्सायमासीन स्सन्ध्यामुपास्ते तया वितस्थानं जयति, अथ यदपः प्रयुङ्क्रे तानि विपुषो वज्री भवन्ति, ता विपुषो वत्रीभूत्वाऽसुरानपान्नन्ति, ततो देवा अभवन्, परायुः,भव त्यात्मना परास्य भ्रतृव्यो भवति य एवं वेदे' ति । स्मृत्यन्तरे– “त्रिंशत्कोट्यस्तु विख्याता मन्देहा नाम राक्षसाः । प्रहरन्ति सहस्रांशुमुद्यन्तं दिने दिने ।।' इति श्रीविष्णुपुराणे --'उपा रात्रिस्समाख्यता उष्टिश्चाप्युदिते दिनम् । प्रोच्यते च! ततस्सन्ध्या उषारात्र्योर्यदन्तरम् । सन्ध्याकाले तु सम्प्राप्त रौद्रे परमदारुणे । मन्देहराक्षसास्मवें सूर्यमिच्छन्ति घातुिम् । प्रजापतिकृतश्शापस्तेषां मैत्रेय! रक्षसाम् । अक्षरत्वं शरीराणां मरणञ्च दिनेदिने । ततस्सूर्यस्य तैर्युद्धं भवत्यन्तदारुणम् । ततो द्विजोत्तमास्तोयमुक्षिपन्ति महामुने ।। ओङ्कारब्रह्मसम्पृक्तं गायत्र्या चाभिमन्त्रितम् । तेन दन्ति ते पापान् वङ्गीभूतेन वारिणा । श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् अमिहोत्रेषु हूयन्ते या मन्त्रैः प्रथमाहुतिः । सूर्यो ज्योतिस्सहस्रांशुस्तया दीप्यति भास्करः ॥ ओङ्कारो भगवान्विष्णुस्त्रिधामा वचसां पतिः । तदुचारणतस्ते तु विनाशं यान्ति राक्षसाः ॥ वैष्णवोंऽशः परस्सूर्यो योऽन्तज्योंर्तिनसंशयः । अनिधाय तमोङ्कारं तस्य तत्प्रेरकं परम् । तेन तत्प्रेरितं ज्योतिरोङ्कारेणाथ दीप्तिमत् । दहत्यशेषरक्षांसि मन्देहाख्यानि यानि वै । तस्मान्नेोलङ्कनं कार्य सन्ध्योपासनकर्मणः । स हन्ति सूर्य सन्ध्याया नोपतिं कुरुते हि यः ॥ ततः प्रयाति भगवान् ब्राह्मणैरभिरक्षितः । वालखिल्यादिभिचैव प्रभुवैखानसैरपि ॥ ' इति अशक्यत्वात्सूर्यहिंसायाः सूर्यहिंसा नाम ऐहिकामुष्मिकहानिर्भवती त्यभिप्रायेण सन्त्र्योपासनादिकं प्रतिपादितम् तत्फलञ्च दर्शितम् । अत एव सूत्रे सूर्यश्वत्याचमनमापोहिष्ठादिभिः प्रेक्षणं गायत्र्या अध्र्यप्रदानं प्रदक्षिणं च साकल्येन प्रतिपादिनम् । मन्ध्यालक्षणं प्रकारान्तरेणोक्तं मङ्ग्रहे त्रयाणाचैव देवानां ब्रह्मादीनाञ्च सङ्गमः । मन्धिम्नर्वसुराणान्तु सन्ध्या तेन हुदाहृते' ति । नन्वाप ऊर्व विक्षिपन्तीनि श्रूयमाणत्वात् गायत्र्या अपोऽभिमन्यादि त्याभिमुखं विक्षिप्येति सूत्रे उक्तत्वाच मकृदेवार्यमदानस्य कर्तव्यत्वं प्रदीयन इति चेत्-सत्यम् । त्रिस्मन्ययोः क्षिपेदिति पितामहस्मरणात् । एक शस्त्रारुनाशाय एक वाहननाशन ! [प्रथम प्रश्ने असुराणां वधायैकं दद्यादध्यैत्रयं शुचिः ॥ गड श्रीवैखानसगृह्यसूत्रम् ५७ सम्यग्ब्रह्मास्रवद्धयात्वा गायत्रीमुचैरत् द्विजः । अस्रनाशे ब्रह्मदण्डं वाइनाशे (?) ब्रह्मशीर्षकम् ।। असुरनाशे ब्रह्मास्त्र ज्ञात्वा कुर्यात् समाहितः । कोटिसूर्यप्रीकाशं कालानलसमप्रभम् । नृम्भणञ्चाष्टवक्ता ब्रह्मदण्डमुदीरितम् । दंष्ट्राकरालमत्युग्रं कोटिसूर्यमप्रभम् । ग्रन्थितं केिशाग्रमेतद्ब्रक्षशिरो मतम् । । सहस्रार्कसमायुक्तं विद्युत्पिञ्जोपमाकृतिम् ॥ दुतूरकुसुमाकारं कोटिसूर्यसमप्रभम् । सहस्रधारमत्यु सर्वमन्त्रास्रनाशनम् ॥ प्रस्तारप्रतिमं मुष्टिप्राहं ब्रह्मास्रमीरितम् ।।' इति च स्मरणात् अध्यैत्रयमपि कर्तव्यम् । भारद्वाजः- “ आपो हिष्ठादिभिर्मन्त्रैस्त्रिभिस्सम्मार्जयेच्छिरः । सिन्धुद्वीपऋषिः छन्दो गायत्र्यापो हि देवता । मार्जने विनियोगः स्यात् सूर्यश्चेति जलं पिबेत् । अस्यानुवाकस्यामित्रषिः छन्दो गायत्रमंशुमान्।। देवता विनियोगोऽप पानेऽथ समुपस्पृशत् । अत्र कम:- आपोहिष्ठादिभिः पादं शिरस्यष्टौ च विपुषः । यस्य क्षयायेत्यधस्तात् क्षिप्ताऽद्धिः परिषेचयेत् ॥ आपोहिष्ठति मन्त्रस्य सिन्धुद्वीप ऋषिः, गायत्री छन्दः, आपो देवता मार्जने विनियोगः । एवं मार्जयित्वा सूर्यश्चेत्यनुवाकस्य अप्तिः ऋषि, गायत्री छन्दः, सूर्यो देवता, अभ्यन्तरशुद्धयर्थमुदकप्राशने िवनियोगः । अग्श्धितिमत्रस्य सूर्य ऋषि अनुघुप्छन्दः अग्देिवता इति । पितामहः-- * अनेन चानुवाकेन अपः पीत्वा समाहितः । आत्मानं प्रोक्षयेत् पश्चात् सपवित्रकरो द्विजः । श्री श्रीनिवासपतिततापर्वचिन्तामनिसहितम् [प्रथम प्रश्ने आराधः- सायमन्निध भेत्युक्तं प्रातस्स्येयपः पिबेत् । आपः पुनन्तु मध्याहे ततयमनं चरेत् ॥ इत्येवमाचमनं कृत्वा दधिक्राव्ण्णो अकारिषमिति मार्जनं कुर्यात् । शकवचैः ‘ऋगन्ते मार्जनं कुर्यात्पादान्ते वा समाहितः । तृस्पान्तेऽथवा कुर्याच्छिष्टानां व्रतमीदृशम् । श्रुतिः -- आपोहिष्ठमयो भुव इयद्भिर्मार्जयन्ते । आपो वै सर्वा देवताः, देवता भिरेवात्मानं पवयन्ते 'इति । आपोहिष्ठादिभि: इत्यत्र आदिशब्देन सुरभिमत्या अहणम् । श्रुतिः-‘ये यज्ञेऽपूतं वदन्ति । दधिकाव्ण्णो अकारिषमिति सुरभिमतीमृचं वदन्ति । प्राणा वै सुरभयः, प्राणानेवात्मन् दधते । नेभ्य: प्राणा अपक्रामन्ति’ इति । सुरभिभत्या: वामदेवः ऋषिः, अनुष्टुप् छन्दः, सुरभिमती देवता, यद्वा दधिक्रावा । मार्जने विनियोगः । एवं मार्जयित्वाऽर्यप्रदानं कुर्यात् । पितामहः - 'प्रदक्षिणं परिषिच्याऽथ तवारमेछुतिचोदितम् । उभाभ्यां तोयमादाय हस्ताभ्यां सुसमाहितः । गायत्र्या मन्त्रितापः प्रणवव्याहृतिपूर्वया । रवेरभिमुखस्तिष्ठन् ऊर्वे त्रिस्सन्ध्ययोः क्षिपेत् । अध्र्यप्रदानमन्त्रस्य गायत्र्याः विश्वमित्र ऋषिः गायत्री छन्दः, सूर्यो देवता । निं बीजं य शक्तिः नः प्राणः यत् कीलकं अर्थप्रदाने विनियोगः। तत्सवितुः ब्रह्मत्मने हृदयाय नमः । वरेण्यं विष्ण्वात्मने शिरसे स्वाहा । भर्गों देवस्य रुद्रात्मने दिखायै वौषट् । धीमहि सत्यात्मने कवचाय हुम् । धियो यो नः ज्ञानात्मने नेत्रत्रयाय वौषट् । प्रचोदयात् परब्रह्मात्मने अस्त्राय फट् । वेदसारं परं ज्योतिर्मुलभूतं परात्परम् । चिन्तयेत् परमात्मानमप ऊध्वे विनिक्षिपेत् ॥ द्रुपदादिवेन्मुमुचानः । स्विन्नः कात्वी मछदिव । पूतं पवित्रेणेवाच्यम्। आफ्षञ्चन्तु मैनसः' । इति अञ्जलिना जलमादाय आघ्राय वामभागे दिपेत् ॥ तृतीयः खण्डः]

  • द्वौ पाणी सपुटीकृत्य पूरयेदुदकाञ्जलिम् ।

गोश्रृङ्गमात्रमुदृत्य जलमध्ये वििनिक्षपेत् । गोश्रृङ्गं तालमात्रं स्यादिति वेदविदो विदुः । देवलः – 'अध्यप्रदाने विप्राणामीषन्नम्रश्रीरिणाम् । चूचुकाग्रसमौ हस्तै गोशृङ्गमिति कीत्यते । गोभिलः – 'गोश्रृङ्गमात्रमुद्धत्य ईषन्नम्रथिताननः । स्तनाम्रोचसौ हस्तौ गोश्रृङ्गमिनि तद्विदुः ।

  • जलमादाय पाणिभ्यां स्तनान्तरसमोन्नतम् ।

उटूनं मन्त्रवद्विप्रै: गोशृङ्गं तदुदाहृतम् । । एवं त्रिरध्यप्रदानं कृत्वा उपसंहारश्च कुर्यात् । अयं प्रकार । अम्रो पसंहारमन्त्रस्य ब्रह्मगायत्र्याः सविता भगवान् ऋषिः, गायत्री छन्दः, ब्रह्मा देवता अस्रोपसंहारे विनियोगः । अघोरस्राय सशराय शाङ्गय सुदर्शनाय (मदाशिवाय) हृदयाय नमः । एवं षडङ्गन्यासं कुयात् । 'सोऽहमर्कः अहं ज्योनिरर्कज्योतिरहं शिवः । आत्मज्योतिरहं शुक्रस्सर्वज्योनिरसौ महोम् । आवायव्या वायव्ययवायव्या वा और्वोवायया वा(?) । 'हिरण्यगर्भ स्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कसै देवाय हविषा विधेम) । 'उदकोंऽसि पाप्मानं मे विद्वि' । मध्यादे मध्याकॉऽसि । सायं दृद्धार्कोऽसि । योनिमुद्रादर्शनन्तूपायनः । पितामहः– 'पाणिना जलमादाय सकृत् कुर्यात् प्रदक्षिणम् । आदित्यादिग्रहांस्तत्र तर्पयेत समाहितः । स एव – । ततः प्रदक्षिणीकृत्य त्वद्भिः सम्प्रेक्षिते शुचौ । देशे च दभेसड्क्लते वाग्यतः प्राङ्मुखः स्थित । दर्भान् धारयमणस्सन्नात्मनो ध्यानमारभेत् । श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने अत्र भगवच्छास्त्रे मरीच्यादिभिरुक्तमार्गेण केशवादितर्पणमादित्यादि तर्पणच कृत्वा, आचम्य शुचौ देशे उपिवश्य, अपक्रामन्तु भूतानेि पिशाचाः प्रेतगुक्षकाः । ये चात्र निवसन्त्येते देक्ता भुवि सन्ततम् । अपसर्पन्तु भूतानि पृथिव्यन्तरवासिनः । अस्माकमविरोधेन ब्रह्मकर्म समारभे ॥ ' इति भूशुद्धिं कृत्वा । आसनमन्त्रस्य पृथिव्याः मेरुपृष्ठऋषिः । सुतलं छन्दः । कूर्मो देवता आसने विनियोगः । 'पृथि! त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वञ्च धारय मां देवि पवित्रं कुरु चासनम् ।।' ‘अनन्तासनायनमः िवमलासनायनमः कूर्मासनाय नमः । इदमासनम् । इत्युचरेत्। नद्यां तीथे इदे वापि भाजने कांस्यसम्भवे । औदुम्बरे वा सौवर्णे राजते दारुसम्भवे ॥ कृत्वा तु वामहस्ते वा सन्ध्योपास्ति समाचरेत् । अथ प्राणायामं त्रिवारमेकवारं वा कुर्यात् । तङ्कपहे - 'देवार्चने जपे होमे सन्ध्ययोः श्राद्धकर्मणि । स्राने दाने तथा ध्याने प्राणायामास्रयस्रयः । आदाक्न्ते च गायत्र्याः प्राणायामास्रयस्त्रयः । सन्ध्यायामध्यैदाने च प्राणायामैक उच्यते । अङ्गुष्ठानामिकाभ्यान्तु तथैव च कनिष्ठया । प्राणायामस्तु कर्तव्यो मध्यमां तर्जनीं विना ॥ तर्जनीन्तु सकृत् सृष्टा जपन् शूद्रसमो भवेत् । सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामस्स उच्यते । । तृतीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् बृहस्पतिः- 'बद्धा नासां नियम्यासून् स्मृत्वा चष्र्यादिकांस्तथा। सन्निमीलितदृछौनी समभ्यसेत् ।। प्राणायाम योगयाज्ञवल्क्यः -' य एता व्याहृतीस्सप्त संस्मरेत्प्राणसंयमे । उपासितं भेवेतेन विश्धं भुवनसप्तकम् ।। व्यासः – ' ' षोडशाक्षरकं ब्रह्म गायत्र्यास्तु शिरः स्मृतम् । सकृदावर्तयन् विप्रस्संसारादपि मुच्यते ।। संवर्तः– 'वाचिकं मानसं पापं कायेनैव तु यत्कृतम् । तत्सर्वे नश्यति क्षिप्रै प्राणायामत्रये कृते । । पापक्षयप्रकारः भगवच्छास्त्रे भृग्वादिभिरुक्तः । निरोषाज्जायते वायुर्वायोरन्निश्च जायते । तापेनाऽपोऽधिजायन्ते ततोऽन्तशुद्धयते त्रिभिः । मनुरपि – 'दह्यन्ते मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् । व्यासः – 'स्रानमाचमनं होमं भोजनं देवतार्चनम् । प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम् । आसनारूढपादो वा जान्वोर्वा जङ्घयोस्तथा । कृतावसिक्थको यस्तु मौढपादस उच्यते । कृताबसकियकः-वस्रादिना कृतपादवन्ध इत्यर्थः । तृणासने यशोहानिदौर्भाग्यं दारुकासन । वंशासने दरिद्रः स्यात्प्लुवे चित्तविभ्रमः । धरण्यां मृत्युमाप्तीति पाषाणे व्याधिसम्भवः । कृष्णाजिने मन्त्रसिद्धिः क्षस्याद्याघ्रचर्मणि । कम्बले सर्वसिद्धिस्यादासनस्य शुभाशुभम् । गृहे जयं समं विद्याद्भोठे दशगुणं भवेत् । ६१ पराशरः– नारदः – अन्यत्र- बोधायनः -- श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न वटमूले शतं विद्यान्नदीतीरे सहस्रकम् । अश्वत्थमूले त्वयुमनन्तं विष्णुसन्निधौ । । । अग्रािपश्च वेदाश्च चन्द्रसूर्यानिलस्तथा । सर्वेऽत्र खलु विप्राणां कणे तिष्ठन्ति दक्षिणे । गङ्गाद्या दक्षिणे श्रोत्रे नासिकायां हुताशनः । उभावपि तु स्प्रष्टव्यो तत्क्षाणादेव पाफ्नुत् ॥: ‘रेचकः पूरकश्चैव कुम्भकश्य कस्तथा । एवं चतुर्विधः प्रेक्तः प्राणायामो मनीषिभिः । । 'प्राणो वायुश्शरीरस्थ आयामस्तस्य निग्रहः । प्राणायाम इनि प्रोक्तो द्विविधः प्रोच्यते हि सः । अगर्भश्च सगर्भश्च द्वितीयस्तु तयोर्वरः । मन्त्रयानसमायुक्तः सगर्भः परिकिर्तित । निरोधः केवलं वायोरगर्भ: प्राणसंयमः ।।

  • प्राणायामो द्विधा प्रोक्तः सगभऽगर्भ एव च ।

स च ध्यानं विनाऽगर्भस्सगर्भस्तत्समन्वितः । सगर्भा भगवान् ज्ञेयः प्राणायमशताधिकः । सगर्भ धारयेत्तस्मादिन्द्रियाणां जयात्मकम् । समस्तानीन्द्रियाण्येव प्राणवायोः स्थितानि वै । समस्तेन्द्रियवृत्तिश्च प्राणो वायुः प्रकीर्तितः । तज्जयादिन्द्रियाण्येव निर्जितानि भवन्ति हि । सम्यगभ्यश्यतो नित्यं समाधिं प्र स्यत्यसौ । तस्माद्विजेन्द्र परमः प्राणायामः कीर्तितः । मुछेपिङ्गलया वायुमिडया पूरयेतुनः । स्वदेहे पूरितं वायुं निगृह्य न विमुञ्चति । तृतीयः खण्डः] सम्पूर्णकुम्भवतिष्ठत् कुन्भकस्स हि विश्रुतः । न गृह्णाति न त्यजति वायुमेतं बहिः िस्थतम् । ज्ञेयं तच्छून्यकं नाम प्राणायामे यथास्थितम् । प्रणवेन षोडशमात्रया रेचयेत् द्वात्रिंशन्भात्रया पूरयेत् । चतुष्षष्टद्या. कुम्भकम् ॥ प्रणवस्य ब्रह्मा ऋषिः, गायत्री छन्दः, परमात्मा देवता । अं ब्रह्मात्मने हृदयाय नमः । ॐ विष्वात्मन शिरसे स्वाहा । मं रुद्रात्मने शिखायै वौषट् । अं ब्रह्मात्मने कवचाय हुम् । ॐ विष्ण्वात्मने नेत्रयाय चौषट् । मं रुद्रात्मने अस्त्राय फट् । प्रणवध्यानम्

  • विष्णु भास्वकिरीटाङ्गदक्लयगलाकल्पहारोदरांघ्रि

श्रोणीभूषासुवक्षोमणिमकरमहाकुण्डलैर्मण्डिताङ्गम् । हस्तोद्यच्छङ्खचकाबुजगदममल पताकौशेयमाशा विद्योतद्भासमुद्यद्दिनकरसदृश पद्मसंस्थं नमामि ।' इति पितामहः– 'जपकाले त्रयी देवो होमकाले हताशनः । ध्यानकाले परं ब्रह्म विश्वेदेवास्ततोऽन्यथा । । अथ सप्तव्याहृतीनाम् 'अत्रिभृगुश्ध कुत्सश्च वसिष्ठो गौतमस्तथा । कश्यपश्चाङ्गिराश्चैते ऋषयस्युर्यथाक्रमम् । गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्त रेव च । त्रिष्टप च जगती चैव छन्दांस्येतानि सप्त वै । असिर्वायुस्तथाऽऽर्कश्च वागीशो वरुणस्तथा । इन्द्रश्च विश्वेदेवाश्च देवतास्समुदाहृताः ॥ । प्राणायामे विनियोगः । स्वस्वोक्तवर्णतनवो रूपयौवनसंयुताः । क्षौमवरूपरीधानास्सर्वाभरणभूषिताः । श्री श्रीनिवासमखिकृत-ान्पर्यचिन्तामणिसहितम् दिव्यचन्दनलिप्ताङ्गा दिव्यमाल्यैरलङ्कृता । सितोपवीनहृदयास्सपवित्रचतुष्कराः ।। उन्निद्रवदनाम्भोजप्रभामण्डलमण्डिनाः । जटाकलापपूर्णेन्दुप्रभापूरितदिङ्मुखः ॥ अभयाक्षस्रगप्पात्रवरहस्तग्मररहाः [प्रथम प्रश्ने गायत्र्याः विश्वामित्रपि: गायत्री छन्दः सविता देवता । ब्राह्मी स्वाहा वाहिनी च तथा नित्या विलासिनी ।

श्वतं श्यामश्च पीतञ्च पिशाङ्गं नीललोहितम् ।

नीलं कनवशर्णञ्च वर्णान्धेनान्यनुक्रमात् ।। प्रणवस्यैनयोर्वर्णः शुद्धस्फटिकसन्निभः । तत्त्वमेषां त्रयाणान्तु सर्वतत्त्वमिति स्मृतः । इत्यवमुक्ता नत्या च प्राणायाम समाचरेत् । विश्वामित्रस्तु गायत्र्या ऋषिश्छन्दस्वयं स्मृतम् । देवता सविता प्रोक्ता ब्रह्मा तु शिरसो ऋषिः । अनुष्टुप् चैव छन्दः स्यात् परमात्मा हि देवता । प्राणायामे विनियोगः भारद्वाजः– 'समाहितमनाः प्राणानाययै मदाकृतिम् । जपित्वैवं दशकृत्वः प्राग्गायत्रीं तो जपेत् ।। अपक्रमोऽयमेव स्यात् सर्वपापप्रणाशनः । स्नृत्यन्तरे - सप्तव्याहृतिसंयुक्तां गायत्रीं शिरसा सह । दशवारं जपित्वैव गायत्रीन्तु ततो जपेत् ॥ तृतीयः खण्ड:]] श्रीवैखासगृह्यसूत्रम् अत्र व्याहृतिन्यासः । ब्रह्मा- 'पादयोर्जङ्घयोजन्वोस्तथैव जठरेऽपि च । कण्ठे मुखे तथा मूर्धेि क्रमेण व्याहृतीन्र्यसेत् ॥ एकाक्षर पर ब्रह्म प्राणायामः परन्तपः । सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते ।। भारद्वाजः– 'आयात्वित्यनुवाकेन हृदये वाऽर्कमण्डले । देवमावाह्य गायत्रीं ततो ध्यायेद्विजोत्तमः । पितामहः - 'आयात्वित्यनुवाकस्य वामेदेव ऋषिः स्मृतः । अनुक्षुप् जगती छन्दो गायत्री देवता स्मृता ॥ अनेन चानुवाकेन त्वावाह्य च यथाविधि । गायत्रीं विमलां देवीं हृदये सूर्यमण्डले ॥ ध्यानयोगेन सम्पश्येत् वर्णरूपसमन्विताम् । । श्रुतिः–' देवासुरास्संयत्ता आसन् तेषां गायत्र्योजो बलमिन्द्रियं वीर्य प्रजां पशून्संगृह्यादायाफ्क्रम्यातिष्ठते देवा अमन्यन्त यतरान् वा इयमुपावत्यैति त इदं भविष्यन्तीति तां व्यह्वयन्त विश्वकर्मन्निति देवा दाभीयसुरास्सानान्यतरांश्च नोपावर्तत ते देवा एतद्यजुरपश्यन्नेोजोऽसेि सहोऽसि बलमसेि भ्राजोऽसि देवानां धाम नामासि विश्वमसि विश्वायुःसर्वमसि । सर्वायुरभिभूरिति वा व देवा असुराणामोजो बलमिन्द्रियं वीर्यं प्रजां पशूनवृञ्जते' त्यादि । विश्वामित्र ऋषिश्छन्दो गायत्री देवता रविः । सावित्र्यास्तु त्रयः पादा चतुष्पादाः षडक्षराः ।। जपे तु त्रिपदा प्रोक्ता ह्यर्चने तु चतुष्पदा । प्रथमस्तु करन्यासो देहन्यासोऽप्यनन्तरम् । अङ्गन्यासस्ततः प्रोक्त एतन्न्यासत्रयं क्रमात् । हृन्मस्तकशिखागात्रनेत्रप्रहरणानि षट् । अङ्गान्यमूनि चोक्तानि वच्मि षट्पलवानि च । श्रीनिवासमतिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न चन्द्रिकायाम्- अछुछे चैव गोविन्दं तर्जन्यान्तु महीधरम् । मध्यमायां हृषीकेशमनामिक्यां त्रिविक्रमम् ॥ कनिष्ठायां न्यसेद्विष्णु करमध्ये तु माधवम् । यत्कृतञ्च हुतं दत्तं जप्तमिटं तथैव च ॥ हस्तन्यासप्र वेिन सर्वं भवति चाक्षयम् । व्यासः– ‘भूरङ्गुष्टद्वये न्यस्य भुवस्तर्जनिकाद्वयोः । ज्येष्ठाजुलिद्वयोधमान् स्वः पदं विनियोजयेत् । अनामिकद्वयोधीमान् न्यसेत्तत्पदमग्रतः । कनिष्ठिकाद्वयोर्गः पाण्योर्मध्ये धियः पदम् ।। भूः पदं हृदि विन्यस्य भुवः शिरसि विन्यसेत् । शिखायाः स्वः पदं न्यस्य कवचे तत्पदं न्यसेत् ।। अक्ष्णोर्गपदं न्यस्य न्यसेद्दिक्षु धियः पदम् ।। हृदि न्यसेन्मूत्रिं वरेण्यकम् ॥ तत्सावतु न्यस्य भगों देवस्येतेि रखण्डं शिखायान्तु ततो न्यसेत् । धीमहीति न्यसेद्वर्म धियो योनश्च नेत्रयोः । प्रवेोदयातु चास्रार्थे पदन्तु विनियोजयेत् । अथ ध्यानम् ॐ s युक्तामिन्दुनिबद्धरलमकुटां तत्त्वार्थवर्णात्मिकाम् गायत्रीं वरदाभयाकुशकशाः शुभ्रं कपालं गदां (गुणं) शङ्ख चक्रमथारविन्दयुगलं हतैर्वहन्तीं भजे । । अथ सन्ध्याभेदेन रूपभेदमाह । 'प्रातः काले तु गायत्री सायङ्काले सरस्वती । मध्याहे च तु सावित्री उपास्या रूपभेदतः । तृतीयः खण्डः] श्रावसानसगृह्यसूत्रम् गायत्री स्याद्भवेद्रक्ता सावित्री शुक्रवर्णिका । सरस्वती तथा कृष्णा उपास्या रूपमेदतः । गायत्री ब्रझरूपा तु सावित्री रुद्ररूपिणी । सरस्वती विष्णुरूपा उपास्या रूपभेदतः ॥ विश्वामित्रः– 'भआदित्यमण्डलान्तस्थं परब्रह्माधिदैवतम् । छन्दो िनचित्याद्वायत्री मया दृष्टा सनातनी ॥ सावित्रीमेतां पितामहः सवितृदेवत्यामाह, ब्रझदेवत्या मगस्य बोधायनौ। एतेषां सवित्रादिशब्दानां दानां िनिखलनिगमान्तसमाम्नातत्य परयैकयैव वाचकत्वात् न विरोधः । तथाहि श्रुति - 'एकं सद्विप्रा बहुधा वदन्ति । 'तदेवामिस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः । तदेव शुक्रममृतं तद्रह्म तदापः स प्रजापतिः । तदेवर्त तदु सत्य माहुस्तदेव ब्रह्म परमं कवीना 'मित्यादिका ।

  • एनमेके बदन्त्य मरुतोऽन्ये प्रजापतिम् ।

इन्द्रमेके परे प्राणानपरे ब्रह्म शाश्वतम् । विष्णुब्रह्मा च रुद्रश्च विष्णुर्देवो दिवाकरः । स एव चन्द्रश्चन्दाशी सूर्यो वैश्रवणो यमः ।। वदन्ति नामभिश्चान्यैरनामानमरूपिणम् । अथ ध्यानम् । श्रीवैखानसभगवच्छास्त्रे मरीचिः अथातस्सावित्रीकल्पं वक्ष्ये । चतुर्विशत्यक्षरा गायत्रीतिति श्रुतिः । सा गायत्री सवितृदेवत्या सावित्रीत्युच्यते । तस्या ऋविच्छन्दोऽधिदैवतं पुरा चोक्तम्। अष्टाक्षरा त्रिपदा, चतुप्पदाषडुक्षरा, जपे त्रिपदा, अर्चने चतुष्पदा । अमिवर्णाः घट्कुक्षिः पञ्चशीर्षा शुलमुखी कमलेक्षणा। ऋग्वेदः प्रथमः पादः, यजुर्वेदो िद्वतीयः पादः, सामवेदस्तृतीयः पादः, पृथिवी चरणम्, ऊरू पर्वतः अम्बरोऽथीनि, पूर्व प्रथमः कुक्षिः, दक्षिणेो द्वितीयः, पश्चिमस्तृतीयः, चतुर्थ उत्तरः, पञ्चम ऊध्र्वः, अषरष्षष्ठः, इतिहासपुराणानि (दिव्यागमनिगमा दिव्यरूपं) नाभिः, जगत् रूपम् प्रथम उदरान्तरमाकाशः, श्छन्दस्तनौ, धर्मशास्रम् हृत् न्यायो बाहू गिरिराट् ग्रीवा प्रथमं शिरश्शब्दशास्त्र, िद्वतीयं शीक्षा तृतीयं कल्पः, चतुर्थे िनरुक्त, पञ्चमं ज्यौतिषम्। अनलं मुखं, क्दनमिन्दुमण्डलं, श्वसनो वायुः. अलका अभ्रपङ्क्तः , सहस्रकिरणो मुक्ताहारः, सोमो हारः, ताराः कुसुमानि, प्रहाः रलविभूषणानि, ब्रह्मा मूर्धा शिखा रुद्रः, विष्णुरात्मा, वेदान्ताः विमलं मनः, वेदा प्राणाः, मीमांसा चित्तमित्येवं ज्ञात्वा त्रिसन्धिषु त्रिविधं ध्यानमाचरेत् । पूर्वी सन्ध्यां कौमारी रक्तवर्णा हंसवाहनां अक्षसूत्रयज्ञोपवीतकमण्डलुधारिणीं ब्रह्मदेवत्यां सावित्रीं नाम सवित्र्या वासस्थानं मूमिः, साङ्खयायनगोत्रं, अमिर्गार्हपत्यम्, उपनयने विनियोगः, सूत्रं कात्यायनमित्येवं ध्यायेत् । मध्याहसन्ध्यायाम् यौवनवतीं रुद्राक्षार्धचन्द्रत्रिशूलधारिणीं. चेतवर्णा वृषभवाहनां रद्रदेवत्यां गायत्रीं नाम । गायत्र्या वासमन्तरिक्षम्, अन्यानि पूर्ववत् । सायं सन्ध्यायाम् सलक्षणां वृद्धां श्यामवर्णा सर्वाभरणभूषितां शङ्खचक्रधारिणीं गरुडवाहनां विष्णुदेवत्यां सरस्वती नाम । सरस्वत्या वास स्वर्गम्, अन्यानि पूर्ववत् । एवं ध्यात्वा जपमाचरेत् ' । इति तथा प्रत्यक्षरमृष्यादिकं तत्रैवोक्तम्। 'अथातोऽक्षराणां ध्यानं वक्ष्ये। सर्वेषां वर्णानां त्रिसन्धिषु पूर्ववत् ब्रह्मविष्णुरुद्ररूपम् । वर्ण ऋषिच्छन्दो देवताः फलविशेषञ्च पृथग्वक्ष्ये तत्कारं पीताभं वसिष्ठऋषिः छन्दोगायत्रं ब्रह्मदेवत्यं महापातकनाशनम् सकारं श्यामाभं भारद्वाजऋषि: उष्णिक् छन्दः, प्रजापतिर्देवता उपपातकनाशनम् विकारं पिङ्गलाभं गौतमऋषिः अनुष्टप् छन्दः सोमो देवता महापातकनाशनम् तुकारं नीलाभे भूगुऋषिः बृहती छन्दः ईश्वरो देवता दुष्टपापग्रहरोगाद्युपद्रब नाशनम्, क्कारं वह्निवर्णम् शण्डिलऋषिः पड़क्ति:छन्दः सूर्यो देवता श्रूणहत्यादि विमोचनम्, रेकारं ज्वालारूपं लोहितऋषिः त्रिष्टुप् छन्दः बृहस्पतिर्देवता अगम्यागमनपापविनाशनम्, णिकारं विद्यन्निभं गर्गऋषिः जगतीछन्दः इन्द्रो देवता अभक्ष्यभक्षणपापविनाशनम्, यकारं हेमाभं ज्ञातानपऋषिः जगतीछन्दः विष्णुर्देवता ब्रह्महत्यादिसर्वपापविनाशनम्, भकारं कृष्णवर्ण सनत्कुमारः ऋषिः पदपंक्तिछन्द अर्यमा देवता पुरुषहत्यादिपापविनाशनम् तृतीयः खण्डः] छन्दः सावित्री देवता गेहत्यादिपापविनाशनम्, देकारं श्यामाभं क्रि:िविराट् पञ्चक्तिश्छन्दः त्वष्टा देवता स्त्रीहत्यादिपापविमोचनम्, वकारं श्वताभं भार्गवऋषिः विराट्छन्दः पूषादेवता गुरुहत्यादिपापविमोचनम्, स्यकारं काञ्चनाभं पराशर ऋषिः अक्षरपद्मक्तिछन्दः महेन्द्रो देवता कूटकृतपापविनाशनम्, धीकारं काञ्चनाभं पैौण्डरीकऋषिः कात्यायनीछन्दः वायुर्देवता अभक्ष्यभक्षणदोषविनाशनम्, मकारं पद्मरागनिभं क्रतुऋषिः ज्योतिष्मतीछन्दः वामदेवो देवता जन्मान्तरपाप विनाशनम्, हिकारं चेताभं दक्षत्रषिः त्रिष्टुप् छन्दः मित्रावरुणौ देवता सर्वपापविनाशनम्, धिकारं पुण्डरीकनिभं प्रजापतिऋषिः सर्व छन्दः सोमो देवता सर्वदोषविनाशनम्, योकारं कपिलाभं आङ्गिरसऋषिः महाछन्दः विश्वेदेवा देवताः प्राणिहिंसापापविनाशनम्, द्वितीययोकारं अञ्जनाभं कात्यायन ऋषिः महाछन्दः यमो देवता दुष्टग्रहनाशनम्, नकारं श्यामाभं मुद्रलऋषिः भूश्छन्दः विष्णुर्देवता भ्रूणहत्यादिपापविनाशनम्, प्रकारं शुद्धस्फटिकसङ्काशं भुवश्छन्दः विष्णुर्देवता विष्णुलोकप्रदम्, चकारं कुमाभं रोमशत्रविः सुवश्छन्दः सर्वेदेवा देवताः ब्रह्मलोकप्रदम्, दकारं शुक्रुवर्ण भूर्भुवस्सुवश्छन्दः विष्णुर्देवता विष्णुलोकप्रदम्, यात्कारं हेमाभं विश्वामित्रऋषिः देवीगायत्री छन्दः ब्रह्मा देवता सर्वसिद्धिप्रदमिति । एवं ध्यात्वा ध्यानयुक्तः ओं भूर्भुक्स्सुवस्तत्सवितुरिति साक्विीं दशशताष्टकं त्रिसन्धिषु मनसा जपेत् । सावित्र्यध्ययनात् आयुः श्रीश वर्चसं प्रजासमृद्धिर्धनधान्यसमृद्धिश्च मवती' ति । अथ तत्त्वानि – 'पृथिव्यापस्तथा तंजा वायुराकाश एव च । गन्धो रसश्च रूपञ्च शब्दः स्पर्शस्तथैव च । अथ बणः – उपस्थः पायुपादौ च पाणी वागपि च क्रमात् । घ्राणं जिह्वा च चक्षुश्ध त्वक् च श्रोत्रमतः परम् । मनो बुद्धिरहङ्कारश्चाव्यक्तश्च यथाक्रमम् । क्रमाचम्पकपुष्पाभमतसीपुष्पसन्निभम् । विद्रुमं स्फटिकाकारं पद्मपुष्पसमप्रभम् । ७० श्री श्रीनिवासमतिकृत-तात्पर्यचिन्तामणिसहितम् तरुणादित्यसङ्काशं शङ्खकुन्देन्दुसन्निभम् । वज्रनीलमणिप्रख्यं मौक्तिकं कुडुमप्रभम् । अञ्जनाभञ्च गाङ्गेयं वैदूर्य क्षौद्रसन्निभम् । हारिद्रं कृष्णगन्धाभं रविकान्तिसमप्रभम् । शुकपिच्छसमाकारं क्रमेण परिकल्पयेत् ।। अथ शक्तयः - 'प्रहादिनी प्रभा नि(स)त्या विश्वभद्रा विलासिनी । प्रभावती जया शान्ता कान्ता दुर्गा सरस्वती । विद्रमा च विशालेशा व्यापिनी विमला तथा । तमोपहारिणी सूक्ष्मा क्श्वियोनिर्जयावहा । पद्मालया पर शाभा भद्ररूपा च शक्तयः । [प्रथम प्रश्ने अथाक्षरन्यासः । अत्र मरीचि : पदादिमूर्धान्तं क्रमेण चतुर्विशतिस्थानेष्वक्षराणि न्यसेत् । पादाङ्गुष्ठ गुल्फजङ्गजानुद्वयोरुद्वयगुह्यप्रदेशवृषणकटिनाभिजठरस्तनहृदथकण्ठक्दनतालुनासा चक्षुः भूमध्यललाटाग्रमूर्धपूर्वभागदक्षिणोत्तरपश्चिममूर्धतत्तन्मुखशिरोमध्यचतुर्मुखें . वमक्षराणि ध्यात्वा विन्यसेन्। सोऽपि सर्वपापैर्मुक्तो भवतीति विज्ञायते' इति। अगस्त्यश्च– “ वृषणे कटिदेशे च नाभौ चोदरमध्यतः । स्तनयोर्हदये कण्ठे व तालुनि घोणके । चक्षुषोश्च ध्रुवोर्मध्ये ललाटे पूर्ववतूके । दक्षिणे चोत्तरे वक्त पश्चिमे मूत्रिं च क्रमात् ।।' इति ग्यासप्रकारांश्च स एवाह –“ ओं तत् प्रह्मदिन्यै चम्पकनिभायै नमः । ओं सं प्रभायै अतसीपुष्पसन्निभायै नमः। ओं विं नित्यायै पिङ्गलवर्णायै नमः । ओं तुं विश्वभद्रायै इन्द्रनीलनिभायै नम । ओं वै विलासिन्यै वह्निरूपायै नमः । ओं रें प्रभावयै नीलवर्णायै नमः । ओं णिं जयायै विद्युत्प्रभायै नमः । ओं यं शान्तायै रक्तवर्णायै नमः । में भं कान्तायै जलवर्णायै नमः । ओं गों दुर्गायै तृतीयः खण्ड:] श्रीवैखानसगृह्यसूत्रम् अथ तत्त्वन्यासः | रक्तवर्णायै नमः । ओं दें सरस्वत्यै मरकतनिभायै नमः । ओं चं विदुमायै जातिपुप्पनिभायै नमः । ओं यं विशालायै स्वर्णप्रभायै नमः । ओं धीं ईशानायै कुन्दप्रभायै नमः । ओं में व्यापिन्यै पद्मरागनिभायै नमः । ओं हिं विमलायै शङ्कनिभायै नमः । ओं धिं तमोपहारिण्यै पाण्डुरनिभायै नमः । ओं यों सूक्ष्मायै इन्द्रगोपनिभायै नमः । ओं ये विश्वयोन्यै क्षौद्रनिभायै नमः । ओं नं जयावहायै आदित्योदयसन्निभायै नमः । ओं मै पद्मालयायै नीलोत्पलनिभायै नमः । ओ चेों परायै गोरोचनाभायै नमः । ओं दं शोभायै कुन्देन्दुशङ्क निभायै नमः । ओं यात् भद्ररूपायै स्फटिकनिभायै नमः इति । 'मूर्धदिपादपर्यन्तं संहारन्यास उच्यते । पादादिनाशिपर्यन्तं शिरःप्रभृति वक्षसेि । कर्तव्यः कामिमिन्यसो गृहस्थैः स्थितिसंज्ञकः । ७१

  • तत्वन्यासमथो वक्ष्ये साधकानां हिताय वै ।

यत्कृत्वा साधक गच्छेन्निर्वाणं पदमव्ययम् । 'ओङ्कारमादावुचार्य मन्त्रबीजमनन्तरम् । ततस्तत्त्वं नमोऽन्तञ्च जपन् न्यासं समाचरेत् ॥ तद्यथा -- * ओ तत् पृथिव्यात्मने नमः इति पादयोः । ओं सं उदकात्मने नमः जान्वोः । ओं विं तेजआत्मने नमः हृदये। ओं तुं वाय्वात्मने नमः मुखे । ओं वै आकाशात्मने नमः मूर्श्वि । ओं रें गन्धतन्मात्रात्मने नमः घ्राणयो । ओं णिं रसतन्मात्रात्मने नमः जिह्वयाम् । ओं यं रूपतन्मात्रात्मने नमः चक्षुषोः । ओ भं स्पर्शतन्मात्रात्मने नमः त्वचि । ओं गौ शब्दतन्मात्रात्मने नमः श्रोत्रयोः । ओं दें उपस्थात्मने नमः लिङ्गे । ओं वै पाय्वात्मने नमः पायौ । ओं स्यं पादात्मने नमः पादयोः । ओं धीं पाण्यात्मने नमः हस्तयोः । ओं में वागात्मने नमः मुखे । ओं हिं घ्राणात्मने नमः घ्राणयोः । ओ धिं जिहात्मने नमः जिह्वायाम् । ओं यों चक्षुरात्मने नमः चक्षुषोः । ओं ये नमः त्वगात्मने नमः श्री श्रीनिवासमखिकृत-तात्पर्मचिन्तामणिसहितम् [प्रथम प्रश्ने त्वचि । ओं नं श्रेोलात्मने नमः श्रोत्रयोः । ओं में मनआत्मने नमः हृदये । ओं नों बुद्धयात्मने नमः हृदि । ओं यात् अव्यक्तात्मने नमः हृदि । एवं विन्यस्य सावित्रीं ध्यात्वा सम्यक् प्रयलतः । यं यं पश्यति चक्षुभ्यां स्वयं स्पृशति पाणिना । यं यं वा भाषते चैव सर्वे पूता भविन्त ते ।।' इति अभय गायत्रीकवचम् –“ओं इति हृदये भूरिति मुखे, भुव इति शिरसेि, सुवरिति सर्वाङ्ग । एवं विन्यस्य यथाविधि मुद्राश्च प्रदर्शयेत् । अगस्त्यः – ' अथातो दर्शयेन्मुद्राः सम्मुखं सम्पुटं तथा । ततो विनतविस्तीर्णे द्विमुखं त्रिमुखं तथा । चतुर्मुखं पञ्चमुखं षण्मुखाधोमुखे ततः । व्यापकं चलिकास्यञ्च शकटं तदनन्तरम् । यमपाशश्च प्रथितं तस्यात्सम्मुखोन्मुखम् । वि()लम्बमुष्टिकमीनाः ततः कूर्मवराहकौ । सिंहाक्रान्तं महाक्रान्तं ततो मुद्भरवलुवौ ॥ आसां मुद्राणां लक्षणमगस्त्यकल्पे स्मृतिचन्द्रिकायाञ्च द्रष्टव्यम् । ग्रन्थान्तरेषुक्तत्वात्कंचिन्नेच्छन्ति । प्रत्यवायाभावात् ।

  • न जातु दर्शयेन्मुद्रा महाजनसागमे ।

क्षुभ्यन्ति देवतास्तस्य विफलञ्च कृतं भवेत् ।' इति यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्राविशुष्कंधोन तज्ज्वलतिकर्हिचित्।।'इतिशौनकस्मरणात् अविदित्वा ऋषिं च्छन्दो दैवतं योगमेव च । योऽध्यापयेज्जपेद्वापि पापीयान् जायते तु सः । ऋपिछन्दोदेक्ताश्ध ध्यात्वा मन्त्रार्थमेव च । अनुष्ठानं ततःकुर्यादिति वेदविदो विदुः।।' इति पितामहस्मरणाच मन्त्रार्थचिन्तनपूर्वक जपः कार्यः । तृतीयः खण्ड:} ब्रह्माण्डे - ' मन:प्रहादनं शौचं मौनं मन्त्रार्थचिन्तनम् । अव्यग्रत्वमनिर्वेदो जप्सम्पतिहेतवः ।। भारद्वाजः- 'निष्ठीवजूनृम्भणक्रोधनिद्रालस्यक्षुधामदाः । पतिश्धान्त्यजा लोको दशैते जपवैरिणः । । व्यासः-- * न प्रकम्पन्न च हसन्न पार्श्वमवलोकयन् । नापाश्रितो न जल्पंश्ध न प्रावृतशिरास्तथा । न पदा पदमाक्रम्य न चैव हि तथा करौ । न चासमाहतमना न च सश्रावयन् जपत् ।।' सुमन्तुः– 'खण्डवस्रावृतस्यैव वस्त्रार्धालम्बिनस्तथा । उत्तरीयव्यतीतस्य समस्त निष्फलाः क्रियाः । । श्वशूद्रपति.iचैव रासभञ्च रजस्वलाम् । दृष्टा तीथमुपस्पृश्य भाष्य स्रात्वा पुनर्जपेत्। । । चन्द्रिकायाम् – जपकाले न भाषेत जपहोमादिकेष्वपि । एतेष्वेवावसक्तस्तु यद्यागच्छेद्विजोत्तमः । अभिवाद्य ततो वित्रं योगक्षेमञ्च कीर्तयेत् ।।

  • नाभेरधः स्वकायन्तु स्पृष्टा प्रक्षालयेत्करौ ।

दक्षिणं वा स्पृशेत्कर्ण स्मरेद्वा विष्णुमव्ययम् ।।' योगयाज्ञवल्क्यः -' यदि चायमलोपः स्याज्जपादिषु कथञ्चन । व्याहरेद्वैष्णवं सूतं स्मरेद्वा विष्णुमव्ययम् ।।' प्राणायाममेकावरं कृत्वा अष्टावरां सावित्रीमभ्यस्य 'मित्र स्ये ' त्यादिमिः ऋग्भिस्तिसृभिस्तिष्ठन् सन्ध्यामुपासीत ॥ ९ ॥ सावित्रीमभ्यस्य विश्वामित्रः – * देवस् तावतुसस्य िधयो यो नः प्रचोदयात् । भर्गे क्रेण्यं तद्भस धीमहीत्यर्थ उच्यते ।।' यन्म – 10

  • ७४

श्री श्रीनिवातमखिकृत-तात्पर्यचिन्तामणिसहित अगस्त्यः – 'यो देक्स्सक्तिाऽस्माकं धियो धर्भादिगोचराः । प्रेरयेतस् यद्भर्गस्तद्वरेण्यमुपास्महे ॥ ! सवितुः-जगतां प्रसवितुः।'सविता वै प्रसवानमीशे' 'उतेशिषे प्रसवस्य त्वमेक' इत्यादिश्रुतेः। घरेण्यै 'वृङ् सम्पतै-सर्वेषां भजनीयं भर्गः एण्यप्रत्ययः । । तेजः । भञ्जनात् भर्गः प्रकाशप्रदानेन जगतो बाह्यान्तरतमोभञ्जकत्वात्, भर्जनाद्वा कालात्मतया सकलकर्मफलपाकहेतुत्वात्, धरणाद्वा वृष्टिप्रदानेन भूतानां भरण हेतुत्वात् । मैत्रायणभुतिः- 'एतत्सवितुर्वरेण्यं ध्रुवमचलममृतं भर्गाख्यं विष्णुसंज्ञ सर्वाधारं |प्रथम प्रश्ने योगमाज्ञवल्क्यः -' ईदृशं पुरुषाख्यश्च सत्यधर्माणमच्युतम् भर्गाख्यं विष्णुसंज्ञश्च ध्यात्वाऽमृतमुपाश्नुते ॥' इति। देवस्य द्योतमानस्य । धीमहि । ध्यै चिन्तायाम् । देवस्य सक्तुिर्वरेण्यं यत् भर्गः परं धाम तत् ध्यायामः । आदित्यमण्डलान्तर्वर्तिनं तेजोमय पुरुषमनुचिन्तयामः । 'येन सूर्यस्तपति तेजसेत्थः' । 'य एषोऽन्तरादित्ये िहरण्मय पुरुषः' इत्याद्याः श्रुतयः । धियो यो नः यः सविताऽस्माकं धियः हानोपादा नादिविषयाणि ज्ञानानि प्रचोदयात् प्रवर्तयति। तस्य सवितुः, तत्भर्ग:चिन्तयाम:। तथा प्रपञ्चसारे-' तदिति द्वितीयैकवचनम् । अनेनाविलवस्तूनां सृष्टयादि कारणं तेजोरूपमादित्यमण्डलेऽभिध्येयं सदानन्दं परं ब्रह्माभिधीयते । तत्र वरेण्यं वरणीयत्वात् । तत्र पापस्य भर्जनात् भर्ग: । भक्तन्निग्धतया तत्र धीमहि – दृश्यो हिरण्मयो देवः आदित्ये नित्यसंस्थितः । यस्सूक्ष्मस्सोऽहमित्येव चिन्तयामस्तदेव तु ।। इति । अथ देवताध्यानम् । विश्वामित्रः– “ आदित्यमण्डलसीनं रुक्माभं पुरुषं परम् । ध्यायन् जपेतदित्येतां निष्कामो मुच्यते द्विजः । सणs स्वप्र नित्यमानन्दं हृदये भण्डलेऽपि च । ध्यायन् जपेत्तदित्येतां निष्कामो मुच्यतेऽचिरात् । । 'स यश्चायं पुरुषे यश्चासावादित्ये । स एकः' इति ध्याय 'न्नित्यर्थः । तत्र ध्येयत्वेनोक्तः पुरुषः पुण्डरीकाक्ष इति छान्दोग्ये श्रूयते --- | यथाः

  • य योऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश

आपणखात्सर्व एव सुवर्णः । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी 'इत्यादि । अन्तस्तद्धर्मोपदेशात्' इति सूत्रार्थोऽवाभिप्रेतः । आदित्येपस्यानस्य अगस्त्यः-- 'आदित्यमण्डले ध्यायेत्परमात्मानमव्ययम् । विष्णु चतुर्भुजं रक्तपङ्कजासनमध्यगम् ॥ किरीटहारकेयूरनूपुरैरुपशोभितम् । हरिं पीताम्बरधरं शङ्खचक्रगदाधरम् । प्रसन्नवदन रलकुण्डलैर्मन्डताननम् । सर्वरत्रसमायुक्तं सर्वाभरणभूषितम् । एवं ध्यात्वा जपेन्मन्त्रं नित्यमष्टोत्तरं शतम् । सर्वपापविशुद्धात्मा जितक्रोधो जितेन्द्रियः । संसारार्णवमुत्तीर्य परां सिद्धिमवाप्नुयात् । सनकस्मृतौ – 'रश्मिज्वालासहस्राढ्यं विपुलं मण्डलं रवैः । स्फुरत् स्फुलिङ्गममलं ज्वालामालासहस्रकम् । तस्य मध्ये सुखासीनं तसहाटकसन्निभम् ॥ चतुरङ्गुलमाखन्तु शुकपत्रनिभाम्बरम् । रक्तनेत्रधरं रक्तपाणिपादनखं शुभम् ॥ शङ्खचक्रगदापाणिं श्रीवत्सातिवक्षसम् । उद्दामविलसन्मुक्ताछन्नहारोपशोभितम् ॥ शौनकः – स्मृत्यन्तरे – शातातपः – पराशरः- मतामणिसहितम् किरीटकेयूस्युतं कटिसूतोपशोभितम् । एवं ध्यात्वा जपेन्मन्त्रं गायत्रीं नियतश्शुचिः । । कृत्वोत्ता करौ प्रातः सायश्चाधोमुखैौ करौ । मध्ये स्कन्धभुजभ्यान्तु जप एवमुदाहृतः ॥ अङ्गुली न युिञ्जीत किंचिदाकुञ्चिते तले । अकुलीनां वियोगे तु भेदे तु भवते जपः । ' अधोहस्तन्तु पैशाचमूध्र्वहस्तन्तु दैवतम् । बद्धहस्तन्तु गान्धर्व मध्यहम्तन्तु राक्षम् जकारो जन्मविच्छेदः पकारः पापनाशनः । जन्मकर्महरो यस्मात् तस्माज्जप इनि स्मृतः । मकारो मन इत्याहुस्वकारस्राणमेव च । मनस्राणसमायुक्तो मन्त्र इत्यभिधीयते । गायत्री प्रोच्यते तस्मान् गायन्तं त्रायते यत्न । पुण्यस्य प्रमवात्मैव सावित्री परिकीर्तिना । । 'दमहीना तु या सन्ध्या यच दानं विनोदकम् । असङ्खयानन्तु यञ्जमं नत्सर्वं स्यान्निरर्थकम् ।। 'त्रिविधो जपयज्ञम्यात्तस्य भेदं निबोधत । यदुचनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः । मन्त्रमुचारयेद्वाचा वाचिकोऽयं जपम्मृतः । शनैरुचारयेन्मन्त्रमीषदोष्ठौ प्रचारयन् । अपरैरश्रुतं किञ्चित्स उपांशुर्जपः स्मृतः । धिया यदक्षरश्रप्ग्रा वर्माद्वर्ण पदात्पदम् । शब्दार्थचिन्तनं भूयः कथ्यते मानसो जप : । त्रयाणां जपयज्ञानां श्रेष्ठस्यादुत्तरोत्तरः । [प्रथम प्रश्ने खण्ड:] व्यास भावानसगृह्यसूत्रम् व्यासः - 'प्रणवन्याहृतियुतां गायत्रीञ्च जपेत्ततः । समाहितमनास्तूर्ण मनसा वापि चिन्तयेत् ।। योगयाज्ञवल्क्यः- 'ओङ्कारं पूर्वमुचार्य भूर्भवस्वस्तथैव च । गायत्रीं प्रणवश्चान्ते जप एवमुदाहृतः । । एषा सम्पुटगायत्री 'उभयतः प्रणवां सव्याहृतिका' मिति बोधायनः । स्मृत्यन्तरे - ' सम्पुटैकषडोङ्कारा गायत्री त्रिविधा मता । तत्रैकप्रणवा ग्राह्या गृहस्थैर्जपकर्मणेि । गृहस्थवतु जप्तव्या सदैव ब्रह्मचारिभिः । सम्पुटा च षडोङ्कारा भवेतामूध्वरेतसाम् । प्रणवन्याहृतियुता स्वाहान्ता होमकर्मणि । शुद्धा वात्र प्रयोक्तव्या त्याहृतिप्रणेवैर्विना ॥ स्मृतिरत्नेः – शुद्धयैव तु होतव्यं गायत्र्या होमकर्मणि । त्रिकणैव जपः कार्यो जपयज्ञप्रसिद्धये । । प्रणवन्याहृनियुतां गायत्रीश्च जपेत्ततः । समाहितमनास्तूर्ण मनसा वापि चिन्तयेत्' । इनि । वृद्धमनुः – ' षडोङ्कारां जपेद्विप्रो गायत्रीं मनसा शुचिः । अनेकजन्मजैः पापैर्मुच्यते नात्र संशयः । तिस्रो व्याहृतयः पूर्वं पृथगोङ्कारसंयुताः । पुनस्संहृत्य चोङ्कारं मन्त्रस्याद्यन्तयोस्तथा । साङ्कारा चतुरावत्य विज्ञेया सा शताक्षरा । शताक्षरां समावृत्य सर्ववेदफलं लभेत् ।। एतया ज्ञातया नित्यं वाङमयं विदितं भवेत् । उपासितं भवेतेन स्वयं भुवनपञ्चकम् ।। याज्ञवल्क्यः – 'ब्रह्मचार्याहितान्निश्च शतमष्टोत्तरं जपेत् । वानप्रस्थो यतिचैव सहस्रादधिकं जपेत् ।। ७७ याताः - यद्वाऽऽपत्सु जपेद्देवीमष्टाविंशतिमष्ट वा ! गृहस्थो ब्रह्मचारी च प्रणवाद्यामिमां जपेत् । अन्ते यः प्रणवं कुर्यान्नासौ वृद्धिमवाप्नुयात् । भाराजतंथर्त- 'सहस्रपरमां देवीं शतमध्यां दशावराम् ॥ गायत्रीं वै जपेद्विद्वान् प्राथुखः प्रयतः स्थितः । न कदाचिदपि प्राज्ञो गायत्रीमुदकं जपेत् ॥ गायत्र्यमिमुखी प्रोक्ता तस्मादुत्तीर्य तां जपेत् । । पराशरः- 'पूर्वी सन्ध्यां जपतिष्ठेत्सावित्रीमार्कदर्शनात् । । पश्चिमान्तु समासीनस्सम्यक्षविभावनात्। तथा मध्याहसन्ध्यायमासीनः प्राथुखो जपेत् । अच्छिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति । छिन्नपदा तु गायत्री ब्रह्महत्यां व्यापोहति । चतुथ्र्यान्तु चतुष्षष्टि सप्तम्यान्तु तदर्धकम् । शस्ता प्रदोषे दशें च गायत्री दशसह्वया ।। अष्टाविंशदनध्याये सुदिने तु यथाक्रमम् । नारदः- कुशबन्वैर्जपेद्विः सुवर्णमणिभिर्तृप । पुत्रजीवफलैवैश्यः पद्माक्षेस्सर्व एव वा । पुष्टयथै पञ्चविंशत्या पञ्चदश्याऽभिचारिकः । जपस्य गणनां प्राहुः पद्मात्रैर्भक्तिवर्धनीम् । जपेतु तुलसीका8ः फलमक्षयमश्नुते । भारद्वाजः- मध्यमाहुलेिमूलेन यत्पर्वद्वितयं भवेत् । । तं वै मेरुं विजानीयाज्जपेत्तन्नf लंघयेत् ।। नारदः – 'प्रारम्यानामिकायास्तु मध्यमे पर्वणेि क्रमात् । तर्जनीमूलपर्यन्तं जपेद्दशसु पर्वसु ॥ ी श्रीनिवासमन्निकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने तृतीयः खण्डः] व्यासः - निगृह्यसूत्रम् मध्याकुलेर्मध्यरेल समारभ्य प्रदक्षिणम् । मध्यमामूलपर्यन्तमङ्गुष्ठेन यथाक्रमम् । स्पृष्टिः द्वादशसंख्या स्यादेकवारेण तन्नव । वामहस्तेन सङ्खयातं शतमष्टोत्तरं स्मृतम् ? ।। 'तुरीयं तु पदं तस्याः परे ब्रह्मणि संस्थितम् । उपस्थाय तुरीयेण जपेतान्तु समाहितः । जपित्वा त्रिर्नियम्यासून् गायत्रीमभिवाद्य च । कृत्वा तुरीयोपस्थानं तामुद्वास्योपतिष्ठते ॥ तुरीयोपस्थानम् । 'गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे। नमस्ते तुरीयाय दर्शतायपदाय ! परोरजसे । असाक्दोमा प्रापत्तदोम् । अस्य विमलऋषिः तुरीयश्छन्दः परमात्मा देक्ता मोक्षे विनियोगः । पितामहः- 'एवं जप्त्वा यथाशक्ति ह्यदिते तु दिवाकरे । उत्तमेत्यनुवाकन उद्वास्येच यथागतम् ॥ उत्तम इत्यनुवाकस्य वामदेव ऋषिः अनुष्टुप् छन्दः गायत्री देवता । अनेनोद्वास्थोपस्थानं कुर्यात् । मिवस्येत्यादिभिरित्यादि पितामहः - 'मित्रस्येति त्र्युचस्येह विश्वामित्र ऋषिंस्मृतः । भवेद् गायत्रमादस्तु त्रिष्टुभाविह पिश्चमौ । देवता चैव मित्रस्यादित्युवाच बृहस्पतिः । । स्मृत्यन्तरे– ' अथोपतिष्ठेदादित्यमुदयन्तु समाहित । मन्त्रैस्तु विविधैस्सौरैः ऋग्यजुस्सामसम्भवैः । एताभिः प्राञ्जलेिस्सम्यग्विसृष्टोदितमण्डलम् । सहस्रांशु भगवन्तमुपतिष्ठेत भास्करम् । अथ कमान्नमस्कुर्यात् चतुस्सन्ध्याधिदेवताः । ० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने। सन्ध्यां पुरस्तात्सावित्रीं गायत्रीश्च सरस्वतीम् । एतास्सन्ध्यादयः प्रोक्ताश्चतस्रो देवताः क्रमात् । स्वं स्वं नाम चतुथ्र्यन्तं प्रणवादिनमन्तकम् । मन्त्रमासामिह प्रोक्तं प्रणमेत्स्वस्वम । न्त्रतः केचिद्धि मुनयः प्राहुः प्रतिमन्त्रं प्रदक्षिणम् । कुर्वन् प्रणामं कुर्वतेित्येताभ्यो भक्तितो द्वजः । सवाभ्या दवताभ्यश्चत्यतत्प्रणवसम्पुटम् । उक्ता नमो नम इति प्रणमेत्सर्वदेवताः । कामो कार्षीन्मन्युरकार्षीदित्येतत्पूर्वमन्त्रवत् । उक्ता प्रदक्षिणेनैव नमस्कुर्यातूयीतनुम् ।। प्राची च दक्षिणा चैव प्रतीची चोत्तरोर्वका । अघरा चान्तरिक्षा च एतास्सोदिता दिशः । भन्ध्यादीनां यथाप्रोक्तं मन्त्रमासां तथैव च । ज्ञात्वा प्रदक्षिणेनैताः प्रणमेत्स्वस्वमन्त्रतः ॥ एव सन्ध्यामुपास्याथ पितरावग्रजान् गुरून् । त्रिवर्षपूर्वाञ्छिष्टांश्च पाश्र्वस्थानविादयेत् ।। उदितार्का पश्चिमार्कामिति सन्ध्ये यथादिशम्' । विश्वामित्रः- 'तदित्यचस्समो नास्ति मन्त्रो वेदचतुष्टये । सर्वे वेदाश्च यज्ञाश्च दानानि च तपांसि च । समानि कलयाऽप्याहुः मुनयो न तदित्यच । परिहाप्यापि वेदांस्त्रीन् कर्माणि वि इतानि च । साक्लिीमन्तमाश्रित्य द्विजो भवति [ भैयः । । खाह्मकल्पे- 'सावित्रीं विस्तृतां दिव्यां यः पठेत् शृणुयातु वा । मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति । । तीय वण्:) श्रीवैखानसगृह्यसूत्रम् सप्तव्याहृतिपूर्वाञ्चेदाद्यन्तप्रणवान्विताम् । मनसा वा जपेचैव दशकृत्वोऽवरः स्मृतः' ॥ विश्वामित्र ‘पट्कृत्वस्वभ्यसेद्यद्वा प्राणापानौ समाहितः । प्राणायामो भवेदेष सर्वपापप्रणाशनः ॥ महस्रकृत्वस्वभ्यायः बहिरेतत्किं द्विजः । महतोऽप्येनसो मासात्वचेवाहिर्विमुच्यते ॥ पितामहः - 'सहस्रकृत्वः सावित्रीं जपेदेकाग्रमानसः । शतकृत्वोऽपि वा सम्यक् प्राणायामपरो यदि । सन्ध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम्' ।। ब्रह्मणोपासिता देवी विष्णुना शङ्करेण च । कस्तं नोपासयेते देवीं श्रेयस्कामो द्विजोत्तमः । । बोधायनः . * प्रणवो व्याहृतयस्सावित्री चेत्येते ब्रह्मयज्ञाः अहरहः ब्राक्षणं किल्बिषात्पापात्पाक्यन्ति; पूतः पञ्चभिः ब्रह्मयशैरिति । विष्णुधर्मोत्तरेः - 'जपेनैकेन गायत्र्या नाशयेदुपपातकम् । जन्मत्रयार्जितं पापं दहेद्वयजपेन सः ॥ सप्तजन्मार्जितं पापं हरते चाष्टभिर्जपैः । तथैव विंशतिजपाद्वायत्री सर्वपापहा । कुलं तारयते तस्य सप्त सप्त च सप्त च । जप्त्वा चाष्टशतं देवीं सर्वपापक्षयावहाम् ॥ जन्मलयार्जितं पापं निधूय दिवि मोदते । अष्टोत्तरसहलेण कुलसप्ततिसंयुतः ॥ ब्रह्मलोकं समासाद्य ब्रह्मवन्मोदते चिरम् । एवंप्रभावा सा देवी गायत्री ब्रह्मवर्धनी ।। जिह्वाग्रे वर्तते यस्य तस्मात्कः पुरुषोऽधिकः' । इति अत एवाष्टावगामित्युक्तम् । प्रथम प्र मध्याइ ‘आपः पुनन्त्वित्याचम्य तथा प्रेक्ष्य 'उद्वयमित्यादि भिस्तिष्ठन्नादित्यमुपस्थाय तथा करोनि । १० ।। मध्याहे विशेषः । आपः पुनन्वित्याचमनम् । ओपो हिष्ठति प्रोक्षणम् । पितामहः - * आपः पुनन्त्वित्येतस्य आप एव भवेदृषिः । ब्रह्मणस्पतिरित्येषा देवतेति च कीर्यते ॥ अनुष्टुबिति छन्दः स्यात् पानेऽपां विनियुज्यते' । इति तथाप्रोक्ष्येत्युक्तत्वात् प्रातस्सन्ध्यावन्मार्जनादिकम् । अध्यमेकं प्रदातव्यं मध्याहे भास्करं प्रति ।। इति उपसंहारः पूर्ववत् । उपस्थानं तु पितामहः- 'आसत्यादृक्षु पूर्वे द्वे त्रिष्टुभौ कवयो विदुः । गायत्री तु तृतीया स्यात् चतुर्थी जगती मता ॥ उष्णिक् तचक्षुराद्यस्य मन्त्रस्य छन्द उच्यते । हिरण्यस्तूब इत्येव ऋषिर्देवोऽस भास्करः । । सायं 'अग्श्वेि ? त्यादिनाऽऽचम्य तथा प्रोक्ष्य 'यच्चिद्धी - त्यादिभिः मामभिरुपास्यासीनस्तथा करोति ।। ११ ।। सायं आग्रश्रेत्यादिना आचम्येति । 'अश्वेित्यनुवाकस्य छन्दो गायत्रमुच्यते । ऋस्सूिर्य इति ज्ञेयो देवता च हुताशनः ? ॥ एवं मन्त्राचमनं कृत्वा मार्जनादिकं पूर्ववत् कुर्यात्। उपखाने च 'इमं मे क्रुण' इत्यादि पानमतितिसृणां शुनशेफऋषिः । चतुथ्र्या वसिष्ठः । पञ्चम्या अतिः। प्रथमसृतीययोर्गायत्रे द्वितीयापञ्चम्योः त्रिष्टपूछन्द चतुथ्य जगती छन्दः । सर्वासां वरुणो देवता । एवमुपयाय प्रदक्षिणादिकं बृहस्पतिः – 'वारुणीभिस्तथाऽऽदित्यमुपस्थाय प्रदक्षिणम् । कुर्वन् दिशो नमस्कुर्यात् दिगीशांश्च पृथक्पृथक् । अित्रकायाम्- 'वामहस्ते जल कृत्वा ये तु सन्ध्यामुपासते । सा सन्या वृषली ज्ञेया असुरास्नैस्तु तर्पिताः । 'धाराच्युतेन तोयेन सन्ध्योपास्तिविर्गर्हिता ।। उदिताक पश्चिमार्का' मिनि च पन्ध्ये यथादिशं तन्नाभादिना iदग्दवताः पितृन् साप५व्यं ब्रह्माणञ्चोदङ्मुखो नारायणादीन् नमोऽ न्तेनोपनिष्ठेत ।। ?२ ।। आश्वमेधिके – उत्थाय तु नमस्कृत्य द्विजो दिग्देवता अपि । ब्रह्माणञ्च ततश्चामि पृथिवीमोषधीस्तथा ।। वाचं वाचस्पितचैव मध्चैव सरितस्तथा ' ॥ इति

  • परमात्मानमात्मानं भावयित्वा द्विजोत्तमः ।

आत्मानमात्मना ध्यात्वा ह्यात्मन्येवोपसंहरेत् । कर्णयुग्मं स्वहस्ताभ्यां स्पृष्टा जानुद्वयादिकम् । चरणाङ्गुष्ठपर्यन्तं सम्मृज्य तु शनैशनैः ॥ दक्षिणश्रवणे बाहुं दक्षिणञ्च प्रसार्य च । बाहूपरेि शिरो नम्रमुक्तं तदभिवादने 1; श्री श्रीनिवासमतिकृत-तात्पर्यचिन्तामनिसहितम् इत्येतद्भाषणं यत्तन्मन्स्रस्यादभिवादने । प्रदक्षिणेऽभिवादे च आत्मानञ्चाभिवादयेत् ।। आत्मपादौ तथा भूमेिं सन्ध्याकालेऽभिवादयेत् । आयुर्वेद्यां धनारोग्ये प्रामोनि पुरुषस्सदा ' ॥ इति सन्ध्यालयन्तु कर्तव्यं द्विजेनात्मविदा सदा । उभे सन्ध्ये तु कर्तव्ये ब्राह्मणैश्च गृहेष्वपि '(१) ॥ इति एवं सन्ध्योपासनविधिरुक्तः । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ तृतीयखण्डार्थविवरणं समाप्तम् । प्रथम-प्रश्णे अथ चतुर्थः खण्डः अथाऽऽचम्य 'कौरुक्षेत्र' मिति जलं नमस्कृत्य महाव्याहृत्या जलमभिमन्त्र्य इस्तेन तलतीर्थक्रमेण 'कूप्याभ्यः स्वाहा' इत्यादि भिस्तपयति ।। १ ।। अथ सन्ध्योपासनानन्तरं आचम्य कौरुक्षेत्रमिति जलं नमस्कृत्य। देवनिर्मितदेशत्वात् कुरुक्षेत्रादिस्मरणम्। सरस्वतीदृषद्वयोर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त प्रचक्षते । कुरुक्षेत्र शूरसेनं मात्स्य पाञ्चालिका अपि । एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरम्' । इति जलमित्यनेन द्रव्यान्तरनिवृत्तिः । प्रतिदिन द्रव्यान्तरेण कर्तुमशक्य त्वात् । किञ्च 'अभांसि जुहोति' इत्यारभ्य 'यदम्भांसि जुहोति । वसूनां सायुज्यं गच्छति' इति मधुविद्याफलप्राप्तिः श्रूयते' इति जलमित्युक्तम् । व्यासः- 'अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु। देवर्षीस्तर्पयेद्देवानुदकाञ्जलिभिः िपतृन्' । इति। आश्वमेधिके - 'अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु । निवीी तर्पयेत्पश्चात् ऋषीन्मन्त्रकृतस्तथा ॥ इति । हस्तेन तलतीर्थक्रमेणाल्पमपि कृतमनेकफलप्रदमित्यभिप्रायेण तलतीर्थक्रमेणेत्युक्तम् आनुशासनिके 'कानि तीर्थानि भगवन् नृणां देहाश्रितानि वै । हस्तेन नारदः- श्री श्रीनिवासणखित-तात्पर्यचिन्तामणिसहितम् [प्रचण प्रश्ले सर्वतीर्थेषु तीर्थज्ञ किं तीर्थे परमं नृणाम् । यत्रोपस्पृश्य शून्नस्मा ते भवति नित्यशः ॥ ? 'देवर्षिपितृतीर्वानि ब्राक्ष मध्येऽथ वैष्णवम्(?) । नृणां तीर्थानि पञ्चाहुः पौ सहितानि वै । यत्रोफ्स्पृश्य वर्णानां चतुर्णा वर्धते कुलम्। कूप्याभ्यस्वाहेत्यादिभिस्तर्पयति । श्रुनिः । 'कूप्याभ्यस्वाहाद्य स्वाहेत्यपां होमं जुहोति' इति । नन्वत्र देवताद्रव्योरभेदावगमाद्वरोध इति चेत् उच्यते । 'अप एव ससर्जदा 'क्त्यिििभः सर्वमित्यदिभिश्च

  • आपो वा इद'।

प्रमाणैः सर्वदेक्तारूपवेन श्रुतानां अयं नानारूपसम्भवशक्तः द्यिमानत्वान्न विरोधः । यद्वा अपामद्भिस्तर्पणं तदभिमानिदेवताया इति । यद्वा 'योऽप्यु तिष्ठन् बोऽपोऽन्तरे सञ्चरन् यमापो न वेद यस्यापः शरीर'मित्यादिभिः श्रुतििभः तदन्तर्यामिणः परमात्मनो वेति न विरोधः । भूपति तर्पयामि भुक्नपतिं नयामि भूतानां पनि तर्पयामि प्रजापतिं तयमि ब्रह्मयं तर्पयामि नारायगं तर्पयामि महादेवं तर्पयामि स्कन्दं तर्पवामि वि तर्पयामि विनायकं नर्पयामि ॥ २ ॥ यथादिशं तन्नयादिना दिग्देवतास्सर्पयति ॥ ३ ॥ दिग्देवता इत्क्नेव लोकपालानां निवृतिः । श्रीविष्णुपुराणे- 'सुधन्वा शङ्कपालश्च कर्दमस्यात्मबा द्विज । हिरण्यरोमा चैवास्य चतुर्थः केतुमानिति । निद्रा निभिमाना नितन्द्रा निष्परिग्रहाः । वतुर्थः खण्डः] इन्द्रं तर्पयामि यमं तर्पयामि वरुणं तर्पयामि कुबेरं तर्पयामि अग्रि तर्पयामि निति तर्पयामि वायूं तर्पयामि ईशानं तर्पयामि ।। ४ दिग्देवता उपपदयति इन्द्र मित्यादिना । आदित्यै नर्पयामि सोमं तर्पयामि अङ्गारकं तर्पयामि बुधं तर्पयामि वृहस्पतिं नर्पयामि शुक्र तर्पयामि शनैश्चरं तर्पयामि राहुँ तर्पयामि कंतु तर्पयामि इति ग्रहा'स्तर्पयति ॥ ५ ॥ नक्षत्राणि नर्पयामि तारास्तर्पयामि विश्वान् देवास्तर्पयामि सर्वाश्च देवतास्तर्पयामि वेदा’स्तर्पयामि यज्ञास्तर्पयामि छन्दासि तर्पयामि ।। ६ ।। खगोत्रादि सप्तऋषी"स्नर्पयति ॥ ७ ॥ विश्वामित्रं तर्पयाभि जमदन्नेि तर्पयामि भरद्वाजं तर्पयामि गौतमं नर्पयामि अ ितर्पयामि वसिष्ठं तर्पयामि कश्यपं तर्पयामि सर्वान् ऋषी"स्तर्पयामि सर्वा ऋषिपत्नी"स्तर्पयामि ॥ ८ ॥ ननु-अत्र स्वगोत्रस्यादिभूतेन सहेतरान् सप्तऋषीन् इति वा उत सतैवेति वा । प्रथमे शिरसि .... । नक्संख्याकत्वेन विद्यमानत्वात्। द्वितीये तु प्रत्यक्षा पलापः, इति चेत् सत्यम् । नात्र संख्या विवक्षिता । सप्तऋनित्यत्र वैखानसानां वंशकर्तारः विश्वामित्राद्यः ससैव । भृगुजमदम्योरेकत्वात् । पृथक्त्वेन जमदमिप्रतिपादन * प्राचीनावीती पित्र्याणि करोति ॥ ९ ॥ तर्पणादीनीत्यर्थः । तत्र तत्र विशेषोऽवगन्तव्यः । ऊम्र्योदकान्त । इति पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः ज्ञातिवर्गेभ्यः पितृपत्नीभ्यः पितामहपत्नीभ्यः प्रपितामहपत्नीभ्यः ज्ञातिवर्गपत्नीभ्यः स्वधानमस्तर्पयामीति तर्पयति ॥ १० ॥

  • अत्र ग्रन्थपातः श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने

अथ निवीती भौमास्तर्पयामि भौमांदव्या'स्तर्पयामि नागा' नधेय मि नाग दव्या'म्तयामि ।। ११ ।। अथ पितृतर्पणानन्तरं निवीनी । यद्वा व्यवहितत्वात ऋषितर्पणस्यापि ४ पितरो मुनयो देवा भूतानि मनुबस्तथा । कृमिकीटपतङ्गा क्यांसि पशवो मृगाः । गृहस्थमुपजीवन्ति ततस्तृतिं यान्ति च । इति मार्कन्डेयसारणात् । सोमेग्रहनक्षत्रतारकं व्योममण्डलम् । सशैलनिन्नगाम्भोधिकाननानि च तर्पयेत् ॥ इत्याश्वमेधिकवचनाच मनुष्यसमानधर्मणामृषीणाञ्च निवतित्वद्योतनार्थ अथ शब्दः । श्रुतिः । 'निवीत मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवाना मुपव्ययते' इति । 'अथ निवीतकार्याणि-ऋषीणां तर्पणं, व्यवायः, प्रजासं स्कारोऽन्यत्र होमान्. मूत्रपुरीषोत्सर्ग, प्रेतोद्वहनं, यानि चान्यानेि मनुष्य कार्याणि कण्ठेऽवसतं निवीत 'मिति बोधायनमग्णात् ऋषीणामपि भौमत्वादिसम्भवाचात्र निवीतग्रहणं ऋधितर्पणादावपि निवीतत्वद्योतकम्। यावन्तो जलार्थिनस्तान्तः प्रतिगृह्णन्तु' इत्यपो विसृज्य आचम्य ब्रह्माझं करोति ।। १२ ।। ब्रक्षयज्ञेन यक्ष्ये' त्यारभ्य 'उदित आदित्य' इत्युद्यानन्तरं श्रूयते। कात्यायनः- 'यश्च श्रुतेिजपः प्रोक्तो ब्रह्मयज्ञस्स उच्यते । स त्वर्वाक् तर्पणात्कार्यः पश्चाद्वा प्रातराहुतेः ॥ इति वैश्वदेवं हुत्वा अतिथिमाकांक्षे 'दित्यनतरं 'जघनेन गार्हपत्य-. मुपदिश्यौपासनं वा 'अधीहि भो ! इति गार्हपत्यमुक्त्वा 'प्राणायामैः विरायभ्य इत्युक्ता 'यदधीते . ....... स ब्रह्मयज्ञ' इति बोधगनः । मनुः- 'पञ्च क्लप्ता महायज्ञाः प्रत्यहं गृहमेधिनः । अव्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ॥ होमो दैवो बलिभतोऽन्नयज्ञोऽतिथिपूजनम्' । इति अप आप्लुत्य यज्ञोपवी 'तीत्यादिना 'माध्यन्दिनानन्तरं ब्रह्मयज्ञ तद नन्तरं तर्पणञ्चे' याश्वलायनस्मरणरीत्या बोधायनादिभिः श्रतिविरुद्धकालान्तरे

  • मातस्सात्वाऽथ सावित्रीं जप्त्वा सन्ध्यामुपास्य च ।

सूक्तानि ब्रह्मयज्ञान्ते जपेत् द्वादश संयतः ॥ अथानुदितहोमी चेद्धोमं कुर्यादथान्निषु । जुहोत्युदितहोमी चेत् प्रातस्सन्ध्यावसानके ॥ इति क्रियाधिकारे भगवदाराधनविधौ भृगुणा प्रतिपादितत्वाच सन्ध्योपासना नन्तरं ब्रह्मयज्ञः कर्तव्यः । यद्वा होमान्ते ! शुद्धे देशे पहिँगाम्नीर्य ब्राह्ममामनमास्थाय पवित्रपाणिः ब्रह्मा 5ञ्जलिं कृत्वा प्राङ्मुखः सावित्रीपू निन्यं 'इपे त्वीजें त्वा ? इत्यादि यथाकामम् ।। १३ ।। ब्रह्मयज्ञविधिरुच्यते शुद्धे देशे इत्यादिना । अमेध्यशवशूद्रान्यपति तान्तिके न कर्तव्यः । बर्हिरास्तीर्य । श्रुतिः । 'दर्भाणां महदुपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्यायमधीयीत-*अपां वा एष ओषधीना"रसः यद्दर्भाः । सरसमेव ब्रह्म कुरुते ' इति । 12

  • पादौ भूमिस्पृशौ कृत्वा स्वस्तिकेनैव बन्धयेत् ।

वाममुत्तानकं कुर्यात् करं पश्चाच दक्षिणम् ॥ एवं श्रह्मासनं कुर्यात् देवदेवमनुस्मर 'मिति । श्री श्रीनिवातमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न मरीचिः- 'दक्षिणपदमूर्ध वामपादमधः कृत्वा जान्वन्तरेऽङ्गुष्ठौ नि अध्याऽ पनि सन्यस्य तदुर्घ दक्षिणं पाणिमुत्तानं न्यस्य भूमध्येक्षण आसीत तद्त्रक्षासन / मिति । चमिकायान् :- 'यज्ञोपवीते मौञ्ज्याञ्च तथा कुशपविस्रके । ब्रझग्रन्थि विजानीयात् अन्यत्र तु यथारुचि ।। गवां वालपवित्रस्य सौवर्णस्य तथैव च । न ब्रह्मग्रन्थिनियमो धारयेतु यथातथम् । जफ्कर्महरा देते असुर व्यक्तरूपिणः । पवित्रकृतहस्तस्य विद्रवन्ति दिशो दश । आचम्घ- ब्रह्माञ्जलिं कृन्वा । ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः । संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः । स्मृतिरत्नावल्थान्-' सव्यस्य तु मध्यतः । दक्षिणस्याहुलीन्यस्य चतस्रोऽङ्गुष्ठवर्जिताः ।। तथा सव्यकराङ्गुठं दक्षिणाङ्गुष्ठवेष्टितम् । सदर्भहस्तो जानूवै दक्षिणे दक्षिणोत्तरम् । कृत्वा जानुनि कर्तव्यमेतत्कर्म करोमि यत् । तिथिवारादिकं स्मृत्वा सुसङ्कल्प्य यथाविधि । स्वमानसेन वाचा वा स तु सङ्कल्प उच्यते । प्रणवं व्याहृतीचैव गायत्रीश्च जपेत् क्रमात् । फ्च्छोऽर्धर्चस उच्छासात् वेदादींश्चतुरो जपेत् हरिरोमिति निर्दिश्य यत्कर्म क्रियते बुधैः ।। अधीयते वा राजवै तद्धि वीर्योत्तरं भवेदिति । चतुर्णः खण्डः] दक्षिणोत्तरौ पाणी कृत्वा सपवित्रावमिति प्रतिपद्यते । 'ब्रह्मयज्ञेन यक्ष्ये – विद्युदसि-प्राऊसीनस्वाध्यायमधीयीत’ इति श्रुतिः । आश्वमेधिके - भगवान् सावित्रीचैव वेदांश्च तुलयाऽतुलयन् पुरा । देवा ऋषिगणाचैव सर्वे ब्रह्मपुस्सराः ॥ चतुर्णामपि वेदानां सा हि राजन् गरीयसी । यथा विकसिते पुप्पे मधु गृह्णाति षट्पदः । समुत्सृज्य रसं सर्वं निरर्थकमसारवत्। एवं हेि सर्ववेदानां सावित्री प्राण उच्यते । निजींवा हीरे वेदा विना सा वाघ्रया नृप' । इति नस्य क्रमः । * ओौं भूः तत्सवितुर्वरेण्ये-ओ भुवः, भगों देवस्य धीमहेि-ओ सुवः वियो यो नः प्रचोदयात् ' इति पच्छः । । ओं भूर्भुवः तत्सवितुर्वरेण्यम् भग देवस्य धीमहि, - सुवः धियो यो नः प्रचोदयात्' इत्यर्वशः । ओं भूर्भुवस्सुवः तत्सवितुर्वरेण्यम् भगों देवस्य धीमहि धियो यो नः प्रचेदयत् इति समस्ता । एवं जप्त्वा अनन्तरं 'इः त्वोजें त्वा – अप्तिमीले – अझ आयाहि - शन्नो देवी रित्यादि जपेत् । पैठीनसिः - 'स्वशाखाध्ययनं यत्तत् ब्रझयज्ञ प्रचक्षते । ब्रह्मयज्ञपरो विा ब्रह्मलोके महीयते' । इति वसिष्ठः- 'ऋक्सामाथर्ववेदोक्तान् जपेन्मन्त्रान् यजूष च । जपित्वं ततः कुर्याद्देवर्षिपितृतर्पणम् ' ॥ इति तलवकारोपनिषदि – ' कस्सविता का सावित्रीत्यारभ्य तस्या एष प्रथमः पादः भूः तत्सवितुर्वरेण्यम्, अमिव वरेण्यमापो वै वरेण्यं चन्द्रमा वै वरेण्यं, तस्या एष द्वितीयः पादः भुवः भगों देवस्य धीमहि, अवेिं भर्गः, चन्द्रमा वै भर्ग:, तस्या एष तृतीयः पादः सुवः िधयो यो नः प्रचोदयात्, यज्ञो वै प्रचोदयति भी चैव पुरुषश्च प्रजनयः । भूर्भुवस्सुवस्तत्राक्तुिर्वरेण्यं भगों देवस्य धीमहेि

श्री श्रीनिवासमन्निकृत-तात्पर्यचिन्तामणिसहितम् धियो यो नः प्रचोदयात्' इति । यज्ञो वै प्रचोदयति स्त्री चैव पुरुषश्ध मजनयतः यो वा एतां सावित्रीं वेद । अपपुनर्मुन्यु जयति गायत्र्या एव सलोकतां जयतीति द्विः। अकारश्चाप्युकारश्च मकारश्च प्रजापतिः । वेदत्रयान्निरदुहत् भूर्भुवस्वरुदीर्य च । त्रिभ्य एव तु वदन्द: पाद पादमदृदुहृत् । तदित्यूचोऽस्याम्भावित्र्याः परमेष्ठी प्रजापतिः' । इति बोधायनः - 'पच्छेोऽर्धर्चशः यमस्तां न्याही विहृता पादादिष्वन्नेषु' वेति एकामप्यूचं यजुस्साम वा तदृक्षयज्ञस्मन्तिष्ठते। इति श्रुतिः । मन: [प्रथमप्रश्नं यथाकामम् - यथोक्तम् । ब्रह्मयज्ञे जपन् सूक्त पौरुप चिन्तयन् हरिम् म सर्वान् जपते वेदान साङ्गोपाङ्गान् िद्वजतमः' । इति श्रुतिः - ' नमं। ब्रह्मण इति परिधानीयां त्रिरन्वाह' इति अप उपस्पृश्य गृहानेति नतो यत्किञ्चिद्ददाति मा दक्षिणा ' वृष्टिरसि वृश्चमे पापनमृतात्सत्य मुपागा 'मियप उफ्म्पृश्य काण्डर्षिनर्पणञ्च कुर्यात् । स्मत्यन्तरे च - 'अथ काण्डऋर्षानंतानुदकाञ्जलिभिश्शुचि । अव्यग्रस्तर्पयेन्नित्य मन्त्रैर्वैष्णवनाम:ि । इति एवं नित्यब्रह्मयज्ञ उक्तः । नैमित्तिकम् । 'ऋनश्च सत्यञ्च - दवकृतम् - यन्मे गभं - तरत्ममन्दी - वसोः पवित्रं - जानवेदसे – विष्णोर्तुक-सहस्रशीर्षा एकाक्षरं-आ त्वा हार्ष-त्यमने-पवस्वादीन् स्वाध्याप५धीयीत ।। १४ सौरीभिः ऋग्भः यथाकाममादित्यञ्चीपातन ।। १५ ।। नैमित्तिकमृनश्च सत्यश्वत्यादि- 'ऋतं च मत्य च देवकृस्य यन्मे गर्भतरसमन्दीति प्राजपत्ये, वसोः पवित्रं इति सौम्ये इत्यादि तत्तद्वतेप्वधीयमानं चतुर्थः खण्डः] छन्दोगब्राह्मणे - 'चतुक्रश्चो भवति प्रतिष्ठाया' इत्यारभ्य 'कथं नाविन्दमात्तमप्रतिगृहीतं स्यादिति तैौ प्रत्येतं ‘ध्वस्रयोः पुरुष न्यौरा महस्राणि च दान् । तरत्पमन्दी धावतीति । ततो वै तयारात्तम प्रतिगृहीन वत् । आत्तमस्याप्रगृिही' भवति । य एवं वेद 'इति । अघमर्षण देवकृतं शुद्धक्यस्तरसमाः । कूनाण्डयः पावमान्यश्च विराजा मृत्युलाङ्गलम् । दुर्गा व्याहृतयो रुद्रा महापातकनाशनाः' ॥ इति पद्मपुराणेः– वान्नमशित्वा नराममन्दीय जपे 'दिति स्मृत्यन्तरेः 'प्रगृहीष्यमाणश्च प्रतिगृह्य तथैव च । ऋचन्तरत्पमन्द्याद्याः चस्रः परिवर्तयेत् ।। अनोज्यानान्तु सर्वेषां प्रजानां पावनं स्मृतम्' । इनि मौम्यत्वान् पम्1: ए न्मिनि । जातवेदसे-ऋग्ब्राह्मणे –“जानवेदसे सुनवाम से.म 'मिरे जावेदस्यां पुरस्तात्सक्तन्य शंसति। स्वस्त्ययनं वै जातवेदस्याः स्वस्तिाय । स्वस्त्यधनमेव नत्कुरुते । इति बोधायन :- 'दुगमध्वान प्रपद्य जातवेद-रहस्रणादित्यमुपतिष्ठते । आपन्नभयं वा स्याच्छत्र यवहाराजकुलव्यसने बद्धो वा शतं जपेदेतदेव दुस्स्वन्पेषु

  • वै तदाराधनमेव मत्वा ध्यायन् हरिं यज्ञपुमांसमीशम् ।

' वेदेषु पौरुषं सूक्त धर्मशास्त्रेषु मानवम् । भा ते भगवीता पुराणेषु च वैष्णवम् ।। थौ भौनिवासनक्षित-तात्पर्यचिन्तामणिसहित [प्रथम प्रश्नं श्रुतिषु अवला मन्त्रास्तेष्वष्यध्यात्मवाचिन । तत्रापि पैरुषं सूतं न तस्माद्विद्यते परम्' । इति शौनकः– ‘प्रायश्धिते जपे चैव विष्णोराराधने तथा । मोक्षे वश्येऽभ्युप्स्थाने सुपुत्रमापणेऽपि च ।। सर्वकामफलप्रवाप्तावारोग्ये मृत्युनाशने । एतेष्वर्थविदं सूक्तं मुनिमिििनयुज्यते' । इति प्रायश्चिते - वाधूलसूत्रे 'यत्र यत्र कमभ्रषा यज्ञकमभ्रषो वा तत्र तत्र पुरुष ध्ययन पुरुषसूक्तमुचरेत् ? इति । बपे यमस्मृौ योऽनूचानं द्विजं मत्यों हतवानर्थलोभतः । म वदेत्पौरुषं सूतं जलस्थः चिन्तयन् हरिम् । जप्या तु पौरुषं सूतं मुच्यते गुरुतल्पग सकृजप्त्वाऽऽस्यवामीय शिवसङ्कल्पमेव च' । इति आराधने – दद्यात् पुरुषसूक्तन यः पुष्पाण्यप एव वा । अर्चि स्याज्जगदिदं तेन सर्वचराचरम्' । इति १४ संसारान्मोक्षमिच्छन् यः स सन्न्यम्येषणात्रयम् । नि:पृहस्सर्वक्रामेभ्यः समलोष्टाश्मकाञ्चनः । शुचौ देशे समासीनः वायतो नियतेन्द्रियः । ब्रह्मविद्यां तो धीमान् गृद्धन् पादौ गुरोर्मुनिः' । इत्यारभ्य ध्यायेन्नारायण देवं हृदयाम्बुमध्यगम् । दिग्देशकालावस्थायैरनक्च्छेद्यवै . वम् ॥ सर्वदा पौरुषं सूतं मनसैव जपे छुचिः' । इति बझ्ये –उत्तरागायें क्याध्याये 'सर्व जगन्मम भवेदिति सञ्चिन्तयन्मुनिः । चतुर्थः खण्डः] ध्यापेत्पुरुसूतेन प्रतिपाद्य जनार्दनम् वशे भवति तस्यापि जगत्सर्वं मुनेरपि ? ॥ इति अभ्युपस्थाने हुत्वऽमेिं विधिवद्भक्तया ऋग्भिष्योडशबुिधः । कृताञ्जलिपुटो भूत्वा स्तुवन्नाशीः प्रयोजये 'दिति ॥ आयुष्मत्पुत्रप्राप्तौ-ऋविधाने पुत्रीयन् ब्राहणश्शुद्धः सुप्रसन्नमना भवेत् । पैरुषेणैव सूक्तन जुहुयादाज्यमन्वहम् । पयसाऽपि चरुं हुत्वा तेनापि जुहुयाच्छुचः । हुतशिष्ट चरुं शुद्धमश्नीयाताञ्च दम्पती ॥ एवं त्रिंशद्दिनादृध्र्व गर्भों भवति सुस्थितः । सर्वलक्षणसम्पन्नः पुत्रो भवति पावनः' । इति अग्यत्र : * शुक्रुपक्षे शुमे बारे पुंनक्षत्रे सुगोचरे । द्वादश्यां पुत्रकामाय चरुं कुर्वीत वैष्णवम् ॥ दम्यत्योरुपवासस्यादेकादश्यां सुरालये ऋभिः षोडशभिः सम्यगर्चयित्वा जनार्दनम् ॥ चरुं पुरुषसूक्तन प्राशयेत्पुत्रकाम्यया । प्राप्नुयद्वैष्णवं पुत्रमचिरात्सन्ततिक्षम 'मिति । तथाऽन्यत्र :- 'द्वादश्यान्तु चरुं सम्यक् पयसा निर्वपेद्विजः । यः करोति सहस्र स याति विष्णोः परं पदम् ' । इति । एकाक्षरमान्वाहार्षमिति । फलं तत्रैवोक्तम् () ‘त्यमग्ने रुद्र इति । पूर्वमेवोक्तम् । पवस्वादीनिति - 'पवस्व शतं वैखानसाः इति। आर्षेय ब्राह्मणे-'अथ खल्वयमार्ष उपदेशो भवति ऋषीणां नामधेयगोस्रोपधारणं स्वर्य यशस्यं धन्यं पुण्यं पुज्यं पशव्यं ब्रह्मवर्चस्यं प्राक् प्रातराशकमित्याचक्षते शौनकवाक्योपात्तेषु, सर्वकामाबाप्ति-आरोग्य-मृत्युनाशनां प्रमाणनवाक्यानि नोपलभ्यन्ते । श्री श्रीनिवासमखिकृत-तात्पर्यबिन्तामणिसहितम् [प्रथम प्रध्ने य इदमुपधारयेदेकैकस्य दिव्यं सहस्रमििथवति । अभिनन्दः पूजितो मानिनः ततः स्वाध्यायफलमुपजीवनि 'इति । आदिशब्देन पावमान्यादयः । जपेद्वाऽप्यास्यवामीयं पवमानीरथापि वा । कुन्तापं वालखिल्यांश्च निवित्पं वृषाकपिम् ॥ होतृन् रुद्रान् िपतृन् जप्त्वा मुच्यते सर्वपाकै ' । इति श्रौते -* माहिलेण तृचैनाहवनीयमुपदिष्टने ! दृरं प्रवन् स्वम्किामम्नमेतेन तृचेन पश्येत् स्वस्त पुनरागच्छेच्छुद्रिामचैतं जपे'दिति । जपविधौ नियमः प्रच्छन्नानि च दानानि ज्ञानश्च निरहङ्कनि । जप्यानि च सुगुप्तानि तेषां फलमनन्तकम् ।। न यक्षरक्ष:पिशाचाश्च ग्रहाम्बं वेि पणा: ; जपिनं नोपपन् िदूरादेव प्रयान्ति ते ' । इि याज्ञवल्क्यः- 'वे धर्मपुगणानि मेहिामानि शक्तिः । जपयज्ञार्थसिद्धयथै विद्याञ्चाभ्यामिकीं जपेत् । । इनि

  • अपां मम पे नियो नैत्यक विधिमाथिाः ।

सावित्र:मव्ययात गत्वाऽरण्यं समाहितः । । इति अशक्तस्य गात्री । ब्रह्मचारिणेोपि नझयज्ञः कर्तव्यत्वेन स्मर्यते । ब्रह्मयज्ञः, सर्वयज्ञानामादि तस्मात् उपनयनपमृत्येव द्विजैः कर्तव्यः “ इति । तस्मात् ब्रह्मचारिभिः गृहस्थैर्विधुरादिभिश्च कर्तव्य एव । इति श्रीमत्कौशिकवश्येन गोविन्दाचार्य,नुना वेदान्नवार्ययेण श्रीनिवामाग्यज्मना विरचिते श्रीवैग्वानमूत्रव्याख्याने तात्पर्यविामणैौ क्नुर्थखण्डार्थविवरणं ममाप्तम् । अथ पञ्चमः खण्डः अशक्तो नित्यं पादौ प्रक्षाल्य चम्य 'अतो देवादि । वैष्णवं जप्त्वा दिव्यं वायव्यमाग्नेयं मान् वा स्रानं कृत्वा पूर्ववदाचमनादीनि अस्रात्वा नाचरेत्कर्म जपहोमादि किञ्चन । स्रात्वाऽधिकारी भवति दैवे पित्र्ये च कर्मणि । । इति स्मृते वारुणस्रानेऽशक्तस्य प्रकारान्तरेण खानविधिभेदान् कुमुपक्रमते अशक्त इत्यादिना । अशक्तः-आतुरः । यद्वा राजतस्करादिभयाविष्टः । नित्यं प्रतिदिनम् । यद्वा नित्यकर्म । पादौ प्रक्षाल्याचम्य 'अतो देवादि वैष्णवं जप्त्वा । वैष्णवमिति जात्येकवचनम् । पुराणे:- 'यां शुद्धिं वैष्णवैर्मन्त्रैः आधत्ते वैष्णवो गुरुः । सर्ववेदधरोऽप्यन्यो नान्यैः कुर्वीत तादृशम्' । इति दिवश्च्युतैः गाङ्गेवैगधावैः सात पैव आसेचनं दिव्यम् ॥ २॥ वारुणव्यतिरिक्तान् रुानमेदानुदाहरति दिव्यमित्यादिना। दिव्यं वायव्यं अमेयं मांत्रं वा खानं कृत्वा पूर्ववदाचमनादि सन्ध्योपासनादीनि कुर्यात् । दिव्यखानलक्षणमाह दिवश्च्युतैरिति। दिवश्च्युतै अनभ्रगः गाङ्गेयैः-आका शगङ्गाजलैः। साततैः आतपसहितैः। आधावैः जलैः । 'एतद्वा अपं नामधेयं गुड यदाधावा 'इति श्रुतेः। आसेचनं दिव्यम् । अनभ्रगतेः सातपैर्वेऽसेचनं दिव्यम् । औषि पुराणे- ' आकाशगङ्गासलिलं तदादाय गभस्तिमान् । अनभ्रगतभेदोव्य सद्यः क्षिपति रश्मिभिः । तस्य स्पर्शननिधूतपापो द्विजोत्तमः । न याति नरकं मत्यों दिव्यखानं हि तत् स्मृतम् ॥ श्री श्रीनिवासमखिकृत-तान्पर्यचिन्तामणिसहितम् दृष्टसूर्य हि यद्वारि पतत्यप्रैर्विना दिवः । आकाशगङ्गासलेिलं यद्रोनिः क्षिप्यते रवेः । कृतिकादिषु ऋक्षेषु विषमेप्वम्बु यद्दिवः । दृष्टा [प्रथम प्रक्ने युग्मक्षषु च यत्ताय पतत्यकोऽङ्गितं दिवः । तत्सूर्यरश्मिभिस्सद्यः समादाय निरस्यते । उभयं पुण्यमत्यर्थ नृणां पापहरं द्विज । आकाशगङ्गासलिल दिव्यमानं महामुने ? ॥ इति ग्रन्थान्तरेः - 'उत्तरायणमध्ये तु यदा वर्षति वासवः । आतपेन सह रुानं दिव्यस्रानं तदुच्यते ? ॥ इति गवां पादोद्वनैः वायुनीनैः पांसुभिः स्पनं वायव्यम् ॥ ३ ॥ स्मृत्यन्तरेः- 'गोधुच्छन्तु समागम्य गोसावित्रीं जपेद्बुधः । गायत्रीमथ वा तच ज्ञानं वायव्यमुच्यते । इति ॥ बृहस्पतिः- 'वायत्र्यं गोरजः प्रोक्तमर गच्छति गोपौ । द्वित्सरस्वतीप्राप्त स्रानं सारस्वतं स्मृतम् ।। प्राप्य सारस्वतं तीर्थं भवेन्मुदितमानसः । सर्वतीर्थाभिवेकातु पवित्रं विदुपां हि वाक्' । इति भस्मना शुद्धेन सर्वाङ्गमालेपनमाग्नेयम् ॥ ४ ॥

  • भस्म स्यादमिहोत्रादेरावसथ्यादथापि वा ।

अभावे चानयोर्विप्र लैौकिकाग्रथाऽहरेत् । भस्मानं जलस्रानादसंख्येयगुणाधिकम् । तस्माद्वारुणमुत्सृज्य स्रानमाम्नेयमाचरेत् ।।' इति आपो हिgाम ' इति मन्त्रेण आग्नेयेन तीर्थेन अभ्युक्षणं ! पादादौ प्रणवं कुर्यादवैर्चादौ यथाक्रमम् । ऋगादौ प्रणवं कुर्यान्मन्त्रस्रानविधौ नरः ॥ भुवि मूझिं तथाऽऽकाशे मूध्याकाशे तथा भुवि । आकाशे भुवि मूर्श्वि स्यान्मन्त्रशानं विधीयते । ॥ इति बाशवस्वयः- 'शन्न आफ्स्तु द्वपदाऽऽप्यापो हिष्ठाऽघमर्षणः । एतैस्तु पञ्चभिर्मन्त्रैः मन्त्रानं तदुच्यते' । इति आग्नेयेन तीर्थेनाभ्युक्षणम् । प्रचेताः - 'वैश्वानरेण यत्किञ्चित् कुरुते प्रेक्षणं द्विजः । गङ्गातोयसमं सर्वे वदन्ति ब्रह्मवादिनः' । इति (अशक्त इत्यादि सूत्रे) वा शब्देन खानान्तराणि संगृह्यन्ते । मान् भौमं तथाऽऽग्नेयं वायव्यं दिव्यमेव च । वारुणं मानसशेति सप्तानान्यनुक्रमात् ।

  • आो हि ष्ठा 'दिभिर्मान्त्रं मृदालेफ्स्तु पार्थिवम् ।

आग्नेयं भस्मना स्रानं वायव्यं गोरजः स्मृतम् । यतु सातपवर्षेण खानं तद्दिव्यमुच्यते । अवगाह्य वारुणं स्यान्मानसं विष्णुचिन्तनम् । चतुर्भुजं महादेवं शंखचक्रगदाधरम् । मनसा ध्यायते विष्णु स्रानं मानसमुच्यते ।।' इति हारीतः-- ‘प्रातस्स्रातुमशक्तश्चेत्कापिलं स्रानमाचरेत् । नाभेरधः प्रविश्याप्यु कटिं प्रक्षाल्य मृज्जलैः । आद्रेन कर्पटेनाङ्गमार्जन कापिलं स्मृतम्' । इति स्त्वन्तरेः – * गायत्र्या जलमादाय दशकृत्वोऽभिमन्ञ्य च । शिरस्मङ्गेषु सर्वेषु प्रोक्षयेतेन वारिणा । स्नानं गायत्रिकं नाम सर्वपापप्रणाशनम्' । इति । श्रौ श्रीनिवासमखित-तात्पर्वचिन्तामणिसहितम् [प्रथन प्रश्ने भिन्नुः– ‘यूचाऽभिमन्त्रितं तोयं प्रोक्षत्रेन्मूप्ति सर्वत । अनुकल्पमिदं स्रानं सर्वपापहरं नृणाम् । अज्ञानाद्यदि वा मोहात् रात्रौ दुश्चरितं कृतम् । प्रातस्लानेन तत्सर्वं शोधयन्ति द्वजातयः' । इति याज्ञवल्क्यः – ' अगम्यागमनात् स्तेयात् पापेभ्यश्च प्रतिग्रहात् । रहस्याचरितात्पापात् मुच्यते खानमाचरन् ' । इति असामथ्र्याच्छरीरस्य वैषम्याद्देशकालयोः । रुानान्येतानि तुल्यानि मानसं श्रेष्ठमुच्यते ? ॥ इति दक्षिणपाणेर्मध्यतलमाग्नेयं तीर्थम् ॥ ६ ॥ दक्षिणपाणेर्मध्यमित्यादिना देवर्षिपितृब्राह्मतीर्थानां लक्षणान्याह कनिष्ठांगुलिमूलं दैवम् ॥ ७ ॥ अझुष्ठव्यतििरक्तानामित्यर्थः । । 'अगुष्ठस्य मूल ब्राझ 'मित्युक्तत्वात् प्रदेशिन्यंगुष्ठयोर्मध्यं पैतृकम् ॥ ९ ॥ अंगुष्ठस्य मूलं ब्राह्मम् ॥ १० ॥ दैवेन नीथेन (उपवीती) दैविकं कार्यम् ॥ ११ ॥ आर्षेणार्षम् ॥ १२ ॥ पैतृकेण पिऽयं सर्वम् ॥ १३ ॥ ब्राहक्षेण ब्रह्मतर्पणमाचमनम् ।। १४ ।। आग्नेयेन तीर्थेनाभ्युक्ष्मणं करोति ।। १५ ।। दक्षिणहस्तमुद्धृत्योपवीतं धारयेदुपवीती ॥ १६ ॥ पञ्चमः खण्डः] कण्ठसत्तं निवीनी भवति ॥ १८ ॥ उपवीतादिलक्षणमाह दक्षिणट्टस्तमित्यादिना । श्रुनिरपि । ‘दक्षिणं बाहुमुद्धरतेऽवधते सव्यमिति यज्ञोपवीतमेतदेव विपरीतं प्राचीनावीत संवीतं मानुष'मिति रुन्नात्वा पुण्येऽहनि संस्कारहीमं जुहुयादिित विज्ञायते ॥ १९ ॥ रुलात्वेत्यनेन समावर्तनम् पुण्येऽहनीयनेन विवाहयोग्यतिथिवार नक्षत्रादीनि - संस्काग्होमिति पाणिग्रहणसंस्कारश्चोच्यते । पाणिग्रहणे पुण्य क्षदिप्रतिपादनाभावात् इतरसंस्कारेषु प्रतिपादनाच ब्राह्मादिविवाहानामपि पुण्येऽहनि कर्तव्यताज्ञापनार्थं रुन्नात्वा पुण्येऽहनीत्युक्तम् । यद्वा स्रान नैमितिकं ज्ञेयं रात्रावपि तदिप्यते । । इत्युद्वाहोक्तस्य मङ्गलस्नानस्य पुण्यनक्षत्र एव कर्तव्यताज्ञापनार्थे स्नात्वा पुण्येऽहनीत्युक्तम् । श्रुतिः। 'समानस्याहः पञ्च पुण्यानि नक्षत्राणि चत्वार्य लीलानी'ति । तानि । नवभागमहः कृत्वा तत्र युमांशकास्तु ये । अलसंज्ञास्ते निन्द्या अन्ये पुण्याहकाशशुःाः ' । इति यद्वा – संस्कारहीममित्यनेन शारीरसंस्कारा गृह्यन्ते । पुण्येऽहनि स्रात्वा पुण्येऽहनि संस्कारणां होमञ्च जुहुयात् । अनुक्ततिथिवारनक्षत्रदिषु कर्तुमयुक्त त्वात् । गान्धर्वादिविवाहेषु कालनियमाभावात् तत्र पश्चाद्वा पुण्येऽहनि कर्त व्यताज्ञापनाथ खनात्वा पुण्यऽहनात्युक्तम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रौनिवासास्यज्वना विरचिते श्रीवैखानससूत्रत्र्यास्याने तात्पर्यचिन्तामणौ पञ्चमखण्डार्थविवरणं समाप्तम् । अथः षष्ठः खण्डः अथ:पुण्याहम् ॥ १ ॥ अथ स्नानादिनित्यकर्मानन्तरम् । नैमित्ति त्वाद् पुण्याहस्य। पुण्याहुः परिशुद्धिकृत् कर्म । पञ्चावरान् श्रोत्रियानाहूयाभिपूजयनेि ॥ २ ॥ आचायः करक 'धाग 'खियद्भिरापूर्य 'इदमापशिवा इत्यपोऽभिमन्त्र्य पुष्पादिाभः 'सर्वनीर्थजल' नित्यभ्यच् प्रतिवाच कान् प्रादमुवानुदङ्मुग्वान्वा स्थापयित्वा उदङ्कमुखः 'सुपुण्याहं करोमी' ति मङ्कल्प्य 'स् स्ति सुप्रेक्षितमम्तु' इति स्थानं प्रेक्ष्य 'प्रजापतिः प्रियता 'मिन्युक्ता तैः ‘प्रियता' मिति वाचयति ।। ३ ॥ पञ्चावरान् पञ्चसंख्याऽहीनान् श्रोत्रिया । पूर्वोक्तलक्षणान् आहू यामिपूजयति । आचिनोति हेि शास्रार्थानाचारे स्थापयत्यपि । तस्मादाचार्य इत्युक्तः सर्वकार्योपदेशकः । इत्युक्तः । ब्रह्मपरमन्त्रत्वात् 'इदमाशिवा' इत्यभिमन्त्रणम् । श्रुतिः । 'ब्रह्म वादिनो वदन्यिद्वईवीषि क्षीः केनाप इति ब्रह्मणेति ब्रूयात् अद्भिव हवीrि प्रेोक्षति ब्रह्मणाऽपः' इति । पुष्पादिभिरित्यादि गन्धपुष्पाक्षतादैः । करकाधि देवतां पाञ्चभौतिकमपीत्यप्रिायः । प्रतिवाचकान् ऋत्विजः प्राङ्मुखानु दङ्मुखान्वा स्थापयित्या-पुण्याहकर्ता स्क्यमुदथुखः। सुपुण्याहं करोमीति 'सदर्भहतो जानूध्वें दक्षिणे दक्षिणोत्तरौ । कृत्वा जानुनि कर्तव्यमेतत्कर्म करोमि यत् । स्वमानसेन मरणं यत्तत्सङ्कल्प ईरितः । ॥ इति सङ्कल्पस्य सर्वकर्मस्वपि कर्तव्यताज्ञापनार्थं सर्वसाधारणे पुण्याहे प्रतिपादनम् । ननु-दैविकानि कर्माणि प्राङ्मुखेन कर्तव्यानि । पुण्याहस्यापि दैविकत्वात् कथमुदङ्मुखेन क्रियत इति चेत्-उच्यते । शान्तिपर्वणि – 'यस्मादुत्तार्यते पापद्यस्मान्निश्श्रेयसं चरेत् । तस्मादुतारणफल्मदुत्तरेत्युच्यते बुधैः' ॥ इत्यतिशयगुणस्य विद्यमानत्वात् 'उदङ्मुखन्तु देवनां पितृणां दक्षिणामुख' ति शातातपस्मरणात् 'उदीचीनमुद्वासयति एषा वै देवमनुष्याणां शान्ता दिगि ' ति श्रुतेश्च पुण्याहस्य जपरूपशान्तिकर्मवात् ' उदङ्मुख इत्युक्तम् । स्थानं पुण्याहस्थलम् । यद्वा स्थण्डिलम् । 'शाम्यन्तु घोराणि । इन्युत्तरान्नं त्रिरपः स्रावयति ॥ ४ ॥

  • अतो देवा' इत्यग्रं दैविके ।। ५ ।।
  • सन्त्वा सिञ्चामि ? इत्यग्रं सूतके ॥ ६ ॥

शुची वो हव्य' इत्यग्रं प्रेतके ॥ ७ ॥ अतोदवा इत्यग्रमिति । ऋचामादौ अतो देवा इत्युक्ता सन्वा सिञ्चामि शुचीवो हन्या इत्यादि जपेत्। सन्त्वासिञ्चामीत्यग्रम्-आदौ सन्वा सिञ्चामि भतो देवाः -शुचीवो हत्या इति । शुची वो इच्येत्यग्रम्-आदौ शुचीोहन्य उक्ता सन्वा सिञ्चाभ्यतो देवा इत्यादि जपेत् । द्रविणोदाः - सपिता - नवी नवो - विद्युत् -शतं जीव - अष्ट) देवाः - हिरण्यरूपः - ऋद्धयामस्तोमं - आहार्षन्त्या - अर्यमणं - सोम' राजानं - इन्द्रावरुणा श्रिये जानः- या गुंगूः - यस्त्वा हृदा - यस्मै त्वं-नर्यप्रजां . सुत्रामाणं - शतायुधाग-दक्षिणावतां- भद्रं कर्णेमिः शतमिन्नु - अदितिघौं: ' इति ऋत्विजस्सर्वे वदेयुः ।। ८ ।। सर्वे आचार्याद्याः । १०४ श्रौ श्रीनिवासगति -सात्क्वचिन्तामणिसहितम् [प्रथम शक्य अत्र पुण्यहं द्विविधं दैक्किं मानुषज्ञेति। दैक्किञ्च िद्वविधं शुद्धं मिति। देवालयदिषु शुद्धं, शारीरेषु संस्कारेषु क्रियमाणं मिअम्। मनुषं ििववे सूतकं प्रेतकति । यथा क्रियविकारेः- दैविकेषु च सर्वेषु भूपरीक्षादिकर्मसु । पुण्याहे वहिते सम्यक् यत्पुण्यमिित च हुक् । पुण्याहं स्वतिमृद्धि वाचयित्वा त्रिधात्रिधा । स्वति ऋद्धयास्मेति ततो वाचवित्वाऽन्तरान्तरा । आपो हिरण्य पक्मानैः प्रेक्षयित्वा ततः परम् । दक्षिणादानादाने च सूत्रोक्तविधिना चरेत् । हीनक्रियासु सर्वासु प्रायश्चित्तमिदं भवेत् । गवादिदक्षिणां दत् पश्चात्कर्म समारभेत्' । इति इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ षष्ठखण्डार्थविश्रणं समाप्तम् । अथ सप्तमः खण्डः 14 देवाः-ऋषयः-पितरः-ग्रहाः-देव्यः ऋषिपत्न्यः-पितृपत्न्यः वेदाः यज्ञाश्च सर्वाद्याः प्रियन्तामन्ताः ॥ १ ॥ तथाऽन्तः प्रतिवचनम् ॥ २ ॥ आचार्यः ऋत्विजश्च, अन्तः मध्ये, यद्वा-मत्रान्ते िप्रयन्तमिति वदेयुः। पुण्याहं-शिवमायुष्यमारोग्यमविघ्रमचलमैश्वर्य-यत्पापं तत्प्रतिहतं यच्छेयः -शिवं कर्म-शिवः पक्षः इत्यस्त्वन्ताः ॥ ३ ॥ तथाऽन्तः प्रतिवचनम् ॥ ४ ॥ शिवा ऋतवस्सन्तु-शियानि नक्षत्राणि भवन्तु-सर्वकर्मसमृद्धि रस्तु सर्वधनधान्यसम्मृद्धिस्तु-इत्येकैकमुक्तावन्तः प्रतिवचनम्॥५॥ यत्पुण्यं स्वस्तिन-ऋद्धयास्स्मेति पूर्वोक्तमितरेऽनुवदेयुः ॥ ६ ॥ यपुष्यमित्यादिमन्त्रय आचार्येण पूर्वमुक्तमितरे ऋत्विजोऽनुवदन्ति। पुण्याहं भवन्तो बुवन्त्वित्युक्त ओं पुण्याहमित्यादिप्रतिक्चनम् ।

  • गजमानस्य नक्षत्रनामादिगोत्रनामान्तं मातृगोत्रनामान्तात्परं

शमन्तं नाम प्रणवादि भवन्तो बुवन्तु ॥ ७ ॥ अश्विन्यां आश्वयुजाय-गोत्राय ? लक्ष्याः सुताय शर्मणे अस्मिन् कर्मणि पुण्याहं भक्तो बुवन्विति । एवमेव भरण्यादिषु ।

  • अत्र सुदर्शनाचार्ये: कृतं विवरणम्

रोरेममृज्येचिषु बृद्धिरादौ ष्ठात्पे च शान्त्यश्रवणाश्वयुक्षु । शेषेषु नाम्वोः कपरस्वरोऽन्त्यः स्वाप्वोरदीर्घः सविसर्ग इष्टः । इदं फलितम् ।। रोहिणी रेवती मघा मृगशीर्षा ज्येष्टा चित्रा इत्येतेषु आदौ वृद्धिः । रूपञ्च रौहिण: रैवत: माघः मार्गशीर्ष: ज्यैष्ठः चैत्र इति । प्रोष्ठपदेत्यत्र ष्ठकारात्परे पकारे च वृद्धिः ! प्रोष्ठपादः इति । शतभिषक्-शातभिषजः । अन्त्य श्रवणाश्वयुक्षु । अपभरणः-आपभरणः । श्रवणः, श्रावणः । अश्वयुक्-आश्वयुजः, शेषेषु न । कृतिकः-तिष्यः-आश्रेषः-फल्गुनः-हस्तः-विशाखः-अनूराधः आषाढः - श्रदिष्ठः । आम्वोः कपरः स्वरोन्त्यः । आद्रकः- मूलकः । स्वाप्वोरदीर्घ सविसर्गश्च । स्वातिःपुनर्वसुः इति । (अन्त्यः-अपभरणः) ०८ १०६ श्री श्रीनिवातमविकृत-तात्पर्यचिन्तावणिसहितम् [प्रथम प्रश्न पुण्याहं स्वस्ति ऋद्धयन्तं प्रत्येकं त्रिधा विधा यथाविभक्ति शाषितमनुवाचयेयुः ॥ ८ ॥ ओं पुण्याहं ओं स्वस्ति ओमृद्धयतामिति प्रतिवचनम् । यथाविभक्ति उक्तमनु देयुः । आपेहिरण्यपवमानैः प्रेोधयति ॥ ९ ॥ पुण्याहपत्रजलं पात्रान्तरे कृत्वा प्रोक्षयेत् । पुण्याहे कृते तदहः पुण्यं भवति ॥ १० ॥ सद्वारकत्वेन यजमानस्यापि पवित्रता अवगम्यते। बोधायनः-'पुण्याहं भक्तो बुवन्क्यिनेनाहश्च नक्षत्रञ्च पूते भवतः । ते वैनं पूते पुनीत' इति। पुण्याहशब्दार्थस्तु 'स एव ब्राह्मणोऽष्टाविंशो नक्षत्राणां तस्य वचः पुण्य 'मिति बोधयनेन निरुक्तः । आदावन्ते वा पुण्याहेन सर्वाः क्रियाः पृष्याः परिपूर्णा भवन्ति स्वाङ्गकृतोऽ' सीति दक्षिणाकालमुक्तवत्सु 'घृतात्परीत्यङ्गिः यथाशक्ति दक्षिणां इस्तेन दक्षिणेन ददाति ॥ १२ ॥ दर्भहीना तु या सन्ध्या यच दानं विनोदकम् । असंख्यातं च यज्जतं तत्सर्वं निष्फलं भवेत् ।। इत्यद्भिर्दान मुच्यते । त्वमग्ने यज्ञानां होतेति तामाददीरन् ॥ १३ ॥ यत्र दक्षिणादानादाने तवैवं स्यादिति विज्ञायते ॥ १४ ॥ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ सप्तमखण्डार्थविवरणं समाप्तम् । अथ अष्टमः खण्डः अथान्यायतनम् ॥ १ ॥ अथ-पुण्याहानन्तरम् । यद्वा शुद्धे सति । अग्न्यायतनम् 'कुण्डे वा स्थण्डिले वापि अनेरायतनं द्वधा' इति भृगुवचनात् अन्यायतनं कुण्डस्थण्डिल भेदेनद्विधोच्यते । कुण्डेषु किमिति चेत्। गार्हपत्याद्यग्रीनां तत्क्छोकाकारेण परिकल्पनमुपास्यत्वञ्च भगवच्छास्त्रे भृगुणा प्रतिपादितम् | यथा 'ब्रह्माऽमेिं पञ्चधा सृष्टा पञ्चलोकेष्वकल्पयत्। स्वर्गे चाहवनीयन्तु प्रतिष्ठाप्य ततः परम् । तथाऽन्तरिक्षेऽन्वाहार्य द्वितीयं परिकल्प्य च । भूम्याञ्च गार्हपत्या,ि महलॉके तथैव च । आवसथ्यं, जनोलोके सभ्यश्चामिकल्पयत् । चतुरश्रो यतः स्वर्गः कुण्डञ्चाहवनीयकम् । चतुरश्रे समाख्यातं, चापवचान्तरिक्षकम्। भन्वाहार्यस्य कुण्डञ्च धनुराकृतिवत्ततः ॥ आकृतिर्मण्डलकारो भुवस्तस्मात्तथाविधः। कुण्डच गार्हपत्यस्य, महलॉकः त्रियश्रकः ॥ आवसत्यस्य तु प्रोक्तः तथा कुण्डस्त्रियश्रकः । चतुरश्रेो जनोलोकः कुण्डस्सभ्यस्य तादृशः । आकारश्चाप्यथैतेषां तत्तलोकसमं विदुः ।' इति । श्रुतावपि–“ अग्रयो वै त्रयी विद्या देवयानं: पन्थाः, गार्हपयः ऋक् पृथिवी रथन्तरम्, अन्वाहार्यपवनो यजुरन्तरिक्षं वामदेव्यमाहवनीयः साम सुवों लोको इत्, तसादमीन् परमं वदन्ति ।' इति । श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने यथा कालतो देशतो क्स्तुतश्चापरिच्छिन्नमूर्तेः भगवतो नारायणस्योप सनार्थ उत्तमदशतालादिमानपरिकल्पनं 'अङ्गुष्ठमात्रोरक्तुिल्यरूपः सदा जनानां हृदये सन्निविष्टः । इति श्रुतेरङ्गुष्ठमात्रपरिकल्पनं च, एवमेव तदुपासनार्थश्च कुण्डानां त्रिंशदङ्गलादिपरिकल्पना । आयतनकल्पनाभावेतु उपासितुमशक्य त्वादन्याय तन्मुक्तम् । प्राक्प्रवणे चोत्तरप्रवणे वा शुद्धे देशे गोमयेनोपलिप्ते शुद्धाभि सिकताभिः प्राक्पश्चिमं दक्षिणोत्तरञ्च द्वात्रिंशदक्ष्यगुलायतं द्यङ्गु लोन्नतं यथालाभोन्नतं वा स्थण्डिलमग्न्यायतनं भवति ।। २ ।। श्रुतिः– 'पृथिव्यै मेध्यञ्चामेध्यश्च युदक्रामतां प्राचीनमुदीचीनं मेध्यं प्रतीचीनं दक्षिणाऽमेध्यं, प्राचीमुदीचीं प्रवणां करोति मेध्यामेवैनां देवयजनीं करोति । इति । किञ्च विशेषफलमपि प्रतिपाद्यते । बोधायनः । * प्राचीन प्रवणं ब्रह्मवर्चसकामस्योदीचीनप्रवणमन्नाद्यकामस्य प्रागुदक्प्रवणं प्रजाकामस्य समं प्रतिष्ठाकामस्य ? इति । गोमयस्य लक्ष्या निवासत्वेन शान्तिपर्वण्यभिहितत्वात् गोमयेनोपलिप्ते इत्युक्तम् । शुद्धाभिः सिकताभिः । दोषरहिनाभि:। सिकता दोषास्तु भगवच्छास्त्रे मरीचिना प्रसिादिताः । यथा – ‘अथातः सिकतादोषं व्याख्यास्यामः । भस्मकेशतुषकपालशर्करातृणास्थिपिपीलिकासिकता वर्जयेत् । भस्मना यजमानक्षयः केशेन स्रीमरणं तुषेण पुत्रहानिः कपालैरर्थनाशनं शर्क राभिः बन्धुवियोगः तृणेन कर्मक्षयः अस्थिना ग्रामनाशनं पिपीलिकाभिः राष्ट्रनाशनं आसिकताभिव्यधिभयं भवति' इति । बोधायनेनाप्युक्तम् । 'वैश्वानर रूपत्वासिकताभि' रिित । श्रुतिश्च । 'सिकता निवपति । एतद्वा अग्नेवैश्वा नरस्य रूप 'मिति । देवलः- 'यत्र प्रसूयते वापि म्रियते हन्यतेऽपि वा । चण्डालअध्युषितं यत्र यत्र विष्ठादिसंहतिः । । एवं कश्मलभूयिष्ठा भूरमेध्या प्रकीर्तिता । श्वसूकरखरोष्ट्रादिसंस्पृष्टा दुष्टतां क्रजेत् । अष्टभः खण्डः] अङ्गारतुषकेशाचैरथिभिर्मलिना भवेत् । पञ्चधा वा चतुर्धा वा भूरमेष्या विशुद्धयति । दुष्टा तु या द्विधा कृत्वा शुद्धयते मलिनैकधा ।(१) इति । 'केवलैस्तण्डुलैर्वापि तच्चूर्णेन मृदापि वा । गौरवर्णेन कुर्वीत स्थण्डिलं चतुरश्रक' मिति ॥ प्राक्पश्चिमं दक्षिणोत्तरञ्च । चकाराचतुरश्रत्वम् । यद्वा चकारेण न्यूनाति रिक्तत्वशङ्कानिरासः, वास्तुपरीक्षामधिकृत्य कश्यपेनोक्तम्-यथा । “अध्य अत्र घीयामं भौतिकं द्विदीर्षायामं राक्षसं किञ्चिद्धीनमासुरं किंचिद्दीर्घ पैशाचमित्य तस्सर्व समं चतुरश्र मण्डलं वा दण्डेन समुपकल्प्य खानये ? दिति । द्वात्रिंश दख्गुलायतभित्यादि । अझुललक्षणम् । स्वहस्तेनाष्टतालो यस्स वै मध्यमपूरुषः । तस्य दक्षिणहस्तस्य मध्यमाङ्गुलिपर्वणा ॥ मध्यमेन मितं यत्तन्मात्राङ्गुलमिहोच्यते । गृहं शय्यासनं यानं पात्रमायुधमेव च । इध्मछुक्लुवजुहादीन् कुर्यान्मात्राकुलेन वै । मुष्टिमध्यप्रमेयस्यात् सोऽमिकुण्डाऽदिकल्पने ।। मेदो मात्राकुलस्यैव शाखाझुलसमाह्वयः' इति । भौते:- ‘सर्वेषां याजिकानां यजमानस्याध्वयोर्वा दक्षिणहस्तस्य मध्यमाकुलेर्मध्यम पर्वणा मानमाचरति । इति । वाशब्दो विकल्पार्थः केवलभूमिपरः । । परिस्तरणबर्हिषः प्रतिदिशं पञ्चदश स्थण्डिलप्रमाणाः ॥ ३ ॥ पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशः संवत्सर अप्यते । ‘संवत्सरः प्रजापतिः? इंति श्रुतिः । यद्वा “पञ्चदशो क्ज़ो आतृव्याभिभूत्यै इति । श्री श्रीनिवासनचिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने कुण्डे षट्त्रिंशदङ्गुलाः ॥ ४ ॥ तयैकाङ्गुलिपरीणाहाः व्रणवक्रहीनाः परिषयः ॥ ५ ॥ तथा। पस्तिरणक्त् दीर्षाः । भृथुः- 'समित्सु ग्राह्यमेवोक्तमेकैकन्तु पृथक्पृथक्। पालाशं खादिरं बैल्वमाश्वत्थादि चतुर्थकम् । शमीचार्कमपामार्ग यथालाभं प्रकल्पयेत् । कनिष्ठिकाफ्रीणाहं द्वादशाङ्गुलमायतम् ॥ चतुर्विशाङ्गुलचेष्मं सर्वेषां ! दोषवर्जितम् । सम्पाद्य बहुलचेध्मं सर्वेषां होममाचरेत् ॥ होमश्चेच्छूमणाम्रौ तु समिधष्षोडशाङ्गुलः । ११ कयटकि कृमिदष्टश् छिन्नचर्म पिपीलिकैः । कृशं स्थूलं पुराणञ्च समिदिध्म तु वर्जयेत् ।। नदीतीरवनोद्यानदेवालयनगेषु च । पक्ष्यावासोरगावासजीर्णानि च विवर्जयेत् । महापथे श्मशाने च कूरदेवालये त्यजेत् । वर्णानां ब्राह्मणादीनां कुमकारस्तु सङ्गहेत् ॥ माधुस्वशुचैिव हीनजतिर्न सङ्गहेत् कण्टकि ग्रनाशं स्यात्सुरिं स्वामिनाशनम् ॥ पिपीलिका तु त्वग्दोषं दीर्थे च रणं भवेत् ॥ जीर्णाख्योत्थैहुँत्वातु तदारण्यं न संशयः । आसुराशुचिनीताभिरनावृष्टिभयं भवेत् । । इति । १मृत्यर्थतारे- ‘पयशखदिराश्वत्थविल्वैौदुम्बरजा समित्। मपमार्ग च दूर्वा च कुशावेत्यपरे विदुः । वनस्पतीनां सर्वेषामिष्मः कार्यो विशेषतः । ततैतान् वर्जयेदृक्षान् कोदिारिवभीतकान्। कपित्वामलकान् राजन् वंशवृक्षांस्तथैव च । नीपनिम्बकरङ्गांश्च तिलकं शाल्मलीमपि । श्लेष्मातकमपि त्याज्यमेते सरजास्स्मृताः । समिधां लक्षणं वक्ष्ये सङ्कयामासां तथैव च । विशीर्णा दिला हास्वा क्राश्च सुषिराः कृशाः । अतिस्थूलतिदीर्धाश्च समिधः कार्यनाशनाः ॥ विशीर्णायुःक्षयं कुर्यात् क्दिल पुत्रनाशिनी । सुषिरा व्याधिजननी रिपुवर्धिनी ।। कृशा च दीर्धा विदेशगमनी स्थूला चात्मविनाशिनी । अकृशाः स्युः समाः स्थूला आद्रश्च सफ्लाशिनः । प्रादेशान्नाधिकाश्चैव समिधस्सर्वकर्मणि । मतो व्रणवक्रहीना इत्युक्तम् । पञ्चदशदर्भग्रथितं चतुरङ्गुलाग्रं यङ्गुलग्रन्थि इस्तमात्रं प्रेोक्षणकूर्चम् ॥ ६ ॥ (यज्ञाधिकारे - चतुर्विंशत्कु किष्कुः पञ्चविंशत्प्रजापति धनुग्रहश्च षशिद्धनुर्मुष्टिस्सप्तविंशतिः ॥

  • एषां वचनानामत्रोदाहरणं असङ्गतमिव माति ।

११ ११२ थी.ीनिवासनशित-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न एतैश्चतुर्गुणं दण्डः तद्दण्डेन तु वेश्मनाम् । विन्यासं कारयेद्वाथ दण्ठच्छेदं विना सदा । हस्तेन देक्ताऽऽवासं मनुष्यसदनादिकम् । शवनादिं वितस्त्या च झुल्यादिदशादिकान्। यवेन च तिलेनैव मितमेतद्गृहाने । प्राजापत्येन हस्तेन देवतामन्दिरं स्मृतम् । घनुर्मुहेण वासश्च धनुर्मुष्टयाथवा पुनः । किष्कुणा वा मनुष्यस्य विधेषां वाथ किष्कुणा ॥) दर्भाश्च स्त्रीपुंनपुंसकभेदेन त्रिधा । प्रकीर्णे- मूलस्थूलं भवेन्नारी अग्रस्थूलं नपुंसकम् । मूलदग्रं कमद्वत्तं पुंदर्भमिति कथ्यते । अप्रसूताः स्मृताः दर्भाः प्रसूतास्तु कुशाः स्मृताः । समूलः कुतपः प्रोक्ताः छिन्नप्रास्तृणसंज्ञकाः । इति । तथैव द्वादशाकुलमात्रं पवित्रम् ॥ ७ ॥ तथैवेत्युक्तत्वात् पश्चदशदरिति चेत्-न । श्रौते-'समाक्प्रवन्तै दर्भ प्रादेशमात्रौ पवित्रे' इत्युक्त्वात् । 'पवितेख' इति मन्त्रे च तथा दृश्यते । द्वाभ्यमगर्भदर्भाभ्यां पवित्रं कारयेद्बुधः'इति स्मृतेः । ‘उदगग्रे पवित्रे कुरुत इतिसूत्रे उत्तरत्र वक्ष्म णत्वाच 'स्मृतेर्वेदविरोधे तु पत्यािगो बथा भवेत् । तथैव औकिकं वाक्यं स्मृतिवा त्यत्यिजेत् ।। श्रुतिस्मृतिविरोधे तु श्रुतिरेव बलीयसी । अक्रोिधे सदा कर्म मातं वैदिकवत् सदा ॥ । अष्टमः खण्डः] श्रीवैखानसगृह्यसूत्रम् इति लोकाक्षिस्मरणात् । श्रुतिस्मृतिपुराणेषु विरुद्धेषु परस्परम् । पूर्वपूर्वं बलीयस्यादिति वेदविदो विदुः' ।। इति स्मृत्यन्तरवचनाच श्रुत्यनुसारेण द्वाभ्यामेव कर्तव्यम् । तत्प्रमाणा याज्ञिकास्समिधः ।। ८ ।। अत्र यथा तच्छब्दः पञ्चदशस्ङ्खयां विहाय दैर्यमात्रपर्यवसायी तथा पूर्वत्रापीति भावः । द्वादशाङ्गुलप्रमाणा इत्यर्थः । पावधुःादयो यज्ञे प्रोक्ताः ।। ९ ।। यज्ञोक्तवृक्षाः पात्रसुवादयः । पात्रशब्देन ग्राह्याः 'जुष्टाकारद्वयं पात्रं ब्रह्मसोमैौ तथैव च । प्राणिधी चाज्यपात्रश्च सप्तपात्रं पृथक् पृथक् ।।' इति वासाधिकारे उक्ताः । सुवादयः लुवजुहूपभृदादयः । यज्ञे यज्ञीये यज्ञसूत्रे प्रोक्ताः वक्ष्यमाणः। श्रौते – 'जुद्दादीनां लुचां चतसृणामायामश्चतुर्विंशत्यङ्गुलं बाहु मात्रं वा, मूलेन मूलमग्रेणाग्रे त्वक्पाश्चोंध्र्वबिलञ्च कर्तव्यम् । दण्डस्यायामो द्वादशाङ्गुलं मूलनाहमष्टाङ्गुलमग्रनाहं षडङ्गुलं तदूर्वे द्वादशाङ्गुल तमिस्त्र्यङ्गुलं घनं पड्डुलविस्तारमग्रं गजोष्ठवद्वा बिलं निन्नमग्रान्तं घृतधारापातार्थे कुल्याञ्च कारयेत्। ध्रुवा दण्डस्योध्वं चतुरङ्गुलं घनं मध्ये ह्यङ्गुलं निन्नचेति विशेषः । जुहू वदायामौ दर्शपूर्णमासामिहोत्रार्थो छुवैौ। द्वयोश्च दण्डायाममेकविंशत्युकुलं तन्मूल मप्रञ्च पूर्ववद्दण्डोध्र्वे दाङ्गुलं घनं नासिकवद्विपुटं बिलं तत्पुटयोर्विस्तारं निश्चैकाङ्गुलम् । एतेषां बाहुमात्रायामेऽप्यविशेषः । ऊध्चें साग्रं बिलमेकमेवेति विज्ञायते । शिष्ट दण्डायामं कुर्वीत । स्फ्यस्यायामो द्विप्रादेशः । तस्य विस्तारं घनश्च दाजुलं हंसस्य मुखवन्मूलं खननार्थमयं कुशतीक्ष्णश्च ।२१-७॥ शम्या जुहूक् दायामा तथैव दण्डस्य मूलमग्रञ्च । दण्डं विंशत्युकुलध्र्वेऽग्रे चतुरङ्गुलं पद्मस्य मुकु ोपमं कुम्बमेतस्य बाहुप्रमाणे चैवं कुम्बशेषं दण्डायतं कुर्यात् । अष्टाङ्गुलेि 15 ११४ वी श्रीनिवासनलित-तात्पर्कचन्तामणिसहितम् [प्रथम प्रश्ने विस्तारायता प्रणीता चतुरङ्गुलोन्नता मध्ये षड्डुलविस्तारायता घ्यङ्गुलनिन्ना चतुरश्रा प्रखार्वोदकपूर्णा वृत्ता वा तथा करोति । दोहनी प्रस्थपयःपूर्णा । मेक्षणं स्फ्यायामविस्तारं घनमेकाहुलं दाकुलं वा । चतुरङ्गुलिविस्तारायतममं प्रशिक्षपात्रं द्वादशाङ्गुलयामं तस्य मूलं व्यङ्गुलमुन्नत तुरङ्गुलं तदूध्वें नवालयतं षड्डुलि विस्तारञ्च । मध्ये द्वादशाङ्गुलायतं चतुरङ्गुलविस्तारं मूलं व्यङ्गुलं निझम्। तत्प्रमाणाकारौ गोकर्णवद्वा भवेताम् । इडापात्रं चतुर्विंशत्यजुलायतं तदूर्व विस्तारमुन्नाञ्च प्रादेशमूलविस्तृतं प्रदेशार्ध भित्तिः परितवैकाकुला मध्यतः शेषविस्तारायतं दशाङ्गुलं निन्नम् । चमसं प्रस्थपूर्ण सुवृत्तं चतुरश्रे वा भवेत्। उलूखलं हस्तोन्नतं तस्य नाहं द्विगुणं परितो भित्ति दाङ्गुलयतं अष्टकशेषाङ्गुल विस्तारायते बिलम्। तस्य निझं फेोडशाङ्गुलम् (२२-८) ॥ मुसलं चतुर्हस्तं यजमानायतं वा युक्तनाहं मूलेऽयसा निबद्धमेतौ यावता हविन्यस्यावघातयोग्यौ नावप्रमाणौ वा । वेणुवेत्रकरीषकेष्वेकेनान्निमात्रायतं वृत्तमूलं बिंशत्कुलिवितारं अष्टादशाङ्गुलिविस्तरं वा क्रमान्न्यूनं ह्यङ्गलाग्रे शूर्पम् । याज्ञिकं यत्किञ्चित्काष्ठ द्वालदीर्घ धृष्टिः । अधरा दृषदृध्र्वोपला च पेषण्यौ सम्पेषणशते तथा ग्रावाणौ द्वौ यथेोक्तयोग्यौ । मृण्मयी प्रस्थपूर्ण चरुस्थाली कांस्यायसादिलोहमयीत्येके । विंश यहुलविस्तारायता पिष्टसंयवनी पात्री, सुवृत्ता चतुष्पस्थोदकपूर्णा मदन्ती। याव पयोदोहः तावत्प्य पूर्णो सान्नायदधिकुम्भ्यौ च । संयुक्तषु पुरोडाशनिधानाय गावाऽलं तदुक्तसङ्कयाप्रमाणानि कपालानि ह्यङ्गुलायतविस्ताराणि वा । सर्वेषां नमर्धाङ्गुलंम् । प्रस्थतण्डुलपावा चरुस्थाली। हविशेषदानोक्त द्वमस्थतण्डुलपाका प्रस्थार्धतण्डुलपाका प्रस्थचतुर्भागतण्डलपाका वा। संस्राक्स्रोतोयुक्ता वृत्तो वै.पाल अमिहोत्रस्थाली। द्रोणार्धतण्डुलपाकाऽन्वाहार्यपचनखाली। प्रस्थपूर्णस्त र्धपूर्णो वा शराक्स्यात्। (२२-१) । कर्मण्यधिके च तथैवाधिकानि पात्राणि क्षेपणीयानि लैविकानि भाण्डानि तत्तत्कर्माहणि स्युः । द्वादेशैः कुशै मैः प्रादेशविस्तृतं द्विकानुबन्द्धमप्रे ग्रथितश्चोपावहरणीयं कूर्च तथैवोफ्सादनीयं मसमादधाति । प्रादेशं विततितालमिति द्वादशाङ्गुलस्य हस्तोऽरििरति चतु शत्यकुलस्य संज्ञा भवेत्। सिकतासूक्तासु शुष्कास्सिकता माद्याः । तास्वाई अष्टमः खण्ड:]] तृणमृत्ाष्ठाश्मलोष्टलोभादीन् विसृजेत्। पिरस्तरणकूर्चपक्स्रादीनां बर्हिरुक्तौ कुशान् काशानावालान्वा तदलामे सुगन्धितेजनमुझेोलपश्यामाकनीवार सस्य दूर्वातृणान्यन्यानि पलालानि वा गृह्णाति । शुष्ठशरशूकविशीर्णतृणनडदमूत बल्बजानि वर्जयेत्। परिधीध्मोक्तौ पलाशखदिरबिल्वाश्वत्थशमीनां शाखाः समिध परिधयश्च मुख्या । विकङ्कतोदुम्बरन्यग्रोधप्लक्षकार्मर्यपैौतुद्रवरोहितकादीनां यज्ञोक्तवृक्षाणां मध्यमाः। तदन्यवनस्पतीनां गौणाः । स्क्यं शुष्का न ग्राह्याः । (२१०) । त्रिपर्णास्सर्वे पलाशोपमाः । सर्वत्र विहितद्रव्याभावे प्रतिनिधीन् गृहीयात् । अनामिकाङ्गुलिनाहाः मुख्याः कनिष्ठाङ्गुलेिनाहा मध्यमा न्यूननाहा गौणाः । शम्योदुबराः परिधय इत्येके । मूलाग्रे विज्ञाय प्रागश्यः समिधो होतव्याः । निम्बश्लेष्मातकनीपतिल्वराजवृक्षविभीतकशाल्मलि कोविदारकरञ्ज बाधकारुनिर्गुण्डीफ्लअण्डुजपानां समिधः परिधींश्च वर्जयेत् । हविरुक्तौ यवनी वारवेणु श्यामाकबीहिजतिप्रियङ्गबो धान्यानि हविष्याणाम् । तेषामलाभे मूलकन्दफलानि ग्राह्याणि । सर्वेषु धान्येषु वरकोदारकोद्रवाणि वर्जनीयानि । आज्योक्तौ गव्यं घृतं श्रेष्ठम् । तदलाभे धृतं आर्ज माहिषं वा । तदलाभे पयस्तैलं सर्षपं प्रतिनिधिः । कुसुम्भासीनारिकेलवृक्षाणां स्नेहमन्यच यद्रस वद्भोज्यं तद्वापि पिष्टमिश्श्रेोदकञ्च होम्यं भवति । अभोज्यं गन्धरसदुष्टश्च वर्जनीयम्। सर्वेषांपूर्वं पूर्वं श्रेष्ठतमम्। पूर्वेषामभावे परं गृह्यातीति। (२२-११)। व्यासः– 'हव्यार्थे गोघृतं ग्राह्य तदलभे तु माहिषम् । आजं वा तदलाभे तु साक्षातैलमपीष्यते' । इति श्रुतौ च-'वषट्कारो वै गायत्रियै शिरोऽच्छिनत् तस्यै रसः परापतत् स पृथिवीं प्राविशत्। स खदिरोऽभवत् यस्य खादिरः सुवो भवति छन्दसामेव रसेनावधति सरसा अस्याहुतयो भवन्ति । तृतीयस्यामितो दिवि सोम आसीतं गायत्र्याहरत्तस्य पर्णमच्छिद्यत तत्पणोंऽभवत्तत्पर्णस्य पर्णत्वम्। यस्य पर्णमणीयी जुहूर्भवति सौम्या अस्याहुतयो भवन्ति जुषन्तेऽस्य देवा आहुतीः । देवा वै ब्रह्मन्नवदन्त तत्पर्ण उपाश्रृणोत् सुश्रवा वै नाम । यस्य पर्णमयी जुहूर्भवति न स पाप लोकः शृणोति । इत्यादि। ११५ भी श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ये ध्यासः- 'छिन्नमूल गृहीतव्याः प्रस्तरार्थ कुशोसमाः । अमिकायें च होमे च सन्नतान् परिवर्जत्रेत् । कात्यायनः – हरिता ये त्रिधा दर्भा धवलः पाकयज्ञियाः । समूलाः पितृदेवत्याः कल्माषा वैश्वदेविकः । हारीतः-. ‘पथि दर्भाश्चितै दर्भा ये दर्भ यज्ञभूमिषु । स्तरणासनपिण्डेषु षट्कुःान् परिवर्जयेत्। ब्रह्मयज्ञेषु ये दर्भाः ये दर्भाः पितृतर्पणे । हना मूत्रपुरीषाभ्यां तेषां त्यागो विधीयते । सुवादीनामलाभे तु पलाशस्य तथैव च । किंशुकस्याथवा मध्यपत्रेणैव प्रकल्पयेत । अथवाऽश्वत्थपत्रेण कुर्यात् होमं यथाविधि । ये त्वन्तर्गतिा दी ये च छिन्ना नखैस्मृताः । कथिताश्वामिदग्धाश्च दस्तान् परिवर्जयेत् ॥ इति । दर्भेषु द्वन्द्वं पात्रादिसम्भागनुत्तरे दविके प्रत्येकं दक्षिणतः पैतृके सम्मरतेि ॥ १० ॥ अभ्यायतनस्योत्तरे दैविके निषेकजाकर्मोत्थानव्यतिरिक्तषु कर्मसु द्वन्द्वे दषु सम्भरति । जातकर्मभ्युत्थाने च सहैव । केवलमानुषत्वादाशौचे क्रिय माणत्वाश्च । दक्षिणतः स्थण्डिलस्य दक्षिणतः प्रत्येकं सम्भरति । श्रुतिरपि । गदेकमेकै सम्रेत्पितृदेवत्यानि स्युर्यत्सह सर्वाणि मानुषाणि द्वे द्वे सम्भर तीति । निषेकादिषु सहैव । आरण्यपर्वणि- 'यश्चापि पात्रमुपयुज्यते भवान् अन्नस्पत्यमायस पार्थिव वा । दिव्येन रूपेण च मज्ञया वा तेनैव रूपेण भुक्तमिति विद्धि विद्वन्' । इति शालालक्ष्णादिकं श्रौते प्रतिपादितम् । 'गृहे सौग्ये पश्चिमपूर्वायतां तथाऽनुवंश. पूर्वदक्षिणयोर्द्धरयुताममिशालां कल्पयति । अस्थिरोमकेशतुषाङ्गार काष्ठाश्मलोष्टपिपीलिकादीन्वर्जयित्वा मृदा शुद्धया पश्चिमे'मूरिति गार्हपत्यायतनं रज्ज्वऽष्टादशाङ्गुल्या वृतं आमक्त्विाऽष्टाहुलोझतं स्थण्डिलं कृत्वा परितश्चतु रङ्गुलिविस्तारं हित्वा मध्ये पडडुलनिम्नं खनति । शिष्टं तदृध्र्वमेखला स्यात् । तत्परिगतां चतुरङ्गलिविस्तारोन्नतामधोमेखलां करोति । तत्माख्यामष्टपदमक्रमे ब्राह्मणस्यैकादशपदमक्रमे क्षत्रियस्य द्वादशक्दप्रक्रमे वैक्स्यापि 'भुवरित्याह नीयाम्यायननं चतुरश्र चतुर्दिक्षु द्वात्रिंशदकुल्यायतमष्टाङ्गुलोन्नतं स्थण्डिलं प्रकल्प्य पूर्ववत्परितो हित्वा मेखलामूध्र्वा मध्ये निन्नमधोमेखलां करोति । द्वयो र्मध्ये ‘वेदिर 'सीत्युक्ता गार्हपत्याहवनीयसम्बन्धां दक्षिणोतरयोश्चतुरङ्गुलेिविस्ता रोमां तदन्तरे षोडशाङ्गलिविस्तारां वेदिं कुरुते । (१२-२)॥ वेद्यां दक्षिणस्य पश्चिमभागे सुवः'इत्यन्वाहार्यपचनं पञ्चविंशत्युकुल्या वृतं भ्रामयित्वा दक्षिणाधेऽर्ध चन्द्राकारं स्थण्डिलं पूर्ववत्तस्योन्नतं मध्यनिन्नमूर्वाधरा मेखला च । वेद्युत्तरं त्रिधा कृत्वा पूर्वभागेोत्तरे प्रक्रमे वेद्युन्नतमुत्करं कुर्यात् । “आहवनीया प्राच्यां 'जन' इति सभ्याम्यायतनं द्वादशाङ्गुलोन्नतमाहवनीयवचतुरश्र स्थण्डिलं परितस्तथैव हित्वा द्वादशाकुलं मध्यनिम्नं चतुरङ्गुलिविस्तारोन्नतास्तस्रो मेखलाः । पञ्चाङ्गुलिविस्तारा मध्यमा मेखला । तस्माच्यां 'मह' इत्याक्सत्थ्याम्यायतनं त्रिकोणे पधिमदक्षिणोत्तरेषु पञ्चचत्वारिंशदङ्गुल्यायतं स्थण्डिलं तस्योन्नतं मध्ये निम्नं द्वे मेखले च पूर्ववत्। आवसथ्यं चतुरश्रमित्येके । सर्वेषां याज्ञिकानां यजमानस्याध्वर्योर्वा दक्षिणहस्तस्य मध्यमाकुलेर्मध्यमपर्वणा मानमाचरति इति । (१२-३) ॥ नित्यहोमेऽग्रिशालायां मृदा चतुर्देिशं द्वात्रिंशदक्षगुलायताँ चतुग्ङ्गुलविस्तारां यङ्गुलोलतामृध्र्ववेदि चतुरङ्गुलविस्तारोभतां तत्परिगतामधेोवेदिं मध्ये निद्रं षडङ्गुलमग्रिकुण्डं कृत्वा अस्मिन् गृहस्थोऽमिौपासनमाधाय नित्यं जुहोति ॥ ११ ।। ११८ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामभिसहितम् [प्रथम प्रश्ने अस्मिन्नित्यनेन चुल्यादावौपासनप्रतिषेधः । ‘न चुल्यामौपासनं जुहु या'दिति बोधायनः । कुण्डे स्थण्डिले वा कर्तव्यमित्यभिप्रायेण असिन्नित्युक्तम्। गृहस्थ इत्युक्तत्वादितरेषां निवृति: । औपासनमिति ।

  • विवाहादि गृहस्थेन निधायाजशमेव च ।

होमैरुपासनादमिरैपसन इतीरितः' । इति भृगुः अन्यत्र- 'यद्वाऽऽहवनभेदोऽयमरौिपासनो यतः । कुण्डमौपासनस्यापि ज्ञेयमाहवनीयव'दिति । अत्र विशेषः विले । दक्षिणे ब्रह्मणः स्थानं षोडशाङ्गलमायतम् । चतुरश्र समं कृत्वा भागोन्नतमनिन्दिताः ॥ तस्य पश्चिमभागे तु पितृस्थानं प्रकल्पयेत् । षोडशांगुलमायाममुन्नतं गोलकं भवेत् । शूर्णाकारञ्च कृत्वा तु दक्षिणाग्रे प्रकल्पयेत् । उत्तरे सोममुद्दिश्य षोडशांगुलमायतम् ॥ भागोन्नतं तथा कुर्यात्समवृतं विचक्षणः । वेदिप्रमाणं कर्तव्यं............. ॥ इति वनस्थस्य श्रमणकाग्नेः कुण्डमाधानविशेषश्च धर्मे वक्ष्यामः॥१२ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणैौ अष्टमखण्डार्थविवरणं समाप्तम् । अथाऽषारविधानम् ॥ १ ॥ अथ -कुण्डसम्भारादिसङ्गहणानन्तरम् । आधारविधानमाघारविधिः । शिरो वा एतद्यज्ञस्य यदाघाः ' इति श्रुतेः, 'शिरो वा अग्रे सम्भवति, चतुर्धा विहितं वै शिरः प्राणांश्चक्षुः श्रोत्रं वागात्मे' ित छन्दोगब्राक्षणवचनात्, शिरस्येव प्राणा धीयन्ते' इति श्रुतेश्च आधारविधानमित्युक्तम् । ब्रह्म प्राङ्मुखमासीनः ‘एतोविन्द्र' मित्यग्न्यालयं प्रोक्ष्य 'मयि देवा' इत्यादिभिश्चतुर्दिशं दर्भानुक्षयेत् ।। २ ।। ब्रह्मासनलक्षणं ब्रह्मयज्ञे उक्तम् । प्राङ्मुखमासनं यथा भवति तथा । छन्दोगत्राह्मणे – 'माञ्चोऽस्य ऋत्विज आर्विज्यं कुर्वन्ति तस्मादेषा दिशां वीर्यवत्तमा। एतां हि भूयिष्ठाः प्रीणन्ति। ब्रह्मवादिनो वदन्ति कस्मात्सत्यात्माञ्चोऽन्य ऋत्विज आर्विज्यं कुर्वन्ति विपरिक्रयोद्रातारः इति दिशामभिष्यै विशामभि प्रीत्या इति ब्रूयात् । तस्मात्सर्वासु िदक्ष्वत्रं विद्यते सर्वाशभीष्टाः प्रीता'इति । यजुषि ‘देवमनुष्या दिशो व्यभजन्त'-'प्राचीं देवा दक्षिणां पितरः। इत्याद्युक्तः प्राङ्मुखमित्युक्तम् । 'आसीनो हविर्यज्ञादिषु ऊध्र्वतिष्ठ'न्निति तिष्ठतो होमविधानात् निषेकादिष्वपि तथेति शङ्कायां तद्यावृत्यर्थमासीन इत्युक्तम्। पाकयज्ञसंस्थानां न तिष्ठद्धोमो विद्यते । इति बोधायनस्मरणात् पाकयज्ञेष्वेवेति चेन्न-'सर्वहोमानामादिराघारो विज्ञायते ? इत्युत्तरत्र वक्ष्यमाणत्वात् । अत्र केचिदूचुः-ब्राह्म प्राङ्मुखमासीन इत्यिमपरत्वेन । तदसत्। कर्तृनियमाभावात् उदछुखेनापि कर्तुमुचितं भवेत् । कात्यायनः- 'यत्र दिङ्कनियमो नास्ति जपहोमादिकर्मसु । तिस्रस्तस्य दिशः प्रोक्ता ऐन्द्री सौम्या पराजिता ।। आसीन ऊर्व ग्रहो वा नियमो यत्र नेदृशः। तदासीनेन कर्तव्यं न प्रहेण न तिष्ठता' ॥ इति । १२० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् आसनोक्तौ प्रचेताः । गोशकृन्मृन्मयं भिन्न तथा पालाशमेव च । लोहाश्वत्थं तथैवार्क वर्जयेदासनं बुधैः' । इति । ग्राह्माणि यथा :- ' उदुम्बरवटश्वत्थलक्षजम्बूकमादयः (?) । अश्मपीठस्तथा चैवाप्यटवीस्थतरुद्रवा ? ।। इति । [प्रथम प्रश्ने सर्वशुद्धयर्थे प्रोक्षणम् । छन्दोगब्राह्मणे-'शुद्धाशुद्धीये भवतः । यजुषि –“ इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत्' अन्यत्र –‘तमश्लीला वागभ्यवदत् ! सोऽशुद्धो मन्यत । स एते शुद्धाशुद्धीये अपश्यत् ताभ्यामशुद्धयत्। यदेव बहु प्रतिगृह्य यदनं(?) नमति । यदशुद्धो मन्यते । तदैताभ्यां शुद्धयति । इति। षडिंशब्राह्मणे च–“बहु प्रतिगृह्य याजयित्वा वा सन्नमात्मानं मन्यमानो गोसूक्ताश्वसूते शुद्धाशुद्वीये तरत्समन्दीत्येताः प्रयुञ्जानः पूतो भवति' इति । उक्ष्येत् इति। दक्षिणहस्तेनोत्तानेन सेचन क्षणं करतलमवाक् कृत्वा सेचन मवोक्षणं ऊध्र्वाङ्गुष्ठन मुष्टिनाऽभितः सेचनमभ्युक्षणम् । एवं कूर्चेन वा कुर्यात् । 'अपामेव मेध्यांशा दर्भाइति श्रूयते । तथा यजुषि-'इन्द्रो वृत्रमहन्त्सोऽपोभ्यं म्रियत । तासां यन्मेध्य यज्ञियै सदेवमासीत्तदोदकामत दर्भा अभवन्। इत्यादि । 'उद्धन्यमान 'मिति मध्यपूर्वापरयमाग्रिनितिसोमेशानमरुतो बर्हिषा खनति ।। ३ ।। खननममेध्यांशनिरसनार्थम् । श्रुतिः । 'उद्धन्ति यदेवास्या अमेध्यं तदष्हन्ति ? इति। 'उद्धन्ती 'ति अत्र बोधायन: - 'न लोष्टन न काठेन शर्करैर्न नखैः क्रियात् । काष्ठन व्याधितश्च स्यालोटेन कुलनाशनम् । शर्करैः पुत्रनाशः स्यान्नखैर्वधुविनाशनम्' ॥ १२१ इत्युक्तत्वात् सुवणरजततात्रशकलन व्रीहिभियैवैर्वा खननमुच्यते द: तदछुछेन चेति । श्रौते च-'उद्धन्यमानमिति सौवर्णेन रौक्मेण राजतेन वा नूवधा खने । दिति । तथा 'पूतह्यत' नेनेति षड्रेखा लिखित्वा ' अष्टाबन्ध 'मिति वक्रितं दर्भ दक्षिणपश्चिमस्यामुत्सृज्य रेखा गायत्र्या प्रोक्ष्य 'जातवेदो भुवनस्येत्यरणिं गृहीत्वा मथितं लैौकिकं वाऽग्रिमादायाऽऽहरेत ।। ४ ॥ तथा खननप्रकारेण यद्वा 'प्रादेशसमिताः प्रागन्तास्तिस्रःतिस्रस्तथोत्तरे रेखाश्च षडुलिखति' इति श्रौोक्तवत् । निरुक्ताधिकारेः* अग्रिकार्यविधिं वक्ष्ये सर्वलोकहिताय च' । इत्यारभ्य 'प्रागग्रातिस्रो रेखास्तु उदगग्रास्तथैव च । ब्रह्मा चैव यमस्सोमो मध्ये दक्षिणवाम्योः । प्रागप्राणां तिसृणान्तु अधिदेवाः प्रकीर्तिताः ।। रुद्रः विष्णुश्च शक्रश्च मध्ये पश्चिमपूर्वयोः । तिमृणामुदगग्राणामधिदेवाः प्रकीर्तिताः ।।' इति उक्तम् । खननं पितृदेवत्यम् | पितृदेवत्यस्य दक्षिणान्नत्वेन कर्तव्यत्वात् आघारम्य दैविकत्वाच मध्यस्थतामवलम्ब्य प्रत्यगन्नत्वेनोत्तरान्त्वेन चोक्तम् । मनु :- * सम्मार्जनेनाञ्जनेन सेचनोलेखनेन च । गवाञ्च परिवासेन भूमिश्शुद्धयति पञ्चभिः' । इति । द्वेप्यनिरसनाथं विसर्गः । श्रौते – ‘राक्षरौद्रनैश्तपैतृकच्छेदनभेदनखनननिरसनावघ्राणात्माभि मर्शनानि च कृत्वा सर्वत्राप उपस्पृशे । दियुक्तत्वात् विसर्गानन्तरं उपश्पर्शः । गायत्र्या प्रोक्ष्य– छन्दोगब्राह्मणे ।चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री । तेज एव ब्रह्मवर्चममवरुन्धे । प्राणो गायत्री प्रजननम् । प्राणादेव गायत्र्या प्रजायन्ते ? इति । 16 १२३ भी जीनिवासनलिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्न अरजिष्क्षणादिकं श्रौते उक्तम् । यथा-'अथाम्याधेयं व्याख्यास्याम इत्यारभ्य- यथोपपादं शमीगर्भमश्वत्थं, यद्यशर्मीगर्भ शुङ्गांकुरं अशनिवाय्क्नु पहतं अभ्यदग्धं बहुपक्ष्यनावा, अशुष्कमशीर्ण अन्यजात्यनुपहतं गत्व वैश्वानरसूक्तन प्रदक्षिणं कृत्वा, प्रणमेत् । तेनैव प्राचीमुदीचां वा शाखां प्रागादिप्रदक्षिणं छेदयित्वा प्रागप्रमुदगग्रं वा निपतयेत् । पतत उत्तरमधरं मूलम च यथ ज्ञेयं तथा अङ्कयित्वा शाखापन्नाणि प्राहापयति । तां द्विधा छेदयित्वा अधोभागेन अधरारणिं त्वक्पावध्वभागां विगतत्क्चमविशोषितां चतुर्विंशत्यंगु लायतां अष्टांगुलविस्तारां चतुरंगुलोन्नतां, तथोत्तरभागेन उत्तरामणिं च गायत्र्या करोति । तत्र प्रथमानि यानि चत्वार्यगुलनि शिरश्धक्षुः श्रोत्रमास्यं च, द्वितीयानि यानि प्रीवाक्क्षेोहृदयस्तनाः, तृतीयानि उदरप्रभृतीनि, चतुर्थानि श्रेणी, पंचमान्यूरू, षष्ठानि जड़े, पादावित्येके । एवमरणी संवैरंगेः पूर्णे भवतः । यच्छीणि मन्थति, शीर्षीक्तिमान् यजमानो भवति, यद्ग्रीवायां वेपनः, यदुदरे नारब्धोस्य यज्ञो भवति, ऊरू रक्षसां योनिः, जंघे पादौ पिशाचानां, श्रोणी देवानां योनिः, तस्मात् श्रेोण्यामेव प्रथमं मन्येत् । मूलदष्टांगुलं परित्यज्य अग्राञ्च द्वादशांगुलं पतीणि त्रीण्यंगुलनि, प्रथममन्थने एवं प्रजननं कुर्वीत । उत्तरारणेः अष्टांगुलं युक्तनाहे प्रमन्थं च्छित्वा, मन्थमूले सन्धते । तेन सहितः षटुिंशत्यगुलायतो मन्थो भवति भद्रमित्युताना प्रक्छिरा । तथा अरणिः तथा वेदिः' इति । ननु - श्रीविष्णुपुगणे मानुषे लोके मया क्तव्यमिति कृतमतिमृर्वशी दशैत्यादिना ऊर्वशीपुरूरवसोः संयोगादिकं प्रतिपाद्य अनन्तरं गन्धर्वरदान मूर्वश्या सहवासप्रार्थनां तदर्थममिस्थालीदानं तद्ग्रहणमटव्यामेवास्थिालीविस जैन स्वपुरप्रवेशनं. पुनरमिस्थालीग्रहणार्थ स्वपुरान्निर्गमनं तत्राझिस्थाल्यदर्शन प्रतिपाद्य शमीगर्भधाश्वत्थममिस्थाने दृष्टा पुरूरवाः –“मयात्रास्थिाली निक्षिप्ता सा चाश्वत्थशमीगभोऽभूत् । तदेतदेवामिरूपमादाय स्वपुरमभिगम्यारणिं कृत्वा तदुत्पन्नाग्नेरुपति करिष्या । मीति सङ्कल्प्यैवमेव स्वपुरमुपगतोऽरणिं चकार । तत्प्रमाणञ्चांगुलैः कुर्वन् गायत्रीमपठत् । पंठतश्चाक्षरसङ्कयान्येवाङ्गुलान्यभक्न् । भवमः खण्डः] श्रीवैखानसगृह्यसूत्रम् १२३ अत्राझिमाझायानुसारी भूत्वा जुहाव ऊर्वशीसालोक्यं च फलमपेिदिवानिति कथा। अत्राल्पस्थिरफलोर्वशीसङ्गमनार्थं तत्रोत्पन्नाग्रुपासनं किमर्थमन्यैः क्रियत इति चेत्-सत्यम्।'यनि त्रेतायां बहुधा सन्ततानि तान्याचरथ नियतं सत्यकामाः । एष वः पन्थाः सुकृतो ब्रझलोके इयाथर्वणश्रुतेः उपपन्नसेव । अयमर्थः त्रेतायां खेताद्रौ यद्वा त्रयी, तस्यां वेदोदितकर्माणि सत्यकामाः सत्यशब्देन चिदछिरीरकः परमात्मा। यद्वा यथार्थभूतः । तत्प्राप्तिकामाः तान्याचरथ । एष वः पन्था इति। तथा तस्मादसक्तः सतत कार्यं कम समाचार । असक्तोऽह्याचरन् कर्म परमाप्नोति पूरुष ' । इति च भगवद्वचनम् । 'यस्तु वै भगवत्मत्या कुर्याद्यज्ञादिकर्म यत् । तद्विशिष्टमिति प्रोक्तं सामान्यमितरत् स्मृतम् ।।' इति स्मृतिः । 'य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते' इति श्रुतिः । अतः काम्यान्यपि कर्माणि यद्यनभिसंहितफलानि तदा भगवठप्रीतिद्वारा अनन्तस्थिर फलानि भवन्ति । अन्यथा “ यो हवा एतदक्षरं गार्यविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि अन्तबदेवास्य तद्भव' तीति श्रुतेः विपरीतफलानि स्युः ।

  • समस्तयज्ञभोक्तारं ज्ञात्वा विष्णु सनातनम् ।

दैवं पित्र्यं तथा यज्ञ कुर्यान्न तु परित्यजेत्' । इति चोच्यते । अरणिं गृहीत्वा। ‘शमीगर्भादमिं मन्थति। एषा वा अग्नेर्यज्ञिया तनूः । तामेवास्मै जनयति । इति श्रनि । घा शब्दः तत्तदग्रीनां भेदमदर्शकः । यथा यस्मिन् विवाहः क्रियते सोऽग्गृिह्य इति स्मृतः । जातकर्मादिसिद्धयथै यो व्याहृतिभिराहृतः । सोऽग्रिः पौरुष इत्युक्तः शालामिलौकिकस्तथा ।।' इति । वाशब्दात् पौरुषाभ्यादि. मथितं लौकिकं वा आहरेतेति । औपास नामिश्चेन्मन्त्रलोपः। मथितं लौकिकं वेत्युक्तत्वात् आदायाहरेतेत्युक्तत्वाच १२४ श्री श्रीनिवासमखिकृत-तात्पर्वचिन्तामणिसहितम् प्रथम पूर्वमेव सिद्धानामैपासनाद्यग्नीनामरणिग्रहणापेक्षाभावात् समित्समारोपणे धार्यानि विषये च लोपः । अर्थाभावात् । समित्समारोपणेऽभ्युदयः । तत्राप्यकरणे न दोषः । यद्वा श्रुत्युक्तमार्गेणान्याहरणम् । 'घृतप्रतीक' इति प्रज्वान्य 'आयुर्दा' इति प्रणम्य 'उपाव रोइ । इति निधाय 'अग्र आयाहि – ' अयन्ते योनेि 'रिति प्रज्वान्य 'मयि गृहामि ' इत्यभिवन्द्य 'कर्मणे वा' मिति कौ प्रक्षालयति ।। ५ ।। स्मृत्यन्तरे- 'वखेण वाथ पर्णेन पाणिशूर्पस्यदारुभि । न कुर्यादमिधमनं न कुर्याद्यजनादिना' । इति सश्हे- * पर्णेन वै भवेद्याधिः शूपेण धननाशनम् । पाणिना मृत्युमाप्तोनि आयुःक्षीणं मुखेन च ॥ धमनीमन्तरे कृत्वा तृणं वा काष्ठमेव वा । मुखेनामेिं समिन्धीत मुखोऽनिरजायत ' । इति । ननु-सूतान्तरष्वनुक्त मन्त्रण ज्वलन किमर्थमिति चेत्--ब्रह्मवर्चसादि फलार्थम् । छन्दोगब्राह्मणे-' त्रीणि धनमाग्नेयं भक्ती' त्यरभ्य 'अमि स्सृष्टो नो दीप्यत । तं प्रबपतिरेतेन साम्रोपाधमत् । स उद्दीप्यत । दीप्तश्च ह वा एतत्साम ब्रह्मक्चैसञ्च दीप्तिचैव तेनाक्रुन्धे ' इति । शाखाभेदान्मन्त्र रूपेणोक्तम् । रक्षणार्थ प्रणामः । भूयुः - 'यत्र यत्र च काष्ठानि तत्र कर्ण विदुर्बुधाः । धूमः स्वल्पतरो यत्र नासिकामपि तद्विदुः ॥ मन्दमज्वलनं यत्र तत्र नेत्रं प्रचक्षते । अङ्गापुञ्जमग्नेस्तु शिरश्शंसन्ति पण्डिताः । महत्मज्क्लनं यत्र मुखं तत्र विशिष्यते । क यदि हुवेद्याधिर्नासिकायां महद्भयम् ॥ नवमः खण्डः] खानसगृह्यसूत्रम् चुक्षुष्यन्धो भवेकिन्तु मस्तके सर्वनाशनम् । अन्यैः कराचैर्दारिदूं तस्मादन्यैर्विचार्य च । शरोऽङ्गारेण सम्मन्त्र्य जिह्वाग्रे जुहुयात्सुधीः' । इति । छन्दोगब्राह्मणे सुसमिद्धे होतव्यम् । अवैि सर्वा देवताः । सर्वा एव देवताः पश्यन जुहोति ' । इति स्मृतौ- 'योऽनचिषि जुहोत्यौ व्यङ्गारिणि च मानवः । मन्दाग्रािमयावी च दरिद्रश्च स जायते ? ॥ इति । १२५

  • यातयामान्यन्यानि छन्दांस्ययातयामा गायत्रीति छन्दोगब्राझणे मन्त्रा

न्तरेणोक्तम् । मन्त्राः कृष्णाजिनं दर्भा ब्राह्मणाः हविरग्रयः । अयातयामान्येतानि नियोज्यानि पुनः पुनः ।। इति । स्मृतावन्यत्र – 'दर्भाः पिण्डेषु निर्माल्या ब्राह्मणाः श्राद्धभोजने । मन्त्राः शूद्रेषु निर्माल्याः चित्याचैव हुताशनः । । इति पिण्डादिघूपहतानां दर्भादीनामेव त्यागः । वेिश्च । 'यो ह वा अविदितार्षेय छन्दो देवता ब्राह्मणेन मन्त्रेण याजयि वाऽत्याफ्यति वा स्थाणु वच्छंति गैतं वा पद्यते प्रवा मीयते पापीयान् भवति । यातयामान्यस्य छन्दांसि भवन्ति । अथ यो मन्त्रे मन्त्रे वेद सर्वमायुरेतीत्यादिश्रुते अविदित्वा ऋषिछन्दोदैवतं योगमेव च । योऽध्यापयेज्जपेद्वापि पापीयान् जायते तु सः' ॥ इति स्मृतेश्च ऋषिर्छन्दोदेवतारहितानां मन्त्राणां यातयामत्वादिकं ज्ञायते । आधारादिषु कथमिति चेत्। सत्यम् । यद्यपि प्रत्येकमृपिछन्दोदेवता नात्र प्रतिपादिताः । तथापि सामान्येन अन्तर्यामी ऋषिः । अनुष्टुप्छन्दः । परमात्मा देवता इति ज्ञेयम् । १२६ औी श्रीनिवातनलिकुन्त-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने विाधिकारे ‘अविज्ञातेषु सर्वेषां मन्त्राणान्तु पृथक् पृक् । ऋछिन्दोधिदेवेषु छन्दोऽनुष्टुबिति स्मरेत् ॥ अन्तर्यामी ऋषिः प्रोक्तः परमात्मा च देवता । इति सामान्यतः स्मृत्वा पूजयेयुरुपोत्तमम्' । इति । स्वशरीरगताधिारणार्थ मयि गृहामीत्यभिवादनमुक्तम्। चयनमधिकृत्य यजुवि श्रुयते । 'यदध्वर्युरात्मन्नमिगृहीत्वाऽि चिनुवाद्योऽस्य स्वोऽस्तिमपि यजमानाय चिनुयादमिं खलु वै पशवोऽनूपतिष्ठन्तेऽपकामुका अस्मात्पशव्यस्युर्मयि गृह्णाग्यग्रे अििमत्याहात्मन्नेव स्वम िदाधार नास्मात्पशवोऽपक्रामन्ती'ति । श्रौते च-'मयि गृहामि–“यो नो अमि' रिति द्वाभ्यां हृदयस्थमि स्वात्मनि गृहीते ' ति । कराविति । सूत्रान्तरेऽप्येवमेवोक्तम् 'मेध्यतासिद्धयर्थ समन्तकत्वेन हस्तावनेक्ति । आत्मानमेव पवयते ? इति । आरण्यपर्वणि च-*न चाशुचि नप्यनिर्निक्तपाणि नाब्रह्मविज्जुहुयान्नाविपश्चित् । बुभुक्षवः शुद्धिकामा हेि देवाः नाश्रद्धधानस्य हविर्जुषन्ति' । इति । उभयहस्तेन वामहस्तेन वा न होतव्यं यातुधाना गृहन्ति । वार्ता युक्ताहुतिमसुरा हस्तात् गृह्णन्ति' इति भगवच्छासे काश्यपीये प्रतिपादितत्वात् उभाभ्यामपि वामहस्तेन वा कर्तुमयुक्तत्वादुभयोः प्रक्षालनं किमर्थमिति चेत्-कर्मा न्तरेषु वामहस्तापेक्षाया विद्यमानत्वात् कराक्त्युिक्तम् । 'इदमापशिवा' इत्यपोऽभिमन्य 'अदितेऽनुमन्यख दक्षिणतो वेदिं परिमृजामीति दक्षिणवेदि नैऋयाद्यन्तं, 'अनुमतेऽनुमन्यख पश्चिमतो वेदिं परिमृजामीति तथा पश्चिमवेदि 'सरस्वतेऽनुमन्य खोत्तरतो वेदि परिमृजामीत्युत्तरवेदिं वः पव्याद्यन्तं 'देवसवितः प्रसु पुरस्ताद्वेदिं परिमृजामीनि पूर्ववेदिमाग्नेय.द्यन्तमङ्गुलीरास्तीर्य साधावेन पाणिना कूर्चेन वा परिमृज्य गायत्र्या वेदीः प्रेोक्षयति ॥ ६ ॥ नवमः खण्डः] १२७ स्वभावतः परिशुद्धानामपां विशेषतो देवसान्निध्यार्थमभिमन्त्रणमुच्यते । यद्वा । अन्वाधानानन्तरं श्रौते यथाऽभिमन्त्रणमेवमत्रापि । स्वाभिमुखीकरणद्वारा वेदिपरिशुद्धिरुच्यते अदितेऽनुमन्यस्वेत्यादिना -- - भृगुः-- * अदितेऽनुमन्यस्वेति कथं पूर्वमिदं भवेत् । स्वस्थामेरुन्मुखार्थाय कृतशाखेषु निश्चयः ॥ अदितेऽवमंस्था इति च होमे चैव हुते सति । अझेः स्वास्थ्यविधानाय कृतमन्ते विदुर्बुधाः । ' इति । दक्षिणवेदिमित्यादि । यत्रारभ्यते तत्र परिसमाप्तिः । 'त्रिः प्रैौक्षति व्यावृद्धि यज्ञः । अथो मेध्यत्वाय 'इति श्रुतिः । अत्र द्विवारमुक्तम् । वेदिरसीत्यत्रैकम् । ‘ब्रह्मसोमावृत्विजौ वरयित्वा अध्.र्युः 'ओं भूपते भुवनपते इति प्रत्येकं प्रेक्ष्य ताभ्यां 'अहं भूपतिः इत्युक्त 'ब्रह्मन्-सोम प्रोक्षिष्यामि' इत्यन्तं तथोक्त्वा पुनस्ताभ्यां ‘प्रेोक्ष' इत्युक्तस्तथा प्रोक्ष्यति ॥ ७ ॥ वासाधिकारेः- ऋत्विजौ वरयेत्पश्चात्पञ्च सप्त नवाथवा । साक्षतैः दर्भयुमैश्च हस्ते हस्ते प्रदापयेत् । । इति । वरणप्रकारः । 'देवदूता वा एते यदृत्विजः' इति श्रुतेः । ब्रक्षणे देवदूतत्वाभावात् देवदूताकारेण कथं वरणमिति चेत् । सत्यम् । देवा एव ऋत्विजो यदि स्युः तर्हि यजमानस्य न मनुष्यलोकः । यदि मानुषा न देवलोकः । अथोभयोः प्राप्त्यर्थं ब्रह्माद्याकारेण वरणम् । श्रूयते हि षडिंशब्राह्मणे

  • ते ऋत्विजः स्थ यजमानो देवा वा अन्ये ऋत्विजो मानुषा अन्ये ये देवा

यजन्ति देवलोकमेव स तैरवरुन्धे न मनुष्यलोकम् । अथ यं मानुषा यजन्ति मनुष्यलोकमेव स तैरवरुन्धे न देवलोकम् | अथ यमुभय याजयन्ति देवलोकं स तैरबरुन्धे मनुष्यलोकश्च । स एतान् देवानृत्विजो वृणीत अभिमें होतादित्यो मेऽध्वर्युश्चन्द्रमा मे ब्रह्मा पर्जन्यो उद्भाते 'त्यादि । ननु-चन्द्रमसः कथ ऋझत्वम् - उच्यते । १२०४ श्रीनिवासथलिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने पतिव्रतामाण्डव्ययोश्शापादिकं प्रतिपाद्य अनसूयायाः पातिक्रत्यमाहात्म्यात सूर्योदये तद्भर्तुर्जीक्नं सुप्रसनैः कृष्णादिभिरनसूयाया वरप्रदानञ्चोक्ता तद्यान्तु मम पुत्रत्वं ब्रह्मविष्णुमहेश्वराः । । इति पुत्रत्वेन त्रिमूर्तीनां वरणं

  • ऋतुरातान्तु चार्वङ्गीं लोभनीयतमाकृतिम् ।

सकामो मनसा भेजे स मुनिस्तामनिन्दिताम् तस्याभिध्यायतस्तान्तु विकारो योऽन्वपद्यत । तमपोवाह पवनस्तिरश्चोध्र्वञ्च वेगवान् ॥ ब्रझरूप सुशुक्ल तत्पतमान समन्नतः । सोमबीजं ततो रूपं दिशस्तजगृहुर्दश स सोमो राजसो जज्ञे तस्यामत्रेः प्रजापतेः । । इति ब्रह्मणः सोमरूपेणोत्पतिः हरिहरयोर्दत्तात्रेयदुर्वासोरूपेणोत्पत्तिश्च प्रतिपाद्यते । ब्राह्मणो दक्षिणत उपास्ते'। ' ब्राह्मणो वै प्रजानामुपद्रष्टा। उपद्रष्टुमत्येव प्रजायत । इति श्रुतेः उपद्रष्टत्वेन ब्रह्मवरणं कर्तव्यम् । स तु सर्वज्ञश्चेन् यज्ञ यजमानं सर्वाश्च ऋत्विजोऽभिरक्षति । इदमान्नायते छान्दोग्ये । 'प्रजापति कानभ्यतपत् तेषां तप्यमानानौं रसान् भावृहदमिं पृथिव्या वायुमन्त रिक्षादादित्यं दिवः । स एतातिस्रो देकता अभ्यतपत् तासां तप्यमानानाँ रसान् मकृहदग्नेर्वचो वायोर्यजूद सामान्यादित्यात् । स एतां त्रयी' विद्यामभ्यतपत् तस्यास्तप्यमानाया रसान् प्रावृहत् भूरित्यग्भ्’ भुव इति यजुभ्यैस्सुवरिित सामभ्य ' इति । लोकादिव्याहृतिपर्यन्तानां पूर्वपू फारणतामुत्तरोत्तरातिशयताञ्च प्रतिपाद्य 'अथ तद्यदृो रिष्ये भूस्वाहेति गार्हपत्ये जुहुयात् ऋजामेव तद्रसेनचौ वीर्येणच यक्षस्य विटिं सन्दधाति । अथ यजुषो रिष्येत् भुवस्वाहेति दक्षिणाम्रौ जुहुयात् यजुषामेव तद्रसेन यजुषां वैर्येण यजुषां यज्ञस्य विरि १२९ सन्दधाति । अथ यदि सामतो रिष्येत् सुक्स्स्वाहेत्वाहवनीये जुहुयात् सान्नामेव तद्रसेन सान्नां वीर्येण साप्तां यज्ञस्य विरिटं सन्दधाति । तद्यथा लवणेन सुवर्ण सन्दध्यात् सुवर्णेन रजतै रजतेन त्रपु त्रपुणा सीसें सीसेन लोहं ल हेन दारु दारुणा चर्म । चर्मणैवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विष्टि सन्दधाति भेषजकृतो ह वा एष यज्ञ 'इति प्रायश्चित्तश्च तद्यथेत्यादिना दृष्टान्तमुखेन प्रतिपाद्य 'यत्रैववित् ब्रह्मा भवती' त्यारभ्य 'ब्रवैक ऋत्विक् कुरूनश्वानभिरक्षति । एवं विद्ध वै ब्रह्मा यज्ञ यजमानं सर्वाश्च ऋत्विजोऽभि रक्षति । तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानैवंविदं नानैवंविद 'मितेि । (४. १२) । अत एव ब्रह्मवरणम् । ननु-सूत्रान्तरेष्वनुक्त सोमवरणं किमर्थमिति चेत्-सत्यम् । 'सोमोऽ : स्माकं ब्राह्मणानां राजा ' 'तस्मात्सोमराजानो ब्राह्मणाः' इत्यादि श्रुत्यनुसारेण स्वाधिदेवतां पुरस्कृत्य कर्म कृतश्चत् तत्समृद्धं भवतीति । एवमाह वो4ायनः । 'विष्णुश्च ह वै सोमश्च ब्रह्मवाद्यमवदेतामहं ब्राह्मणानां प्रतिष्ठति विष्णुरब्रवीदहं प्रतिष्ठति सोभः तौ प्रजापतिं प्रश्मैतां सोऽब्रवीत् प्रजापतिश्छन्दांसि विष्णुमधिगच्छन्ति नक्षत्राणि सोमं तावुभौ ब्रह्मण्याविति सोऽब्रवीपूजिौ पूजयन्तै स्तुतौ स्तुन्वन्तै प्रियौ प्रियवन्ौ ब्रह्मण्यौ ब्रह्मवित्तमौ व प्रोष्ठातारै भवत इति । यन्मां ब्राह्मणा वक्ष्यन्ति यज्ञेषु सोऽहमिति विष्णुरब्रवीत्तस्माद्विष्णुः यैज्ञो यज्ञो वै ब्राह्मणानां प्रतिष्ठति, विज्ञायते च ब्राह्मणो वै छन्दांसीत्येतस्मात् ब्राह्मणात् । यत्र मां ब्राह्मणा वक्ष्यन्ति नक्षत्रेषु तत्राहमिति सोमोऽब्रवीत्। तस्माद्राह्मणानां सोमो राजेति तस्माद्विज्ञायते वै च ब्राह्मण अष्टाविंशो नक्षत्राणां तत्तस्य क्चः पुष्यमिति तावुभौ ब्रह्मण्यौ ब्रह्मवित्तमौ ब्राह्मणानां प्रतिष्ठातारौ ब्राह्मणेषु प्रतिष्ठितौ य एवं विद्वान् ब्राह्मणपुरस्कृतानि कर्माणि करोति यज्ञस्य समृद्धयै । इति । अतस्सोमवरण विष्ण्वावाहनचे.क्तम् । ब्रह्म त्क्लिक्षणमाह मनुः अभ्याधेयं पाकयज्ञमामिष्टोमादिकान् भखान् यः करोति वृतो यस्य स तस्यत्विगिहोच्यते ' ॥ इति । १३० श्री श्रीनिवासमैखिकृत-तात्पर्यचिन्तामणिसहितम् ऋविवरणं यजमानस्य कृत्यम् । ऋत्विजामभावे भृगुः । ऋविजामप्यभावे तु ऋत्विजौ ब्रह्मसोमयः । रतिमात्रयौ कूच न्यसेद्दक्षिणवामयोः । तत्राऽवाह्म समभ्यच्यै दद्याद्राह्मणभोजनम् । रलिस्संवृतमुष्टिस्यादतिः प्रसृताङ्गुलिः' । इति कात्यायन:- 'स्याद्दर्शपूर्णमासेष्टौ चतुर्णामृत्विजां क्रियाः । चत्वारश्चन्न लभ्यन्ते त्रयः कुर्युस्त्रयोऽपि वा । न सम्भवन्ति कुर्यातां द्वावेवेष्टि कथञ्चन । यदि द्वावपि न स्यातामेकनापि ममापयेत् ॥ यजमानः प्रयुञ्जीत तत्रानाज्ञातनिष्कृतिम् । इति ताभ्यामहमित्यादि न प्रकृतावूहो विद्यत इति सोमस्य यज्ञपतिरात्क्ज्यिं करिष्यामीति सोमोऽहं. मनुष्याणामित्यादिस्वनामसङ्कीर्तनमान्नमेव नान्यत् । 'ब्रह्मन् ' इत्यादि – ब्रह्मन् सोम प्रोक्षिप्यामीत्यन्तं यथा भवति तथा । अभि होत्रह, यामित्यादि– पात्रादाधावमादाय साक्षतं. 'पृथिव्याप' इति प्रेक्षणीपात्र मापूर्य । तथा – वक्ष्यमाणवत्, श्रौतवद्वा । 'वसूनां पवित्र 'मित्युद्गग्रे पवित्रे प्रक्षिप्य । दक्षिणे न पाणिनग्रमित्यादि-यद्वा श्रौतवत् उदगग्राभ्यां पवित्राभ्यां ‘देवो व 'इति त्रिरुपूय 'आपो देवी 'रित्यभिमन्त्र्य ब्रह्मन् सोम प्रोक्षिप्यामीति । अन्यथा अन्तशब्दतथाशब्दयोः वैयध्यैम् । [प्रथम प्रश्ने इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ नवमखण्डार्थविवरणं समाप्तम् । अथ दशमः खण्डः पात्रादाघावमादाय ' पवित्रे स्थ ) इति वेद्यां बर्हिषः स्थापयित्वा तान् 'परशुर सीति प्रेक्ष्य, समिधे मुक्तबन्धाः 'कृष्णोऽसी' ित, 'वेदिर'सीति वेदि, 'बर्हिरसी' 'ति बर्हिः , भुवादीन् ‘घुग्भ्य'इति। बर्हिोऽग्रं दिवे"त्वेति, मध्यमन्तरिक्षाय'त्वे,ि मृलं 'पृथिव्यै त्वे 'ति प्रोक्षयति ॥ १ ॥ पावादिति-प्रेक्षणीपात्राज्जलमादाय । वेद्यां-कुण्डवेद्याम् । तान् दर्भान् पात्रादाधावमादायेति तूष्णीमुक्तत्वात् अमन्त्रकमेवेति चेन्न-पूर्वापर पर्यालोचनया आदौ मध्ये च िक्रयान्तरं वक्तव्यम्। अमत्रकवेन समन्त्रकत्वेन च प्रेक्षणद्वयं कर्तव्यम्। तथा प्रेक्षय'तीत्युक्तत्वात्। पानादाधावमादायेत्युक्त वात् 'परशुरसी'त्यादिप्रोक्षणस्य प्रतिपादितत्वाच पूर्वोक्तमार्गेण कर्तव्यम्। किञ्च योधायनः -' अथाप्युदाहरन्ति असंस्कृताभिः प्रेक्षणीभि प्रेक्षितैः पालै, इोमश्चासंमार्जितैः युक्ठुवैः नधिश्रितपकैराज्येन प्रचरेत यातुधाना रक्षांसि िपशाचा यज्ञ ग्राहयेयु'रिति । अत्र श्रुतिः 'प्रेक्षणीरसादयनि आपो वै रक्षोन्नीः, रक्षसामपहयै'इति। समिधो मुक्तबन्धाः कृष्णोसीतीति श्रतिः - 'प्रन्थि विस्रसयति, प्रजनयत्येव तदि' ित । धुवादीनिति । श्रुतिः ‘सुध्येषा. प्राणो वै ठुवः जुहूर्दक्षिणो हस्तः उपभृत्सव्यः, आत्मा ध्रुवा, अन्न' समार्जनानि, , मुखता व प्राणाऽपाना भूत्वा आत्मानमन्ने प्रविश्य, बाह्मतस्तनुवं शुभयति, तस्मात्ध्रुवमेवाग्रे सम्मार्टि' इति । अन्यत्र 'सुचस्सम्मार्टि, ठुक्मग्रे पुमाँसमेवान्द्यः सश्यति मिथुनत्वाय, अथ जुहूम्, अथोपभृतम्, अथ धुवाम्, असौ वै जुहूः, अन्तरिक्षमुपभृत्, पृथिवी ध्रुव, इमे वै लोकास्सुचः, वृष्टिस्समार्जनानि, वृष्टिर्वा इमान् लोकानुपूर्व करूपयन्ति, ते ततः क्लप्ताः समेधन्त । समेधन्तेमा इमे लोकान् मजया पशुभिः' इति च । कृष्णोसीत्यादि मन्त्रैः इध्मादीनां प्रोक्षणं फलान्तरार्थमितिश्रयते १३२ श्रौ श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने गजुष्टि-' र्देिवोभ्यो निलायत, कृष्णो रूपं कृत्वा, स वनस्पतीन् प्राविशत्, कृष्णोस्याखरेष्ठोमये त्वा स्वाहेत्याह, अमय एवैनं जुष्ट करोति, अथोग्नरेव मेधामक्रुन्धे, वेदिरसि बर्हिषेत्वा स्वहेत्याह, प्रजा वै बर्हिः, यजमानमेव प्रजासु प्रोष्ठपयति । दिवेत्वान्तरिक्षयत्वा पृथिव्यैवेति बर्हिरसाद्य प्रेक्षति, एभ्य एवैनं लोकेभ्यः प्रोक्षति’ । अथ --तत , 'सहरुचा पुरस्तात् प्रत्यञ्चं ग्रन्थि प्रत्युक्षति प्रजावै वर्हिः, यथा सूत्ये काल आपः पुरस्ताद्यन्ति तादृगेव तत्, स्वधा पितृभ्य इत्यह, स्वधाकारो हि पितृणाम्. ऊर्भव बर्हिषद्भय इति दक्षिणायै श्रेणेरोत्रस्यै नियनि संतत्यै, मासा वै पितरो बर्हिषदः, मासानेव प्र णा,ि मासा वा.... षड्निर्वयन्,ि मासाः पचन्ति समृद्धयै, अनतिस्कन्दन् ह पर्जन्यो वर्षति यत्रैतदेवं क्रियते, उर्जा पृथिवीं गच्छतेत्याह पृथिव्यामेबोर्ज दधाति, तस्मात् पृथिव्या ऊर्जा भुज्यते ' इति । पोपय त्वा । इत्यपो बर्हिर्बन्धने स*स्राव्य 'स्वधा पितृभ्यः इनि सापसव्यं दक्षिणः प्रोक्ष्य अपाँ शेषं पश्चिमम्याधुत्तरान्तं 'ऊर्भ व ' इति स्रावयेत् ॥ २ ॥ 'उभाभ्या । मिति पाणी प्रक्षालयति ॥ ३ ॥ पाणिप्रक्षालनादि पूर्ववत् । 'पूपा त' इति बहिर्बन्धं विसृज्य मूलाद्ध् 'आदित्यच्युञ्ज नमसि' इत्यभिमृश्य पश्चिमो वेद्यधस्तादुत्ताग्रं 'ऊर्णाम्रदर्स ' इति द. ,रिम्तीर्य. ' स्वासस्थं देवेभ्यः' इति प्रागर्थे स्॥ासने चैकं निधाय ‘विष्णोः स्तूोऽसि ' इति प्राच्यां 'दक्षिणतः । इनि याभ्यां 'पश्चि.तः' इति प्रतीच्यां 'उतरतः' इत्युदीच्यां वेद्यां प्रागुत्तरा द्रभैः परिस्तीयें 'त्यादि –‘प्रजा वै बर्हिः, पृथिवी वेदिः , प्रजा एव पृथिव्यां प्रतिष्ठापयति। स्वासस्थं देवेभ्य इत्याह देवेभ्य एवैनं स्वासस्थं करोति इति। विध्योः स्तूपोऽसीति प्राच्यामियारभ्य परिस्तरणमुच्यते । 'पश्धिमान्तं दशमः खण्डः ] प्रागपवर्ग त्यगपवर्ग वा इति भैते उक्तत्वात्। यद्वा उत्तराग्रम् । 'उपामिन् श्वो यक्ष्यमाणे देवता वसन्ति । य एवं िवद्वानमिमुपस्तृणति ' इति श्रुतिः। उत्तराग्रमैशान्यामध् कृत्वा 'गन्धर्वोऽसेि' इति पश्चिमस्यां इन्द्रस्य' इति याम्यां 'मित्रावरुणैौ' इत्युदीच्यां वेद्यां प्रागुत्तराग्रान् परिधीन् परिदधाति ॥ ५ ॥ रक्षेहरणार्थ गन्धर्वोऽसीत्यादििभः पििनधानमुच्यते । श्रुतिः। गन्धर्वोऽसि विश्वाक्सुरियह विश्वमेवायुर्यजमाने दधाति। इन्द्रस्य बाहुसि दक्षिण इत्याह इन्द्रियमेव यजमाने दधाति मित्रावरुणौ त्ोत्तरतः परिघत्तमित्यह प्राणापनै माक्रुौ प्राणापानावेवामिन् दधाति' इति । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ दशमखण्डार्थविवरण समाप्तम् । अथ एकादशः खण्डः वायव्यामुत्तराग्रमूर्वं करोति ॥ १ ॥ 'सूर्यस्त्वा'इति प्राच्यामुत्तरान्तं 'उपरिष्टात्' इत्यूध्र्व ‘अध स्तान्नागा ! इत्यधश्च परिषिच्य 'वीनिहोत्रं ' इत्यग्न्यालये समिधावी शयोर्देिशोरूध्र्वाग्रे निदधाति ॥ २ ॥ श्रुतिः। 'सूर्यस्वा पुरस्तात्पात्वित्याह रक्षसामपहत्यै । कस्याश्चिदभिशस्त्या इत्याह अपरििमतादेवैनं पा । तीति। अन्यत्र च । ' परिधीन् परिदधाति, रक्षसा महत्यै । स-स्पर्शयति रक्षसामनन्वपचाराय । न पुरस्तात्पिरदधात्यादित्यो देवोद्यन् पुरस्ताद्रक्षा'स्यपहन्यूवें समिधावादधात्युपरिष्टादेव रक्षा'स्यपहन्ति यजुषाभ्यां तूष्णीमन्यां मिथुनत्वाय द्वे आदधाति द्वपाद्यजमानः प्रतिष्ठित्यै ' 'परििधमेवैतं परिदधात्यस्कन्नत्वा 'येति च । अधस्तान्नागा इत्यधस्ताद्रक्षणम् । अस्तमितेऽपि । 'अमेिं वा वादित्यस्सायं प्रविशति । तस्मादमिर्दूरान्नतं ददृशे । उभे हि तेजसी सपद्येते । उद्यन्तं वावादित्यमभिरनुसमारोहति । तस्मादूम एवाग्नेर्दिवा ददृशे'। इति सूर्यरक्षणं सिद्धम् । बिष्णुपुराणे:- * प्रभा विवस्वतो रात्रावस्तं गच्छति भास्करे । विशत्यमितो रात्री वर्दूिरात्प्रकाशते । वहेः प्रभा तथा भर्नु दिनेष्वविशति द्वज । अतीव वह्निसंयोगादतस्सूर्यः प्रकाशते ।। तेजसी भास्कराभ्नेये प्रभावोणस्वरूपिणी । परस्परानुप्रवेशादाप्याय्येते दिवानिशम्' ॥ इति । चत्वारोऽप्यथ ये वर्णा हव्यं कल्यं प्रदास्यते । मन्त्रहीनमरण्थायां तेषां दत्तं क गच्छति ॥ इति पृष्टो नारद असुरान् गच्छते विप्रैः रक्षांसि क्षत्रियैस्तथा । वैश्यैः प्रेतांस्तथा शूद्वैर्दतं भूतानि गच्छति ॥ एकादशः खण्ड :]] इत्यानुशासनिके एकपञ्चाशाध्याये मार्कण्डेयं प्रति मन्त्रतन्त्रादिहीनं राक्षसं भवतीत्याह । रक्षोनिर्हरणार्थ परिध्यदिकमुक्तश्चेत् असुरादिभिः प्राप्तिसम्भावना कथमिति चेत्। सत्यम् । यजुषि श्रूयते । 'त्रयो वा अमयो हव्यवाहनो देवानां कव्यवाहनः पितृणां सहरक्षा असुराणां त एतह्मांशंसते मां वरिष्यते मामिति वृणीध्वं हव्यवाहनमित्याह य एव देवानां तं वृणीते' इति प्रसङ्गादिदमुक्तम् । १३५ परिस्तीर्य 'मित्यादिनैन्द्राद्यमुदगन्तमार्षेणापो दत्वा ‘सृता । सीत्यादिभिर्दक्षिणादि नैव प्रागन्तमुत्तरान्तश्च परिपिच्य 'तारुणा। सीत्याग्नेयादीशानान्तं प्रदक्षिणमाग्नेयाद्यन्तमद्भिः परिषिञ्चति ॥३॥ सृतासीत्यादिभिरिति । दक्षिणमुत्तरं प्रागन्तं पश्चिममुत्तरान्तम् । तेनैव - आर्येणेत्यर्थः । नारुणासत्याग्नेयादीशानान्तमित्यन्तेनैकम् । प्रदक्षिण माग्नेयान्नमित्येकम् । इदममन्त्रकम् । एवं विविध परिषेचनं कुर्यात् । श्रुतिः। 'त्रिः परिषिञ्चन पर्येति त्रिवृद्वा अग्यिवानवान्निः तस्य शुचं शमय' तीति । अन्यत्र । 'अपः परिपिञ्चति । मार्जयत्येवैनान् । अथेो तर्पयत्येव तृप्यति प्रजया मशुभिः' इति । 'वानस्पत्योऽसीति प्रणिधी प्रक्षाल्य ' पृथिव्यापो गृहीष्या मीति साक्षतमद्रिरापूर्य 'वसूनां पवित्र 'मिन्युदगग्रे पवित्रे प्रक्षिप्य दक्षिणेन पाणिनाग्रमितरद्वामेन गृहीत्वा 'देवो वस्सवि' तेति त्रिरु त्पूय तथा निदधाति ।। ४ ।। घानस्पत्योऽसीति प्रणिधी प्रक्षाल्य । अत्र मन्त्रावृत्तिः । 'मन्त्रान्तै कर्मादीन् सन्निपातये ' दिति वचनात् । प्रत्येकं वानस्पत्योऽसीत्येकवचननिर्देशात् इतिकरणसामथ्र्याच पृथगेव मन्त्रेण प्रक्षालनम् । पृथिव्यापो गृहीष्यामीति साक्षतम् – अक्षतसहितम् पात्रमद्भिरापूर्य वसूनां पवित्रमित्युदगग्रे पवित्रे प्रक्षिप्य । 'पवित्रवत्यानयति । अपाचैवौषधीनाञ्च रसै सँसृजति। अथो ओषधीष्वेव पशून प्रतिष्ठापय:तति श्रुतिः। पवित्रप्रक्षेपणानन्तरं जलेन पूरणम् । दक्षिणेन पाणिनाग्रमित्रद्वामेन गृहीत्वा देवो वत्सवितेनि त्रिरुत्पूय । तथा १३६ श्री श्रीनिवासभक्ति -तात्पंचिन्तामणितहित्वम् [प्रथम शने पुनरप्युदा नदधति । या ‘उद्याभ्यां निन्नमां विरु' पूति ते ऊात्झत् महस्तेनाग्रं मृहीत्वा उत्पक्नं कुर्यात् । अग्निाइनवयत्यस्तामिना केनित्कुर्वन्ति । तदसत् । उतानाभ्यां पाणिभ्यामित्याचलनेनोक्तमात्। क्लस्थसप्तजिला इत्यनुक्तत्व । 'श्रुतिस्मृतिबिरोधे तु श्रुतिरेव कलीक्सी । भक्सेिधे सदा कार्य मर्त वैदिकवत्सदा ? इति स्मृतेश्ध उतालक्ष्य हसाश्या मकुष्ठानामिकाभ्यामुत्पवनं कर्तव्यम् । ‘देवोक्स्सवितोयुनात्क्यिाह । सवितृ प्रस्त एवैना उपुनाति । अच्छिद्रेण पवित्रेणेत्याह । असौ वा आदित्योऽच्छिद्रं पवित्रम्। तेनैवैना उयुनंति । द्वाभ्यामुपुनाति, द्विपाद्यजमनः प्रतिष्ठित्यै

  • पच्छो गायत्रिया त्रिस्समृद्धत्वायेति च श्रुतिः । ‘फ्च्छ: गायत्र्या उद्ग

प्राभ्यां पवित्राभ्या ? िित श्रोते उक्तत्वाच न मन्त्रावृत्तिः | पादशः एकवारम् । ‘ब्रह्मन्नप' इति सोमाप' इति च ब्रह्मसोमावृत्विजैौ प्रत्येकं प्रेक्ष्य ताभ्यां तथा 'प्रणये' स्युक्तः ‘को व' इति प्रणीय वेद्यां दक्षि गोचरयोः प्रणिधी निधाय 'संविशन्ता' मिति कूर्चेन जलस-स्राव्य गायत्र्या घुवै प्रेक्षययेत् ।। ५ ।। प्राणैस्समं धारयमाणोऽविषिञ्चन् प्रणयति। इति श्रौते प्रणयनप्रकार उक्तः । ! यो वै श्रद्धामनारभ्य यज्ञेन यजते मस्येष्टाय श्रद्धधे अपः मयति ? इत्यरभ्य देवमनुष्या इष्टय श्रद्दधते 'इति । तथा । । अपः प्रमथति यो वा आपः' इत्यास्य : आपो वै रक्षोझीः यशेो व आपः? । आपो वै देवानां प्रियं धाम ' 'आपो वै सर्वा देवताः । इत्यादि ऋतयः अपां मषयनं शंसति । अन्यत्र च 'अप्रैौ तृतीयमप्यु तृतीयं ब्रक्षणे तृतीयं तस्मादुदपात्र मुफनिधाय ब्राक्षणं दक्षिणतो निषाद्य भेक्जं कुर्याग्रावदेव मेषजं तेन करोति ति श्रीमत्कौशिकवंश्येन गोविन्दाचार्बसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानसस्त्रव्याख्याने तात्पर्यचिन्तामणैौ एकादशखण्डार्थविवरणं समाप्तम् । अथ द्वादशः खण्डः 'भूः सुवं गृह्णा' मीति सुवं गृहीत्वा 'वर्षिष्ठ अधेिनाक' इति वेद्यधस्तात् समिधौ न्यस्य 'अहीनो निर्वपामी' ति सुवं प्रक्षाग्य 'निर्दग्ध'मिति पर्यमेिं कृत्वा 'निष्टप्त' मिति समिधोर्निदध्यात् ॥ १ बोधायनः । ‘खदिरी दर्वी तेजस्कामस्, औदुर्यलाधकामस्य, पलाशी ब्रह्मवर्चसकामस्य, अथ हैकेषां विज्ञायते निर्वतिगृहीता वै दर्वी यद्दव्य जुहुयात् निर्वतस्य यज्ञ ग्राहयेत् तस्मात् सुवेणैव होतव्य'मिति । ' पलशेन भुवेणेत्यात्रेयः. खादिरेणैवेत्यांगिरसः, ताम्रायसेनेत्याथर्वणः । काप्र्णाय सेनाभिचरन्निति सार्वत्रिकमिति । ‘वर्षिष्ठ अधिनाक इत्याह रक्षसामपहृत्यै । अष्टि तनुवं मातिथागित्याहानतिदाहाय । अग्ने हव्य'रक्षेत्याह गुप्त्यै' इति । 'निर्दग्ध'रक्षे निर्दधा अरातय इत्याह रक्षा'स्येव निर्दहति “त्रि पर्यमि करोति । यावृद्धि यज्ञः अथो रक्षसामपहत्यै' इति । समिधोरिति-वर्षिष्ठ समिधोरुपरि इत्यर्थः । 'अदितिरस्यच्छिद्रपत्रे' त्याज्यस्थालीं गृहीत्, उत्तरे ‘भूत कृतःस्थापोढं 'इत्येग:रं व्यस्य 'सगः स्थ' इति विन्यस्य 'महीना मिति पचति ।। २ ।। उत्तरे-उत्तरभागे । फलीरक्षणार्थमुत्तरे न्यासः। 'रुद्रो वा एष यदभिः। पली स्थाली । यन्मध्येऽग्नेरधिश्रयेत् । रुद्राय पनीमपिदध्यात्। प्रमायुका स्यात् । उदीचोंऽगारान्निरस्याधिश्रयति पत्रियै गोपीथाय । व्यन्तान् करोति । तथा फन्यमायुका भवति' इति श्रुनिः । महीनामिति । 'महीनां योऽस्योषधीना रसमित्याह । रूपमेवास्यैतन्महिमानं व्याचष्ट " इति । पूर्वत् पवित्रेण विरुन्पूय आज्-स्थाल्यां (स्थाल्यः पृष्ठगतं) भख 'इदं विष्णु' रिति वेदेन शोधयित्वा 'उद्भस्थोदह 'मिति बर्हिर्दग्ध्या अंगारं * अन्तरित' मित्याज्यस्य दर्शयत ॥ ३ ॥ 18 १३४ श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् श्रुतिः 'यजमानो वा आज्यम् । प्राणापानौ पवित्रे । यजमान एव प्राणापनौ दधाति' इति । अतः पवित्राभ्यामेवोपुनाति । पुनराहारमुपुनाति, एवमेव प्राणापानौ संचरतः । वेदेन शोधयित्वेति । मन्त्रेण शोधनमसुरनि वृत्यर्थम् । श्रुतिः-'वेदेनैव देवा असुराणां वितं वेद्यमविन्दन्त, तद्वेदस्य वेदत्वम् 'इनि । वेदलक्षणं श्रौते उक्तम्, ‘वेदोसी 'ति वत्सज्ञ त्रिवृच्छिर सं वा दमै वेदं कृत्वा अप्रान् प्रदेशे परिवासयतीति । अन्तरितमित्यादि ।, श्रुतिः अन्तरित'रक्षोऽन्तरितमित्याह । रक्षसामन्तर्हित्यै' इति च । [प्रथम प्रश्ने दक्षिणतोऽङ्गारं गायत्र्या व्यस्य तयैव चरुस्थालीमधिश्रित्य 2} तयैव - गायत्र्यैव । वरुस्थालीमिति । 'यजमानो वै पुरोडाशः इति श्रुतेः, यमुत्र पुरोडाशा न इह चरवः'इति बोधायनवचनाच दक्षिण इत्युक्तम् इमवत् फलम् । दभॉन्कनंत्यादि । श्रुनि: । 'यच्छूनं हविरनभिधारितम् अ.ि द्योत्यति । अभ्थबैनद्धारयनि । अथो देवत्रैवैनद्रमयति । इति । * अभिघायों द्वामयति देवत्रैवैनद्रमयति । इनि च । अतारयतीनि प्रागादिप्यनुपपन्नत्वा दुत्तर एवावतारणम् । श्रुतगपि । 'यत्प्राचीनमुद्राम्येत् । यजमानं शुचा ऽर्पयेत् । यद्दक्षिणा, पितृदेवत्यं स्यात् । यत्प्रत्यक्, पती' शुचाऽर्पयेत् । उदीचीनमुद्वामयति । एया वै देवमनुष्याणाँ शान्ना दिक् । तामेवैनदनूद्वासयति शान्यै ' इति । पवित्रेणाऽज्यं :ात्रे विरुन्यूय ‘घर्मोऽ'सीनि ग्रन्थिं विसृज्य उत्तर पश्चिमे निधाय अद्भिः प्रेक्ष्य 'आप्यायन्ता'मिति पवित्रं जुहोनि ।। ५ ।। उत्तरपश्चिमेति । 'प्राणापानौ पवित्र 'मिति श्रुनेः पवित्रस्य वायु रुत्वादुत्तरपश्चिम इत्युक्तम् । आप्यायन्नामित्यादि । श्रुतिः । 'आप्यायन्ना माप ओषधय इत्याह । आप वौषधीराप्याययति । मरुतां पृषतयस्येत्याह । मरुगो वै वृष्टया ईशते । वृष्टिमेवावरुन्धे । दिवं गच्छ ततो नो वृष्टिमेरयेत्याह । वृष्टिर्वे द्यौः । वृष्टिमेवावरुन्धे 'इति । द्वादशः खण्डः ॥ वीतिहोत्र' मिति समिदग्रं घृतातं वायव्येऽौ स्थापयित्वा 'देवस्ये'ति सुवेण होम्यं द्विधा विहरति ॥ ६ ॥ समिदग्रं घृताक्तमिति । श्रुनिः-‘अस् िवा एतत् । यत्समिधः। एतद्रेतः । यदाज्यम् । यदाज्येन समिधोऽभ्यज्यादधति । अस्येव तद्रेतसि दधाति' इत । द्विधा विहरणमाघारार्थमितरदेवतार्थश्च, अथवा आधारार्थ मन्तहोमार्थञ्च । अबिम्बपूजने रुपं चतुरङ्गुलमुन्नतम्। सर्वाधिष्ठानकं देवं पद्मजं ध्यानगोचरम् ॥ सर्वाक्यवसम्पूर्ण पीतवस्त्रं चतुर्भुजम् । शुकपिञ्छाम्बरधरं विष्णु प्रणवरूपिणम् ॥ एवं यात्वा तु कृत्वा वै फर्जन्यस्य समर्चयेत् । इति श्रीमकौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरिचते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वादशखण्डार्थविवरणं १३९ समाप्तम् । अथ चतुदशः खण्डः गायत्र्या समिधः प्रोक्ष्य एकविंशतिाहुतिप्रमाणाः करसम्पूर्णा वा मनिधो गृहीत्वा मृलाग्राभ्यां घृत- स्पर्शयित्वाऽभ्यच्र्याक्षताज्य चरुभि: 'इमा मे अग्र ' इति मूलमभ्याग्राणि स्पशैस्पर्शमधो नीत्वो ध्र्वभागे मध्ये च सन्दधाति ॥ १ ॥ एकविंशतिसङ्खयात्वेन गृहीताः । आहुतिप्रमाणाः इत्यत्र आहुति सङ्खयाका इति केचिद्वदन्ति । तदसत् । आहुतीनां तदधिकसङ्खयात्वेन विद्यमानत्वात् श्रुििवरोधाच । एकविंशतीष्मंदारूणि भवन्ति' इत्यादिश्रुतिः । अभ्यच्र्येत्यादि । ‘त्रधा अनक्ति. त्रय इमे लोकाः । एभ्य एवैनं लोकेभ्योऽनक्ती' ति श्रुः । 'इमा मे अप्त इष्टका धेनवस्सन्क्यिाह धेनुरेवैनाः कुरुते । ता एनं कामदुवा अमुत्रामुष्मिन् लोक उपतिष्ठन्ते' इति मन्तः । अत्रेष्टकाशब्दो यौगिक । 'प्रकरणानुक्रान्तो योगो रूढिमपहरति । इति न्यायात् । दैवेन तं थेन दक्षिणस्या-द्भिः प्रागन्तं 'अदितेऽनुमन्यस्वेति, पश्चिमस्यापृत्तगन्तं 'अनुमतेऽनुमन्य' स्वेति, उत्तरस्यां प्रागन्तं 'सरस्तेऽनुभन्य' स्वेति 'देवसवितुः प्रसुदेति । पूर्वस्यामुदगन्तमाग्ने याद्यन्तं सर्वतश्च प्रदक्षिणं परिविशति । २ ॥ दैवेनेति । स्वाभिमुखीकरणार्य परिषेचन्मुच्यते । 'वष्टिशते। त्यभिमन्त्र्य 'अयं त इध्म' इतीमानसङ्कुलान् शरोऽङ्गारेऽग्नैौ जुहुयात् ॥ ३ ॥ श्रुतिः । ‘बदनिमुद्धरति! इत्यरभ्य 'शरोऽङ्गारा अध्यूहन्ते । ब्रह्म निः । सिन् बस् तवधेि जुइति । ब्रह्मन्नेवास्यानिहोतं हुतं चतुर्दशः खण्डः] श्रीवैखानसगृह्यसूत्रम् यस्यै देवतायै विर्निरूप्यो तां देवतां मनसा ह वै ध्याय निर्वपेत् ।। ४ ।। यस्यै देवनायै इत्यादि । यां देवतामुद्दिश्य हविर्निरूप्यते तां देवतां ब्रह्मात्मादिशब्दवाच्यो नारायण एवेति ध्यायन्निर्वपेत् । 'एको ह वै नारायण आसी' िदत्याद्युपिनषप्रत्यभिज्ञापकत्वेन ह वै इति प्रसिद्धवन्निर्देशस्य सूत्रे प्रति पादितत्वात् । 'शरोऽङ्गारेऽग्नौ जुहुया' दित्युक्तत्वाच । यद्वा परमात्मनो नारायणस्याङ्गभावेन ध्यायन् । 'अङ्गान्यन्या देवता 'इति श्रुतेः । यद्वा अन्तर्यामित्वेन ध्यायन् । विग्रहो हविरादानं युगपत्कर्मसन्निधिः । प्रीतिः फलप्रदत्वञ्च देवतानां न विद्यते । । इतेि मीमांसकमते देवतानां विग्रहाद्यभावात् चतुथ्र्यन्तश्शब्दो देवतेति शब्दा तिरिक्तदेवतानङ्गीकारात् मन्त्रार्थवादानां स्वार्थे तात्पर्याभावाच शब्दात् पृथक्त्वेन देवता कथं प्रतिपाद्यत इति चेत् । उच्यते । ‘यद्वै किञ्च मनुर वदत्तद्वेषज'मिति श्रुते । वेदाद्युपनिबन्धत्वात् प्राधान्यन्तु मनोः स्मृतम् । मन्वर्थविपरीता तु या स्मृतिस्सा न शस्यते ? ॥ इति । बृहस्पति स्मरणात्-'यत्पूर्व मनुना प्रोक्तं धर्मशास्रमनुत्तमम् । नहि तत्समतिक्रम्य वचनं हितमात्मनः । । इत्यङ्गिरस्मरणाच प्रामाणत्वेनावगतमनुस्मृतौ प्रत्यक्षमनुमानश्च शास्त्रञ्च विविधागमम् । त्रयं सुविदितं ज्ञेयं धर्मसिद्धिमभीप्सते' ति स्मरणात्। महाँ इन्द्रो वज्रबाहुरिति । शास्रादिभिरस्तीत्यवगम्यते । यथोपरा गादिः । युगपत्कर्मसन्निधिश्च सौभरिप्रभृतिषु विद्यमानत्वदिन्द्रादिषु किंपुन न्यसिद्धम् । युगपदनेकशरीरपरिग्रहृध एकस्य कथं सम्भवतीति चेत्-ानद्वारे १४४ श्री श्रीनिवासभखित-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने त्युच्यते । मन्त्रार्थवादानां स्वार्थे तात्पर्य गारुडादिषु दृश्यते । अतस्तां देवता मित्याद्युक्तम् । यथा वास्य सुषुझा ज्योतिष्मती प्राणवती रेतोधा इत्येत आहुतिं गृहीत्वा रश्मयश्चतस्रः पृश्नैौ सन्दधीरन् सह वा शुद्धाऽमृतवहा चि ही दिव्या लोकपानीत्येताभिश्चन्द्रमसमाप्याययति असैो नु राजा सोन'आध्यायिनो मूलगामी वपायाम्यमृतोद्भारी सुरप्रियेत्येताभिरमृतेन तां देयतां तर्पयति ।। ५ ।। यथा ह वा अस्येति । आहुतीनां कलाद्वारा तत्तद्देवतामापणमुच्यते। सन्दधीरन् स्थापयन्ति ।

  • अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते । । इति

पुनरपि कलाद्वारा चन्द्रस्याप्यायनमाह सह वेत्यारभ्य चन्द्रमसमाप्या यतीत्यन्तेन । सोमोत्पतै अग्नौ हुतश्च दत्तश्च सर्व सोमगतं भवेत्' इति। पुनरपि चन्द्रमसः कलाद्वारा सत्तद्देवताप्रीतिरुच्यते मूलगामीत्यादिना : कदा वा देवता तृप्तिरिति चेत्-उच्यते । 'अग्नौ हुतञ्च दत्तश्च सर्व सोमगतं भवे'दित्यारभ्य 'प्रथमां पिबते वहि'रेित्यादिना तत्ततिथिषु तत्तदेवताप्रीतिमुक्ता 'हुतममिषु यज्ञेषु पुनराप्यायते शी' त्यादिना पुनराप्यायनस्य प्रतिपादितत्वात् । 'सद्यो मनुष्याः, अर्धमासे देवाः, मासि पितरः संवत्सरे वनस्पतयः तस्मादहरहर्मनुष्या अशनमिच्छन्तेऽर्धमासे देवा इज्यन्ते मासि पिट्टभ्यः क्रियते संवत्सरे वनस्पतयः फलं गृह्णन्ति । इति श्रुतेः 'अमृतेन तां देवतां तर्पयती' ित सूत्रे प्रतिपादितत्वाच परपक्षे देवतातृप्तिः । पड़िशत्राःणे । 'अथैषा चन्द्रमसे क्षयवृद्धिर्भवति । यथा वै चन्द्रमाः क्षीयते च सदनुव्याख्यास्यामः पूर्व क्षे वै देव दीक्षन्तेऽपरपक्षे सोमं भक्षयन्ति तत्रैमानि त्रीणि पत्रायुधीयन्ते पृथिवी पात्रमन्तरिक्ष पात्रं द्यौः पन्नमिति । तं देवा दिव्येन पात्रेणादित्याः प्रथ ' पकलं पञ्चमीं भक्षयन्ति तेऽन्तरिक्षेण पत्रेण रुद्राः द्वीयं पश्कल पक्षमं भक्षयन्ति ते पृथिव्या पात्रेण वनस्पीयं पश्कलं पञ्चदशीं क्षियन्ति पोडशी कलाऽवशिष्यते षोडशकलो वै चतुर्दशः खण्ड:] १४५ श्रीविष्णुपुराणे-'सूर्यरश्मिसुषुझा यः तर्पितस्तेन चन्द्रमाः । कृष्णपक्षे तु वै शश्वत्पीयते वै सुधामयः । ।

  • मनुस्स वर्तते धीमान् साम्प्रतं सप्तमेऽन्तरे ।

आदित्या सुरुद्राद्या देवास्तत्र महामुने' । इति मनुः । अनि दूतं वृणीमहे' 'अग्निर्यज्ञस्य हव्यवाट् ' ' अग्नेस्रो ज्यायसो भ्रातर आसन् । ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त' इत्यादि श्रुतिषु अम्यादिभिरिित श्रूयते । कलाद्वारेण कथमिति चेत्सत्यम्-श्रुतिमार्गानुसारेण सुषुम्नेत्यादिकमुक्तम् । किञ्च । आवाहितानामत्रैव भागग्रहणम् । 'उत्तिष्ठस्रोजसा सह पीत्वा शिप्रे अवेपयः' इति मन्त्रात् आवाहनरहितानामन्यादिभिनयनम् । यद्वा । ‘ब्राह्मणस्य ह वै देवा हविर्जुषन्ते स्वल्पमप्येकामाहुतिमपि तद्विरिमात्रं वर्धयन्ते इति श्रुत्या गिरिरूपेण वर्धितस्य हविषो देवताप्रपणे- अन्यादिभिः किञ्चित्, देवताभिः किञ्चत् अवशिष्ट कलाद्वारेण । यद्वा । सोमादमृतपानं कुर्वतां कलद्वारेण तृप्तिः । ‘तेऽपरपक्षे सोमं भक्षयन्तीत्यादिश्रुतेः। यद्वा ‘ते वा एते आहुती हुते उत्क्रामतस्तेऽन्तरिक्षमाविशतः तेऽन्तरिक्षमाहवनीयं कुर्वाते वायुमेव समिधे शुकामाहुतिं ते अन्तरिक्ष तर्पयतः, ते ततः उत्क्रामतः, ते ततः दिवमाविशत ते दिवमाहवनीयं कुर्वाते आदित्यं समिधं चन्द्रमसमेव शुक्राहुर्ति, ते दिवं तर्पयतस्ते तत आवते. इमामाविशत । इति वाजसनेयके द्विवचनान्तत्वेन प्रति पादनात् अमिहोत्राहुतिपरमित्यवगम्यते । अत्र आहुतिशब्दार्थः क इति चेत् देक्ताह्वानमिति ऋग्ब्राह्मणे श्रूयते। ‘आहूतयो वा नामैता यदाहुतयः। एताभिर्वे देवान् यजमानो इयति । तदाहुतीनामाहृतित्वम् । ऊतयः खलु वैता नाम याभिर्देवा यजमानस्य हवमायान्तीति । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ चतुर्दशखण्डार्थविवरणं समाप्तम्। अथ पञ्चदशः खण्डः सुवेणाज्यं स्रावयन् परिधी स्पृष्ट्वा वायव्यादाग्नेयान्तं प्रजापतये स्वाहेति, नैत्यादीशानान्तमिन्द्राय स्वाहेत्याघारौ जुहुयात् ॥ १ ॥ सुवेणाज्यं स्रावयक्रियादिना आघाराहुत्योहॉमप्रकार उच्यते। श्रुतिः आधारमाघारयति तिर इव वै सुवगों लोकः सुवर्गमेवास्मै लोकं प्ररोचयति, ऋजुमाघारयति ऋजुरिव हि प्राणः सन्नतमाघारयति प्राणानामन्नाद्यस्य सन्तत्या इति। 'यं कामयेत प्रमायुक्स्यादिति जिहं तस्याधारयेत् प्राणमेवास्माजिह्मन्न यति ताजक् प्रमीयते शिरो वा एतद्यज्ञस्य यदाघारः' इति । श्रौने च । वेदेनोप्यम्य सन्ततमृजु ज्याता प्राजापत्यमाघारमाघारयति । नमेिं प्रति खुचै धारयते समं प्राणैरित्येक' इति । 'तस्मान्मनमा प्रजापतये जुह्वति मन इव हेि प्रजापतिः प्रजापतेराप्या ' इति । चक्षुषी बुद्धा अग्रये स्वाहा सोमाय स्वाहेत्याज्यभागावुत्तर दक्षिणयोः जुहोति ॥ २ ॥ चक्षुषीत्यादि । श्रुतिः । 'चक्षुषी वा एते यज्ञस्य यदाज्यभागै, यदा ज्यभागौ यजति चक्षुषी वा एतद्यज्ञन्य प्रनिदधा.ि पूर्वाधे जुहोति तस्मात्पूर्वाधे चक्षुषी प्रबाहुब्जुहोति तस्मात्प्रबाहुक् चक्षुषी देवलोकं वा अग्निना यजमानोऽनु पश्यति पितृलोकं सोमेनोत्तराऽमये जुहोति दक्षिणार्थे सोमायैवमिव हीमौ लोकावनयोलॉकयोरनुयात्यै राजानौ वा एतौ देवतानां यदग्नीषोमावन्तरा देवता इज्येते देवतानां विधृत्यै तस्माद्राज्ञा मनुष्या विधृताः' इति । श्रौते । 'उत्तारार्धेऽमये दक्षिणावेंसोमाय तावन्तरेणेतरा आहुतीर्जुहोति' इति । श्रुत्यन्तरे। ‘यदा लेलायते ह्यस्सिमिद्धे हव्यवाहने तदाज्यभागाक्न्तरेणाहुती प्रतिपादये 'दिति । 'वज़ आज्यं' 'वन्न आज्यभागौ वज्रो वषट्कारः ित्रवृतमेव क् सम्भृत्य भ्रातृव्याय महति' इति । बानस न् ननु वषट्कारस्तु श्रौते, मातें तावत् स्वाहा शब्द एव । वषट् काराभावात् । पृथक् फलमिति () चेत् । सत्यम् । स्वाहाशब्दस्य वषट्कार पर्यायवाचकत्वं श्रूयते । षड़िशब्राह्मणे । 'स्वाहा वै कुतस्सम्भूता कस्य दुहिता केन प्रकृता किंगोत्रा कत्यक्षरा कतिपादा कतिमात्रा कतिवर्णा कत्युच्छुसा किश्चास्याः शरीरं कान्यङ्गानि कानि लोमनि कति शिरांसि कति वा चक्षुषि किमास्यं किंप्रावृता की बाहू कैौ पादौ कचाधिष्ठिता किमधिष्ठाना कथञ्चन स्वाहा प्रतिगृह्णाति । ब्रूहि स्वाहाया रूपञ्च । स्वाहा वै सत्यसम्भूता ब्रह्मणो दुहिता ब्रह्मप्रकृता लातव्यसगोत्रा त्रीप्यक्षराणि एकं पादं त्रयोऽस्यै वर्णाः शुक्लं पद्म सुवर्णमिति चत्वारोऽस्यै वेदाः शरीरं पडङ्गान्यङ्गानि ओषधिवनस्पतयो लोमानि द्वे चास्याश्शिरसी एकं शिरोऽमावास्या द्वितीयं पौर्णमासी चक्षुः चन्द्रादित्यावाज्यभागै हुतं दक्षिण प्रावृतं बृहद्रथन्तरमृग्यजुस्सामगतिः सा स्वाहा सा स्वधा सा वषट् कार, सैषा देवेषु वषट्कारभूत प्रयुज्यते पितृयज्ञेषु स्वधाभूता शकटमुखं पृथिवी मन्तरिक्षेण विपर्येति । तस्याग्निर्दैवतं ब्रह्मणो रूपं यत्कामास्ते जुहुमस्तन्नो अस्तु क्यस्याम पतयो रयीणा'स्वाहेति । तस्यानुकृतिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति । इति । किञ्च स्वाहाकारस्योत्पत्त्यादिकमग्निहोत्राहुर्ति प्रस्तुत्य यजुषि श्रूयते । ‘जुहवानीमाहौषमिति तद्विचिक्त्सिायै जन्मे' त्यारभ्य ‘तं वागभ्यक्दज्जुहुधीति । सोऽब्रवीत् । कस्त्वमसीति । स्वै वते वागित्यब्रवीत्। सोऽजुहोत्स्वाहेति । तत्स्वाहाकारस्य जन्म । य एव स्वाहाकारस्य जन्म वेद । करोति स्वाहाकारेण वीर्य ' मिति । नमस्वाहास्वधावषट्काराणां प्रयोगेण यथाँ शक्ति कृतमपि() भयराहित्यं कर्मणामवगमयते! शान्तिपर्वणि- 'ओमिति ब्रह्मणो योर्निमस्वाहा स्वधा वषट् । यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि । न तस्य त्रिषु लोकेषु परलोके भयं विदुः । इति वेदा वदन्तीहं वृद्धाश्च परमर्षयः' । इति । कथमिदमुपपद्यत इति चेत् । छन्दसां वीर्यरूपत्वादुपपद्यते । यजुषि । ‘एतद्वै छन्दसां वीर्यमाआक्यास्तु श्रौषट् यज येयजामहे वषट्कार 'इति । १४ श्री श्रीनिवासमखित-तात्पर्मचिन्तामणिसहितम् [प्रथम प्रश्न ननु-सर्वमत्रेष्वपि स्वाहान्तत्वेन किमर्थ क्रियते नमोऽन्तत्वेन किं वा न स्यादिति चेत्। सत्यम् । 'हव्यं कव्यञ्च यत्किञ्चिद्विजा मन्त्रपुरस्परम्। होप्यन्यन्नौ सदा देवि स्वाहेत्युक्ता समुद्यतम् । अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः । एवमग्निस्त्वया सार्ध त्वया पश्यति शोभने ? ॥ इति आरण्यपर्वणि सप्तर्षिपत्रीसम्भोगालाभात् वनगतस्याग्नेररुन्धनीव्यतिरिक्तानां रूपेण सकामायाः स्वाहादेयास्सम्भोगादिकं स्वस्वभत्री तासां त्यागं स्कन्दवरेण तासां पट्कृतिकात्वमनन्तरं मानृणां वरप्रदानमपि प्रतिपाद्य अग्निना पह वस्तव्यमिति प्रार्थयमानाया (स्वाहायाः) एवमेव वरो दत्तः । अग्निना सहवास सिद्विारा कर्तुरप्यभीष्टसिद्धिम्मसम्भवतीत्यभिप्रायेण स्वाहान्तत्वेन प्रयुक्तम् । अत्रोद्देशत्यागं केचिद्वदन्ति । केचित्त मान्त्रवर्णिकदेवेभ्यः स्वाहान्तं हूयते हविः । स एवाद्दश इत्युक्तः त्यागश्ध हवषः मृतः' । इन । श्रोते च यजमानम्यैव ममस्तकौ श्रूयमाणाः कामाः ब्रह्मचर्य द्रव्योपस्थान कर्मकरणाः मन्त्राः प्रत्यगाशिपश्धनि 'अग्नेरहं देक्यज्यये । त्यादि मीमांसाकमतानु सारेण (उद्देशत्याग) कुर्वन्ति । करणे अभ्युदयः । अकरणे न दोषः । अनुक्तत्वात् । 'युक्तो बहे 'नि पश्चिमादि सौम्यान्तं 'या तिर'श्रीति सौम्या दीन्द्रान्नं 'स"॥धन्यै देव्यै स्वाहेतीन्द्रावियाम्यान्तं प्रसाधन्यै देव्यै स्वा' हेति याम्यादि वारुणान्तं स्रावयन् हुत्वा मध्यं आस्यमिति बुद्द्वा तत्र व्याहृतार्जुहोनि ।। ३ ।। तदग्रिमुखमिति ब्रह्मवादिनो वदन्ति ।। ४ ।। अग्नर्मुखं दर्शयति-युक्तो वहेत्यादिना 'मध्यमास्यं बुद्धेत्युक्तत्वात्। बुद्धिसैौकर्यार्थे वा 'व्याहृतीर्जुहोती' नि 'चतस्रश्चतस्रो व्याहृतयः । ता पञ्चदशः खण्डः] श्रीवैखानस्रगृह्यसूत्रम् यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ? इति ‘व्याहृतीनां प्रयोगे यथाकृतं यथावद्भवतीत्याचार्या बुवते' इति योधायनः । 'सत्येने । त्यभिमृश्य आज्येन जुहोति ।। ५ ।। श्रुनिः । ब्रह्मवादिनो वदन्ति । यदाज्येनान्यानि हवींप्यभिघारयति । अथ केनाज्यमिति । सत्येनेति ब्रूयात्। चक्षुर्वे सत्यम् । सत्येनैवैनदर्भि घारयति' इति । आज्यस्यायातयामत्वञ्च श्रूयते । 'ब्रह्मवादिनो वदन्ति कला त्सत्याद्यातयामान्यन्यानि हवी'व्ययातमयाममाज्यमिति-प्राजापत्यमिति ब्रूयादया तयामो हेि देवानां प्रजापति । रिति । अये स्वाहा सोमाय स्वाहा अग्रीषोमाभ्या'खाहा प्रजापतये स्वाहा ब्रह्मणे खाहेन्द्राय स्वाहा वसुभ्यस्खाहा मरुद्भयस्वाहा रुद्रेभ्यः स्वाहा विष्णवे स्वाहा वृहस्पतये स्वाहा मित्राय स्वाहा वरुणाय स्वहा आदित्येभ्यस्वाहाऽश्विभ्या'स्वाहा पूष्णे स्वाहा कक्षाय स्वाहा कक्षदैवतसोमाय स्वाहौपासनयज्ञाय स्वाहा यज्ञदैवतविश्वेभ्यो देवेभ्य स्वाहा सर्वदेवेभ्यस्खाहेत्यन्तं हुत्वा दव्याऽभिर्धार्य चरु'सावित्र्या गृहीत्वा जुह्वा व्याहृतीर्जुहोनि ।। ६ ।। निरुप्ताज्येन अग्नये स्वाहेत्यारभ्य सर्वेभ्यो देवेभ्य इत्यन्तेन पूर्वोक्त देवताभ्यो होमः । व्याहृतीरित्यादि-ऋब्राह्मणे –“सर्वाप्तिर्वा एषा यदेता व्याहृतयः, सर्वेण हास्य परस्मै कृतं भवति ।इति । यजुषि–‘दर्विहोमं करोति यज्ञस्य प्रतिष्ठित्या' इति । पकहोमान्तमेवाघारविधानम् । 'अतो देवा'-'इदं विष्णु' रित्याज्यं समृद्धथै जुहुयात् ॥७॥ ऋग्ब्राह्मणे। ‘विष्णुवै देवानां द्वारपः स एवास्मा एतं द्वारं िववृणो'तीति । पैतृके वैश्वदेवयज्ञाय स्वाहा यज्ञदैवतविश्धेभ्यो देवेभ्यस्खाहे त्यन्तं हुत्वा पाकं जुहुयात् ।। ८ ।। पैतृके औपासनयज्ञस्थाने वैश्वदेवयज्ञायेति । शेषं पूर्ववत् । पकहोमे श्रुतिः। यजुषि। ‘यो िवदधस्सनैर्वतो योऽशृतस्सरौद्रो यश्शृतस्स स देव'इति। १४९ १५० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् . इति सर्वहोमानामादिरघारो विज्ञायते ॥ ९ ॥

  • या आधारवतीस्ता आयतनवती । रिति । प्रसङ्गादत्राग्निपरीक्षा

चोच्यते काश्यपीये । पौण्डरीकाग्निकुण्डोत्पत्तिमधिकृत्य श्रीकामं प्रत्युच्यते । |

  • पूर्ववदाघारं हुत्वा तत्राग्निमुपलक्षयेत् । विना यलेन वा दीप्यते शिखाभि

रुज्ज्वलद्भिस्सहितो वा भवेत् प्रदक्षिणं वा हृो वा गन्धं रूपं वा सुमनोहरं सोऽग्निस्सिद्धिकरः । विसृजेद्वा विस्फुलिङ्गान् दुर्गन्धो यदि वा न दीप्यतेऽपसव्यं ज्वलयसिद्धये। तस्मादेवं विदित्वा साधयेत् । दक्षिणनयनादिस्फुरणमुपलक्षयेत् । उद्वहनकाले यदाऽऽज्यगन्धो वातेि सद्यः हस्तप्राप्ता श्रीरिति वेदितव्य । मिति । [प्रथम प्रश्ने चत्वारि शृङ्गा इत्यग्निध्यानं सम्यक् समाचरेत् । वसन्तीं श्यामकौशेयं दुतकाञ्चनशोभिनीम् ॥ लक्ष्मीमिवापरां देवीं स्वाहां ध्यायेत्सुमन्त्रवित् । नवदूर्वादलश्यामां रक्तकौशेयवासिनीम् । सुखभोगामनासीनां स्वधामेवं विभावयेत् । अथवा यज्ञमूर्तेस्तु ध्यानं सम्यक् समाचरेत्। | ब्राह्ममासनमासीनं कुण्डमध्ये हुताशनम् । प्रत्यङ्मुखं रक्तवस्त्रं तरुणाऽदित्यसन्निभम् । स्वाहास्वधाभ्यामासीनं सर्वदेवात्मकं परम् । एकं वै हृदयं तस्य त्रयः पादाः शिरो द्वयम् । चतुश्श्रृङ्गं चतुर्णेत्रं सप्तजिहं द्विनासिकम् । दक्षिणस्यां चतस्रस्तु जिह्वात्रिस्रस्तथोत्तरे ।। सप्तहस्तं स्मरन्ननि सर्वाभरणभूषितम् । कृष्णाजिनोत्तरामङ्गं मौञ्जीदण्डसमन्वितम् ॥ स्रकस्रवाक्षस्रजश्शक्ति दधन्तं दक्षिणैः करैः । तोमरं व्यजनधाज्यपात्रं वै वामबाहुभिः ॥ पञ्चदशः खण्डः] किञ्च – भूः - बिम्बश्च यज्ञमूर्तेस्तु कुर्यादेवमिति श्रुतिः । हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा ॥ अतिरिक्ता बहुरूपा जिहास्सप्त प्रकीर्तिताः । ईशानेन्द्रानिनिक्रतिवरुणानिलमध्यगाः । आधारान्ते सुहोतव्यं सप्तजिह्वासु वैष्णवम् । हिरण्यायां समिद्धोमः कनकायां यजेत् घृतम् ॥ सर्षपांश्चैव रक्तायां कृष्णायां लाजमेव च । सुप्रभायान्तु देवं तं ध्यात्वाऽऽपूपं जुहोति च । होतव्यमतिरक्तायां तिलं सर्वामरप्रियम् । अन्यानि बहुरूपायां जुहुयान्मनसा स्मरन् । समिद्धोमे स्थितो वदिशेते च स घृताहुतौ । आसीनश्धरुहोमेषु तिलसर्षपसत्फुषु । अन्यथाऽग्नौ हुतं यत्तत्सर्वं भवति निष्फलम् । चतुरङ्गुलिसंस्रावा ह्यविच्छिन्ना घृताहुतिः । अक्षुष्ठपर्वमात्रा तु गृहीताऽन्नाहुतिस्मृता । अन्नमक्षप्रमाण स्यालाजं मुष्टिमितं भवेत् । तिलसर्षपसतूनां शुक्तिमात्राऽऽडुतिर्भवेत्' । इति । 'साशुष्ठयाऽनामिकया समालिङ्गय सुवं तथा । प्रदेशिनीमध्यमे च सुवस्याधः प्रसार्य च । वेदाङ्गुलप्रमाणञ्च यजेदाज्याहुतिं बुधः । अकुष्ठनामिकामध्यैः समिधे जुहुयाचरु'मिित । 'होमद्रव्याधिपान् वक्ष्ये भूमेिं मृत्सिकतासु च । स्पण्डिलं सोमदेवत्यं कुण्डवेद्यां प्रजापतिः । १५१ १५२ धौ श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने सभ्याब्जकुण्डाधोवेदिदेवः सोमो दलेषु वै । वसवः पञ्चभूताधिदेवत्यं करकं स्मृतम् ॥ लेखास्कन्दाधिदेवत्याः खननं पितृदैवतम् । हव्यवाडिन्धनाधीशो विहारो वायुदैवतम् ॥ कूर्वाग्रन्थिमूलेषु ब्रह्मविष्ण्वीश्वराः क्रमात् । चत्वारो विष्णुदेवत्याः परिस्तरणकूर्चकाः ॥ परिधीनामुत्तरान्तं प्राविना पश्धिमादिकम् । गन्धवेन्द्रजलेशेशा ऋषयस्सप्त बर्हिषि ॥ तथोर्धर्वसमिधोर्देवैः प्रजापतिरिति स्मृतः । सुक्स्सोमाधिदेक्यो जुहादिषु दिवाकरः । ब्रह्मसोमौ तु सम्प्रोक्तौ तथा प्रणिधिपात्रयः । आज्यस्याम्निश्वरोरीशस्सर्वे देवास्तथा क्रमात् ।। तोयस्य क्रुणो देवः अज्ञातानां पितामहः । समिधामेकविंशानां देवास्सर्व इति स्मृताः ॥ पलाशबिल्वन्यग्रोथाः शमी चोदुम्बरः क्रमात् । अश्वत्थः खदिरचैव समिधः सप्त कीर्तिताः । अग्निश्श्रीर्यमवायू च सोमाकै पद्मजोऽधिपाः । बुद्धा तु दैवतं मन्त्री तत्कर्माणि कारयेत्। यदि स्यादन्यथा नाशं कर्म कर्ता च नश्यति ॥ अतो दोषनिर्हरणार्थ तत्तदधिपान् स्मृत्वा पश्चात् तत्तत्कार्म समारभेत । इति श्रीमत्कौशिकवंश्येन ोविन्दाचार्यसूनुना वेदान्ताचार्यक्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ पञ्चदशखण्डार्थविवरणं समाप्तम् । अथ षडशः खण्डः ०५ अथ सामान्यतः क्रियाया होममन्त्राः ।। १ ।। 'धाता ददातु नो रयि' 'धाता प्रजाया' 'धाता ददातु नो रयि प्राची' 'धाता ददातु दाशुपे' 'अनुनोऽद्यानुमतिः' 'अन्विदनुमते त्वम्' 'आमाघाजस्य ' 'समाववर्ति' 'अनुमन्यतां ' 'यस्यामिदं 'राकामहं ' 'यास्ते राके' 'सिनीवालि' 'या सुपाणिः' 'कुहूमई 'कुहूर्देवानामिति' धातादि षोडश ॥ २ ॥ अथ-आघारानन्तरं सामान्यतः क्रियायाः निषेकादिक्रियाया: होम मन्त्राः । क्रियाया इति जात्येकवचनम् । ऋगादिषु पादभेदस्य विद्यमानत्वात् यजुइशाखानुसारेण कर्तव्यत्वज्ञापनार्थं मन्त्राणामादिग्रहणं क्रियते । व्रतादिषु धातादिपूर्वमित्युक्तः मन्त्रचतुष्टयमेवेत्याशङ्कय तद्यावृत्त्यर्थं षोडशेत्युक्तम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणैौ षोडशखण्डार्थविवरणं समाप्तम् । अथ सप्तदश खण्डः ‘इमं मे वरुण? 'तत्वायामि' 'त्वं नो अग्ने' 'स त्वं नो अग्ने । 'त्वमग्ने अयास्यास'ि पञ्च वारुणम् ॥ १ ॥

ित

तृतीयादिषु मन्त्रेष्वनिशब्दस्य विद्यमानत्वात् मन्त्रलिङ्गवशादाग्नेयमपि भवतीत्याशङ्कय देवस्य वरुणस्येति क्रुणस्य प्राधान्यावगमात् पञ्चवारुणमित्युक्तम् । 'प्रजापते न त्वत् ' 'प्रजापतिर्जयान् ' इत्युपांशुयाजे प्राजापत्यं ॥ २ ॥ चित्तश्च चित्तिश्चाकूतश्चाकूतिश्च विज्ञातश्च विज्ञानश्च मनश्च शकरीश्च दर्शश्च पूर्णमासश्च बृहच रथन्तरञ्च स्वाहे' ति चित्तादि द्वादश जयाः ॥ ३ ॥ अग्रिभूतानामधिपतिस्समावत्विन्द्रो ज्येष्ठानां यमः पृथिव्याः वायुरन्तरिक्षस्य सूर्यो दिवश्चन्द्रमा नक्षत्राणां बृहस्पतिर्बह्मणो मित्र स्सत्यानां वरुणोऽपां समुद्रः स्रोत्यानामन्नसाम्राज्यानामधिपति तन्मावतु सोम ओषधीना सविता प्रसवान रुद्रः पशूनां त्वष्टा रूपाणां विष्णुः पर्वतानां मरुतो गणानामधिपयतयस्ते माऽवन्तु पितरः पिता महाः परेऽवर'इत्यष्टादशानिर्भूतादयोऽम्यातानः ॥ ४ ॥ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासस्यज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यन्तिामणौ सप्तदशखण्डार्थविवरणं समाप्तम् । अथ अष्टादशः खण्डः 'ऋतापाङ्ऋतधामाग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस ऊजों नामेति 'संहितो विश्वसामा सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नामेति, सुषुम्नस्सूर्यरश्मिश्चन्द्रमा गन्धर्वतस्य नक्षत्राण्यप्सरसोबेकुरयो नामेति 'भुज्युः सुपणों यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसस्तवा नामेति 'प्रजापतिर्विश्वकर्मा मनोगन्धर्वस्तस्यक्समान्यप्सरसो पहृयो नामेति 'इपिरो विश्वव्यचा वातो गन्धर्वस्तस्यापेोऽप्सरसो मुदा नामेति, 'भुवनस्य पत इनि 'परमेष्यधिपतिमृत्युर्गन्धर्वतस्य विश्वमप्सरसो भुवो नामेनि, 'सुक्षितिस्सुभृतिर्भद्रकृत्सुवर्वान् पर्जन्यो गन्धर्वस्तस्य विद्युतोऽमरसो रुचो नामेति, दूरे हेतिरमृडयो मृत्युर्गन्धर्वस्तस्य प्रजा अप्सरसो भीरुवो नामेति. चारुः कृपणकाशी कामो गन्धर्वः तस्या धयोप्सरसः शोचयन्ती नम इति 'सनो भुवनस्य पत’ इति ऋता पाडतादयः 'भुवनस्य ” “सनो” इति वयित्वा प्रत्येकं ताभ्योऽ न्ता राष्ट्रभृतो द्वादशेति ॥ १ ॥ ऋनापाड़नधामेत्यादि। प्रत्येकं ताभ्योऽन्ता राष्ट्रभृतो द्वादशेत्युक्तत्वात् द्वादशैवेति वदन्ति । तदसत् । ऋताड़तधामेत्यारभ्य तस्मै स्वाहेति पूर्वामाहुतिं जुहोति नाभ्यस्वाहेत्युत्तरा' मिति बोधायनवचनात् लिङ्गभेदेन विद्यमानत्वात मन्त्रेषु पिठत्वात् तस्मै स्वाहा ताभ्यस्वाहेति श्रुतौ श्रूयमाणत्वाच आहुद्वियं प्रनिमन्त्रं कर्तव्यमेव । बभूव पैतृकयच्छान्ते व्याहृतिः ॥ २ ॥ प्राजापत्यादि मूलहोमः ॥ ३ ॥ प्रजापतिर्जयानिति मन्त्रे बभूवन्ते व्याहृतिः । प्राजापत्यादिमूलहोमः । 'देवा सुरास्संयत्ता आसन्स इन्द्रः प्रजापतिमुपाधावत्तस्मा एतान् जयान् १५६ श्री श्रीनिबासमखिकृत-तात्पर्यचिन्तामणिसहितम् प्रायच्छन् तानजुहोत्तो वै देवा असुरानजयन् यदजयन् तजयानां जयत्व स्पर्धमानेनैते होतव्या जयत्येव तां पृतना ? मिति । तथा 'अभ्यातानैरेव भ्रातृव्यानभ्यातनुते ' इति तथा 'राष्ट्रकामायां होतव्या । इत्यारभ्य राष्ट्र मजा राष्ट्र पशवो राष्ट्र ' मित्यादिभिः 'गन्धर्वाप्सरसां स्तोमः ।

  • प्रजाकामो यजेतेत्यादिभिः श्रतिभि ? श्रव अतिशयफलप्रदत्वस्यैतेषां श्रवणा

मूलहोमः इति संज्ञा मन्त्राणामेषां अर्थवती कृता । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ अष्टादशखण्डार्थविवरणं [प्रथम प्रश्ने समाप्तम् । अथ एकोनविंशः खण्डः अथान्ते होममन्त्राः ॥ १ ॥ 'यदस्य-अग्रये स्विष्टकृते-अग्रये-अग्रयेऽन्नादाय-अन्नये ऽन्नपतये-प्रजापतय-इन्द्राय-विधेभ्यो देवेभ्यः-सर्वाम्यो देवताभ्यः सर्वत्र-अग्ये स्विष्टकृते-वास्तुपत इति खिष्टाकाराः ॥ २ ॥ अथ सामान्यहोमानन्तरं अन्ते कर्मान्ते साद्गुण्थार्थ कर्तव्या होममन्त्र उच्यन्ते । यदस्येत्यारभ्य वास्तुपत इत्यन्तं द्वादश स्विष्टकृतः । प्रतिष्ठसिद्धार्थ स्विष्टकृद्धोम उक्तः । श्रुतिः । ‘स्विष्टकृतं जुहोति । यज्ञस्य प्रतिष्ठिया इति। श्रुत्यन्तरे । ‘स्विष्टकृतं यजति । प्रतिष्ठा वै स्विष्टकृत् । प्रतिष्ठायामेव तद्यज्ञ मन्ततः प्रतिष्ठापयति । इति । 'यन्म आत्मनः-पुनरन्निश्चक्षुरिति' मिन्दाहुती ॥ ३ ॥ द्वे मिन्दाहुती । इष्टभ्य इत्यादि दशान्ते व्याहृतिरिति ऋद्धिः ।। ४ ।। श्रौते च ब्रह्मप्रतिष्ठत्येषोऽनुवाक इति() अतिरिक्तमन्त्रकल्पनादोषप्रसङ्गात् यत इन्द्रः स्वस्तिदा विशस्पतिरिति मन्त्रद्वयेन सह दशान्ते व्याहृतिः । 'आश्रावितं-ब्रह्म-यदकर्मेति कृतान्तम्। ‘यत्प्रमत्तः-'मनी ज्योतिः’-‘अयाश्चाग्ने-' 'यदसिन्'-'स्वस्तिनो' 'यत इन्द्र' इति विच्छिन्नम् ।। ५ ।। कृताहुतिरेतु देवांस्वाहेत्यत्राहुतिः। आहृतिद्वयशङ्काव्यावृत्यर्थे कृतान् मित्युक्तम् । विच्छिन्नमिति । छिन्नांशस्य सन्धिरित्यर्थः । तास्सन्दधामि इति मन्त्रलिंगात् । 'एधोऽस्येषिीमहेि खाहा बेल्वं 'समिदसि तेजोऽसि तेजोमयि धेहेि खाहा पालाशं 'यमस्य धीमहि मृत्योर्मे पाहि खाहा नैयग्रोधं १५४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने ‘सूर्यस्य धीमहि चक्षुझे पाहेि स्वाहा आश्वत्थं 'सोमस्य धीमहि वित् मे पाहि स्वाहा औदम्बरं ‘वायोध५हि प्राणान्मे पाहि इति शमीं ब्रह्मणो धीमहि बुद्धि मे पाहि स्वाहा खादिरमिति स्प्तसमिधः ।। ६ ।। तेजोवृद्धयथै बिल्वहोमः । श्रुतिः । 'बिल्वं ज्योतिरिति वा आच क्षते । ज्योतिस्वेषु भवति । श्रेष्ठः स्वानां भवति इति । ब्रह्मवर्चस्वी भवति पलाशहोमेन । 'तेजो वै ब्रह्मवर्चसं पलाश' इति श्रुतिः । नैयग्रोधमिति। 'क्षत्रं वा एतद्वनस्पतीनां यन्न्यग्रोधः । क्षत्रं राजन्यो नितत इव हीह क्षत्रियो राष्ट्र वमन् भवति' इति श्रुनिः । आश्वत्थमिति । 'एतद्ध वै मनुष्येषु सत्यं निहितं यचक्षुरितियदश्वत्थः साम्राज्यं वा एतद्वनस्पतीना'मिति श्रुतिः । औदु म्बरमिति । 'अथ यदैौ दुम्बरणि ऊजों वा एोन्नाद्याद्वनस्पतिरजायत । इति श्रुतिः । शममिति । 'शमीशान्या' इति श्रुतिः । 'शमी शमयते पापं शमी शत्रु विनाशिनी । ति स्मृतिश्च । खादिरमिति । गायत्रीरसत्वात् खादिरमिति । सप्त ते अग्ने- ‘ऋतुधान' इति पूर्णाहुती ।। ७ ।। 'पूर्णाहुतिमुत्तमां जुहोति । सर्वं वै पूर्णाहुति' रिति । अग्र्भुिक्त'मित्युपजुह्वामाज्यं गृहीत्वा 'अग्रिजणैमिति जुह्वां चरुमवदाय हुत्वा ‘समङ्क्तां बहिँ 'रिति स्रावयन् जुहोति ।। ८ । अमिर्मुक्तमित्युपजुह्याऽऽज्येन होमः । ‘भुज-पालनाभ्यवहारयो। रित्यमि पालितमिति भुक्तमिति वा । एवं वेद्यादीनाम् । अमिजीर्णमिति जुह्वा चरुं हुत्वा यत्किञ्चिन्न्यूनातिरिक्तदोषादिकमग्निा जीर्णे भवत्विति । अमिर्जीर्ण करोत्विति वा । ततो वामेन ठुवं गृहीत्वा दक्षिणेना पात्रं सक्गृह्याग्नेरुपरि धारयन्नाज्यशेष 'मिन्द्राय जुहोमि स्वा' हे,ि जुहुयात् ।। ९ ।। ततोऽनन्तरं। वामेन ध्रुवं गृहीत्वेति । आज्यशेषं स्थालीगतम् । समिष्टयजूंषि जुहोति यज्ञस्य समिध्चै। यद्वै यज्ञस्य कूयद्विलिटं यदत्येति यन्नात्येति एकोनविंशः खण्ड:] श्रीवैखानसगृह्यसूत्रम् यदतिकरोति यन्नाति करोति तदेव तैः प्रीणाति । इति श्रुतिः । समिष्टयजुरिव लुवाज्यस्थानीयेनाज्यपात्रेण होम उच्यते । इन्द्रशब्देनात्र परमात्मा उच्यते । 'अवैि देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता 'इति ब्राह्मणम् । 'स ब्रह्मा स शिवस्सेन्द्रस्सोऽक्षरः परमस्वरा' डिति श्रुतिः । यजुषि च ।

  • अमिरवमो देवतानां विष्णुः परमो यदाझावैष्णवमेकादशकपालं निर्वपति

देवता एवोभयतः परिगृह्य यजमानोऽवरुन्धे ' इति । इति श्रीमत्कैशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासास्यज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ एकोनविंशखण्डार्थविवरणं १५९ समाप्तम् । अथ विंशः खण्डः तर्पयति ॥ ३ ॥ १४४ तत्पावणाधावभादाय ध्रुवेण अन्तरित ‘मग्रिस्तृप्यत्वि'त्युपामि वेदिस्तृप्यत्पिति' वेद्यां ‘द्यौस्तृप्यत्वित्याकाशे ' 'पृथिवी तृप्यत्विति भूमौ ' 'ब्रह्माद्यास्तृप्यन्तामिति दक्षिणस्यां नर्पयति ॥ १ ॥ तत्पात्रेण – आज्यपात्रेण आधावं जलं खुवेणादाय अन्तरितं झुवान्तर्गतम् । उपाग् िअसिमीपे। वेदिस्तृप्यत्विति पश्चिमवेद्याम्। दैवेनेति दैक्तीर्थेन । दक्षिणस्यां पितृस्थाने । तर्पयति । श्रुतिः । 'यदनायतने नियेत् । अनायतनस्या 'दिति। प्रणीतायां दक्षिणस्यां दैवेनापो गृहीत्वा 'ओषधिवनस्पति गन्धर्वाप्सरसचैव तृप्यन्ता'मित्युत्तरस्यां वेद्यां तर्पयति ॥ २ ॥ तथोत्तरस्यां प्रणीतायां सापसव्यमपो गृहीत्वा 'मे दक्षिणतः पितरः पितामहाः प्रपितामहाश्चाक्षय्यमस्तु तृप्यन्ता 'मिति दक्षिणस्यां प्रामावीरित्यन्तैश्चतुर्भिः प्रवाहणं कृत्वा दक्षिणादिप्रणिध्यो रुपान्ताङ्गुष्ठानामिकाभिः पवित्रमक्षतं गृहीत्वा ‘पवित्रमसि ‘पूर्णमसि ' सदसि 'सर्वमसी' ति पर्यायतो जुहोति ॥ ४ ॥ चतुर्भिः प्रवाहणं कृत्वेति । ननु-मन्त्रचतुष्टयेऽपि प्रासा वीरित्यन्ते अनुक्तत्वात् कथमिदमुपपद्यत -इति चेत् सत्यम् । चतुर्भिर्मन्त्रैरेकं परिषेचनम् । मन्त्रान्ते उक्तत्वात् । सामान्याभिप्रायेण प्रासावीरित्यन्तैश्चतुर्भि रित्युक्तम् । यद्वा-अदिते-वमंस्था इत्यादिषु देवतामेदस्य विद्यमानत्वात् मन्त्रान्तरपरिषेचनान्तरशङ्काव्यावृत्यर्थमेकमेवेति पयितुं मासावीरित्यन्तै रित्युक्तम् । यद्वा – ' अदितेऽन्क्मंस्था इति हो चैव हुते सति। अग्नेः स्वास्थ्यविधानाय कृतमन्ते विदुर्बुधा' इत्यमिस्सर्वतोमुख इत्युक्तत्वाचतुर्भि परिषेचनमुक्तम् । यद्वा-पूजायां बहुवचनमिति वा । प्रवाहणं परिषेचनम् । क्रियाधिकारे । 'मिन्दाहुतिश्च विच्छिन्न हुवः कृत्वा प्रवाहण' मिति । श्रीवैखानसगृह्यसूत्रम् विभूरसेि प्रवाहण'मित्युक्तत्वादन्निरित्यवगम्यते प्रवाहणशब्दोक्तः । अमिशब्दो वा पिरषेचनशब्दो वाऽत्राध्याहर्तव्यः । दक्षिणादिप्रणिध्योरिति । 'सर्वा स्वङ्गुष्ठमुपनिगृढाती' ति श्रुतिः । 'ग्रन्थि विरुंसयति । प्रजनयत्येव त' िदति । प्रन्थिविस्रसनार्थ वामहस्तापेक्षाया विद्यमानत्वात् बहुवचनम् ।

  • अक्षतमसीनि प्रणिधिमुत्तगं चालायित्वा तदाधावेन 'प्राच्यां

दिशि प्रतीच्यां दिश्युदीच्यां दिश्गृध्र्वायां दिश्यधो धगधरैरिति यथा दिशं परिषिच्य 'माहं प्रजामिनि गृहीत्वा दक्षिणप्रणिधौ स्वल्पमाधावं स्रावयित्वा 'स्वां योनि'मिति दक्षिणप्रणिध्यां स्थितं जलमुदकपात्रे स्राव यित्वा 'आपो हि छादिना तदभिः प्रोक्ष्य प्रणिधी विमर्जयति ॥ ५ ॥ आपोहिष्ठादिना प्रेक्ष्येत्यादि । ‘यत्पूर्णपात्रमन्तवैदि नियर्नी त्यारभ्य 'प्राच्यां दिशि देवा ऋत्विजो मार्जयन्नामित्याह एष वै दर्शपूर्ण मासयोरवभृथः' इति श्रुतिः । ‘मण्डले च जले चैव कूचैवाथार्चयन् क्रमात् । समावाह्यार्चयित्वा तु पूजनान्ते विसर्जयेत् ।। इति भृगुवचनात् प्रणिधावावाहितानां देवानामुद्धासन कर्तव्यमापनतीति चेत् सत्यम् । सर्वभूतमथा ह्यापस्सर्वदेवमया यनः । सर्वकारणभूतत्वादप्सु नोद्वासनं मतम् । । इति वचनान्नास्त्युद्धासनमत्रेत्यवगम्यते । विश्व । । आपो वा इद'सर्व ! मित्यादि श्रुत्यनुसारेण 'यान्येवैनं भूतानि व्रतमुपयन्तमनूपयन्ति तैरेव सहावभृथमचैती' ति श्रुतेश्ध अप्स्वावाहितानां प्रणिधावमावावाहितानाञ्च नोद्वासनम् । अन एवोद्वासनं नोक्तम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ शिखण्डार्थविवरणं समाप्तम् । १६१ 'पुनर्देवेभ्यो हव्यं वह ' इत्यग्नेर्दर्शनेन सुवं विसृज्य ‘वर्षिष्ठ गड्रेष्ठोऽग्र'मिति वर्षिष्ठसमिधैौ जुहुयात् ॥ १ ॥ विसृज्येति-इदं कर्मान्तरयोग्यतासिद्धचर्थम् । अथ एकविंशः खण्डः क नयत

  • पश्चिमतः परिधिमपन ये'त्येवं दक्षिणत उत्तरतश्च परिधीन् ॥३

श्रौते–“उतरस्याग्रे मध्यमस्यांगरेषु... इति । दक्षिणस्याग्रं उपरि । इति । श्रुतिः-“परिधीन् प्रहरति यज्ञस्य समष्टया इति ! - 'पश्चिमतो विष्णोस्सदनमसि ' इत्येवं दक्षिणत उत्तरतः प्राच्यः मिति च परिस्तरणवर्हिषः सर्वान् परिसमृह्य 'आप्यायन्ता' मिति जुहोति ॥ ४ ॥ परिसमूह्म एकीकृत्य । प्रस्तरसमानधर्मताज्ञापनार्थ 'आप्यायन्ता मित्युक्तम् । ऋग्ब्राह्मणे । ‘यजमानः प्रस्तरः’ ‘अर्वेि देवयोनिः सोऽर्देिव योन्या आहुतीयस्संभूय हिरण्यशरीर ऊध्र्व स्वर्ग लोकमेष्यती' ति । तथा आप्यन्तामाप ओषधय इत्याह आप एवौषधीराप्याययति । इति । शुद्धयन्तां पितृषदन-शुद्धयन्तां देवसदन 'मित्यविच्छिन्न मास्तीर्य नैऋत्ये दहेत् ॥ ५ ॥ अविच्छिन्नेन ब्रह्मवर्चसायेति ॥ ६ ॥ शुद्धथन्तामित्यादि। ननुबर्हिषांप्रहरणमात्रेण देक्सदनपितृसदनशुद्धि कअमुपपद्यते इति चैत्- उच्यते । देक्सदनपितृसदनशब्देन न शर्हक्दः खानमाश्रम् । किन्तु ‘यजमानः मतर'इति श्रुतेः, बर्हिषामपि स्तरसमान धर्मतामङ्गीकृत्य 'याक्ती देक्तातास्स पििद ब्राह्मणे वसन्ति । 'ब्राह्मणो वै सर्वा देवताः' 'दक्षिणे देवानामदक्षिणे ितृणा मियादिप्रमाणेभ्यः ‘शुद्धयन्तां पितृषदनं-शुद्धयन्तां देक्सदन' मित्यनेन यजमानस्य देहशुद्धिरुच्यते ॥ एकविंशः खण्ड:] श्रीवत्वानसगृह्यसूत्रम् ननु-यदीन्द्राय जुहोमीत्यारभ्य बहिं:प्रहरणान्तं क्रियते तर्हि परि खतरणादीनां दाहादिोषसम्भवे यजमानादीनां व्रतश्रेषादिसम्भवे च 'हविर्वा तदुत्पूत' मिति श्रुतेरुत्यूताज्यशेषासम्भवात् 'नाििश्रतपकैराज्येन प्रचरेद्यातु धाना रक्षसि पिशाचा यज्ञ ग्राहयेयु' रिति बोधायनवचनात् अनुत्यूताज्येन कर्तव्यत्वासम्भवात् पूर्वपिरषेचनं विना होमान्तरस्य कर्तव्यत्योग्यताऽसम्भवात् मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुस्वरतोऽपराधात्' इति स्वरवर्णादिषु हीनादिदोष सम्भवे प्रायश्चित्तस्य परिध्यादीनां प्रहरणात्परं कर्तुमयुक्तत्वाच 'श्रुतिस्मृति विरोधे तु श्रुतिरेव बलीयसी । अविरोधे सदा कार्य मातै वैदिकक्सदा' इति लौगाक्ष्यनुसारेण श्रौतोक्तप्रकारेण कर्तुमुचितत्वात् 'पाठक्रमादर्थक्रमो बलीया ' निति न्यायाच एवमेव कर्तव्यमिति कथमिति चेत् –उच्यते –‘सभङ्क्ता? मित्यनन्तरं स्वरवर्णादिन्यूनातिरेकनिर्हरणार्थ अनाज्ञातादिकर्तव्यम्। श्रौते चोक्तम्। यदि वोपांधादिवाक्स्थानानां स्वराक्षरपदवृत्तश्रेष आगच्छेत् 'आभिगर्भि' रिति जुहुयादुपतिष्ठत वा | 'अनाज्ञाते नाज्ञातं पुरुषसंमित' इत्येताभ्यां जुहुयात्। अनास्थादिकेषु कर्मसु यत्पकत्रा मनसेति जुहुयात्' इति । चैष्णवं व्याहृतीश्च हुत्वा वर्षिष्ठा गरेष्ठ इति वर्षिष्ठसमिौ ऊध्वै यज्ञ नयतमित्यूर्वसमिधौ पश्धिमतः परिधिमपनयेत्यादिना परिधीन् पश्चिमतो विष्णोस्सदनमसि इत्यादिना बहाँषे च हुत्वा अनन्तरमिन्द्राय जुहोमीत्यादिश्वविसर्जनान्तं कृत्वाऽनन्तरं भूतिधारणादि। यद्वा । श्रौतवत्परिभ्यञ्जनानन्तरं पवित्रमसि पूर्णमसि सदसि.सर्वमसीति पवित्राक्षतौ पर्यायतो हुत्वा वर्षिष्ठसमिधौ सूक्तवाकशंयुवाकवत्परितरणबहषि परिधीन् ऊध्र्वसमिधौ च हुत्वा अनन्तरमिन्द्राय जुहोमीयारभ्य सुविसर्जनान्तं कुर्यात् भूतिस्मे' ति भस्म गृहीत्वा ललाटहृद्धाहुकंठादीन् 'आदित्य स्सोमो नम इन्यूध्र्वाग्रमालिप्य “ आपो हिष्ठा' इति प्रोक्ष्य 'ओश्व मे खर' इति ‘बालकृतं वा ? इति च अ िपूर्ववदादित्यश्चोपस्थाय पुनर्वेदि मूलमासाद्य अनि वैश्वानरक्तनोपस्थाय प्रणामं कुर्यात् इति क्रियान्ते हामः ॥ ७ ॥ १६४ श्री श्रीनिवासमन्निकृत-तात्पर्यचिन्तामणिसहितम् आपो हिष्ठा इति । श्रुतिः । ‘यन्मार्जयते सोऽस्यावभृथः' इति । पूर्वोक्तं नैमित्तिकमवभृथम् । इदं नित्यम् । यद्वा फ्ल्यर्थम् । पक्षीरहितस्य ब्रह्मचारिणः कथमिति-चेत् 'श्रद्धा पली ' इत्यति श्रद्धा । ओश्व मे स्वरः, बाल कृतं वेनि । चेति चकारेण 'याते अग्ने' इत्यादिभिश्धामेिं पूर्ववत् 'उद्वय' मित्यादिभिरादित्यश्चोपस्थाय । वैश्वानरसूतेनोपस्थाय अत्र केचित् 'वैश्वानरो न ऊया । इत्यादि वदन्ति ! * वैश्वानराय प्रतिवेदयाम । इत्यपरे । वैश्वनरेणोपतिष्ठ । इति मन्त्रलिंगात् मन्त्रसंहितायां तथा पठितत्वाश्च 'वैश्वानरस्य रूप'मिति सूतेनैवोपस्थानं युक्तम् । 'ओश्च मे स्वर ' इति लौकिकाग्नेर्विसर्जनमिति विज्ञायते ॥ ८ ॥ एवमाचराद्यम्युपस्थानान्तमुत्कम् ! [प्रथम प्रश्ने अथ निपेकाद्यथ चातुराश्रमिणामथापो नमस्कृत्याथाचम्य कौरुक्षेत्रमशक्तो नित्यमथ पुण्याहं देवा ऋषयोऽथान्यायतनमथाधार विधानं पात्रादाधावमादाय वायव्यामुत्तराग्रं भूस्ध्रुवं दक्षिणप्रणिधौ गायया समिधः प्रोक्ष्य ध्रुवेणाज्यं स्रावयन्नथ सामान्यतः क्रियायाः इमं मे वरुण ऋताषाड्थान्ते होममन्त्रास्तत्पात्रेणाधावं पुनर्देवेभ्यो तुः । अथेति । सूत्रस्य वेदतुल्यताज्ञापनार्थ खण्डानामादिग्रहणं प्रभपरिसमाप्तिश्च कृतेति सर्वमनवद्यम् । श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना। श्रीवेंकटेशपादाब्जसपर्यासुरतात्मना। वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना। श्रुतिस्मृतिपुराणादिशास्त्रमार्गानुसारिणा। वैखानसस्य सूत्रस्य व्याख्या सम्यक् निरूपिता । इत्येकविंशः खण्ड एकविंशः खण्डः ॥ खानसमृह्यसूत्रम् अत्र नृसिंहाििचता अनुगृहीतसूत्रभाप्यादुद्धता विषयाः प्रकरणानुगुण्येन प्रथममझे प्रथमः पटल: (अथ प्रथमः खण्डः) अष्टादशसंस्काराः । तत्तत्कालकर्तव्या नित्याश्च भवन्ति । यज्ञाश्च द्वाविशत् । च शब्दोऽवधारणे -द्वाविंशत्संख्याका एवेति-इतरे एतद्विकारा एवेति च । ब्रह्मयज्ञः ब्रह्मणा वेदेन देवानां यजनं प्रीणनं ब्रह्मयज्ञः । अयं प्रात हॉमत्पूर्व पश्चाद्वा ब्रह्मचरिप्रभृतििभः कर्तव्यः, न रायाम् । वैश्वदेवकाले पक्वेनान्नादिना देवानां यजनं होमो देवयज्ञः । तथा बलिदानेन वा 'पितृभ्य स्वधा नम' इति जलदानेन वा पितृणां यजनं प्रीणनं पितृयज्ञः । तथा बलेिना भूतानां यजनं प्रीणनं भूतयज्ञः । वैश्वदेवकाले स्वगृहमागतानामतिथीनां यजनं यथाशक्त्यन्नादिना प्रीणनं मनुष्यज्ञः। एते मध्याहे तत्रासंभवे रात्र्यां पूर्वयामे वा गृहस्थादिभिः कार्याः । ऐषां पञ्चानां महायज्ञानामहरहः कर्तव्यानामनुष्ठानं करणमेको यज्ञ । 'एको यज्ञ' इति प्रायश्चित्ते वक्ष्यते । स्थालीपकमित्यादि । स्थलन्ति तण्डुलादयोऽस्यामिति स्थाली ' तस्यां प्रतिपर्व पच्यते हविरिति स्थाली पाकः । नवानां व्रीह्यादीनामग्रेण प्रथमपाकेन अयनं देवेभ्यः होमादिना प्रापण माग्रयणम् । आकारव्यत्ययः छान्दसः । पितूनुद्दिश्य अष्टौ पिंडा निर्वाप्यन्ते अस्यामित्यष्टका । पिण्डैः साध्यः पितृणां यागः पिंडपितृयज्ञः । मासे मासे अपरपक्षे पितृणां होमेनान्नादिना श्रद्धया तर्पणं मासिश्राद्धः । सस्यवृद्धयर्थ चैत्र्यां पौर्णमास्यां पाकेन विप्वादीनां यजनं चैवी । पशुवृद्धार्थ आश्वयुज्यां पौर्णमास्यां पाकेन भवादीनां यागः आश्वयुजी। इत्येते सप्त तत्तत्काले कर्तव्याः नित्याः पाकयज्ञा भवन्ति । पाकेन अन्नादिना देवेभ्यः कर्तव्या यज्ञाः पाकयज्ञाः । संभरेप्वग्नीनां विधानेन निधानमभ्याधेयम् । यजमानं नरकात् त्रायन्ते अयोऽ. स्मादित्यमिहोत्रम्, पयःप्रभृतिभिः द्रव्यैः हूयत इति वा अमिहोत्रम् । दृश्यत इति दर्शः अमावास्या । पूर्णो मासोऽनेनेति पूर्णमासः, तयोः कर्तव्यौ यागौ दर्शपूर्णमासौ । आग्रयणार्थमिष्टिर्यागः आग्रयणेष्टिः । चतसृषु चतसृषु मासेषु कर्तव्यः चातुर्मास्यः । सोमाद्वहिर्भवतीति निरूढः, पशुः छागदिः बद्धयतेऽमि १६६ श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने िित पशुबन्धः, स चायं निरूढशुक्म्धः । सुत्रामा इन्द्रः प्रधानो देवता अस्या मिति सौत्रामणी । एते यज्ञा यथाकालविहिता नित्याश्च भवन्ति । हविर्भिः पयो दध्यामिक्षावाजिनवसात्वङांसलोहितपशुरसतण्डुलपिष्टफलीकरणपुरोडाशचरुयवागु पृथुकलाजधानसुरामधुसोमसमिच्छकलबर्हि:करीरादिभिः यथार्हः कर्तव्या यागा हविर्यज्ञाः । अमिष्टोम इत्यादि । तृतीयसवने अमीनां स्तोमः स्तुतिर्भव तीत्यमिष्टोमः, यद्वा - अमिष्टोमास्येन साझा संस्तुतत्वादमिष्टोमः । 'अमिष्टोम साम भवती 'ति श्रुतिः । तमेकेन द्वाभ्यां वा स्तोत्राभ्यामतिक्रमत इत्यमि ष्टोमः । तृतीयस्रवने उक्थ्यग्रहो गृह्यतेऽत्रत्युक्थ्यः उक्थ्याख्येन साम्रा संस्तुत त्वादुक्थ्यः । तृतीयसवने षोडशीग्रहोत्र गृह्यते इति, षोडशस्तोत्राण्यस्यास्सन्तीति वा षोडर्शी। वाजमन्ने सुरा पेयं सुराद्रव्यमस्मिन्निति वाजपेयः । रात्रिमतिक्रम्य क्र्तन इत्यतिरात्रः । अपेतः सर्वकामेभ्यः सर्वान् कामानयं यच्छतीति वा अप्ती यमः, अप्तोर्यामास्येन साम्रा संतत्वाद्वा अप्तोर्यामः । सोमेन सोमलता रसेन साध्या यागा: सोमयज्ञाः यथाकालकर्तव्या नित्याश्च भवन्ति । तत्र प्रथम मन्निष्टोमोऽतिरात्रो वा यष्टव्यः । । अमिष्टोमः प्रथमो यज्ञोऽतिरात्रमेके समाम नन्ती' त्यस्तंबवचनात् । अन्ये यागः सति विभवे क्रमेण कर्तव्याः । नियमेनामिष्टोम, कर्तव्य । 'जायमानो वै ब्राह्मणस्त्रिभिः ऋणवा जायते' इति श्रुते । इमे संस्काराश्चत्वारिंशत् निषेकाद्यप्तोर्यामान्तः । ननु-निषेकमिति न पृथक् संस्कारः - 'ऋौ संगमनं निषेकमित्याहुः' इति सूत्रादिति चेत् . सत्यम् । ऋतौ संगमनं निषेकमित्याहुरेके न वय'मिति सूत्रतात्पर्यम् । इदमत्र गमकम् । तदेवं त्रिरात्रं हविष्याशिनी । इति निषेकतन्त्रप्रकारो वक्ष्यते । तस्य पृथक्त गणन एव संस्काराणामष्टादशसंग्यात्वोपपतिः । न च पारायणव्रतबन्धविसर्ग द्विधा कुर्म इति वाच्यम्, नथा अनुपादानात् । वर्षवर्धनं मध्ये पठिनं संस्का रत्वेन गृहीतु न शक्यते । दण्डके अपठितत्वात् । 'निषेकादाजातक) । िदित पुनर्वचनाञ्च निषेकः पृथक् संस्कार एव । निषेकादित्यादि । आजातकादित्यत्र आङ्मर्यादायाम् । निषेकादयः पटक्षेत्रसंस्काराः तत्कालविहितः । निषेकादा रभ्य आजातकात् संस्कृतायां असमानर्पिगोत्रजातायां ब्राह्मण्यां तथाविधात्। एकविंश खण्डः] श्रीबैखानसगृह्यसूत्रम् ब्राह्मणात् जातमात्रः पुत्रो 'मात्र । नामा भवति । मीयते आचारः अल्पीयतेऽ स्येति मात्रः । अस्य शैौचादिविचारोऽपि नास्ति । रजस्वलादिस्पेशेऽपि प्रोक्षण मेव । 'उपनीत' इति । जातकदि चैलकान्तैः यथाकालविहितैः षड़भि संस्करैः संस्कृतः पश्चात् कृतोपनयनः सावित्र्यध्ययनात् ब्राह्मण । 'वेदम धीत्ये' ति । कृतवेदोपाकर्मा क्रमेण प्राजापत्यादि वेदव्रतान्याचरन् सांगं वेदम धीत्य समावृतः कृतविवाहः शालीनवृति: गृहस्थो भवति । पणिग्रहणान्तै संस्कृतः पाक्यशैरपि क्रमेण यजन् ब्राह्मणः श्रोत्रियः श्रुतवृत्तसम्पन्नो भवति । स्वाध्यायो वेदः तस्मिन् रतः श्रद्धालुः अग्नीनाधाय हवियैः यजन् यायावरे नाम गृही ब्राह्मणः । अनूचानः अभ्रष्टाचारः सांगवेदाध्ययनसम्पन्नो वा घोरा चारिको नाम गृही भ्रूणो भवति । 'श्रियन्ते यज्ञा अने' ति श्रूणः । सोम याजी । चत्वारिंशनाः उतैः संस्करैः तथा नियमयमाभ्यां ज्ञानादि सत्यादि दशसंख्याभ्यां वक्ष्यमाणलक्षणाभ्याञ्च अन्वितो ऋषिकल्पो भवति, ऋषितुल्यो भवति । तथाह धेर्म सूत्रकारः – 'स्रानशौचस्वाध्यायतपोदानेज्योपवासो पस्थनिग्रहवतमौनानीति नियमान् दशैतान् - सत्यानृशंस्यार्जवक्षमाद्मप्रीतिप्रसादः मार्दवाहिंसा माधुर्याणीति यमान् दशामूश्च समाचरति ? इति । सांगेति । चनुभिर्वेदैः तपसा दुःस्वसहिष्णुत्वेन पूर्वोक्तलक्षणैश्च युक्तः ऋषिः । ऋच्छति तपसा मोक्षं गच्छतीति ऋषि । अनेन वानप्रस्थो लक्ष्यते । नारायण एव परमुत्कृष्टमयनं प्राप्यस्थानं यस्य स नारायणपरायणः । निर्द्धन्द्वः पूर्वोक्तसमस्त लक्षणयुक्तश्च मुनिर्भवति । अनेन यतिनो लक्ष्यन्ते । विज्ञायते-श्रुतिष्वगम्यते । इनि प्रथमः पटलः । (इति प्रथमः खण्डः) । (अथ िद्वतीयः खण्डः)। अथ स्रानविधिरुच्यते। मातरुत्थाय ग्रामाद्वहिर्गत्वा धर्मे वक्ष्यमाणक्त् दिवासंध्ययोरुदछुखो रात्रौ दक्षिणामुखः निवीती दक्षिणकर्णे यज्ञोप वीतमासज्योत्कुटिकमासीनो मूत्रपुरीौ तृणान्तरिते स्थलेविसृज्य करेण वामेन शिश्नं गृहीत्वोत्थाय गोविामिवाय्वर्कतारेन्दूनपश्यन् दक्षिणेन पाणिना शैौचार्थ मृद्वहण्या दोषरहितां मृदं संगृह्म जलपार्थे तथाऽऽसीनो ब्रह्मचारी गृहस्थो वा शिश्ने द्विः हस्तयोश्च द्वि:ि यथोक्तं शौचं कुर्यात् । वनस्थस्य भिक्षींश्च एतद्द्वगुणं श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने शैौचम् । एवं दिवा । रात्रावर्धम् । आतुरे तदर्धमध्वनि यथालाभम् । रेतो विसर्गे मूत्रवत् शौचम् । रेतसन्निरित्येके । सोपवीती प्राथुखोऽन्यत्रासित्वा मृदाऽद्रिः दशकृत्वः पादौ प्रक्षाल्याचम्य दन्नुधावनं यथोक्तविधिना कृत्वा आगचम्य ततः स्रायात् । उक्तस्रानकरणे शक्तिहीनस्य गैौणवेिधयश्चोच्यन्ते अभिषेक इत्यादि । अवगाहनमभिषेकः । दिवि भवो दियः, वायुभवो वायव्यः, अभिव आग्नेयः, गुरोरनुज्ञा उपदेशः तद्भवः गुर्वनुज्ञः (?) पार्थिवविष्णुमरणाभ्यां सह सप्तधास्रानं केचिद्वदन्ति । विध्यर्थे तत्र लट् ग्राह्यः । छान्दसत्वात् सूत्राणाम् ।

  • तरति ब्रह्महत्या' मितिवत् । नदीत्यादि । नदीशब्देन देवखातादयः तटाक

शब्देन दर्घिकादयः कृपशब्देन क्षुद्रश्वभ्रघटादयो गृह्यन्ते । पूर्वम्य नद्या देरमंभवे उत्तरमपरं तटाकं कूपं वा उपतिष्ठेत – रुानार्थे गच्छेत् । जलस्थले प्वाक्रम्य । जले चैकं स्थले चैकं पादमेवं पादौ विक्षिप्याऽसीन:-उत्कुटकमुपविष्टः । पाणी आमणिबन्धं पादावाजानु दक्षिणादि क्रमेण पृथक् पृथक् प्रक्षाल्य । फेन बुट्टबुदः, अवस्राव इतस्ततश्च्युनिः, नैौ न विद्यते यस्मिन् तदफेनाविस्रावम् । न विच्छिद्यते अंगुलिक्वैिररित्यविच्छिन्नमद्रुतमशीघ्रमत्वनि यथा भवति तथा जलं गृहीत्वा, जान्वीहिः हस्तौ न विद्यते यस्य तथा अबहिर्जानुभ्सन्। हृदयं गच्छ तति हृदयंगमम् । गोकर्णमिव न्युब्जं पाणितलं कृत्वा । आचम्य अपः पीत्वा । प्रत्यंगमिति । अपश्चांगञ्च स्पृष्टा । यत्रांगं द्वन्द्वनिष्ठ नत्र सकृदेवापस्पर्शनम् । इदमाचमनमन्त्रकम् । अन्: समन्त्रमाचमनं वक्ष्यमाणः पूर्वोक्तप्रकारेण करक्षा लनं पादप्रक्षालनचाह तबंति। पुनः मन्त्रेण । आचमतीति पाठे अयमेको मन्त्राचमनप्रकारः । संप्रति मतान्तरणाचमनमाह । ऋग्वेदः प्रीणात्वित्यादिनेति । त्रिधा । द्वितिर्यगधश्तैर्मन्त्रैविधा माष्टि । मन्त्रावृत्या चक्षुर्ष श्रोत्रे नासिका पुटे भुजैौ स्पृष्टा । एवं भोजनम्याद्यन्तयोर्टिः । रुानस्वादनपाने च सकृदादौ द्विरन्ततः । दानप्रतिग्रहोमसन्ध्याबलिकर्मस्वादौ निन्ततः । वासोऽन्तर परिधानस्वापाध्याप्रसर्पणहविश्शेषभक्षणादावन्ते द्वि । अन्यत्र देवपूजादावा द्यन्तयो: मकृत् । अन्यत्र दक्षिण श्रवणे म्पृशेत् । पूर्वोक्तममन्त्रकं समन्त्रकछा चमनं नित्यमिदं नैमित्तिकमिनि केचित् । (इनि द्वितीयः खण्डः) गथमः प्रश्नः] (अथ तृतीयः खण्डः)। सम्प्रत्यमन्त्रकं रुानमाह अथेति । अथ- आच मनानन्तरम् । अवगाह्य-जलं प्रविश्य । यावदमनश्शंकं यावन्नविद्यते मनसि मालि न्यापनोदस्यात् न वेति विचारो यस्मिंस्तदमनश्शंकम्, तावत् अद्भिः मृदा तुलस्यादि पवित्रस्थलहृतया मृत्तिकया च सर्वागमलिप्य गात्रशुद्धिं कृत्वा स्रात्वा तीरं गत्वा आचम्य शरीरमार्जनं केशधूननादि कृत्वा स्रानवस्त्रं विसृज्य धौत परिधाय वक्ष्य माणवत् तर्पणान्तं कृत्वा वस्त्रं-स्रानवस्र नेक्ति-निर्णेजति । प्रागग्रमुदगमं वा अञ्चलं यथा स्यात्तथा वखमास्तृणाति । शुद्धस्थले विशोषणार्थ क्षिपति । तयैव गाययैव । ततः समन्त्रकलानमुच्यते 'इदमापः प्रवहते 'ति । अभिगमनं समीपगमनन्। मन्त्रेणाभ्युक्षणं विगाहनञ्च । समन्त्रकं स्रानञ्च कृत्वा आचम्य धौतं परिधाय वक्ष्यमाणवत् तर्पणान्तं कृत्वा पूर्ववत् स्रानवखं नेक्ति ! अमन्त्रकं समन्त्रकञ्च खानं नित्यम्। ततः नैमितिकं खानमुच्यते। पवित्रंकुशादिकृतं चतुरंगुल ग्रन्थि क्लयमेकांगुलमेवं लक्षणं सौवर्णे राजतं वा अंगुलीयकं अनामिकायां निक्षिप्य । शुद्धयर्थ पुनराचमनम्। उपस्थानं ितष्ठन् तं दृष्टभिवन्दनम् । उपान्तः अंगुष्ठः । आवत्र्य-परिभ्राम्य । शिरो-मूर्धानं माष्टि । तथा समृदोदकेन स्वशरीरं हिरण्यपवमानैः प्रेक्षयति । अभिमन्त्र्य-मन्त्रेण स्पर्शनमनिमन्त्रणम् । कर्णावपि धाय - आच्छाद्य पाणिभ्याम् । अर्ध शरीरत्यार्धमधोभागं जलान्तर्गतं कृत्वा त्रिरावर्तयन्-त्रिवारं जपन् - अघमर्षणे–पापनिरसनं करोति । अनुपमृज्य वासः-स्रानवस्रनिप्पीडनमकुर्वन् । निष्पीडनं तर्पणान्ते विहितम् यदा शानं पारक्येषु तटाकादिषु, मृपिंडोद्धरणादिपूर्वकं ज्ञानं धर्मे वक्ष्यते । इदं नैमित्तिकं मृतिकास्रानम् । अतः सन्ध्योपासनं प्रातरित्यारभ्योच्यते । प्रातः-कालवाच्य व्ययम् । प्रागुदयात् ज्ञात्वा आचम्य पवित्रपाणिः धृतोध्र्वपुंडूः प्राणायामं कृत्वा 'प्रातः सन्ध्यामुपास्येआपो हिष्ठ ? त्याग्नेयेन तीथेनात्मानं प्रोक्ष्य। ' इति मंकल्प्य * विक्षिप्य-उत्सृज्य । एवं त्रिःकुर्यात् । ' असावादित्यो ब्रक्षे 'ति प्रदक्षिणमादित्यस्य करोति । सर्वत्र कर्मान्ते आचमनम् । एकवारं, ऊध्र्वं यथाकामं, अष्टावरां तथा सावित्रीं प्रशस्य, अभ्यास – आवत् जपः । मित्रस्येत्यदिभिरिति । ' उत्तमे शिखर ! इति सर्वत्र सन्ध्यासु पूर्वे जब्त्वा ‘मित्रस्ये' त्याद्युपस्थानमन्त्रजपः १७० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथमः प्रश्न कार्यः । माथुखः प्राततिष्ठन् । सन्धिषु भवा सन्ध्या – सम्यक् ध्यायन्यतेति बा सन्ध्या । तामुपासीत ! क्यमाणवत् प्रदक्षिणवशेन सन्ध्यादीन् नमस्कृत्य उपस्थानं कुर्वीत । ततो वक्ष्यमाणवत् तर्पण ब्रह्मयज्ञमादित्योपस्थानं नित्यौपासनं होमं विष्ण्वर्चनञ्च कृत्वा माध्यादिकशानादिकं धर्मे वक्ष्यमाणक्त् कृत्वा मध्याह काले पूर्ववत् प्राणानायम्य संकल्प्य आत्मानं प्रेक्ष्य 'आपः पुनन्वि' त्याचभ्य प्रोक्षणमध्यदानं प्रदक्षिणं च कृत्वा आचम्य सावित्रीं जप्त्वा यजुर्भि: तिष्ठन्नादित्य मुपस्थाय तत्तदाश्रमाईमनुष्ठान वैश्वदेवादिभोजनान्तं करोति । सायमिति कालवाच्यव्ययम् । सायंकाले प्रागस्तमयात प्राणानायम्य संकल्प्य आत्मानं प्रेक्ष्य ' अमिधे ? त्यादिना आचम्य यथा प्रातस्तथा प्रेक्ष्य अध्यैदानं प्रदक्षिणश्च कृत्व आचम्य सावित्रीं जप्त्वा प्रत्यझुख आसीनः सन्ध्यामुपास्य यथोत्तरत्र वक्ष्यति सायं होमादि शयनान्तं तथा करोति । 'उदिताक । मिति प्रात: 'पश्चिमार्क 'मिति सायम् । एवं सन्ध्ये द्वे भवतः न मध्य दिनस्य, द्विवचनात्। भन्ताभावाच । यथादिशं प्रात: इन्द्रादि सायं वरुणादि । तत्तन्मुखो भूत्वा प्रदक्षिणक्रमेणोपस्थानम् । दक्षिणाभिमुखस्सन् पित्रादीन् साफ्सत्र्यं, उपवीती ऊध्र्वमुखो ब्रह्माणं उदघुखो नारायणादीन् नमोऽन्तेन तन्नामादिना मन्त्रेणोप तिष्ठत । इति द्वितीयः पटलः । (इति तृतीयः खण्ड.) । अथ तृतीयः पटलः । (अथ चतुर्थः खण्डः) हस्तेनेति । द्वयोरुपलक्षणम् । तलतीर्थेति । पाणितले यानि तीर्थान्युक्तानि तत्क्रमेण । ब्राहेण भूपत्यादीन् दैवेन नारायणादीन् कूप्यादींश्च आषेण क्श्विामित्रादीन् पैतृकेण पित्रादींस्तर्प यित्वेति धमें वक्ष्यति । पूर्वस्यां देवेभ्यः उत्तरस्यामृषिभ्यः दक्षिणस्यां पितृभ्य स्तर्पणम् । ग्रहान् अंगारकादीन् । सप्तर्षीन् कूप्यादीनुपवीती तर्पयति | 'यावन्त । इति पैतृकेणापो दक्षिणतः स्थले विक्षिप्य आचम्य ब्रह्मयज्ञ करोति । शुद्धे देश इति । केशतुषांगरलोष्टदिवर्जिते स्थले गायत्र्या प्रोक्ष्य दर्भान् प्रागग्रानुत्तरा मन्वा आस्तीर्य ब्राह्ममासनमास्थाय ऊरुद्वयं भूमावास्थाप्य वामजंघोपरि दक्षिण पदमास्थाप्य आसीनः पत्रिपाणिः ब्रह्मांजलिं –मुकुलितहस्तं कृत्वा प्राश्रुखस्सन् ब्रह्मयज्ञेन यक्ष्ये । इति संकल्त्य सावित्री-पूर्व प्रथमं यथा तथा सावित्री श्रावखानसगृह्यसूत्रम् १७१ पूर्वं नित्यं प्रतिदिनमनध्यायदिनेषु च । 'इवे वो जेंवा' इत्यादि यथाकामं यावदध्ययनं कर्तुमिटं तावत् यावदनुवाकान्वा । ब्रह्मयज्ञप्रक्चरश्च । संकल्प्य 'विद्युद 'सीत्यप उपस्पृश्य 'ऋग्वेदः प्रीणा' त्वित्यादिभिराचम्य 'यदपा मिति जलमभिमन्त्र्य 'अमृतो स्तरणम' शीत्यात्मानं परिषिच्य ‘आद्यमभिगृद्धा मीति जलं गृहीत्वा 'अर्वाचमिन्द्र 'मित्युट्रय 'ब्रह्म सन्धत्त'मित्यादि ‘इन्द्राय सुतमाजुहोमि स्वाहा'इत्यन्तमुक्ता तञ्जलं प्राश्य ‘भू'रत्यादि जप्त्वा ‘वृष्टिरसि इत्यप उपस्पृश्य सावित्रीपूर्व ‘मिषेत्वजे । त्वादि जपेत् । इति केचिदाचक्षिरे । नित्यमिदम् । नित्यब्रह्मयज्ञान्ते का० तिर्पणं कार्यम् । अथ नैमित्तिकब्रह्मयज्ञ माह 'ऋतश्च । त्यादिना । प्रायश्चित्तदिनिमितसंबन्धि नैमित्तिकम् । 'ऋतश्च । इत्यादि द्वादशसूक्तानामध्ययनं कुर्यात् । स्वाध्यायोऽयमुपनयनप्रभृति द्विजैः कर्तव्यः । सैौरीभिः –सूर्यसंबन्धिनीभिः । द्वादशनमस्काराद्युपस्थानमुच्यते । (इति चतुर्थः खण्ड ) । अथ पञ्चमः खण्डः । अशक्तविषयं रुानमाह ‘अशक्त' इति। अशक्तः रोगादिभिः। वशब्दः शक्यं प्रकारं िनयमयति। पूर्ववदाचमनादीनि । आदिशब्देन सन्ध्योपासनसावित्रीजपतर्पणब्रह्मयज्ञादित्योपस्थाननित्यहोमादयो गृह्यन्ते । दिव ३छ्युः -स्वर्गद्वलितैः । आधावं पवित्र जलम् । इदमपागुह्य नाम । 'एतद्वा अपां नामधेयं गुह्यम् । यदाधावः' इति श्रुतिः । तैराधावैः । तदभावे सातपैवैर्वा सेचनमाप्तावनं दिव्यं शानं भवति । गवां पादोद्वतैः वायुना नीतैः• रजोभिः स्पर्शनं वायव्यं स्रानम् । गोसावित्र्या गायत्र्या वा शरीरोदूलनं वायव्यमिति केचित् । अमिहोत्राद्युतेन भस्मना आग्नेयेन मन्त्रेण सर्वागमापदमस्तकमालेपनः माग्नेयं स्रानम् । गुर्वनुज्ञालब्धेन ' आप हिष्ठा' इति मन्त्रेण आग्नेयेन तीर्थेनाभ्युक्षणं त्रिः कृत्वः प्रेक्षण मान्त्रं क्षानम् । आग्नेयादितीर्थलक्षणमाह दक्षिणपणेरित्यादि । तीर्थलक्षणोक्तौ प्रयोजनमाह दैवेनेत्यादि । इति तृतीयः पटलः । (इति पञ्चमः खण्डः) अथ चतुर्थः पटलः । (अश षष्ठः खण्डः) । अथ पुण्याहम् । इदं कर्मनाम । पञ्चसंख्याताऽहीनाः सदस्या भवन्ति । तान् स्वगृहमाहूया १७२ श्रौ श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथमः प्रश्नः गतानभिपूजयति - गन्धपुष्पाक्षतैरर्चयति । आचार्यः – निषेकादिकृत् । करकमुदपात्रमद्भिापूर्य कूर्चेन वक्ष्यमाणलक्षणेन पाणिना वाऽभिमन्त्र्य संस्पृश्य पुष्पादिभिः पुष्पगन्धाक्षतादिभिः सर्वतीर्थजलमिति तजलं स्मृत्वा आवाद्य करकस्यान्तः बाहे च परितोऽभ्यच्यै । प्रतिवाचकान् प्राश्रुखानुदश्रुखान्वा स्थापयित्वा प्राछापखं यजमानमासयित्वा आचार्य उदघुख आसीनः कर्म कारयति । सर्वत्र कर्मस्वयमेवासनविधिः । यद्यद्धि मानसं वाचोचार्य संकल्पपूर्वमेव कर्म कर्तव्यमिति यावत् । संकल्पकर्ता यजमानः । सर्वकर्मस्वयं विधिः समान । 'करिष्यामि, करिष्ये ' इति वा संकल्पस्वरूपम् । ‘कुरुष्व ? इति प्रति वाचका वदेयुः । स्थानं पुण्याहप्रदेशः । प्रजापतिः प्रियतामिति यजमानेनोक्त प्रति वाचकः अनुवदन्ति । ‘शाम्यन्त्वि' त्यादि । त्रिरपः साक्यति । करकादिशुद्धपात्रं मृन्मयं वा अमिस्रावजलधारणार्थ पुरतः संस्थाप्य तस्मिन् कुशाक्षतगन्धाश्वत्थ पलवादीन् विन्यस्य करकमुद्धृत्य 'शाभ्यन्तु घोराणि' इति मन्त्रावृत्या उत्तरान्तं यथा स्यात् तथा पात्राहिभूम्याः त्रिःकृत्वः अपः स्रावयति । तथाऽन्ते

  • शुभानि वर्धन्ता 'मिति पात्रे अपस्स्रावयति । अग्रे प्रथमं दैविके अतो देवाद्य

मन्त्राः, तथा सूतके जातकाशौचनिवृत्त्यर्थे कर्मणि प्रथमं 'सन्वा सिञ्चामि इति । तथा प्रेतके मृताशौचनिवृत्यर्थे कर्मणि 'शुची वो हव्ये' ति प्रथमं पठितव्यम् । अन्ये मन्त्राः पश्चात् पठितव्या । 'द्रविणोदा' इत्याद्या ऋचः सर्वे प्रतिवाचकाः सदस्या: यजमानेन सह वदेयुः । तत्तन्मन्त्रान्ते यजमानस्य शिरस्यक्षतन् निक्षिपन्तो वदेयुः । यजमानः करकं धारयन्नपः प्रतिमन्त्रं पात्रे स्रावयति (इति षष्ठः खण्डः) । अथ सप्तमः खण्डः । देवा ऋषयः इत्यदि । सर्वाद्या: यिन्तामन्ताः।

  • सर्वे देवाः भियन्ता' मित्यादि। यजमानेनोक्तं यथावत् प्रतिवदेयुः । एवं सर्वत्र ।

पुण्याहमस्त्विति यजमानेनोक्त प्रतिवाचका पुण्याहमस्त्विति प्रतिब्रूयुः । तथा मन्त्रलिंगात् । ‘शिवा ऋतक्स्सन्वि'त्यादौ तथैव प्रतिक्चनम् । वचनसाम्येन । यजमानस्येत्यादि । अयं प्रयोगः । 'आश्विनाय भारद्वाजाय यज्ञदत्तसुताय आत्रेयी नन्दनाय देवदत्तशर्मणे मद्यमन् िकर्मणि ओं पुण्याह भवन्तो हुक्तु' इति प्रथम: प्रश्न :] १७३ यजमानस्याशासनम् । एव स्वस्त ऋद्धिमिति च । यजमान एवं चतुथ्र्या षष्ठया वा स्वनाम वदति । तुभ्यं तवेति वा विपरिणमय्य तथैव प्रतिवाचका वदेयुः । पुण्याहफलमाह पुण्याहे कृत इति । यथाशक्ति शक्तिमनतिक्रम्य त्वमग्रे इत्यादि । त्वमग्ने यज्ञानां होता ? इति मन्त्रान्ते 'अझये हिरण्य / मित्यादि यथालिंग मन्त्रेणाददीरन् - प्रतिगृह्णीयुः । यत्रेति । श्रौते स्मातें वा कर्मणि-सर्वत्र दक्षिणाया दानं समर्पणमादानं प्रतिग्रहश्च दक्षिणादानादाने भवतः तत्र-तत्रैवमेव स्यात् भवेत् । इति चतुर्थः पटलः । (इति सप्तम खण्डः) । अथ पञ्चमः पटलः । ( अथ अष्टमः स्वण्डः) अम्यायतनं अमिस्थानम् । स्थण्डिलं सिकताभिः कार्यम् । सिकताभावे आपस्तंबादिमतेन भूम्यामेवा मिप्रतिष्ठापनमिष्टम् ! परिष्कृतभूमेः स्थण्डिलत्वव्यवहाराच । दर्भा उक्त लक्षणाः । कुशकाशादयं वा । यद्वा बोधायनादीनां मतेन स्थण्डिले बर्हिष एव भवनि । यथा स्थण्डिलस्य परितरणबर्हिरायतत्वम् । परिणाहः स्थौल्यम् । क्रणः लतादिसंघर्षजातं किणं जन्तुकोटरादिजन्यं वा, वकमनृजुता ताभ्यां हीनाः व्रणवक्रहीनाः परिधयः । पालशाः खादिरा आश्वत्थाः अन्येऽपि यज्ञवृक्षीया भवन्ति । प्रथितं दक्षिणावर्तग्रन्थियुतम् । परिस्तरणादीन् सर्वानेकीकृत्य पुनर्बश्वानि । तत्प्रमाणाः पवित्रप्रमाणा याज्ञिका होमार्थाः. अन्तहोमोक्तवृक्षीयाश्च समिधः सत्वचः न स्वयं शुष्कः । पात्राणि-प्रणिध्यादयः ठुवादयः जुहूप जुहूदव्र्यादयः ते–पात्रसुवादयः । यज्ञे-यागसूत्रे पात्रप्रकरणे प्रोक्ताः । आशंसायां निष्ठप्रयोगः; न पूर्वभावित्वं यज्ञसूत्रस्य । दष्विति । दर्भा नास्तीर्य तेषु दर्भेषु द्वन्द्वे युग्मं आज्यस्थालीचरुस्थाल्यौ प्रणिधिपात्रे च दर्वी सुवैौ जुहूपजुहू तथा येनार्थस्तञ्च । एवं पात्रदिसंभाराः ये तत्रोक्ताः कर्मागत्वेन, तानपि दैविके कर्मप्युत्तरे स्थण्डिलस्य संभरति । प्रत्येकमेकमेकमेव पैतृके दक्षिणे संभरति । अमिकुंडलक्षणमाह नित्यहोम इत्यादिना । औपासनं नित्य होमः । संस्कारहोमो नैमित्तिकः । नित्यहोमे–प्राप्ते अमिशालायां-अमिस्थापनो चिते गृहभागे । उक्तलक्षणे कुंडं कृत्वा गृही औपासनममेिं विधानेनाधाय नित्यं सायं प्रात: जुहोति । वनस्थस्य-तृतीयाश्रमिणः । श्रामणकमिकुंडं १७४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम: प्रश्नः कुंडविधानं तलक्षणादिकञ्च धर्म वक्ष्याम । (इत्यष्टमः खण्डः) अयमप्तिः विखनसैव दृष्टः । (अथ नवमः खण्डः) अथाघारविधानम् । आघार इति एकदेश कर्मनाम । तत्प्रधानत्वात् प्रकरणे सर्वमाघारशब्देनोच्यते । ब्राहं प्राङ्मुख मासीनः । सर्वत्र आषारादिहोमकाले प्राश्रुख एव यजमान आसीनः दर्भ द्यासनेधूपविष्टः पवित्रापणिः धृतोध्र्वपुडूः प्राणानायम्य 'इदं कर्म करिष्या मि इति संकल्प्य कुरुष्वेति सदस्यैरनुज्ञातः अग्नः नैत्यां धान्योपरि जलपूर्ण करकं निधाय पूर्ववत् पुष्पाद्वैरभ्यच्यं तस्मिन् प्रोक्षणकूचै निधाय वाग्यतः कर्मारभेत । एतोन्चिन्द्रमिति । अम्यालय- स्थण्डिलं कुण्डं वा । प्रोक्ष्य उत्तानेन हस्तेन सेचनं प्रोक्षणं, करतलमवाक्कृत्य प्रोक्षणमवोक्षणम्, ऊध्र्वांगुष्ठन मुष्टिना अभितः सेचनमभ्युक्षणं । चतुर्देिशम्-चतुर्दिक्षु प्रागाद्यत्तरान्तं प्रागग्रानु दगग्रांश्च चतुरश्चतुरो दर्भानुक्षयेत्-क्षिपेत्; मन्त्रलिंगात् । ननु-'दक्षिणस्या मप्रमन्तञ्च पैतृके, इति सूत्रात् इदमनुपपन्नम् - मैवम् । दक्षिणस्यामिति पधिमाग्राणामप्युपलक्षणम् । मध्येत्यादि । अम्यालयस्य प्रदेशान् खनति । नैत्रयाद्यन्तमित्यत्रैव खनने मध्यभागस्य प्राथम्यं दैविके पैतृके च तुल्यं ज्ञेयम् । मध्यपूर्वापरेत्यादिसूत्रे उक्तः क्रमः पैतृकविषयः । देविके तु वैपरी त्येन मध्यापरपूर्वयमनियमिसोममरुदीशानानि क्रमेण खति । बर्हिषा वतेिन युग्मेन दण खननम् । तथेति । यथा सर्वत्र मध्यादिखननं तथा मध्यदक्षिणोत्तरेषु पूर्वादिपश्चिमान्ताः तिस्रो लेवाः मध्यपूर्वापरेषु उत्तरादि दक्षिणान्ताः तिस्रो लेखा. पैतृके मध्यमसीमेषु पश्चिमादिमागन्ताः तिस्रः मध्यापरपूर्वेषु दक्षिणाद्युतरान्तः तिस्रः एवं वट्लेखाः प्रादेशमात्राः लिखति । औते प्रायश्चिते एवमेव सूत्रकरैर्वक्ष्यते । ए: लिखित्वा दर्भ नैऋत्यां विसृजेत् । अप उप स्पृशति राक्षसरै नैर्कतपैतृकछेदनभेदनस्वन | ' निरसनावघ्राणात्माभिमर्शनानि कृत्रा सर्वत्राप उपस्पृशेत्। इति सूत्रकार वचनात् । जावेद इति । जातकायमिररण्यारोपेितत् तामरणिं गृहीत्वा जातवेदो भुवनस्येति मत्वाि अभिमादाय तस्मन् कर्म करोति । यद्यात्मनि प्रथमः प्रश्न.] श्रीवैखानसगृह्यसूत्रम् १७५ समिधि वा आरोपितः तदा लौकिकममिादाय तस्मिन् औपासनानि ‘उपावरो हे'त्यवरोप्य यद्यकृनहोमी यजमानः तत्र हत्वा अग्मिाहरेत् । इदमौपासनानि संस्मारविषयम् । अनौपासनाग्रिकर्मणि तु लौकिकारणिं गृहीत्वा मन्त्रेण मथिवा तमग्रिमादायात्र कर्म करोति । तदसंभवे पचनमेिं वा आदायाहरेत् । अनरणिपक्षे जातवेदमन्त्रो लुप्यते । तमन् िप्रज्वाल्य गोकरीषाद्वैरिन्धनैरुद्दीप्य प्रणम्य रेग्वामध्ये हिरण्यं व्रीहीन्वा विन्यस्य तत्रामिं निधाय संस्थाप्य । अत्र पाणिना नियहोमं जुहुयात् । इन्धनैः प्रज्वाल्यामि बलवन्तं कृत्वा अभिवन्द्य करौ प्रक्षालयति । यत्रैकेन पाणिना अशक्य तत्रोभयप्राप्यर्थ उभयो करयो प्रक्षालनम् । अभिवन्द्य– अत्र 'चत्वारि श्रृंगे 'त्यन्निध्यानं परितः पुष्पाक्षताद्यर्चनञ्च विहितम् । मन्त्रेण स्पर्शनमभिमन्त्रणम् । दक्षिणवेदिं नैत्रत्याद्यन्तमिति । नैऋनिरेवादिरन्तश्च यथा तत्रैर्नत्याद्यन्तम् । दैविके नैत्रत्यादि, पैतृके नैऋत्यन्त मित्युपदेशः, एकत्राद्यन्तयेग्सम्भवात् । तथा पश्चिमवेदिं नैत्याद्यन्त तथोत्तर वेदिं बायन्याद्यन्नं तथा पूर्ववेदिश्चाग्नेयाद्यन्तं परिमृज्य संशोध्य । उक्तविधानमेव सर्वत्र दैविकपैतृकयो. भवति । ब्रह्मसोमावृत्विजौ द्वौ यजमानेन वरयित्वा । ब्रह्माणमर्दक्षिणः उदङ्मुखं उत्तरतः सोमं दक्षिणमुखे दष्वासयित्वा गन्धपुष्पाक्षतैरभ्यच्यै मन्त्राभ्यां तूष्णीं वा प्रत्येकं ब्रह्माणं सोमश्च प्रेक्ष्य । प्रोक्षयति चर्हिषः । अत्र ब्रह्मसोमयोः ऋत्विजोरभावे दक्षिणोत्तयोरग्नेः उद्दिष्ट स्थानं कूर्च फ्राग्रे निधाय प्रेक्षणादीनि प्रतिवचननिरपेक्षमेव कुर्यात् । इति पञ्चमः पटलः । इति नवमः खण्डः) अथ पष्ठः पटल: (अथ दशमः खण्डः) उक्तप्रेोक्षणप्रकारमाह पात्रा दित्यादिना । पात्रात् करकात् प्रणिध्यामाधावं गृहीत्वा वेद्यामुत्तरस्यां बर्हिषः कूचन् सपवित्रान् स्थापयित्वा तान् वर्हिषः प्रोक्ष्य सकृन्मन्त्रेण द्विस्तूणीम् । वेदिः कुंडस्य स्थडिलस्य वा पश्चिमतः परिष्कृता भूमिः । बर्हिषः सुवादीन् । झुव आदिर्थेषां संभारेमाबर्हिषां तावा, सुवादीनां पात्राणामाधारभूता ये बर्हिषः तान्वा। ध्रुवादीन् बर्हिषः ‘बर्हिसि लुग्भ्य'इति प्रोक्ष्य। बर्हिषोऽग्रं मध्यं मूलश्च प्रेक्षयति । प्रणिधिमुदृत्य। 'पोषयत्वेत्यपः प्रणिधिस्थाः । बर्हिषो ग्रन्थनं १७६ श्री श्रीनिवातमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथमः प्रश्नः बन्धनं तस्मिन् किञ्चित् संम्राव्य । मूलदूर्वमिति । मूलादारभ्य ऊध्र्वमग्रान्तम् । अभिमर्शनं पाणिना । द: परिस्तीये । यावदर्थमच्छिद्र परिस्तीर्य । परिस्तरणं सर्वत्र अधोवेद्याम् । उतराग्रमित्यादि । इदं दैविके। पैतृके तु वैपरीत्येन भवति । दक्षिणपरिस्तरणस्याग्रं पश्चिमपरिस्तरणाओपरि कुर्यात् । (इतिदशमः खण्डः) (अथ एकादशः खण्डः) वायव्यामित्यादि । इदं दैविके । पैतृके तु वैपरीत्येन । दक्षिणाग्रनूध्वं करोति । पश्धिमपरिधिं स्थविष्ठमितोऽणीयांसं दक्षिण परिधिमम्यभिमुखाग्रमितोऽणीयांसमुत्तरपरिधिमभ्यभिमुखं परिदधाति । ‘सूर्य स्त्वे 'ति प्राच्यामधेोवेद्यां कूर्चेन परििषच्य सूर्यमेव परिधिं परिकल्पयति । तत्परिध्यभावात् । 'परिधीन् परिदधाति । रक्षसामपहत्यै । न पुरस्तात्परि दधाति । आदित्यो वेद्यन्' इति श्रुतेः । 'उपरिष्टाद्देवा रक्षन्तु' इति तथोत्तरान्नू र्वमग्नेरुपरिष्ठभागं परििषच्य देवै परिदधाति । 'उपरिष्टाद्देवा इति श्रुतेः । 'अधस्तान्नागा रक्षन्तु' इत्यग्नेरधोभागं परिषच्य नागैरेवाधोभागं परिदधाति । ' अधस्तान्नागा? इति श्रुतेः । यद्वा तत्तद्देवान् स्मृत्वा अग्नेरेवाभि मन्त्रणं कुर्यात् । 'सूर्यस्त्वा पुरस्तात्पात्क्त्यिाहवनीयमभिमन्त्रयेत्' इत्याप्रब क्वनात् । समिवाविति । मन्त्रावृत्या तूष्णीमुतरां वा स्थापपतेि । ऐन्द्राद्य मित्यादि । प्रागाद्यत्तरान्तं यथा स्यात्तथा अपः संस्राव्य, दक्षिणादि-दक्षिणोत्तरयो प्रागन्तं पधिमपूर्वयोरुत्तरान्तं च तथा परििषच्य, यथा आग्नेयादीशानान्तं भवति तथा पूर्ववेदिं 'तारुणासीति परिच्यि, यथा-प्रदक्षिणभाग्नेयमेवादिरन्तश्च भवति तथा आग्नेयान्तं परिषिञ्चति । प्रणिधी प्रक्षाल्य । दारव्यौ मन्त्रावृत्या प्रक्षालयति । यदि लोौ मृन्मय्यौ वा तदा मन्त्रे लुप्यते । मन्त्रलिंगात् । जलपूरणपवित्रप्रक्षेपणोत्पवनप्रणयनजलसंस्रावणेषु म्त्रावृत्तिः । तिरुत्पूय । विनिर्मन्त्रैः पूर्वान्तं पश्धिमान्तं पूर्वान्तश्च । दक्षिणे । पाणिनाममिति वचनात् उदगम्मुक्षिप्त पवित्रं दक्षिणाग्रं कृत्वोत्यूय यथापू मुदगग्रं कृत्वा निदधाति । न व्यत्यस्तहस्तेन गृहीत्वोपवनम् । तथा निदधातीति वचनात्। 'को व। इति मणीय मन्त्रावृत्या ललाटान्तं नीत्वा प्रदक्षिणममेिं प्रदक्षिणीकृत्य, वेद्यां दक्षिणस् ततः ब्रह्मणः पुरतः उत्तरस्यां सोमस्य पुरतः प्रणिधी पूर्ववदिधाति । प्रथमः प्रश्न:] ब्रह्माणमेकमेव वा वृत्वा तेनैव मन्त्रानुचारयित्वा अनुज्ञातः प्रेक्षणादि कुर्यात् । ब्रह्मणः सर्वमन्त्राधिकारित्वात् । औते तथा दृष्टत्वात् । अध्वर्युरेव तत्तन्मन्त्रानुचर्य प्रेक्षणादीन् कुर्यात् । एवमेव स्मार्त प्रायश्चिते विखनसाप्युक्तम् । 'संविशन्तामित्यादि । मन्त्रावृत्या ब्राक्षेण तीर्थेन ब्रह्ममणिधै, दैवेन सोमणिौ जलं संस्राय सुवादीनुत्तानानि कृत्वा गायत्र्या लुवं सुचश्ध प्रोक्षप्रेत्। इति षष्ठः पटलः । (इति एकादशः खण्डः) अथ सप्तमः पटल । ( अथ द्वादशः खण्ड भूस्स्रव' मित्यादि । सुवं शुचश्च । युगपदशक्यं चेत् मन्त्रावृत्त्या गृहीत्वा । वेद्यधस्तात् संक्षिष्ठ परिस्तरणोपरि प्रागग्रे वर्षिष्ठसमिधौ न्यस्य-क्षिपति । अत्र न मन्त्रावृत्तिः, द्ववच नात् । अंगारम् । उपवेषेणांगारमग्नेरुद्धमुल्मुकं व्यस्य विगतमक्षिप्य पूर्वक्त्। पवित्रेण प्रेक्षण्युक्तवत् पुनराहारं त्रिरुत्यूय । बर्हिर्दग्ध्वा-दर्भ दग्ध्वा अंगारं-दर्भल्कमाज्ये दर्शयति-प्रदीपयति । सर्वत्र आज्यादिहोभ्यद्रव्या णामयं विधिः । गल्यस्याज्यस्यालयमे आज्यमाविकं तदलमे माहिषं तदलाभे शुद्धं तैलमपि वा होमाथै ग्राह्यम् । एवं श्रौते प्रेोक्तम् । आज्यस्थालीमुदगुद्धास्य चस्थालीं पक्ता अभिघार्योत्तरत उद्वास्य, पैतृके तु दक्षिणतः । रुचां पश्धिमत आज्यस्थालं स्थापयति । ततः उत्पवनम् यस्तावंगारावौ निदध्यात् उत्तरपश्चिमे वायव्यां वेदृष्टवें निधाय तूणीमद्भिः प्रोक्ष्यादाय पवित्रं जुहोति पैतृके तु नैत्याम् । वायव्येऽौ पैतृके नैऋत्याम् । होम्यं– आज्यम् । द्विधा द्वभागमाग्नेयं प्राजापत्यमिति स्मृत्वा “देवस्य वे' ति मन्त्रान्ते घृतं विहरामीति विभजति । (इति द्वादशः खण्ड (अथ त्रयोदशः खण्डः) प्रजापतिपुरोगान्-प्रजापतिप्रथमान् । पैतृके कर्मणि औपासनयज्ञपदं विहाय तत्स्थाने वैश्वदेवपदमुक्ता विश्वान् देवानित्यन्त मावाहयेत् । अन्यत्पूर्ववत् । एवं तत्तत्कर्मदेवतावाहनमपि कुर्यात् । यथाऽऽ वाहनमित्यादि । यथा दक्षिणोत्तरप्रणिध्योरावाहनं तथा आज्यस्थाल्यां पूर्वमेव विहृतयोः दक्षिणोत्तरभागयोः प्रत्येकं स्रवेणाज्यं गृहीत्वा ऊध्र्वं नीत्वा स्रवमुद्धत्य जुटं निर्वपामीति चतुर्यन्तेन तत्तन्नान्ना तत्तद्भागयोरेव निर्वापं प्रतिक्षेपं 23 १७० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथमः प्रश्न करोति । द्विधा निरुझमाज्य होम्यमुद्धत्य तृप्यधिद्वयेन मन्त्राभ्यां द्विधा द्विप्रकारेणाम्रौ दक्षिणोत्तरभागयोः क्रमेण दर्शयित्वाऽधिश्रयति । मन्त्रलिंगात् । इतरथा मन्त्रद्वयविधानमनर्थकम् । एकेन पर्याप्तन्वाद्दर्शनम्य । नस्मात् द्विधाऽौ अधिश्रित्याऽऽदाय पूर्वम्थाने निधाय अग्ज्यिोंद्रियेन पमिदुन पूर्व वीतिहोत्र मित्यौ निक्षिप्तेन द्विधा दक्षिणोत्तरभागयोराज्यं दहति । अनुत्तानमधेबिलं मुबं कृत्वा-उत्तानं ऊध्र्चविलं भुवं कृत्वा. अभिमन्त्रणम् । संधाय – सं-पृश्य। संवपति-जुहोति । (इति त्रयोदशः खण्डः) । ( अथ चतुर्दशः खण्डः) एकविंशतिरित्यादि । एकविंशर्वाि – आहु तयोऽस्मिन् यावत्यः प्रधानाः तावत्संस्या वा करसंपूर्ण: - मुष्टिमिना वा समिधो गृहीत्वा अक्षताज्यचरुभिरभ्यच् । अत्र मन्त्रावृत्तिर्भव ि। पैतृके त्वेतद्वैपरी त्येन भवति । अग्रमध्यमूलानीनि । आग्नेयाद्यन्नं सर्वतश्च प्रदक्षिणमिित पुनराझेयमेवादिरन्तश्च यथा स्यात् तथा सर्वनश्धमत्रो वेदीः प्रदक्षिणं परिपञ्चति। पैतृके त्वेतदेव वैपरीत्येन भवति । प्राच्यां दक्षिणान्नमप्रदक्षिणेनेट.ानाद्यन्तमिति विवेकः । संकुल:-इनस्ततोभावः अनथाविधान् । शरोऽगरे अस्रो जाज्वल्य माने अमौ । यस्यै देवतायै इत्यादि ! हविः समिदाज्यचर्वादिः । मनसा चिते । ध्यायन् निर्वपेत् – जुहुयात् । नद्देवतां चतुथ्र्या िवभक्तोदिश्य “ इदं न ममेति । वदेत् । यजमाननैवोद्देत्यागः कर्तव्यः । किमर्थ देवनास्मरणं अप्रैौ हुते कथमुद्दिष्टदेवतामाहुर्निर्गच्छतीनि शंकायामाह 'यथा ह वा' इत्यादि । तत्तद्देवताध्यानेन अऔौ प्रान्ताऽऽद्युतिः अझिना द्वारेण बहुभिः प्रकररन्तः तत् द्देवतां प्राप्तोतीति प्रदर्शितं भवति । (इति चतुर्दशः खण्डः) (अथ पञ्चदशः खण्डः) ठुवेणेत्यादि । साक्यन् रेखाकारेण सिश्छन्। द्वावाघाराहुती । चक्षुषी औज्यभागाभिधौ द्वे आहुती अग्नरुतरदक्षिणयो पार्श्वयोर्जुहोति । पूर्वार्धयोरिति केचित् । चतुष्कोणाकारेण ‘युक्तो व्हे'त्यादि चतुराहुतिभि: कल्पिते अमिस्थाने नन्मध्यप्रदेशं आस्यमिति ज्ञात्वा तत्र व्याहृतिहोमः उक्तः । तस्मात्कारणादिदं कर्म अमिमुग्वमिति वेदविदो वदन्ति । 'सत्येने'ति । अभिमृश्य - प्रदक्षिणं स्रवेणाभिमन्य। चतुरंगुलमविच्छिन्न प्रथम: प्रश्न:]] श्रीवैखानसगृह्यसूत्रम् माधमात्रप्रमाणं गृहीतेनाज्येन जुहोति । जुहा व्याहृतीर्जुहोति । पृथक्पृथक् गृहीत्वा अक्षमात्रं जुहोति । समृध्चै-मन्त्रतन्त्रपरिपूर्तये । पैतृके औपासन यज्ञपदं विहाय तत्स्थाने वैश्वदेवयज्ञपदं संयोज्य विधेभ्यो देवेभ्यः स्वाहेत्यन्तं हुत्वा ततः पकं चरुं व्याहृतीभिर्जुहुयात् । सर्वहोमानामित्यादि -दैविकपैतृ कदिहोमानाम्, आदिः प्रथमः आधारो भवेत् । इति सप्तमः पटलः । (इति पञ्चदशः खण्डः) । अथ अष्टमः पटलः (अथ षोडशः खण्डः) अथ सामान्यतः इत्यादि । आघारं हुवा संकल्पितं कर्म कुर्यात् । तदुपयोगि सामान्यमन्त्रा उच्यन्ते । सर्वकर्मस्वेते.उपयुज्यन्तें । क्रियायाः संस्काराणाम् होममन्त्राः होमादौ । मन्त्राः धातादयः षोडश । (इति षोडशः खण्डः) । (अथ सप्तदशः खण्डः) 'इमं मे । इत्यादि । पञ्चमन्त्राः वरुणो देवता येषां तत् वारुणमिति संज्ञा। 'इममित्यादि पञ्चमन्त्राणाम् । उपांशुयाजे। रहस्यो चारणमुपांशु । प्राजापत्ये । चित्तादीनां जया इति संज्ञा। 'अभिभूतानामित्य ष्टादशमन्त्राणामभ्याताना इति संज्ञा । (इति सप्तदशः खण्डः) । १७९ (अथ अष्टादशः खण्डः) ऋताषाडित्यादि द्वादशमन्त्रा राष्ट्रभृत्संज्ञाः । तत्र 'भुक्नस्य पते । यस्यते – सनो भुवनस्य पते; इति द्वौ मन्त्रौ मध्यपतिनौ वर्जयित्वा प्रत्येक ताभ्योऽन्ता द्वादशमन्त्राः राष्ट्रभृतः । प्राजाफ्यादिराष्ट्रभूदन्तो मूलहोमः । बभूवेत्यादि । 'स हि हव्यो बभूव' इति ‘पितरः पितामहा । इति पैतृकः-क्षत्राय महि शर्म यच्छतु' इति त्रयाणां मन्त्राणामन्ते व्याहृतिः होतव्या । इत्यष्टमः पटल: (इत्यष्टादशः खण्डः) । अथ नवमः पटलः । (अथ एकोनविंशः खैण्डः) अथान्ते होममन्त्राः इति। अन्ते तत्तत्संस्कारहोमपरिसमाप्तौ अंगभूताः प्रायश्चित्तरूपाश्च होममन्त्रा उच्यन्ते । यदस्यादीनां स्विष्टाकार इति संज्ञा एकादशमन्त्राणाम् । मिन्दाहुतिसंज्ञे द्वे । इष्टभ्यः स्वाहेति दशानां ऋद्धिरिति संज्ञा । कृताहुतिरेतु देवान्स्वाहेि वाक्यमन्ते यस्य तत्कृतान्तम् । आश्रावितादित्रयं यत्प्रमत्त इत्यादि षट्कंश्च १० थी श्रीनिवासमलित-तात्पर्यचिन्तामणिसहितम् [प्रथम: प्रश्न विच्छिनसंज्ञम् । विच्छिते न्यूनतिरेकमेभिरिति विच्छिन्नमभावेितादीन नवानां मन्त्राणां संज्ञा भवति । घृताक्तास्सप्तसमिधस्तत्तन्मन्त्रैरौ हरति । सर्वेषामलाभे यथासंभवम् । भलब्धानां प्रतिनिधित्वेन पलाशीं जुहुयात् । अश्वत्थीं वा। पूर्यते याग आभ्यमिति पूर्णाहुती। उपजुद्दा जुह्वां प्रत्येकं (आज्यं) गृहीत्वा अमिर्मुक्तमित्यादीन् हुत्वा जुह्वां प्रत्येकं चरुमक्दाय अभिजीर्णमित्यादि भिर्हत्वा स्रावयन् वेद्यां ििषञ्चन् जुहोति । खाल्यैव आज्यशेषं जुहुयात् । (इति एकोनविंशः खण्डः) (अथ विंशः खण्डः) तत्पात्रेणेत्यादि । आज्यस्खाल्या करकाज्जल मादाय तदपः प्रत्येकं श्रुवेण गृहीत्वा, अन्तरितं सुवान्तर्गतम्, उप-समीपे अने पश्चिमस्वां निनीय तथा वेद्याम्, आकाशे भूम्यां निनीय दक्षिणस्यां वेद्यां तर्पयति नियति । प्रणीतायां दक्षिणस्यामित्यादि । अनन्तरमप उपस्पृश्य । ततः प्रवाहणे-परिषेचनम् । पवित्रमक्षतं गृहीत्वा । पवित्रमिति जात्येकवचनम् । ग्रहणं तूष्णीम् । क्रमेण पर्यायतो मन्त्रैः होमः । दक्षिणमणिधिपवित्रभुत्र प्रणिधिपवित्रं दक्षिणमणिध्यक्षतमुत्तरप्रणिध्यक्षतमिति । अयमेकः पक्षः । प्रथमं दक्षिणमणिधिपवित्रं ततः तत्रत्याक्षतं ततः उत्तरप्रणिधिपवितं ततस्तस्रत्याक्षत मिति अपरः पक्षः । उभयपक्षे होम्यग्रहणं तूष्णीमेव। उत्तरः पक्ष एव साधुः । तदद्भिः प्रेक्ष्य । यजमानस्यैव प्रेक्षणम् श्रौतक्त् । न प्रणिध्योः-प्रयोजना भावात् । मणिी क्सिर्जयति । विसर्जनं पात्रपेटिकायां निधानम् । इति नवमः पटलः (इति विंशः खण्डः) अथ दशमः पटलः (अव एकविंशः खण्डः) 'पुनेर्देवेभ्य इत्यादि। अग्नेर्दर्शनेन मतपनेन । विसर्जनं पातपेटिकायां निधानम् । सुवादीनां धारणं ििहत यावजीवमाहिताग्नेः । 'सुवादीनि धेनुर्वहणामित्याददीत' इति परिधानीये कर्मणि निर्दिष्टम् । वर्षिष्ठसमिषाविति। तूष्णीं गृहीत्वा मन्त्रेण होमः । पश्चिमतः परिमिफ्नयेत्यादि । मन्त्रेण परिधीनामपनयनं, प्रत्येकं तूष्णीं होमः नात्य ऋत्य यपरिधेरधस्तादंगारेष्वपेहयेत् । पश्चिमत इत्यादि । सर्वान् अन्वर्थ। कूर्चयेत् प्रन्थीन् क्सृिज्य प्रेक्ष्य नात्यं, आप्यायन्तामिित जुहोति। यक्ष यत्र औपासनाम्रौ संस्कारहोमः तत्र तत्र वैश्वानरसूतेनोपस्थाय तममेिं कुंडे अरण्यां समिध्यात्मनि वा समारोपयेत् । यत्र यत्र लौकिकामैौ संस्कारहोम तत्र तत्र 'ओोच मे स्वर-इत्युपस्थाय तममेिं विसृजेत्। धारणस्य अप्रयोज रुत्वात् । लौकिकामेर्विसर्जनं त्यागः । (वीप्सा परिसमाप्तौ) इति दशमः पटल: (इत्येकविंशः खण्डः) अथ द्वितीयप्रश्ने-प्रथमः खण्ड अथ-शारीरेषु संस्कारेषु ऋतुसङ्गमनर्ज नान्दीमुखं कुर्यात्॥१ ननु सर्वसंस्काराणां मूलभूते ऋतुसङ्गमने नििषद्धय इतरसंस्कारेषु किमर्थ नान्दीमुखं प्रतिपाद्यते इति चेत्-उच्यते । तथा च व्यासः – 'सूतकान्नमुदक्यान्ने सीमन्तात्रं तथैव च । यागान्नमशुभान्नश्च भुक्ता चान्द्रायणं चरेत् । चूडाहोमे निवृते च प्राङ्नामकरणात्तथा। भुक्ता चरेत्सान्तपनं जातकर्मणि चैव हि । अतोऽन्येषु च भुक्तान्न संस्कारेषु द्विजोत्तमाः । नियोगादुपवासेन शुद्धधते निन्द्यभोजनात् । ब्राझौदने च संमे च सीमन्तोन्नयने तथा । जातश्राद्धे नवश्राद्धे भुक्ता चान्द्रायणं चरेत् ॥ इति एवं दोषयुक्तान्नेन अभ्युदयश्राद्धस्य कर्तुमयुक्तत्वात् अत्र निषेध उक्त:। यद्यन्नदोषादेव निषेध उच्यते तर्हि समपठितसीमन्तोन्नयनस्यापि दोषदुष्टत्वात् तत्रापि निषेधः स्यात् इति चेत्-नैवम् । 'नास्या अन्नमद्यात् ब्रह्महत्यायैद्येषा वर्ण प्रतिमुच्यास्ते'इत्यादिषु श्रुतिषु अत्यन्तनिषेधश्रवणात् निषेध उपपद्यते इति। किंन सीमन्तादिषु कालज्ञानसंभवात् आर्तवे कालज्ञानाभावाश्च । तथा – सूतकाद्विगुणं शावं शावाद्विगुणमार्तवम्' इति दोषाधिक्यस्मरणात् ऋतुसङ्गमनवजेंमित्युक्तम् । श्रीविष्णुपुराणे :- ‘कन्यापुत्रविवाहेषु प्रवेशे चैव वेश्मनः । नामकर्मणि बालानां चूडाकर्मादिके तथा । सीमन्तोन्नयने चैव पुत्रादिमुस्वदर्शने । नान्दीमुखं पितृगणं पूजयेद्रप्रयतो गृही ॥ इति प्रयमः खण्डः] श्रीवैखानसगृह्यसूत्रम् १४३ गर्गः- 'पुत्रोत्पतिप्रतिष्ठासु मैौञ्जीत्यागे च बन्धनं । चूडायाञ्च विवाहे च वृद्धिश्राद्धं विधीयते' । इति निषेककले सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने श्राद्धं क्रियांगं वृद्धिकृत्कृतम्': दृदि । सीमन्तादिषु नान्दीमुखकरणं दृश्यते ॥

  • श्वः कर्ताऽ' स्मीति गर्भाधानादिक्रियां यदहः करोति

तदहर्नान्दी भवति ॥ २ ॥ ': कर्तास्मीति क्रियां यदहः करोति-पूर्वेद्युः । राद्यस्कालिकेऽपि कर्तव्यताज्ञापनार्थ यदहः करोति तदहर्नान्दी भवतीत्युक्तम् । तस्या मुखं सर्वदेवपितृदेवत्यं नान्दीमुखमभ्युदयश्राद्धं दैविक वत् करोति । ३ ।। नान्द्या मुखं सर्वदेवत्यं पितृदेवत्यञ्च यत्कर्म तन्मुखं तत्प्रधानमित्यर्थः । नान्दीमुखमभ्युदयश्राद्धमिति पर्यायः । दैवेन तीथेनोपवीतिना कार्यमित्यर्थः । यद्वा दैविकवदिति सदैवतमिति । मनुः- 'दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम् । तेषामारक्षभूतन्तु पूर्व दैवन्तु योजयेत् ॥ रक्षांसि विमलुम्पिन्त श्राद्धमारक्षवर्जितम् ॥ इति पूर्वेद्युरेव पूर्वाझे युग्मान् ब्राह्मणान् सुप्रक्षालितपाणिपादान् श्रोत्रियानन्नेन परिविष्य अथेलामभ्युक्ष्य ‘अथावनीद'मिति मण्डलाः न्युपलिप्य 'अस्त्वासन'मित्यासनानि सदर्भयवानि निधाय तेष्वासीनान् पुष्पादैः यथोपपादमलङ्करोति ॥ ४ ॥ एवकारेण पूर्वेद्युरेव कर्तव्यता ज्ञाप्यते । तथा मनुः– ‘दर्भाः पवित्रं पूर्वाहे हविष्याणि च सर्वशः । पवित्रं यच पूर्वोक्तं िवज्ञेया हत्यसम्पदः ॥ इति। श्री श्रीनिवासमखिङ्गत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने तथा –“ आमश्राद्धन्तु पूर्वाहे एकोद्दिष्टन्तु मध्यमे । पार्वणवापराहे तु प्रातर्तृद्धिनिमित्तकम् ॥ इति स्मृत्यन्तरक्चनाद्य पूर्वाद्वे एव कर्तव्यम् । युमान् ब्राह्मणान्-द्वौ विश्वदेौ चतुरः पितृन् वृणीते इति श्रौतसूखे वक्ष्यते । ब्राह्मणानिति – ‘देवो मुनिजिो राजा वैश्यः शूद्रो बिडालकः । पशुम्लेच्छश्च चण्डालो दश विप्राः प्रकीर्तिताः' । इत्युक्ताः। तल परीक्ष्य उक्तलक्षणानेव वरयेत् । अन्नेनेत्युक्तयात् हिरण्यादौ नामन्त्रणम् । अथेलामभ्युक्ष्येति । तत्र बोधायनः । मन्त्रेण च द्विराचम्य गोमयेनोफ्लेपिते । भस्मना वारिणा वापि मण्डलं कारयेत्ततः ॥ इति ननु मण्डलानीत्युक्तत्वात् वृत्ताकारेणेति चेत्-न

  • विप्रस्य पुरतः कृत्वा मण्डलं चतुरश्रकम् ।

इति वचनात् दैक्किवदित्युक्तत्वाच चतुरश्राण्येव । ब्रह्माण्डे- 'ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हताशन एव च । मण्डलान्युप्युञ्जन्ति तस्मात् कुर्वीत मण्डल' मिति ॥ अकरणे दोषमाह अत्रिः यातुधानाः पिशाचाश्ध कूराचैव तु राक्षसाः । हरन्ति रसमन्नस्य मण्डलेन विवर्जिते' । इति यवाः-तिलार्थाः आसनादिकल्पने उक्ताः । 'हस्ते यदासनं दद्यात् ब्राह्मणो ज्ञानदुर्बलः । ऋयस्ते नरकं यान्ति दाता भोक्ता तथा पिता । ॥ इति अलङ्करोति इति । अत्र विशेषः । मातृश्राद्धन्तु पूर्व स्यापितृणां तदनन्तरम् । ततो मातामहानाञ्च वृद्धिश्रद्धेषु दातृभिः' । इति । श्रीवैखानसगृह्यसूत्रम् १४५ युग्मान् ब्राह्मणानित्युक्तत्वात् 'नान्दीमुखे वसुस्सत्य' इति द्वौ विधेदेवार्थ, मात्रर्थ द्वौ पित्र द्वौ मातामहाथै द्वाविति युग्मत्वेन वरणम् । नैमित्तिके मृताहे च वृद्धिश्राद्धे तथैव च । भात्रादीनां पृथक् श्राद्धमन्यत्र पितृभिस्सह' ॥ इति वचनाच मात्रादीनां पृथक् कर्तव्यम् । अष्टकावत् समन्त्रकमित्यभिप्रायः। नान्दीमुखाः पितरस्सानुगाः प्रियन्तामित्यध्यप्रदाने द्विर्दद्यात् । आवाहनादि प्रकारस्त्वष्टकायां द्रष्टव्यः । 'पित्रे स्वदितमित्येव वाच्यं गोठे च सूनृतम् । सम्पन्नमित्यभ्युदये दैवे रोचत इत्यपि' ॥ इति शुक्रुबलिः चेतसर्षपाः दधि तण्डुलमित्यामनन्ति चतुरुशुक्रुम्॥५ शुकुबलिः चेतान्न चेतसर्षपाः दधि तण्डुलञ्च चतुश्शुकृमेित्यामनन्ति । एतदादाय अग्नेर्दक्षिणतः 'अग्रये सोमाय प्रजेशाय विश्वेभ्यो देवेभ्यः ऋषिभ्यः पितृभ्यो भूतेभ्यः सर्वाभ्यो देवताभ्यो नमः'इत्यन्तेन तन्नाम्ना पुष्पादिभिरभ्यच्यै बलिं ददाति ॥ ६ ॥ अग्नेर्दक्षिणत इत्युक्तत्वात् आधारानन्तरमित्यवगम्यते । केवलभूमौ कर्तु मयुक्तत्वात् ब्रह्मादिभिः स्थण्डिलं कृत्वा प्रत्येकं कूर्च निधाय अमिमावाहयामी त्यादिभिः अभ्यादीनावाह्य 'होमे षड्रिग्रहाः प्रोक्ताः । पुष्पादयस्ते षट्प्रोक्ता होमध्यानार्चनाय वै' । इति पुष्पगन्धधूपदीपाध्यचमनादिभिरभ्यच्यै बलिं 'अमये चतुश्शुलबलिं निवेदयामी'त्यादिभिर्ददाति । मंगलद्रव्यत्वात् चतुश्शुकमित्युक्तम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासास्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वितीयप्रश्ने प्रथमः खण्डः 24 समाप्तः । अथ द्वितीयः खण्डः वा ० चरुमपूपादि च निवेद्य उदकुंभं 'धारा । स्वित्यद्भिरापूर्य 'नमन्सुलोमी'ति पाप्मनोऽपहत्यै सपछवं निदधाति ।। १ ।। चरुमपूपादि च निवेद्य । आदिशब्देन फलादीनि, चकारात् तांबूलादिवम् । 'पायसं कुसरं मांसमपूपानथशाप्कुलान् । अपचन्नात्मनोर्थाय वृथामांसानभक्ष्यन्' इति क्चनात्, 'मधुधाग्नोश्चोदनायां तोयपिष्टौ प्रतिनिधी गृहीयात्' इत्यक्तत्वाच मांसार्थमपूपग्रहणम् । उदकुंभं तन्तुना वेष्टितं ‘धारा स्वित्यद्भिरापूर्य पाप्मो हत्यै गर्भधानादिषु बीजक्षेत्रगतपापनिवृत्त्यर्थम् । 'गह मैर्जातकर्मचूडामौजनिबन्धनैः । वैजिकं गर्मिक चैनो द्विजानामपमृज्यते' ॥ इति वचनात् । किंच – नास्य कर्म नियच्छन्ति विञ्चिदामौङ्गिबन्धनात् । वृत्या शूद्रसमो ह्येष यावद्वेदेन जायते ॥ इति नामकरणादारभ्यपनयनपर्यन्तं शूद्रसमत्वोक्तिः तद्दोषनिवृत्यर्थमपि । 'उदिते सवितर्यस्य क्रियायुक्तस्य धीमतः । चतुर्वेदधरस्यापि देहे षड्वृपलास्मृताः । वामः क्रोधश्च लोभश्ध मोहश्च मद् एव च । महामोहश्च इत्येते देहे फ्ड्वृषलाः स्मृताः । इति उपनयनादारभ्य अरिषड्गैनिवृत्त्यर्थं प्रायश्चित्तादिषु तत्तत्पपनिवृत्त्यर्थमिति च । मपछवमित्यादि । व्रीह्यादिस्थण्डिलंपरि अहतबस्रयुक्तमश्वत्थादिप्लक्युतं कूर्च सुवर्णनारिकेलफलसमन्वितश्च निदधातंत्यर्थः । श्रुतिः । 'वरुणस्य वा अभिषिच्यमानस्याप इन्द्रियं वीर्य निरघ्नन् । तसुवर्ण हिरण्थमवत् । यदुक्ममन्तर्दधाति इन्द्रियस्य वीर्यस्यानिर्धाताय इति। (आभरणमिति। स्वर्णाभरणम्।) 'पवित्रं वै हित्प्यम्। पुनात्येवैनम्' । इति द्वितीयः खण्डः] प्रतिसरां कुतपस्य दुकूलस्य वा त्रिवृतां पुष्पाद्यपि संभृत्यादाय जुहुयात् ।। २ ।। प्रतिसरामिति । कुनपस्य रत्नकंबलादेः दुकूलस्य सूक्ष्मतन्तोः । वा शब्दात् हस्तप्रमाणमात्रेण स्थूलान्तोः । त्रिवृताम् । पुष्पादीति गन्धपुष्प तांबूलानि नारिकेलञ्च गृह्यते । अपिना तण्डुलादिकम् । आचार्यः स्थापकैर्युक्तः पुण्याहमपि वाचत्रेत् । पृथक् पूर्वे न्यसेत्पात्रमाढवहीनतण्डुलै । निष्कत्रयसुवर्णेन कृतं प्रतिपरं न्यसेत् । हस्तप्रमाणमात्रेण कौतप तान्तवन्तु वा ' । इति संभृत्येनि । आधाय(?) उपसमाधाय । यद्वा । आघारं कृत्वा जुहुयात् वक्ष्यमाणैर्मन्त्रैः । ऋचो अग्नेनयाद्यग्देिवत्याः, :ोमोधन्,ादि संमदवत्याः, ऋग्रज ज्ञानादि ब्रह्मदेवत्ये, रुद्र भन्यमित्यादि रुद्र इत्ये, अतो दे दि विष्णु देवत्याः, अ नो विश्वादि विश्धेदं देवत्याः , यतस्वमासीदिति सप्तर्षि देवत्याः, ये भूता इत्यादि भृनदेवत्याः, व्याहृतीः, 'अग्रपे कव्यवाहनाय । 'सोमाय पितृभते ' यमाय चाङ्गिरस्पतये ' 'एत य इह पितरः' 'उशन्तस्त्या' 'सा नो दद। पत्यूचः पितृदत्यः । पृथिवीगतेभ्यः पितृभ्यः अन्तरिक्षगतेभ्यः पितामहेभ्यः दिविगतेभ्यः प्रपितामहेभ्यः स्वधा नभस्वाहे'नि पितृभ्यः पैतृकमुपवीती हुन्वा व्याहृतीस्सा-ान्पतो दयताभ्यस्ताभ्योऽष्टभ्यो जुहोति । ३ ।। पात्रेष्.ाज्यभागं वेणाभिघार्य द्विदैव शेषं पितृभ्यः प्रागन् क्षिप्त्वा तदंगुष्ठेन तचरुं स्पर्शयति ॥ ४ ॥ पात्रेष्वाउ भागमित्यादि । आज्यभागमाज्यशेपम् । बलिशेष निवृत्यर्थमिदं वचनम् । चरुः-हविः । तथा १४ श्री श्रीनिवासमलित-तात्पर्वचिन्तामणिसहितम् [द्वितीय प्रश्ने मनुः– 'मुन्यलानि पयस्सोमो मांसं यथानुपस्कृतम् । अक्षाररुक्मचैव प्रकृत्या हविरुच्यते' । इति तदंगुष्टनेति । तस्य-प्रतिगृहीतुः अंगुष्ठन । -- 'यञ्च दत्तमनंगुष्ठं यथापि प्रतिगृह्यते । आचामयति यतिष्ठन् न च तेन स ऋद्धयते ॥ इति स्पर्शयतीनि । दानार्थ स्पर्श उक्तः । ‘देक्सवितुः प्रसुव'इत्यारभ्य 'पृथिवी ते पात्र'मित्यादि ‘पितृभ्यस्वधा नम इत्यन्तं कुर्यादित्यभिप्रायः । ततो नमस्कृत्य 'आसत्येन रज'सेति क्षीरेण दध्ना वा श्वेतम ब्राह्मणान् भोजयेत् ।। ५ ।। वा शब्दश्वाथेः, सूपदिव्यञ्जनपरः । यद्वा-यथालाभद्रव्येण । श्वेतमरुभमिति । कृष्णत्रीह्यादितण्डुलान्ननिषेधः । अनुत्थितेभ्यः समूह्मोच्छिष्ट शोधयित्वाऽऽचान्तांस्ताननुमान्य पुण्याहं वाचयित्वा स्वस्तिस्र, नाभिमृश्य 'स्वस्तिदा विशस्पति'रिति प्रतेिसर बध्नाति ।। ६ ।। अनूथिनेभ्य: इत्यादि । आचान्तान्-उत्थानानन्तरम् कृताचमनान् । अनुमान्येति । 'मया कृतमिदं सर्वं क्षमध्व'मिति थाचनमनुमानम् । अनुमानात् पूर्व तांबूलं दक्षिणाञ्च दद्यात् । पुण्याहमिति । पुण्याहजलेन प्रतिसरां कर्तारश्च प्रेक्ष्य । बध्नातीति । प्रतिसरां दक्षिणकरे पुरुषस्य, स्त्रीणां वामकरे । 'देक्स्य दक्षिणे हस्ते देव्योचैव तु वामतः 'इति भृग्वादिभि देवविषये उक्तत्वात् सर्वेरपि तथैवानुष्ठेयमिति भावः । 'नान्दीमुखेभ्यः पितृभ्यः स्खधा नमः । ‘नान्दीमुखेभ्यः पिता महेभ्यः स्वधा नमः’ ‘नान्दीमुखेभ्यः प्रपितामहभ्यः स्खधा नमः' इत्युक्त खधाऽस्त्विति प्रतिवदतो देवान्तं विमर्जयति ॥ ७ ॥ तेनोदमेनापरेद्युः स्रायात् ॥ ८ ॥ द्वितीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् साद्यस्कालिके तु तदानीमेव स्रानम् । यथा श्रौते । 'तदानीमुद कुंभाद्रिः या सुगन्धा रसाः' इति यजमानमभिषिच्य पुण्याहं वाचये'दिति । नान्दीमुखमिति विज्ञायते ॥ ९ ॥ होमब्राह्मणभोजनाद्युदकुंभजलखानान्तं नान्दीमुख्यम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वितीयप्रश्ये द्वितीयः खण्डः १०९ अथ तृतीयः खण्डः अथ गर्भाधानादिवर्षे पञ्चमे ब्रह्मर्चसकामम् आयुष्याममष्टमे नवमे वा श्रीकामं वसन्ते ब्राह्मणं पुपनयीत ॥ १ ॥ अनन्तस्पनयनविधिं विवक्षुर्वर्णानुरूप्थेणोपनयनकालमाह अथ गर्भा धानादीत्यादिना । उच्यते च 'पञ्चमे ज्ञानवृद्धिश्च षष्ठ ब्रह्मत्वमाप्नुयात् । औपनायनिके कार्ये शुकेन परिभाषितम्' । इति ब्रह्म चैमकामस्येत्यादि । अत्र बालय कामनाऽसम्भवात् विभक्ति व्यत्ययः । ब्रह्मवर्चसकामः (पित्रादिः) इत्यर्थ । नवमे वेति-वा शब्दात् षोडशवर्षपर्यन्तग्रहणम् । मनुः- 'ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे । राज्ञो बलार्थिनः षष्ठ वैश्यस्यार्थार्थिनोऽष्टमे' । इति पितैवोपनयेदेनं पञ्चमादौ यथाविधि सप्तमे चाष्टमे चैव क्षत्रियस्य विशः क्रमात्' । इति । पैठीनसि:- 'गर्भसंवत्सरादब्दे अष्टमे ब्राह्मणं शिशुम् । पितैवोपनयेदेनं पञ्चमादिष्वपीप्यते । सप्तमे चाष्टमे चैव क्षत्रियस्य विशः क्रमात्' । इति बौथायनः-'अथातो गर्माष्टमे ब्राह्मणमुपनयीत'इयारभ्य 'अथापि कान्यानि भवन्ति सप्तमे ब्रह्मवर्चसकाममष्टमे आयुष्कामं नवमे तेजस्कामं दशमेऽन्नाद्य काममेकादशे इन्द्रियकाम द्वादशे पशुकामं पयोदशे मेधाकामं चतुर्दशे पुष्टिकामं पञ्चदशे भ्रातृव्यवन्तं षोडशे सर्वाम'मेति वसन्ते - वसन्त । ब्राह्मणम् मात्राह्मणमित्यर्थः । एकादशे ग्रीष्मे राजन्यत् ॥ २ ॥ तृतीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् १९१ द्वादशे शरदि वैश्यम् ॥ ३ ॥ अत्र मनुः – 'गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो गर्भातु द्वादशे विश:' । इति उक्तकालनियमे उपपतिमाह बृहस्पतिः

  • अशुभाब्दे ग्रहास्सवें शुभगेचरगा अपि ।

शान्त्यभावाच्छमं नैव यान्यब्देऽकालमृत्युवत् । तस्मात् ग्रहेभ्यः कालस्यात् बली संवत्सरः स्मृतः' । इति अत्र - अब्दसंख्यानियमस्यायमभिप्रायः । ब्रह्म-क्षत्र-विशां गायत्री त्रिधुपजगीछन्दोभिस्सह उत्पत्तिः श्रूयते । यथा--'गायत्री छन्दो रथन्तराणाँ रथन्तरं साम ब्राह्मणो मनुष्याणामाजः पशूनां तस्माते मुख दास्सृज्यन्त' इति त्रिष्टप् छन्दो बृहत्साम राजन्यो मनुष्याणामविः पशूनामिति-जगती छन्दो वैरूपं साम वैश्यो मनुष्याणां गावः पशूनामिति। गायत्र्यादिरेिरामुपनयनश्च स्मर्यते । वासिष्ठे –‘गायत्र्या ब्राह्मणमुपनयत त्रिपुःा राजन्यं जगत्या वैश्य मिति । ततश्च उपनयनाब्दा अपि स्वस्वछन्दोक्षरसमसंख्या: भवितुमर्हन्तीति ज्ञेयम् । छन्दसामक्षरसंख्या च श्रयते । 'अष्टाक्षरा गायत्री एकादशाक्षरा त्रिधुप द्वादशाक्षरा जगती'ति । हारीतः– ‘छन्दस्सु पादाक्षरसमुदायवत् अब्दसमूहे उपनयन'मिति । गायत्र्या दीनामक्षरवत्वादिकं यजुषि श्रूयते । 'कदूश्च वै सुपर्णी चात्मरूपयोरस्पर्धां सा कदूः सुपर्णीमजयत् साऽब्रवीतृतीयस्वामितो दिवि सोमस्तमाहर तेनात्मानं निष्क्रीणीष्व त्यारभ्य 'जगयुदपाचतुर्दशाक्षरा सती साप्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेता 'मित्यादिना जगतीछन्दसः अक्षरद्वयहीनतां पश्वादिला. चां प्रतिपाद्य त्रिष्टगुदपतत् त्रयोदशाक्षरा सती सा प्राप्य न्यवर्तत तयै द्वे अक्षरे अमीयेता'मित्यादिना विधुपछन्दसोऽक्षरद्वयहीनतां दक्षिणादिलाभश्च प्रतिपाद्य गायत्र्युदपतत् चतुरक्षरा सत्यजया ज्योतिषा तमस्या अजाऽभ्यरुन्धत् तदजाया अजत्वं सा सोमश्चाहरत् चत्वारि चाक्षराणि साऽष्टाक्षरा समपद्यत’ इति गायत्र्या श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने अष्टाक्षरत्वादिकं पतिपादितम् । किञ्च छन्दोगब्राह्मणे।'प्रजापतिरकामयत बहुस्स प्रजायेय ' इत्यारभ्य 'यज्ञ सृजेयेति । स मुखत एव त्रिवृतमसृजत । तं गायत्री छन्दोऽन्वसृज्यत । अभिर्देवता ब्राह्मणो वसन्त ऋतुः तस्मात् त्रिवृत्तोमानां गायत्री छन्दसाममिदेवानां ब्राश्रणो मुखेन वीर्यं करोति । मुखतो हि सृष्टः मुखेन वीर्यम् । य एवं वेद स उरस्त एव बाहुभ्यां पञ्चदशमसृजत । तं विधुप छन्दोऽन्वसृज्यत । इन्द्रो देवता राजन्यो मनुष्यो ग्रीष्म ऋतु: तस्माद्राजन्यस्य पञ्चदशः स्तोमः विधुप् छन्दः इन्द्रो देवता ग्रीष्मऋतुः तस्मादु बाहुवीर्यो बाहुभ्यां हि सृष्टः करोति बाहुभ्यां वीर्य य एवं वेद समृद्धयत एव प्रजननात् सप्तदशमस्य जगतः जगती छन्दोऽन्वसृज्यत । विश्वे देवता वैश्यो मनुष्यो वर्षा ऋतुः तस्माद्वश्यो आमानो न क्षीयते प्रजननाद्धिसृष्टः तस्मादु बहुपशुवैश्वदेवो हेि " इति । अत एव च वसन्तादयो ऋतवश्ध उक्ताः । आषोडशाड्राह्मणमाद्वाविंशात् क्षत्रियमाचतुविशाद्वैश्यमिति वा॥४ अकाले कृतमकृत'मित्यादिशंकाव्यावृत्त्यर्थ आषोडशादित्याद्युच्यते । वाशब्दो विकल्पार्थः । मुख्यकाले गौणकाले वेति । अतीते सावित्रीपतिता भवन्ति ।। ५ ।। गैौणकालस्याप्यतिक्रमे दोषमाह सावित्रीपतिता भवन्ति इति । तत्र आषोडशाद्राह्मणस्य सावित्री नातिवर्तते । आद्वाविंशात् क्षत्रबन्धोराचुतुर्विशतेर्विशः । अत उध्वै त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता ब्रात्या भवन्त्यायविगर्हिताः ।। नैतैरपूतैर्विधिक्दापद्यपि कदाच् र । ब्राझान् यौनांग्ध संबन्धानाच प्राह्मणस्सह' । इति 'एकशय्याऽऽसनं पञ्चक्तिः भाण्डं पकान्नमित्रणम् । याजनाध्यापने यानं तवैव सहभोजनम् ॥ नक्षा सङ्करः प्रोक्तः न कर्तव्योऽमैः सह' ॥ इति च तृतीयः खण्ड:] 25 १९३ तेषामुद्दालकप्रायश्चित्तम् ॥ ६ ॥ उद्दालकप्रायश्चित्तमिति । उदालकेन महिर्षणा दृष्ट व्रतम् । यद्वा उद्दालकेनाऽचरितम् । द्वौ मासौ यापकेन, मासै क्षीरेण, आमिक्षयाऽर्धमासम्, अष्टरातं घृतेन, अयाचितेन षड्रात्रं, त्रिरात्रमुदकेन, उपवासमहोरात्रं वर्तत इत्येतदुद्दालकम् । अनेन वा अश्वमेधावभृथस्रानेन वा व्रात्यतोमेन वेष्टा पुनः गर्भाधानदिसंस्कारान् करोति । शुद्धा उपनेयाः सावित्री पतिता भवन्तीति विज्ञायते ॥ ७ ।। उद्दालवप्रायश्चित्ताचरणप्रकारमाह द्वैौ मासावित्यादिना ! अत्रोक्तो मासश्धान्द्रः । यथा * श्रौतस्मार्तानि कर्माणि मासोक्तानि ऋतानि च । तिलदानादिदानानि चान्द्रमासे वदन्ति हि ' । इति स्मृतिः यावकं यवान्नम् । 'योऽश्रीयाद्याक्कं नित्यं गोमूत्रैस्सशकृद्द्रवैः । सदधि क्षीरसर्पिभ्र्या मुच्यते सोऽहसः क्षणात् । बोधायनः–“अथ कर्मभिरात्मकृतैः गुरुमिवात्मानं मन्येत आत्माथे प्रसृतं यावकं श्रपयेत्। उदितेषु नक्षत्रेषु न ततोऽौ जुहुयात् । न चात्र बलिकर्म । अशृतं श्रप्यमाणं शृतञ्चाभिमन्त्रये त । यवोऽसि धान्यराजो वा वारुणो मधुसंयुतः । निर्णोदस्सर्वपापानां पवित्रमृषिभिस्मृतम् । घृतं यवा मधु यवा आपो यवा अमृतं यवाः । सर्वे पुनथ मे पापं यन्मया दुष्कृतं कृतम् । वाचा कृतं कायकृतं मनसा दुर्विचिन्तितम् । अलक्ष्मीं कालरात्रिञ्च सर्वे पुनथ मे धवः ॥ १९४ श्रौ श्रीनिवातमखित-तात्पर्यचिन्तामणिसहित असूकरावधुतं यत् काकोच्छिष्टतश्च यत् । मातापित्रोरशुश्रूषां सर्वे पुनथ मे यवः ॥ महापातकसंयुतं दारुणं राजकिल्विषम् । बालवृत्तमधर्मश्च सर्व पुनय मे यवाः । सुवर्णस्तैन्यमन्नत्यमयाज्यस्य च याजनम् । ब्राह्मणानां परीवादः सर्वे पुनथ मे यवाः ॥ गणान्ने गणिकान्नञ्च शूद्रान्ने श्राद्धसूतकम् । चोरस्यान्ने नवश्राद्धं सर्वं पुनथ मे यवाः । [द्वितीय प्रक्ने इति श्रप्यमाणे रक्षां कुर्यात् । 'नमो रुद्राय भूताधिपतये-चौशान्ता-कृणुष्व पाजः इत्यनुवाकै: 'ये देवाः पुरस्सदो-अभिनेत्रा-रक्षेोहण' इति पञ्चभिः पर्यायैः

  • मानस्तोके–‘ब्रह्मा देवाना' मिति द्वाभ्यां शृतश्च लध्वश्नीयात् । प्रयतः

पात्रे निषिच्य ‘ये देवा मनोजातास्तेभ्यस्वाहेति आत्मनि जुहुयात् त्रिरात्रम्। मेधार्थी षड्रात्रं पीत्वा पाफ्कृत् शुद्धो भवति । सप्तरात्रं पीत्वा अणहननं गुरुतल्पगमनं सुवर्णस्तैन्यंसुरापानमिति च पुनाति । एकादशवारं पीत्वा पूर्वपुरुषकृतमपि पापं निर्गुदति । अपिवा गोनिष्क्रान्तानां यवानामेकविंशतिरात्रं पीत्वा गणान् पश्यति गणाधिपतिं पश्यति विद्यां पश्यति विद्याधिपतिं पश्यतीत्याह भगवान् बोधायनः' । इति । मासं क्षीरेण चतुर्थकाले इति भावः । 'चतुर्थ कालआनभक्तस्यादिति श्रुनिः आमिक्षयाऽर्धमासं आमिक्षा क्षीरस्याम्लादिना संयोगकृतविकारान्तारपति: । घृतनाटरात्रं । छन्दोगब्राह्मणे । घृतव्रतो भवति । देवव्रतं वै घृतव्रतम् । देववतनैव व्रतानप्येति । इति देवत्रतत्वात् घृतक्तमुक्तम् । अयाचितेन षड्रात्रं भिक्षाशनसमुद्योगात् प्रार्केणापि निमन्त्रितः । अयाचितं हि तद्वैक्ष भोक्तव्यं मनुरब्रवीत्' । इति अयाचिते कालनियमोऽपि नास्तीति स्मर्यते । यथा तृतीयः खण्डः] श्रीवैखानसगृह्यसूत्रम् भोज्यद्रव्यं परेभ्यश्च यत्प्रयत्नेन दीयते । अयाचितन्तु तत्प्रोक्तं न कालनियमः स्मृतः' । इति त्रिगत्रमुदकेन । 'अपोऽश्नात्यन्तरत एव मेध्यो भवतीति' श्रुतिः। उपवासमहोरात्रं । अनशनमुपवासः । यद्वा 'विष्णोः कर्माणि यो विप्रः कीर्तयेच्छूणुयादपि । वास सपाप परमात्मनः । यसगुणैरेव सोपवास इति प्रोक्तो ब्रह्मणा परमेष्ठिना' । इत्युक्तः एतदुद्दालकम् । वाशब्दो विकल्पार्थः । अश्वमेधस्य युगान्तरविषय त्वात् व्रात्यस्तोमेन वेत्युक्तम् । ननु-ब्रात्यतोमो नाम ऋतुविशेषः अनुपनीतस्य कथमुपपद्यते इति चेत् सत्यम् । ब्रात्यस्तोमो द्विविधः । व्रतभ्रष्टानामाहिताम्यादीनां क्रतुरूपो व्रात्यस्तोम एकः । सावित्रीपतितानान्तु त्रात्यस्तोमः सुत्रे प्रतिपादितोऽन्यः । तद्यथा-'तस्य पिता चान्द्रायणं पुत्रः प्राजापत्यं चरित्वा तस्य जातकामिाधायाऽधारं हुत्वा मिन्दाहुतिपूर्णाहुती ब्राह्म वैष्णवचाष्टशतमाक्त्यै हुत्वा पूर्ववदुपनयनं कुर्या 'दिति। क्रतुसाम्यमतीति ज्ञापनार्थमिष्ट्वेत्युक्तम् । पुनः पश्चात् । गर्भाधानादि संस्कारान् जुहोति इति भावः । इति श्रीमत्कौशिकश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्र्यचिन्तामणौ द्वितीयप्रश्ने तृतीयः खण्डः समाप्तः । १९५ अथ चतुर्थः खण्ड ४४ः ब्राह्मणस्य पालाशो बैल्वो वा केशान्तो नित्रंणोऽनुन्मृष्टोऽनु द्वेजनो यूपवदवक्रो दण्डः कृष्णमृगस्याजिनं मौञ्जी मेखला ।। १ ।। ब्रह्मवर्चसाथै पालाशबैल्वौ । वाशब्दो विकल्पार्थः । सम्मिौदुम्बरी भवति । यावानेव यजमानस्तावतीमेवास्मिन्नूर्ज दधा' तीति श्रुतेः केशान्त इत्युक्तम् । निर्वणः -व्रणरहितः । अनुन्मृष्टः शस्त्रादिक्षति रहितः । अनुद्वेजनः कम्परहितः अभयङ्करः । अवक्रः वक्ररहितः । 'गोपुच्छव दानुपृष्येणाग्रतोऽणीयांस'मिति श्रौतोक्तयूपलक्षणयुक् । त्रणरहितः । 'बहुपर्ण बहुशाख 'मित्यादि तु न भवति । कृष्णमृगस्याजिनं कृष्णाजिनम् । 'ब्रह्मण एतद्रपं यत्कृष्णाजिन' मित्यादि श्रतेि: क्षत्रियस्य नैयग्रोधोललाटान्तो दण्डो रौरवमजिनं मौवीं मेखला। क्षत्रियस्य । 'क्षतत्राणं करोति यः। चातुर्वण्यैबहिष्टोपि स एव क्षत्रिय स्मृतः । इति महाभारतवचनात् अन्यस्य न भवति । ‘रूढिर्योगमपहन्ती' ति न्यायात् । अतो बाहुजस्यैवोपनयनं युक्तम् । ललाटान्तः-पूर्वोक्तोपपतिः । मौवीं धनुज्य-मेखला वैश्यस्यौदुम्बरो नासिकान्तो दण्डो वास्त () मजिनं शाणी मेखला ॥ ३ ॥ ओदुम्बरः दण्डः । 'ऊजों व एोऽन्नाद्यो वनस्पतिरजायत । 'ऊर्क पशवः' इति श्रुतिः । यास्तमजिनं पुष्टौ वा एतदूपं यदा । इति श्रुतिः। शाणी शणतन्तुर्मेखला ब्राह्मणो बैल्वपालशैौ क्षत्रियो वटखादिरौ बादरोदुम्बरौ वैश्यः दण्डानर्हन्ति धर्मतः । केशान्तिको ब्राह्मणस्य दण्डः कायों विधानतः । ललाटसमितो राज्ञस्यात् नासान्तिको विशः ॥ श्रीवैखानसगृह्यसूत्रम् १९५७ ऋजक्स्ते तु सर्वे स्युरत्रणास्सैग्यदर्शनः। अनुद्वेगकरा नृणां सत्वचोऽनमिदूविताः । काष्णैरौरवबातानि चर्माणि ब्रह्मचारिणः । क्सीरन्नानुपूब्र्येण शाणौमाविकानि च ॥ मौखी त्रिवृत्समा लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी । मुञ्जालाभे तु कर्तव्या कुशाश्मन्तकबल्बजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥ इति । 'श्रों भूर्भुवस्सुवस्तत्सवितु' रिति सावित्री 'ओ भूर्भुवस्सुवस्त त्सवितुरापो ज्योतीरसः'इति प्राणायामः ‘आं भूर्भुवस्सुवस्खाहा'इति व्याहृतिः । अग्रये समिध' मिति, द्वे 'अग्रये समिधाविति, चत्वारेि अये समिधः' इति समिदाधानम्, एतानि ब्राह्मणस्य ।। ४ ।। 'ओं भूर्भुवस्तत्सवितु ' रिति सावित्री – ओं भूर्भुवस्तत्सवितुः तेजो ज्योती रसः'इति प्राणायामः-ओं भूर्भुवस्वाहा' इति व्याहृतिः

  • अग्ये समिध' मिति -द्वे 'अग्रये समिधा' विति समिदाधानम्,

इति क्षत्रियस्य ।। ५ ।। 'ओं भूस्तत्सवितुरिति सावित्री – 'ओं भृक्स्तत्सवितुः अग्-ि ज्र्योती रसः' इति प्राणायामः -'ओओं भूस्खाहा' इति व्याहृतिः-' अग्रये समिध' मिति समिदाधानम्, एतानि वैश्यस्य भवन्ति ॥ ६ ॥ सावित्रीं प्राणायामं व्याहृतिं समिदाधानश्च ब्राह्मणादीनां उचावचमु पादयति-ओं भूर्भुवस्सुव'रित्यादिना ॥ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ िद्वतीयप्रश्ने चतुर्थः खण्डः समाप्तः । अथ पञ्चमः खण्डः प्रोष्ठपदहस्तावश्विन्यनूराधे उत्तरपुनर्वसू मृगशिरो वा यावन्ति पुरुनामानि नक्षत्राणि ॥ १ ॥ एवं नैमिित्तकसमिदाधानपर्यन्त()मुक्ता उपनयनयोग्यानि नक्षत्राण्युप पपादयति प्रेोठपदत्यादिना । प्रोष्ठपदः उत्तरप्रोष्ठपात् । उत्तः-उत्तरफल्गुनी। वा शब्दो विकल्पार्थः । यद्वा समुचयार्थः । तेन लयमादयो लक्ष्यन्ते । पुन्नामानीत्यादि । बृहस्पतिः– 'सर्प चतुष्कं रौद्रक्ष यायं त्वाष्ट्रत्रिकं जलम् । वैश्चन्द्रौ वासवं पौष्णं स्त्रीलिंगास्समुदाहृताः । सौम्यवारुणमूलानि नपुंसकदिनानि तु । शेषाः पुंलिंगतां याताः तारास्सर्वाः शचीपते ॥ इति हस्तादित्यश्रवणमभिजितिष्यमैत्राश्विनीकं पुन्नामे(?)तन्नक्कमथ च पोष्ठपादह .... । मूलं सैन्यं शतभिषगिति त्रीणि नपुंसकानि शेषास्तारास्त्विह निगदिता योषितो ज्यौतिषझैः ॥ इति नक्षत्राणां पुंस्त्वादिसंज्ञा उक्ता । ग्राह्यनक्षत्रोक्तौ त्याज्यनक्षत्रस्वरूप मपि ज्ञेयम् । किञ्च यौतिथे - 'उपनीतौ त्यजेन्मूलत्रिर्क श्रेणादिमध्यमम् ॥ इति कर्णवेधे पुंसवने नामविद्योपनीतिषु । अष्टमखा ग्रहा नेष्टा नान्दीश्राद्धे व्यायगाः । इति अन्यत्र – ‘कर्णवेधे पुंसवने विद्यायामुपनायने । नानि राजाभिषेके च देवप्राममतिष्ठयोः । अष्टमखा ग्रहा नेष्टा गृहारम्भप्रवेशयोः ॥ इति अम्बसः खण्डः] १९९ शुद्धे लमे निषेकः स्याद्वितीये धनसंश्रहः । तृतीये मित्रसंबन्धः चतुर्थे शत्रुदर्शनम् । प्रयाणं पञ्चमे चैव षष्ठ छेदनभेषजे । सप्तमे तु विवाहः स्यान्नामादिस्थापनाष्टमे । नवमे जननं शस्तं दशमे चान्नभोजनम् । शुद्धे चैकादशे श्राद्धं द्वादशे वास्तुनामिनी ।। इति लमशुद्धियुक्त शुभग्रहदृष्टियुते चोपनयनं युक्तम् । तथाहि । बृहस्पतिः– . 'मृगकुंभगते भानौ मध्यमं मीनमेषयोः । उत्तमं गोयमस्थेऽर्के ह्यधमन्तूपनायनम् ॥ इति किञ्च । 'वर्जनीयाः प्रयत्नेन विफ्मत्यरनैधनाः ।' इति वचनस्य प्रति प्रसव उच्यते । विवाहे प्रत्यरः श्रेष्ठो मौञ्जी विपदि शोभना ॥ इति वसिष्ठः- 'सप्तपञ्चमचन्द्राष्टसप्तविंशतिभेषु च । वैनाशिके त्रिजन्मक्षं नेष्ट भेषुपनायनम् ।।' इति अत्र च प्रतिप्रसवः । पट्टबन्धनौलान्नप्राशने चोपनायने । शुभदं जन्मनक्षत्रमशुभन्वन्यकर्मणि ।।' इति 'सप्तविंशतिनक्षत्रमेकराशिसमन्वितम् । सर्वेषु शुभदं प्रोक्तं विवाहोपनयादिषु ॥ भूषणे तुरगारोहं लवनं धान्यसंग्रहः ॥' इति संहे– ‘देवमिता 'भैषज्यं नवानं बालभोजनम्। सीमन्तं विष्णुपूजा च प्रवेशः कृषिकर्म च । बीजावापं व्रतं खानमन्त्य कारयेद्बुधः ॥' इति २०० अत्रिः– बृहस्पतिः – बलिच्छः– त्यति:- भी बौनिवासणति -तात्पर्यचिन्तामधिसहितन् [द्वितीय प्रश्ने विपदि प्रथमः पादः प्रत्यरे तु चतुर्थकम् । क्वाख्ये तु तृतीयांशो वज्र्याः शेषाशुभावाः' ॥ शुभकर्मरतश्चन्द्रो बलवान् शुभवीक्षितः । विपत्प्रत्थरनैधक्षतिजन्मक्षेत्थदोषहा । वैनाशिकांशं नक्षत्रेत्वष्टाशीत्यंशकं विना । शिष्टांशाश्शुभदास्सवें जन्मनीन्दुगतांशके । जन्मकर्मक्षेपत्योस्तु मैत्रस्थे नातिदोषदः । जन्माष्टमेशयोमैत्रेऽप्यष्टमस्वशी तथा' । इति 'रिक्ताष्टम्यौ प्रतिपदौ पौर्णमासी च निन्दिताः । कृष्णेऽन्याः पञ्च तिथयो यत्रान्यातिपयश्शुभाः । सिते चतुर्दशी शस्ता कुमारे क्यसाऽधिके । कृष्णं च प्रथमा पूज्या कदाचिच्छुभगे तिथौ '। 'पाफग्रहाणां वारास्युर्न शुभाश्चन्द्रवारकः । सिते पक्षे प्रशस्तं स्यात् कृष्णे वज्र्य विधोर्दिनम् ॥ बुधबारः शुभः .क्तो बुधेऽनस्तमिते सदा । पपैस्साथै न याते च समीपे च द्वयोर्गतः । । इति 'सूर्याशे संखितश्चन्द्रः कुरुते शस्रजीविकाम् । स्वांशकस्थो निशानाथो जातिभ्रंशं करिष्यति । । 'स्वांशस्थो दोषदः कृष्णे चन्द्रस्वोचस्थिते शुभः ! ॥ इति 'भौमांशकगते चन्द्रे वटुर्भवति पातकी । मातृीनो वनं गच्छेत् शत्रुभिर्मरणं क्रजेत् ।। नसगृह्यसूत्रम् 26 द्रव्यविद्यान्वितं चन्द्रः कुर्याद्गुर्वेशक स्थितः । चन्द्रश्शुकांशकगतो विद्यायुक्तं करिष्यति । मन्दांशकाश्रितश्धन्द्रः करोति निधनं तनोः' ॥ इति बसिष्ठः- 'मेषे भवति वाक्शुद्धिः वित्तविद्यान्वितो वृषे । मिथुने वेदसंदंशी कक्र्या नित्यं षडङ्गवित् । शिल्पकर्मरतसिंहे षष्ठ भवति पंडितः । तुलायान्तु वणिावृत्तिः काण्डपृष्ठस्तु वृश्चिके ॥ सर्वेस्संपूज्यते चापे शूद्रवृतिमृगे तथा । राजन्यप्रेष्यकः कुंभे मीने शास्त्रार्थपारगः' । इति बृहस्पतिः – ‘उपनीतौ रविलेमे हन्यते नृपते रुषा । चन्द्रदृष्टग्रहे लग्ने बहुरोगी भवेद्विजः । अर्कात्मजोदये देवैरभिशस्तोऽतिपातकैः । भूमिसूनृदये सद्यो मृत्युस्याच ततो वृथा ॥ बुधोदये महाप्राज्ञः समसंपदि चोच्छितः । जीवोदये तु यज्वा स्यात् दीर्धायुर्धनवान्महान् । सेितोदये महाप्राज्ञो वित्तवानायुषा गुणी । राहूदये स्याद्धीनांगो महाकुलविनाशनः । केतूदये तु कुष्टी स्यात् राशेः ग्रहवशात् फलम्' । इति राहुकेतूदयस्य कचिदपवादो दृश्यते । यथा । चौलोपनयसीमन्तविवाहादिषु कर्मसु । लमे जामित्रके चापि राहुः केतुनै दोषभाक् । विवाहेषु च देवानां प्रतिष्ठासूपनायने । छायाग्रहौ तु विज्ञेयौ राहुकेतू न दोषौ । २०१ २०१ श्री श्रीनिवासमक्षिकृत-तात्पर्धचिन्तामणितहूितम् [द्वितीय प्रश्न पपमहेक्षिते लग्ने जीवितार्थी न कारयेत् । चन्द्रश्ध पापदृष्टधेन्मूढत्वं संप्रयच्छति' ॥ इति अर्कोऽर्थक्न्धुलीपुण्ये पुत्रार्थव्ययगः कुजः । वछे सितौ रविजः क्विन्वाशार्थपुण्यगः । पुलाञ्चाव्ययौ पातो ज्यस्युरुफ्नायने' । इति वसिष्ठः– ‘विशेषाद्वैषनस्थाने ग्रहान्नेच्छति सर्वदा । आचार्यन्तु शुभा नन्ति जन्ति शिष्यं शुभेतराः' । इति दोक्पञ्चकम् । (पशार्कदोषः) ‘कूजितं हन्ति तद्वंशं स्फूर्जितं मातृनाशनम् । द्रव्यनाशं रन्ध्रदोषः समग्रं हन्ति बालकम् ॥ रुदितं पितरं हन्यात् ऋतक्न्धनकर्मणि । स्फूर्जितं चन्द्रकेन्द्रं स्यात् भौमकेन्द्रन्तु कूजितम् । शनिकेन्द्रं भवेद्रधं सममं राहुकेन्द्रकम् । रुदितं केतुकेन्द्रं स्यान्नामतः पञ्च कल्पितम् ॥ अत्रापवादः- 'अनिष्टस्थानगोऽप्यत्र प्रहः कोऽपि न दोषकृत् । शुभदृष्टिगतः प्रायः सौम्यवर्गखितो यदि । अन्यच्च– ‘विणं प्राप्तां विनाश्येते मन्दभौमौ द्वितीयगै। अन्योन्यमथवा दृष्टा द्वाद्वशस्थौ तु वन्धकौ । दिवा संसान्नवदेशाबिीजावापनसंस्क्रियाः । ऋतुमासोडुतिथ्यन्ते षडशीमुिखे तथा । विकुचादिषु विष्टयाञ्च व्यतीपातेऽधूिमतः । वेति ग्रहेणापि पीडिते मासि शून्यके । प्रहरमियुते(?) चैव पञ्चाविष्टग्रहखिते । माधवीये – बसिष्ठः– बृहस्पतिः-- कालकर्णीति विख्याते कलौ च बहुदोषदाः । महादोषे विशेषेण शूले कण्टकभे तथा । महाशूले महाख्ये च कण्टकेऽथ विशेषतः । महाकण्टकसंज्ञे च रक्तस्थूणगते तथा ।। एवमादिभिरन्यैश्ध प्रोक्तदोषसमन्विते । काले नैवोपनयम्स्यात् शिशुरस्मिन् कृते शिशोः । आयुरारोग्यनाशाय लक्ष्मीनाशाय तद्भवेत् ' ॥ 'नष्टचन्द्रेऽष्टमे चैके निरंशे व भास्करे । कर्तव्यं नोपनयनं नानध्याये गलग्रहे . । राशिप्रथमभागस्थो निरंशस्सूर्य उच्यते । चतुर्थीसप्तनवमीत्रयोदश्योर्गलग्रहः' । इति 'द्वादशस्थो रविमः पश्यन्नाचार्यमन्धयेत्' । इति 'अकै लमाद्वयक्षस्थे यदि भौमेो हि पश्यति । बलवानचिरादन्धी गुरुस्यात् दुवलश्चिरात् । व्यस्थं रविमर्कीं वा सुदृष्टो यदि पश्यति । शिप्यं विद्यां हरेत्प्राणं विबलो रेगदः शिशोः' ।

  • रौद्रस्सार्पस्तथा मैत्रः पेत्रो वासव एव च ।

देवा विश्वेऽथवा ब्रह्मप्रजेशैन्द्राग्रयोऽपि वा । ऐन्द्रश्च नैऋतश्चैव वारुणार्यमसंज्ञकाः । भाग्योऽप्तिः क्रमशो ज्ञेयाः मुहूर्ता दश पञ्च च । शङ्करश्चाजपादश्ध तथाऽहिर्बुध्रमैत्रौ । आश्विनौ याम्यवाहेयौ वैधात्रश्चन्द्र एव च । आतिथेयोऽथ जैवश्ध वैष्णवस्सौर एव च । आइो नाभस्वतचैव मुहूः क्रमशो निशि' । इति २०४ गौतमः– शौनकः- वसिध्ठः – बृहस्पतिः– श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहित [द्वितीय प्रश्ने वर्षान्ते वर्जयेत्पक्षं ग्रहणात्सप्तसप्तकम् । सैौराब्दान्ते त्यजेत्पक्षे चान्द्रे तु नवमं त्यजेत् ।। सावनान्तेऽष्टमे त्याज्यमृक्षान्ते पौष्णभं त्यहम्। ऋक्षान्त पुत्रनाशस्यात् मासान्तं तु धनक्षयम् । वर्षान्ते वंशनाशस्यात् ग्रहणात्सर्वनाशनम् । फाल्गुने चैत्रमासे च उद्वाहे चोपनयायने । मेदमब्दस्य कुर्वीत नर्तुत्रयविलम्बनम् । अन्नप्राशनमुद्राहः चैौलकर्मोपनायनम् । जन्ममासे तु वज्यं स्यात् कलिंगे मगधे तथा। ‘गृहप्रवेशनं चैौलमन्नप्राशनमौलिके । जन्मासे तु क्ज्यं स्यात् नर्मदातीर उत्तरे । जन्ममासे तथा जन्मदिने जन्मक्षयेऽपि वा । हूणे वंगे त्यजेत्सर्वमन्यदेशे शुभावहम् । 'नर्मदादक्षिणे भागे विवाहादिषु मङ्गलम् । जम्ममासे शुम भक्ति बहूना सम्मत त्विदम् ।। जन्मत्रयं क्विज्यं स्यान्मासानां शुभकर्मणि । नर्मदोत्तरभागेषु दशाणेषु त्रयं विना ! ।। ‘उद्वाहं मेखलाबन्धं जन्ममासे विवर्जयेत्। विशेषाजमपक्षन्तु वसिष्ठायैरुदाहृतम् । 'यात्रायां कर्मभं श्रेष्ठमुपनीतौ विपच्छुभम्। प्रत्यर प्रतिष्ठावां शुभमुद्वाहकेऽन्यभम् । यात्रारोपणमैक्ज्यविचारंभार्भकाशनम् । अधान सदा कुर्यात् कर्ममेऽथ विपद्यपि ॥ पञ्चमः खण्डः] श्रीवैखानसगृह्यसूत्रम् दशसप्ताष्टसंख्यास्तु त्रिजन्मन्यशुभावहाः । शेषाशुभावहाः .क्तास्सदा शोभनकर्मसु ॥ इति किञ्च– 'या चैत्रवैशाखसिता तृतीया माधेऽर्कसप्तम्यपि फाल्गुनस्य । कृष्णद्वितीयं पनये प्रशस्ताः प्रोक्ताः भरद्वाजमुनीन्द्रमुख्यै । 'माघे शुझे सप्तमी द्वादशी च फाल्गुन्यां वै कृष्णपक्षे तृतीया । वैशाखे वै शुकृपक्षे तृतीया नानध्याया मौत्रिबन्धे प्रशस्ताः । तथा:- इत्यादीनि वचनानि व्यवस्थासापेक्षानि । ग्रन्थविस्तरभियात्र न प्रपञ्च्यते । अरिष्ट सामान्यपरिहारप्रकाराश्च उच्यन्ते । यथा – २०५ 'शुभः केन्द्रत्रिकोणस्थः त्रिषडायगतोऽपरः । नद्योगो बलवानेकोऽप्यदृश्यांशादिदोषहा ॥ आत्तोपग्रहचण्डीशचन्द्रजामित्रसंभवान् । तान् केन्द्रगो गुरुर्हन्ति सुपर्णः पन्नगानिव । चन्द्रदोषा लमदोषाः पापग्रहकृताश्च ये । ते सर्वे नाशमायान्ति केन्द्रसंस्थे शुभग्रहे । एकोऽपि मित्रराशिस्थः शुभो वा यदि लमगः । हन्ति दोषान् हरिदिने चोपवासन्नतं यथा । गुरुस्सर्वगुणोपेतो लमकेन्द्रत्रिकोणगः । दोषाणां लक्षकं हन्यात् लमस्थस्सर्वदोषहा ॥ 'ज्ञो द्यनमुत्सृज्य सहस्रदोषान् निहन्ति केन्द्रोपगतो बलीयान् । दोषायुतं दानवराजमन्त्री गीर्वाणमन्त्री खलु लक्षदोषान् । गुरुः स्थितो वा लमस्थः प्रबलस्सर्वदोषहा । राहुदोषं बुधो हन्यात् उभयोस्तु शनैश्वरः । त्रयं भूमिसुतो हन्ति चतुरस्तु भृगोस्सुतः । पञ्चदोषान् देवमन्त्री षण्णां दोषांस्तु चन्द्रमाः ॥ १७६ चौ श्रीनिवासमखित-तात्पर्दचिन्तामणिसहितम् [द्वितीय प्रश्ने सप्तदोषान् सर्हिन्यात् विशेषादुत्तरायणे । दिवा सूर्ये निशा कन्द्र लमयैकादशे स्थिते । कोटिदोषा विनश्यन्ति गर्गस्य वचनं यथा । न तिथिर्न.च नक्षत्रं न ग्रहो न च चन्द्रमाः । सर्वमेव शुभं कार्य रवावेकादशे खिते । रविनृपविलोकने सुरगुरुर्विवाहोत्सवे रणे धरणिनन्दनो भृगुसुतः प्रयणे बली । शनिश्च खलदक्षणे(?) निखिलशास्रबोधे बु: शशी सकलकर्मणां सुहृदुदाहृतस्रिभिः ॥ इत्यादि । तवाग्नेर्वायव्यामुपदीताजिनमेखलाहतवस्रदण्डशगश्मसमिद्द भदिसंमागन् दभेषु संभृत्य 'सञ्च त्वे जग्मु' रिति प्रोक्ष्यति ॥२॥ तवति । उक्तगुणविशिष्ट पुजाङ्गि नक्षप्त – यद्वा अग्नेर्वायव्याम् । द्वितीयजन्मत्वादुनयनस्य प्राणाधीनं जन्मेति वायव्यामित्युक्तम् । तत्साधनभूता उपवीतादिसंभारा उच्यन्ते उपवीतेत्यादिना । उपवीतलक्षणं मन्वादिभिरुक्तम् अनुः- कार्फसमुपवीतं स्यात् विप्रस्योद्धं त्रिवृत्कृतम् । भूतिरवि- सदा सम्भक्त का उपवीतं द्विजातिभिः । 'यज्ञोपवीतं कुर्वीत स्तेन नबन्तुकम् ॥' इति ‘नव वै तित् ? इति । पञ्चमः प्रश्न:]] चन्द्रिकायाम् – ‘प्रामान्निष्क्रम्य संख्याय षण्णवत्यंगुलीषु तत् । तावतिगुणितं सूत्र प्रक्षाल्याब्लिगकैः त्रिभि ॥ देवागारेऽथवा गोष्ठ नद्यां वाऽप्यथ वा शुचौ । सावित्र्या त्रिवृत कुर्यान्नवसूत्रन्तु तद्भवेत् । ओंकारः प्रथमस्तन्तुः द्वितीयोऽभिस्तथैव च । तृतीयेो भगदेकत्यश्चतुर्थस्सोमदेवतः । पञ्चमः पितृदेवत्यः षष्ठश्चैव प्रजापतिः । सप्तमो वसुदेवयो धर्मश्चाष्टम एव च । नक्मस्सर्वदेवत्य इत्येते नव कीर्तिताः । । इति पितामहः- 'य एतन्न विजानानि यज्ञसूत्रममुद्रवम् । वेदोक्त निष्फलं तस्य ज्ञानदानजपदिकम् ॥ ‘ब्राह्मणो यो न जानाति उपवीतस्य संस्थितिम् । मोहात्मा वहते पशुगौरिव सर्वदा । । इति भारं उपनिषदि – 'यज्ञाख्यः परमात्मा य उच्यते चतुहतृभिः । उपवीतं ततो ह्मस्य तस्माद्यज्ञोपवीतक' मिति । वसिष्ठः- 'नाभेरूध्र्वमनायुप्यमधेोनाभि तपःक्षयः । तस्मान्नाभिसमं कुर्यादुपवीतं विचक्षणः ॥ इति देवलः – “त्रिवृतोपवीतं स्यात्तस्यैको प्रन्थिरिष्यते । पृष्ठवंशे च नाभ्याश्च धृतं यद्विन्दते कलै । तस्येदमुपवीतं स्यान्नातिलम्बं न चोच्छूितम् । स्तनादूध्र्वमधो नाभेः न कर्तव्यं कदाचन ॥ इति अजिनमेखले – प्रसिद्ध । अहतवस्त्रम् पुलस्त्यः – ‘ईषद्वैतं नवं श्वतं सदशं यन्न धारितम् । भहतं तद्विजानीयात् सर्वकर्मसु पावन ' मिति । २०४ थी श्रीनिवातमखिकृत-तात्पर्यचिन्तामभिसहितम् [द्वितीय प्रश्न दण्डः-पलाशदण्डः । शरावाश्मसमिद्दर्भादीनि -दर्भ 'विवाहे पुरुषाः दर्भाः, शीदर्भाः पुंसवेषु संभार्याः । आदिशब्देन फलपुष्पचन्दनतांबूलाक्षतादि । दभेषु संभृत्येत्यादि । वीर्यवत्क्संपादनाय । अथाऽऽज्येनाघारं हुत्वा आचान्तं मंगलयुक्तं कुमारं अग्नेर्नेत्यां आसयित्वा मस्तके दर्भ प्रागुक्तगौ विन्यस्य मरो-ाणं दर्भ ‘इन्द्र शस्त्र' मिति चतुर्भिः प्रदक्षिणं चतुर्देिशं छित्वा 'येनाषपत् यत् क्षुरे' णेति सर्वो वपति । नाधो जत्रोः ।। ३ ।। अथ-अनन्तरम् । अपारम्- कृत्वमाघारान्तम् । समानतन्त्र तु आघारमात्रम् । आचमनममन्त्रकम्। मंगलयुक्त स्राभरणादियुक्तम् । मन्त्रै छेदः आयुष्याभिवृद्धयर्थम् । ‘मास्यायुः प्रमोषी' ति मन्त्रलिंगात् । तथा मेध्यत्वाय च । श्रुतिः । 'केशश्मश्रु वपते । नखानि निकृन्तते । मृता वा एषा त्वगमेध्या । यत्केशश्मश्रु । मृतामेव त्वचममेध्यामपहृत्य यज्ञयो भूत्वा मेधमुपैति ? इति । 'नाधेो जत्रो ? रिति सर्वांगनिषेधः । गोशकृद्युते शगवे केशान् गृह्णीयात् ।। ४ ।। आनुशासनिके गोशकृत लक्ष्मीनिवासत्वेनोक्तत्वात् तद्युक्तशराव ग्रहणम् । यत्र मौण्डथं शिखाभ्रवर्जमानखं वपति ॥ ५ ॥ यत्र कर्मणि प्रायश्चित्तादौ वा मैौण्डयं विधीयते तत्र आनखम् -- नलपर्यन्तम् । कृतकेशान् 'उदुबरदर्भयोर्मले गोडे वा गृहये'दित्युत्तरत्र वक्ष्यमाणत्वात् तथा निदध्यात् 'इदमहममु 'प्येत्यादिमन्त्रः । स्रात्वा आषान्तं पुण्याहं वाचयित्वः भुक्तवन्तमासयति दक्षिणे दीक्षाभोजनक्त् कुमारभोजनमुच्यते । द. पणे आचार्यस्य दक्षिणभागे । अथ परिस्तीर्य 'वायुर्दा अग्ने–'आयुर्दा देव' इति प्रधानं पञ्चवारुणं व्याहृतिपर्यन्तं शुहोति ।। ७ ।। पञ्चमः खण्ड:] २०९ प्रधानहोमत्वात् कर्मान्तरव्यवहितत्वाद्वा परिस्तरणम् । प्रधानम् उपनयनस्य प्रधानभूतम् । 'आति' ष्ठति वायव्यामश्म पादाङ्गुष्ठन दक्षिणेन स्पयति ॥८ ब्रह्मचर्यस्यैर्यार्थमिदमिति मन्त्रलिंगादवगम्यते । 'या अकृन्त'न्निनि वस्त्र 'इयं दुरुक्ता'दिति मेखलां ‘परीद' मित्युत्तरीयं 'यज्ञोपवीत 'मित्युपवीतं ‘मित्रस्य चक्षु'रिति कृष्णाजिनं तस्मै ददानि ॥ ९ ॥ वस्रमहतं वासः पूर्वोक्तम् । ‘अहतं वासः परिधते पाप्मनोऽपहत्या इति श्रुतिः ! नामेरधस्तादमेध्यमिति तत्परिहाराय मेखला उच्यते । ‘ऊध्र्व वै पुरुषस्य नाभ्यै मेध्यमवाचीनममेध्यं यन्मध्यतः सन्नह्मति मेध्यशैवामेध्यञ्च व्यावर्तयति' इति । परीदमित्युत्तरीयं दीक्षितस्येवोल्बस्थानीयमुक्तम् । यजुषि 'उल्नं वासः प्रोणुते तस्माद्भर्भः प्रावृता जायन्ते' इति । ऋग्वाह्मणे-'वाससा प्रेोर्गुवन्ति । उल्पं वा एतद्यद्दीक्षितस्य । यद्वास । उल्बेनैवैनं तत्प्रेणैवन्ति इति । उपवीतमिनि-‘उपवीतं देवानामुपव्ययते । देवलक्ष्ममेव तत्कुरुते' इति श्रुतिः । कृष्णाजिनमिति । ऋग्ब्राह्मणे-'कृष्णाजिनमुत्तरं भवति। उत्तरं वा उल्बाजरायु । जरायुणेवैनं तत्प्रोर्णवति' इति । ननु–‘तस्मै ददाति इति आचार्यकर्तृकत्वेनोक्तत्वात् मन्त्रोचारणमाचार्यकृत्यं, न शिष्यस्येति चेत् – न

  • यज्ञोपवीतमन्त्रेण व्याहृत्या वाऽथ धारयेत् ।

इति देवलमरणात् 'यज्ञोपवीतं प्रतिमुञ्चन् वाचयति' इति बोधायनस्मरणाच आचार्यशिष्याभ्यामुभाभ्यामपि मन्त्रोचारणं कर्तव्यमिति सिद्धेः ॥ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना | विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वितीयप्रश्ने पञ्चमः खण्डः समाप्तः । 27 अथ षष्ठः खण्डः ततो विधिवदाचमनं कारयित्वा सदस्याननुज्ञाप्य 'देवस्य इति बाहू आलभ्य उत्तरे प्राङ्मुखमुपनयीत ॥ १ ॥ विधिवदाचमनं-समन्त्रकम् । उपनयनयोग्यतासिद्धार्थ सदस्यानु ज्ञापनम् । सद्स्यविषये -- बोधायनः – 'नाचतुर्वेदकल्पी च अंगविद्धर्मपालकः । आश्रमस्थास्रयो विप्राः पर्षदेषा दशावरा । प्रतिवक्ता तु धर्मस्य नेतरे तु सहस्रशः' । इति याज्ञवल्क्यः - * चत्वारो वेदधर्मज्ञा पर्वतैविद्यमेव वा । सा बृते यं स धर्मस्यादेकोऽप्यध्यात्मवित्तमः' । इति अन्यत्र – 'अवतानामतत्राणां जातिमात्रोपजीविनाम् । महस्रशस्समेतानां परिषत्वं न विद्यते ? ॥ इति सदस्यैरनुज्ञातः आचार्यः शिष्यस्योत्तरे प्राङ्मुखस्सन् प्राङ्मुखं 'आयुष्ट विश्वत ' इति दक्षिणं पाणि गृहीत्वोद्धरति ॥ २ ॥ अनिष्ट हस्तमग्रभीत्' इति विसर्जयति ॥ ३ ॥ एतदुपनयनम् । असैौ 'अपोशा'नेत्याचारम् ।। ५ ।। शिक्षयतीति शेषः । उपनीय'गुरुः शिष्यं शिक्षयेच्छौचमादितः । आचारममिकार्यञ्च सन्ध्योपासनमेव च ।। इति मनुस्मरणादाचारशिक्षा उच्यते । असािित नामनिर्देशः संबुद्धया । विष्णुशर्मन् इत्यादि । ‘वाड 'मिति शिष्यः प्रतिक्दति । षष्ठः खण्ड;] 'मम हृदय' इति तस्य हृदयस्पर्शनं कृत्वा ‘भूवसुवः सुप्रजा' इति प्रशंसति ॥ ५ ॥ भूक्षु त्वा' इति ‘भुवो यजुषु त्वा' इति 'सुवस्साम त्वा' इति 'इण्णुतस्ते' इति 'अनलस्यते' इति ‘इदं वत्स्याव' इति षरुभिः कणें जपित्वा नाम शर्मान्तं कुर्यात् ॥ ६ ॥ 'भूक्षु 'त्वेति मन्त्रान्ते विष्णुशर्म' न्नति संबोधनम् । एवमेव त्रिषु। प्रधानमन्त्रवात् कणें जपः ।

  • अग्रिरायुष्मा' नित्यादिकैः पञ्चभिः दक्षिणहस्ते कनिष्ठाद्य

गुज्यग्राणि पर्यायेण विसृजेत् ॥ ७ ॥ अमन्त्रकत्वेन गृहीतदक्षिणहस्तस्य कनिष्ठागुष्ठपर्यन्तान्यंगुल्यप्राणि 'अमिरायुष्मा' नित्यादिभिर्मन्त्रैः पर्यायेणैकैकशो विसृजेत्। 'मुष्टीकरोति-“मुटिं कृत्वा गोंऽन्तः शेते' 'मुटिं कृत्वा कुमारो जायते । यज्ञ चैव तत्सर्वाश्च देवता मुष्टयोः कुरुते'इति ऋग्वेदे श्रूयमाणत्वात् । अत्रापि जननसमयत्वात्। मुडीकरणार्थमिदमुक्तम् । यजुषि–‘अमिरायुष्मानिति हस्तं गृढात्येते वै देवा आयुष्मन्तस्त एवामिन्नायुर्दधति सर्वमायुरे' तीति । 'आयुर्दा' इति दक्षिणे कर्णे, 'प्रतिष्ठ वाया ' िवित वामे च जपति ॥ ८ ॥ आयुष्याभिवृद्धयर्थ दक्षिणे, स्वस्य वामे च-मन्त्रलिंगात् । 'स्वस्ति दे। वेत्यमि प्रदक्षिणं कारयित्वा दक्षिणे निवेश्य 'राष्ट्रभृद'सीति कूर्च दन्वा ‘शस्रो देवी' रिति प्रोक्ष्य मूलोमं व्याहांतपर्यन्तं जुहोति ॥ ९ ॥ सूर्यमदक्षिणार्थमभिपदक्षिणम् । यद्वा 'अमिः सर्वा देवता ' इति जुतेः सर्वेषां वा । ब्रह्मवर्चसादिधारणार्थ कूचैवारणम् । यद्वा ‘अपां वा एष ओषधीन रसो यद्दर्भाः सरसमेव ब्रह्म कुरुते'इति श्रुतेः अध्येष्यमाणस्य २१२ श्री श्रीनिवासणविकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्न विद्यार्थम् । 'व्याहृतिपर्यन्तं जुहोतीति । व्याहृतिपर्यन्तमित्युक्तत्वात् मूल होमान्ते व्याहृतिर्नेति केचित् । अदिनिस्ते कक्ष्या'मिनि हुनशेषं भोजयित्वा 'योगे योगे तवस्तर 'मित्याचमनं ददानि ॥ १० ॥ मेधाजनर्नार्थ हुतशेषभोजनम् । छन्दोगब्राह्मणे। 'योगे योगे तक्तरं सौमेय'()मिति । शतमिन्नु शरद 'इत्यादित्यं नमस्कृत्य 'आगन्त्रा सभगन्महि' इति प्रदक्षिणं कारयिन्वा 'शवाय त्वा' इत्युक्तमांगमभिमृश्य 'अधीहि भेो'इति शिष्यमनुशास्ति । अथ 'सावित्रीं भो अनुबू' हीति तेन प्रार्थितो गुरुः ‘गणानां त्वा'इति गणमुख्यं 'ओोऽसी'ति मावित्रीं 'ओोमास ' इति गायत्रीं 'पावक्नस्मरस्वती 'मिति सरस्वतीं च प्रणम्य यथोक्तां सावित्रीं पच्छोऽर्धर्चशः व्यस्तां समस्तामध्यापयेत् ॥ ११ ॥ प्रदक्षिणं कारयित्वेति । प्रदक्षिणमग्नेः । विशिष्यानुक्तत्वादात्मानं वा । 'शकाय त्वे' त्यादि । शरीरगतदोषनिर्हरणार्थ देवताभ्यो दानम् । ब्रह्मो पदेशयोग्यतासिद्धयर्थ 'अष्ीहि भी 'इति वटुं प्रत्युक्ति: । गणानामित्यादि । गणमुख्यम्- आचार्यम्-यद्वा गणपतिम् । अध्ययनप्रकारमाह मनुः 'अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः । ब्राञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः । ब्रह्मारंभेऽवसाने च पादौ ग्राडौ गुरोस्सदा । संहत्य हस्ताक्ध्येयं स हि ब्रह्माञ्जलिस्मृतः | व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः । अध्येष्यमाणस्तु गुरुं नित्य कालमतन्द्रितः । अधीहि भो इति याद्धिरामेऽस्त्विति चारमेत् । षष्ठ

ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । रुक्त्यनॉकृतः पूर्वं परस्ताश्च विशीर्यते ॥ प्राक्कूलात्पर्युपासीनः पवित्रेऽब्देवपालितः । प्राणायामैः त्रिभिः पूतः तत ओंकारमर्हति '॥ इति मार्कण्डेयः- 'प्राङ्मुखो गुरुरासीनः वारुणाभिमुखं शिशुम् । अध्यापयीत प्रथमं द्विजाशीर्भिः सुपूजिनः' । इति उदङ्मुखं प्रत्यङ्मुखं वा शिष्यमासयति । यथोत्तां वक्ष्यमाण प्रकारेण । सावित्रीं सवितृदेवत्याम् । पच्छः - पादशः, अर्धर्चशः, व्यस्तां विभक्तां, समस्तां-सर्वाम् । पादादावैकैक व्याहृतिं अर्धचर्चादौ व्याहृतिद्वयं समस्तादौ व्याहृतित्रयञ्चाध्यापयेत् । एवं क्कुमशतं यथाशक्तयध्यापयेत्। अध्ययनलक्षणमाह आश्वलायन:- 'सावित्रीम्वहं फ्च्छेोऽर्धर्चशः समस्तां सर्वा यथा शक्ति वाचयि1 त्वेति । प्राणायामपूर्वकमोमित्येकाक्षरमित्यादि ऋविच्छन्दो देवताध्यानपुरस्सरमेवाध्यापयेदिति भावः । एतदध्ययनाद्विजो भवेत् । 'आचार्यः पिता सावित्री मातेति ताभ्यां द्वजो भक्'तीत्युत्तरत्र वक्ष्यमाणत्वात् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यन्तिामणौ द्वितीयप्रश्ने षष्ठः खण्ड २१३ समाप्त: । अथ सप्तमः खण्डः धातादिपूर्व सवित्रे काण्डर्पये-सदसस्पति-आदेवो यातु अभीघृतं-सधानो-विजनान्-छयावा-विसुपर्णो – भगन्धियं' इति सावित्रतसू ' अग्ने – वायो - इन्द्र - आदित्य-व्रतानां इति सावित्रतबन्धं पञ्चभिः व्याहृत्यन्तं जुहोति ।। १ ।। शिप्येणान्वारब्धो गुरुः माणवकं सावित्रतबन्धेन कर्मणा संस्क रिष्यामीति संकल्प्य उक्त सावित्रतसूतं हुत्वा शिष्येण च 'अग्ने व्रतपते इत्यादिभिर्मन्त्रैः समिद्धोमं तैरेवोपस्थानञ्च कारयेत् । श्रौते । 'अग्ने वेतप्त इतेि पञ्चभिराहवनीये समिधोऽभ्यादधाति । समुद्र मनसा ध्यायेत् । अने व्रतपते व्रतं चरिष्यामीति पञ्चभिर्यथालिंगं देवता उपतिष्ठमानो व्रतमुपैति' इति । होम एव व्रतबन्धः । पुराणे च – 'गर्गाद्यदुकुलाचार्यात् गायत्रं व्रतमास्थितः ॥ इति अग्रये समिध' मिति द्वे 'अग्रये समिधा । वेिति चत्वारि अग्रये समिध' इनि सप्त पालाशांकुराणि धृताक्तानि जुहोति ।। २ ।। पालाशांकुगणीत्यादि । ननु-अंकुराणीन्युक्तत्वादंकुराण्येव होम्यानि न समिध इति चेत् सत्यम् । 'श्रुतिलिंगवाक्यप्रकरणस्थानसमाल्यानां परस्परं समवाये परदौर्बल्यमर्थविपकर्षा। िदति श्रुयपेक्षया लिंगस्य दौर्बल्यत् 'सिमधा समिध्यस' इति विशिप्योक्तत्वान् समित्प्रकरणत्वाच साग्रास्समिध एवोद्दिश्यन्ते । यद्यपि ‘प्रकृतावूहो िवद्यते' अथाप्यत्र विकृतिमन्त्रत्वादूहः । नैमितिकत्वाच । नम 'सूर्य एष ते पुत्र' इत्यादित्यं दर्शयति ॥ ३ ॥ अष्टाभिस्समिद्भिः होमकर्मणि शिष्यं योजयेत् ॥ ४ ॥ 'यथा' हेति दक्षिणादि प्रदक्षिगं वेदिं परिमृज्य पूर्ववत् परिस्तृणाति ॥ ५ ॥ २१५ यथाहेत्यादि । वेदिं सजलेन पाणिना कूर्चेन वा परिमृज्य । पूर्ववत् उपनयनक्त्-तूष्णीमित्यर्थः । व्याहृतीः 'एा ते - मेधां म इन्द्रो ददातु-अप्सरासु आमां मेधा' इत्यष्टौ जुहोति ॥ ६ ॥ चतसम्वतस्रो व्याहृतयः' इति श्रुतेश्चतस्रो व्याहृतयः । अत एव अष्टौ जुहोति इत्युक्तम् । यथा' हेति तथा परिमृज्य 'प्रासावी' रित्यन्तैश्चतुर्भिः प्रवाहणं कृत्वा 'भूतिस्मे ' ति भस्मालिप्य 'आपो हेिछे' प्रोक्ष्य

ित

'यते अग्ने तेजस्ते' नेत्यग्रि 'उद्वयं तमस' इत्यादित्योप तिष्ठत् ।। ७ ।। तथा-पूर्ववत्।भूनिस्स्मेति। 'भस्म गृहीत्वा ललाटविक्बाहुकंठादीन् इत्युक्तरीत्य हिका-हृदयम्, आदिशब्देन कुक्षिः शिरश्च, । ‘आदित्यस्सोमो नम । इति सर्वत्र लेपनम् । यद्वा श्रौतक्त् 'आपो हिष्ठ ' ति प्रोक्षणानन्तरं भूतिधारणम् । 'मार्जयित्वोपतिष्ठन्ते '–“ अवभृथस्यैव रूपमक ! रिति श्रुते अवभृथा मार्जनम् । 'यते अग्र' इत्यादि । बोधायनः । 'यते अझ ? इति तिसृभिः पर्यायैः 'मयि मेधां मयि प्रजा' मिति तिसृभिः। 'षोढा विहितो वै पुरुष ? इति ब्राह्मणा 'दिति । ननु – ' आदित्यो वा अस्मालोकादमुं लोकमै ' वित्यारभ्य 'सोऽभिमतौत् स एनं स्तुतस्सुवर्ग लोकमगमयद्यः' इत्या दिषु आदित्येनाप्यभ्युपस्थानं कृतमिति श्रूयते । तदा आदित्योपस्थानं किमर्थ मिति चेत्-सत्यम् । 'अमेिं वावाऽऽदित्यः सायं प्रविशति –उद्यन्तं वा वऽऽदित्यमभिरनुसमारोहति ? इत्यादिश्रुतिभिरम्यादित्ययोरुपस्थानं निधीयते । अम्युस्थानं मृत्युभयनिवारकं . स्वर्गादिफलपदचेति ज्ञापयितुमा दित्येनापि कृतमिति श्रूयते । आदित्यमहिमा ' असावादित्यो ब्रसे' त्यादिश्रुतिषु द्रष्टव्यः । अत एवोभयोरप्युपस्थानमुक्तम् । श्रुतिरपि । 'अभि व एषोऽमी आरोहति य एनावुपतिष्ठत' इत्यादि । उपस्थानप्रकरः भूयते । ‘योऽहरह श्रीनिवासमखिाकृत-तात्पर्यचिन्तामणिसहितम् [[द्वितीय प्रश्ने रुपतिष्ठत इति यो वा अ िप्रत्यक्डुपतिष्ठते प्रत्येनमोषति यः पराष्विङ् मजया पशुभिरेतेि कवा तिर्यङलिवोपतिष्ठत नैनं प्रत्योषति न विष्वङ् मजया पशुभि रेति' इति । सर्वत्राप्येवमेवोपस्थानम् । नित्यं सायं प्रातरेवं जुहुयात् ।। ८ ।। यतो ब्रह्मदत्तमिदमिज्यमभिहोत्रमेतन्मूलास्तदमय इति ब्रह्म वादिनो वदन्ति ॥ ९ ॥ यत इत्यादि । यस्मात्कारणात् ब्रह्मणा दत्तमुच्यते । तथा बोधा यनः । 'ब्रह्म वै मृत्यवे प्रजाः प्रायच्छत् तस्मै ब्रह्मचारिणमेव न प्रायच्छत् सोऽब्रवीत् अस्तु मद्यमप्येतस्मिन् भाग इति यामेव रात्रिं समिधे नाहरता इति तस्माद्रह्मचारी यां रात्रिं समिधे नाहरति आयुष एव तामक्दाय वसति । तस्माद्रह्मचारी समिधमाहरेन्नदायुषोऽक्दाय वसानीति ' 'दीर्घसत्रं ह वा एष उपैति यो ब्रह्मचर्यमुपैति स यामुपयन् समिधमादधाति सा प्रायणीया अथ यां स्रास्यन् सोदयनीया अथ या अन्तरेण सञ्या एव स्युः ताः ब्राह्मणो वै ब्रह्मचर्य मुपयंश्चतुर्धा भूतानि प्रविशति अमेिं फदा मृत्यु पदा आचार्य पदा आत्मन्येव चतुर्थः पादः परिक्षिप्यते स यदौ समिधमादधाति य एवास्यामौ पादस्तमेव तेन परिक्रीणा,ि तं संस्कृत्यात्मन् धते स एनमाविशति अथ यदात्मानं दरिद्री कृत्वा ह्रभूत्वा भिक्षते ब्रह्मचर्य चरति य एवास्य मृत्यौ पादस्तमेव तेन परिक्रीणाति तं संस्कृयात्मन् धत्ते स एनमाविशति अथ यदाचार्यक्चः करोति य एवास्याऽचार्ये पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन् धत्ते स एनमादि शति अथ यत्स्वाध्यायमधीते य एवास्यात्मनि पादस्तमेव तेन परिक्रीणाति तं संस्कृयात्मन् धते स एनमाविशति न ह वै स्रात्वा भिक्षेत । इति । एवं समिदाधानादीनां कारणमुक्तम् । किश्च । सन्ध्योपासनात्पूर्वमेव मतिपदिते समिदाधाने शंका च परिहृता । इदमिज्यमिति । यावत्समावर्तनं तावत्पर्यन्तं नित्यत्वेन यजनीयममिहोत्रम् । होम इत्येव हविषा(?) विषादो दुःखमुच्यते । दुःखे तापत्रयं प्रोक्तं तापं हि नरकं स्मृतम् ॥ २१६ सप्तमः खण्डः) तस्मातु नरकलित्यं यग्निौ हुत सदा । त्रायते यजमानं तदमिहोत्रमिति स्मृतम्' । इति । 'उपनायनादिरमिस्तमौपासनमित्याचक्षते । पाणिग्रहणादित्येिक ' इति बोधायनवचनाच अमिहोत्रमित्युक्तम्। एतन्मृलास्तदग्रय इति। उपनयनानि मूल औपासनाद्या गार्हपत्याद्याश्च । औपासनाद्या यथा तथा गार्हपत्यादय इति वा । ब्रह्मवादिनो वदन्ति इति । बोधायनः -‘यमिन्नमावुपनयति तमिन् ब्रह्मचर्य तस्मिन् व्रतक्र्या तस्मिन् समावर्तन तमिन् पाणिग्रहणं तस्मिन् गृह्याणि कर्माणि क्रियन्ते तस्मिन् काम्यानि तमिन् प्रजासंस्कारा इत्येके'इति । यद्वा परिषेचनादिकमित्यवगम्यते तथाशब्दात्(१) ॥ इति श्रीमत्कैशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरिचते श्रीवैखानससूत्रव्याख्याने नात्पर्यचिन्तामणौ द्वितीयप्रश्ने सप्तमः खण्डः २१७ समाप्तः । अशिष्ट आयुरिति दण्डं ‘इन्द्रो मरु'ि रिति शगवं कठिनं वा भैक्षपालं दद्यात् ॥ १ ॥ दण्डं पालशमीप्सितमन्यद्वा । प्रतिगृडेप्सितं दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परीत्यामेिं चरेद्वैक्षं यथाविधि' । इति अन्यत्र–“शरावं कठिन लोहमयं दारुमयं वा वेणुपावेण कृतं वा अरितं पात्रं दकात्' इति । बोधायनः–“अथामा अरितं पात्रं प्रयच्छन्नाह ‘मातरमग्रे भिक्ष'स्वेति; म मतरमेवाग्रे भिक्षेत' इति ।

  • मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।

भिक्षेत प्रथमां भिक्षां या चैनं न विमानयेत्' । इति भवति भिक्षां देहि' इति ब्राह्मणो ब्रूयात् ।। २ ।। क्षत्रियो 'भिक्षां भवति देहि 'इति ॥ ३ ॥ वैश्यो ‘भिक्षां देहि भवति' इति ।। ४ ।। नक्तद्वर्णानुरूप्येण भिक्षाचरणमाह 'भवति भिक्षा' िमत्यादि । मनुः - *भक्पूर्वं चरेडैक्षमुपनीतो द्विजोत्तम । भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुतरम्' । इति स एव – 'वेदयशैरहीनानां प्रशस्तानां स्वकर्मसु । ब्रह्मचार्याहरेशं गृहेभ्यः प्रयतोऽन्वहम् । गुरोः कुले न मिक्षेत न ज्ञातिकुलबन्धुषु । सर्वं वापि परेक्षं पूर्वोक्तानामसंभवे ॥ इति अष्टमः खण्डः] अन्यत्र – ' आहारमात्रादधिकं न किञ्चिद्वैक्षमाचरेत्। हस्तवत्तान्तु यो भिक्षां लवणं व्यञ्जनानि च । भुक्ताऽप्यशुचितां याति दाता स्वर्ग न गच्छति ॥ इति मौनव्रतेन ब्राह्मणेभ्यो भैक्षं आममितरेभ्यो गृीयात् ॥ ५ ॥ मौनव्रतेनेत्यादि । ‘नियम्य प्रयतो वाक्मभिशस्तांश्च वर्जयेत्' इति स्मरणात् । क्षत्रियादिभ्यस्तंडुलम् ।

  • यस्य ते । इनि गुरुभैक्षमादाय 'सुश्रव' इति प्रोक्ष्य हविषा

अपूपलाजसमायुतेन मिन्दाहुती जुहोति ।। ६ ।। अन्तहोमो हूयते ।। ७ ।। 'निवेद्य गुरवेऽश्नीयात् आच्म्य प्राचुखरशुचि ब्रह्मचारी उतैकाहमुच्छिष्टन्तु न सन्त्यजेत् । अशक्तो निखनेद्भूमौ अप्सु वापः प्रवेशयेत् "() । इति पराशरः – गुर्वन्न मातुलादेश्च श्रशुराणां तथैव च । पितुः पुत्रस्य यवान्न न परान्नमिति स्मृतम्' । इति ननु –'अन्ने न प्रतिगृह्णीयात् प्राणैः कण्ठगतैरपि । इति वचनात् भिक्षाचरण स्यान्नप्रतिग्रहत्वात् तन्न कर्तव्यमिति चेत्-सत्यम् । भिक्षाहारो निराहारो भिक्षा नैव प्रतिग्रहः । इति क्चनात् भिक्षायाः प्रतिग्रहे न दोष । किञ्च - 'भैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेद्वती । भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता । । इति मनुस्मरणाच आपस्तम्बः – 'सवर्णानां स्वधमें वर्तमानानां भोक्तव्यम् शूद्रवर्जमित्येकें' इति । हविषा-भिक्षान्नेन, यद्वा--'अक्षरलवणचैव प्रकृया हरुिच्यत । इति भिक्षालव्यतिरिक्तान्नेन । मन्दाहुती हुत्वाऽन्तहोमः ॥ चौ श्रीनिवासमलिकृत-तात्पर्यचिन्तामणितहितम् [द्वितीयः प्रश्ने मौनव्रतेन आसन्ध्यागमातिष्ठति ॥ ८ ॥ बृहस्पतिः - 'सावित्रीं गुरुणा लब्ध्वा तिष्ठदस्तभयावधि । सायं सन्याभुपास्यैव भोजयेद्राह्मणान् गुरून् । शेषान्न सखिभिस्सार्ध भोजयेत् क्षारवर्जितम् । प्राप्य देवीन्तु गायत्रीं गुरोश्चैवानुशासनात् । सन्ध्यान्नयं तु कर्तव्यं सायमादि यथाविधि' । इति पराशरः - 'ब्रह्मयज्ञे च सावित्रीं जपेत्तद्वतकर्मणि । प्राजापत्येऽप्यचोऽर्ध वा यावतावज्जपेदमृम् ' । इतेि तस्मिन् दिने माध्यादिकं केचिन्नेच्छन्ति । मौनव्रतेनेत्युक्तत्वात् । आरभेड़झयज्ञन्तु मध्याहातु परेऽहनि । वेदस्थाने तु सावित्री वेदमाता हि सा स्मृता । । इति तस्मा आश्रमधर्माण्याचक्षीत ।। ९ ।। सेवेतेमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् । मन्नियम्येन्द्रियग्रामं तपोवृद्धयर्थमात्मनः । नित्यं स्रात्वा द्विजः कुर्यात् देवर्षिपितृतर्पणम् । देवताभ्यर्चनचैव समिदाधानमेव च । वर्जयेन्मधुमांसञ्च गन्धमाल्यं रसान् स्त्रियः । शुक्तानि चैव सर्वाणि प्राणिनाचैव हिंसनम् । अभ्यंगमञ्जनचाक्ष्णोरुपानच्छन्नधारणम् । कामं क्रोषछ लोभश् नर्तनं गीतवादनम् । द्युतश्च जनवादश्च परिवादं तथाऽनृतम् । मीणाञ्च पेक्षणं लंभमुपघातं परस्य च ? ॥ इत्यादि चोदितातिक्रमे दण्डेन न हन्यात् ॥ १० ॥ दण्डेन रज्जुना वा न हन्यात् । अध्टमः खण्ड:] २२१ श्रीभारते – 'यदि पुत्रश्च यच्छिष्यं गुरुस्सन्ताडयेद्वहु । अकारणात्कामकारः सोऽपि हिंस्रः प्रजायते ? ॥ इति दुष्टवाक्यः न शपनि ॥ ११ ॥ ‘शप्यमानस्य यत्पापं शपन्तमनुगच्छति ? इति स्मृतेः । अतिक्रमानुरूपं कृच्छूमादिशति ॥ १२ ॥ शाः - 'सन्ध्यादिनित्यलोपे तु दिनमेकमभोजनम् । दिनद्वये त्रिरात्रं स्यात् कृच्छूर्धन्तु दिनत्रये ।। दशाहे कृच्छूमेकं स्यादूर्व चान्द्रायण भवत् । चान्द्रायणं पराकञ्च मासादूर्धर्व विधीयते । नताऽप्यव प्रकल्प्य स्यात् व्यासस्य वचन यथा । गायत्र्यष्टशतवैव प्राणायामत्रयं तथा । प्रायश्चित्तमिदं प्रोक्तं नियमातिक्रमे सति । । इति स्मृत्यन्तरे – 'सन्ध्योपासनहीने तु नित्यशानं विलोप्य च । होमश्च नित्यकं शुद्धयेत् गायत्र्यष्टसहस्रत ' । इति सूत्रे च – ‘नित्यस्रानविहीने पूर्वक्त् स्रात्वा 'जुक्काय स्वाहे' त्यादि, सन्ध्यो पासनविहीने स्रात्वा दशप्राणायामान् कृत्वा अष्टशतं सावित्रीमधीत्य ? इत्यादि, तर्पणे हीने द्विगुणं तर्पयति, ब्रह्मयज्ञविहीने पुरुषसूक्तपूर्वमिति, प्रातस्समिद्धोमे हीने सायं द्विगुण'मित्यादि वक्ष्यते । एवमतिक्रमानुरूपं कृच्छं-प्राय श्चितम् – आदिशति अनुशास्ति । स्मत्यन्तरे- ‘त्रियहात्पूर्वमौ तु उपनीते गते सति । अन्यममेिं प्रतिष्ठाप्य व्याहृतीश्च हुनेत् घृतम् ॥ बढ़ा शिरसि बध्नीयात् क्रुिद्धान् प्रथितांसवान्(?) । आश्मदा (?) समिदाधाने न स्वाहाकार इष्यते । आयुपेत्यथ मन्त्रान्ते वटुमाध वयेद्गुरुः(४) । आतिष्ठमन्त्रमेवाग्रे भिक्षेतान्ने यथाविधि ।। १२२ जौ श्रीनिवासणखिल-तत्वचिन्तामणिलहितम् [द्वितीय प्रश्नं परीदमन्त्रवासः() व्यहमध्यापयेत्ततः । धृत्वाऽन्यच्द्गु रोर्दद्यात् चतुर्वेऽहनि मन्त्रतः ' ? ॥ इति गुरुणा शिष्ये रक्षितव्यो यस्माच्छिण्यकृनै दुरितं प्रामोति ॥१३॥ गुलजेत्यादि । अरक्षणे दोमाह - यस्मान्मम हृदये हृदयं ते त्कियदि मन्त्रेणैवैक्यप्रतिपादनम् – तस्मात् । यद्वा । आचार्यः पिता माता साकिसी ताभ्यां जिो भवति । इति वचनात् । 'अनिता चोपनेता च यश्च विद्यां प्रयश्छति । अदाता भयत्राता पशैते पितरः स्मृताः । । इति क्चनाच शिष्यकृतं दुरितमाचार्यः प्रामोति । अवश्वमकुर्वन्तं शिष्यै त्यजति ॥ १४ ॥ अवश्यम्-स्वतन्त्रम् । अकुर्वन्तम्-उक्तप्रकोरण शौचादिकम कुर्वन्तम् । शिष्यं त्यजति । अन्यथा त्यागे पत्नीपुत्रशिष्याणां पतति ।। १५ ॥ पीपुत्रशिष्याणां त्यागे अन्यथाकृते आचार्यः पतति । ‘अकुर्वन्तोऽपि पापानि शुचयः पाफ्संश्रयात् । परपापात् प्रणत्यन्ति मत्स्या नागदे यथा' । इति 'एकशय्यासनं पंक्तिः भाटं कालमिक्षणम् । नक्षा संकरः प्रोक्तो न कर्तव्योऽयमैः सह' । इति मनुः सूक्ष्मेभ्योऽपि प्रसंगेभ्यः यिो रक्षया विशेषतः । अष्टमः खण्डः] २२३ काषायाजिनगेरन्यतरवासाः जटी शिखी बा मेखली दैडी सूत्रंजिनधारी ब्रह्मचारी शुचिरश्चारलवणाशी यथोतेषु वर्षेषु धर्माण्य नुतिष्ठतीति विज्ञायते ॥ १६ ॥ ब्रह्मचारिधर्मानाह काषायाजिनयोरित्यादिना । काषायं वस्रमजिनं बासः। सूत्रवदजिनधारी। काषायाजिनयोरिति पूर्वमुक्ता पुनरप्यजिनधारी त्युक्तत्वात् यज्ञोपवीतवत् धार्यमित्यर्थः । ब्रह्मचारीनि । अनेन स्रक्चन्दनतां बूलवनितादिनिषेधः । यद्वा-ब्रह्म चरतीति ब्रह्मचरी-वेदाध्ययनपरः । शुचेि शौचं संकरवति । मिति । यद्वा-- स्रीशुद्धिरर्थशुद्धिश्च यस्य नास्त्यपि धर्मवान् । स नरो नरकं याति शिरश्छेदे कुतो भिषक् ॥ इति दोषगौरवाभिप्रायेण स्त्रीसंगपरिहारार्य शुचिशब्दः । अक्षारलवणाशी । अत्र विष्णुः । ‘कृतकलवणं ब्रह्मचरी वर्जये 'दिति । कृतकलवणभूषरलवणं क्षारलवणम् । यद्वा-- झारलवणं राजसद्रव्यत्वात् परिह्रियते । श्रीगीतायम् - 'कष्टाम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः' । इति मेखलमजिनं दंडमुपवीतं कमंडलुम् । कौपीनं ब्रह्मसूत्रञ्च ब्रह्मपारी तु धारयेत् ? ॥ इति प्रचेताः– ‘तांबूलाभ्यञ्जनचैव रौप्यपात्रे च भोजनम् । ब्रह्मचारी यतिचैव विधवा च क्र्जियेत् ? ॥ इति यथोतेषु वर्षेष्विति । ननुः - 'षत्रिंशदाब्दिकं चर्य गुरौ वैक्षिकं व्रतम् । तदर्धकं पादकं वा ग्रह्णान्तिकमेव वा ' ॥ इति क्रतोत्सर्जनान्ते अरण्योर्वा समारोपयेत् । प्राजापत्यादिषु मथित्वा कुर्यात् । लैकिचेद्विसृजेत्' इति । ‘अफ्ते कर्मणि लौकिकत्संपद्यते' इत्यापस्वः । देवर्षिपितृतर्पणानन्तरं गायत्रीं सावित्रीं सरस्वतीं छन्दांसेि सक्तिारं कनवर्षेि २२४ ' श्री श्रीनिवातनखित-तात्पचिन्तामणिसहितम् [द्वितीय प्रश्ने तपवेत् । अस्य उपाकर्मणः पूर्वं सन्ध्योपासनसमिदाधानमन्त्रादन्यं नाध्यापयीत । गबश्या ब्रायझध भवेत् । बधिरादीनां विषये विशेष उच्यते - मनुः – ‘बधिरोन्मत्तमूकानां न वर्षस्तु विधीयते । पुण्य विधिवन्मन्मुक्ताऽऽचार्यस्समाचरेत् ॥ पधाद्वस्रादि तूष्णीं वा सर्वं कृत्वा स्वयं हुनेत् । आयुर्देति त्यजेद्वहिं सन्ध्यादींस्तत्रयेद्विजः । व्रतेषु मन्त्रयेत्किञ्चित् कणें जप्त्वैव बन्धयेत्' । इति एकोदरजातानां विषये च । एकलने द्वयोश्तु वेषाचायौं पृषच्प्रतौ । सहोदराणां वेछेका तन्त्रैक्ये यमयोः परे (?) ।। लैौकिकोऽमिर्भवेन्मुख्य आपद्येष विधिः स्मृतः । बधिरोन्मत्तमूकानामेकलमे द्वयोः कृते । एकमतृप्रसूतानामेकस्मिन् क्त्सरे यदि । विहो नैव कर्तव्यो निर्गते तु ऋतुत्रये । ग्रामान्तरे तु कर्तव्यः कर्तव्यो नैकवेश्मनि । उद्वाह्य पुत्रीं न पिता विदध्यात् पुत्र्यन्तरस्योद्वहनं न जातु । यावक्तुनिमंगलाय समपनं तावद्धो विध्यत् । यच्छोभनं नैकगृहेऽपि नेष्ट शुभश्च पालयभिर्दिनैस्यात्। आवर्तने शोभन उत्सुको वा मन्योऽथवाऽऽचार्यविभेदको वा । कालातिक्रमकार्ये तु कुर्यादाचार्यभेदतः । । एकमातृप्रसूतानां कन्यकापुत्रयो नेः । सहोद्वाहो न कर्तन्त था वैवोप.थनम् ।। चैौलोपनयनोद्वाहा नैकाब्दे सहजन्मनाम् । ज्येष्ठ मूसेि विशेषेण सर्वज्येष्ठल्य चैवहि ॥ अण्टमः खण्ड:] श्रीवैखानसगृह्यसूत्रम् 29 उपनीतस्य पुत्रस्य जडत्वं मृत्युरेहि । एकोदराणां पुंसां स्याद्विवाहो नैकवत्सरे । 'पुत्रीपरिणयात्पूर्व यावद्दिनचतुष्टयम् । पुत्र्युन्तरस्य कुर्वीत नोद्वाहमिति सूरयः । पुत्रोपनयनात्पूर्वं षण्मासाभ्यन्तरे पिता । पुत्र्युद्वाहं न कुर्वीत विवाहं व्रतबन्धनम् । आद्यगर्भद्वयोः ज्येष्ठमासे नोद्वाहमाचरेत् । दंपत्योज्येष्ठ एकञ्चत् शुभं ज्येष्ठ न तु द्वये ॥ स्वसृयुग्मे भ्रातृयुग्मे स्वसृभ्रातृयुगे तथा । न जातु मंगलं कुर्यादिकस्मिन् मण्डपे यदि । कुर्यान्मण्डपं भिन्ने शुभं वेदिद्वयेऽपि वा । महानदीशैलरोधे कुर्यादेवैकवासरे !ः "कादय करतलग्रहण याद स्यात् एकाब्दिके तु विधवा भवनीनि कन्या नद्यन्तरे तु शुभदं मुनयो वदन्ति । मण्डनान्मुण्डन काय मुण्डनान्न तु मण्डनम्' | एकमातृजमातृभ्यः कन्या नैकाय नैकजाः । न च प्रतिविवाहाथ ज्येष्ठयोश्च परस्परम्'(?) । इति इत्यदि प्रसंगादुक्तम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवयेण श्रीनिवासास्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वितीयप्रश्ने अष्टमः खण्डः समाप्तः । २२५ अथ नवमः खण्डः ० अथ पारायणव्रतानेि ।। १ ।। अथोपनयनानन्तरं पारायणव्रतानि । आत्मनेि पतितपाफ्स्य निक्रियार्थ वेदपारायणाङ्गानि ऋतानि उपदिश्यन्ते । चतुर्थे पञ्चमे सप्तमे वा पुण्ये पुन्नान्नि नक्षत्रे शिष्यमाचान्तं पुण्याहं वाचयित्वा अ िपरिस्तीर्य प्राश्मुखमुपवेशयति ॥ २ ॥ साक्स्रिीव्रतोत्सर्जनकालमाह चतुर्थे पश्म इत्यादिना । उपन्यन दिनादारभ्य चतुर्वे पञ्चमे वेत्यवगन्तव्यम् । वा शब्दो विकल्पार्थः । यद्वा कालान्तरपरः । हस्तलये पुप्यधनिष्ठयोध पौष्णादिसौम्यादितिविष्णुभेषु । शस्ते तिौ चन्द्रबलेन युक्त कार्यों द्वजानां व्रतबन्धमोक्षौ'॥ इति 'जन्मराशैौ शुभं प्राहुर्यात्रोद्वाहप्रवेशनम् । सीमन्तस्रानभैषज्यक्तारम्भसमापनम् । । इत्युक्तकाले कुर्यात् । शिष्यमित्यादि। गो शर्माण सावित्रीव्रतोत्सर्जनकर्मणा संस्करिष्यामि इति सङ्कल्प्य अन्तहोमस्य पूर्वमेव कृतत्वात् कालन्तरत्वाच, आधारं हुत्वा पुनरपि परितीर्थ तस्योत्तरे माता ब्रह्मचारी वा समासीत ॥ ३ ॥ ऋादै औरय कर्तव्यताज्ञापनार्थ कशधारणार्थश्च । उभयोरसम्भवे अन्यो वा । धातादिपूर्व सावित्रततं 'अग्ने-बायो-इन्द्र-आदित्य ब्रतानां ) इत्यहिन्वा 'अचारिर्ष-विसर्जयामीति सावित्रतविसर्ग नवमः ] खण्ड हुत्या पूर्वाणि सूत्रदण्डादीन्यप्सु विसृज्य स्राताय नवान्युपवीतादीनि पूर्ववद्दत्वा तमद्भिरम्युक्ष्य दक्षिणे निवेश्य धातादिपूर्व 'प्रजापत्ये काण्डर्षये, सदसस्पर्ति-प्रजापते न त्वत्-रयीणां पतिं-प्रजापते त्वं निधिपाः-तवेमे लोकाः-प्रजापतिं प्रथमं-यो राय ' इत्यग्न्यादिषु पञ्चसु 'प्राजापत्य 'मित्युभयतोहित्वा वार्षिकं प्राजापत्यव्रतबन्धं हुत्वा शिष्यस्य शिष्येण व्रतं बन्धयति ॥ ४ ॥ पूर्वाणि सूत्रदण्डादीनीत्यत्र ‘श्रुत्यर्थपठनस्थानमुख्यावृत्तिक :क्रमः इति न्यायेन ज्ञाताय नवान्युपवीतानि पूर्वकहत्वा पूर्वाणि सूत्रदण्डादीन्यप्सु विसृज्येत्यम्क्यो वक्तव्यः । अन्यथा दोषस्मृतेः । भत्रिः-- 'ब्रह्मसूत्रं विदेवत्यं ब्रह्मविष्णुशिवात्मकम् । परित्यजन्ति ये विप्रा मोहाते कोपजीविनः । स्वर्गापवर्गमार्गभ्यां प्रच्युतास्ते न संशयः । त्यक्ता यज्ञोपवीतन्तु षट्कृच्छूणि समाचरेत् ॥ इति विष्णुः: 'उपवीतं शिखाबन्धमूर्धर्वपुण्डू विना कृतम् । अपवित्रकरं कर्म विप्रस्य विफलं भवेत् ॥ इति भृगुः । विना यज्ञोपवीतेन विना धौतेन वाससा । मुक्ता शिखां वा चान्तेन कृतस्यैव पुनः क्रिया ।। स एव - 'मन्त्रप्तं स्थितं काये यस्य यज्ञोपवीतकम् । नेोद्धरेच ततः प्राज्ञो य इच्छेच्छेय आत्मनः । सकृचक्षधारणात्स्य प्रायश्धित्तीयते द्विजः इत्यादिस्मृतिभ्यः यज्ञोपवीतं विना दण्डादीन्यप्सु विसृज्य ज्ञानात्परं पूर्ववन्मेखलादीनि दत्वा पूर्वधृतं यज्ञोपवीतं त्यजेत् । उत्तरीयमाचार्यो गृह्यति । अन्न बोधायनः । ' अथास्य बास आदते यस्य ते प्रथमवास्य । मिति । तं ज्ञातमद्भिरभ्युक्ष्य स्वदक्षिणे निवेश्य आषाढोपाकर्म कुर्यात् । श्री श्रीविासमशित-तात्पर्यचिन्तामणिसहितम् [[द्वितीय प्रफ्ले उपाकर्माकरणे प्राजापत्यदिव्रताधिकाराभावात् । अन्यथाऽप्येवमध्यापयितुकामो हुत्वाध्यापये 'दित्युत्तरत्र वक्ष्यमाणत्वाच । तदाचरणप्रकार उतरत्र वक्ष्यते। प्रकृतमनुसरामः । धातादिपूर्वमित्यादि । शिष्येण पञ्च समिधो हावयित्वा उपस्थानञ्च कारयित्वा व्रतं बन्धयति । ' पवित्रणि जुहोति प्रसूत्यै । 'वायव्यं चेत । मित्यादिकाण्डाध्ययनं कारयेत् । काण्डतिर्पणे 'सवितारं काण्डर्षेि प्रजापतिं सदसस्पति ! मिति । ब्रह्मयज्ञे च 'ऋतश्च सत्यञ्च-देवकृतस्य-यन्मे गर्भ तरत्समन्दी' ति जपेत् । वर्षे वर्षे तथैव त्रनविसर्ग हुत्वा तत्तद्व्रतं विसृज्य अन्यद्व्रत वर्षे वषे नथैव त्रनबन्धवद्विसर्गः । इदं ब्राह्मविषयम् । ‘गायत्रमजापत्य नैष्ठकानां 'आसावित्रसमातेरन्यत्र व्रतचारी' 'प्राजापत्ये त्रिसंवत्सरादृर्व न तिष्ठेत् ' 'नैष्ठिकस्य यावजीव 'मियुतरत्र वक्ष्यमाणत्वात् । 'शिष्यस्य शिष्येण त्रनं बन्धयनि' इत्यनेन शिप्यस्य 'अनं व्रतपन इत्यादििभः समिद्धोममुपस्थानञ्च दर्शितम् । सौम्यक्रतादीनामप्येवमेव कर्तव्यताज्ञापनार्थ ब्राह्मविषये तत्तद्वतं विसृज्यान्यड़तं बभ्रातीत्युच्यते । (वर्षान्ते संक्सरान्ते) ॥ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासस्यज्वना विरचिते श्रीवैखानससूत्रव्याख्याने नात्पर्यचिन्तामणौ द्वितीयप्रश्ने नवमः खण्डः अथ दशमः खण्डः ०४ सोमाय काण्डर्षये-सदस्पति-सोमो धर्नु - अषाढं - त्वं सोम क्रतुभिः - याने धामानि हघिपा - न्धमिमा ओषधीः – याते धामानि दिवि ' इति सूतं सौम्यव्रतस्य ।। १ ।। धातादिपूर्वमिति पूर्वमुक्तधातादि हुत्वा 'माये' त्याद्युक्तानि-युक्त सौम्यव्रतस्य हुवा पूर्ववद्रतबन्धमुपन्थानञ्च कुर्यात् । 'प्राचीनर्वां करोतीत्यादि सौम्यकाण्डमधीयीत । नर्पणे सोमं काण्डििमति विशेष । 'वमेः पवित्र मिित ब्रह्मयज्ञे जपित । संवत्सरे पृणें नद्विसर्जनं कृत्वा आग्नेयन्ननं बन्धयति । अग्रये काण्डर्षये – सदसस्पति – अग्ने नय-प्रवः शुक्राय अच्छा गिरः - अग्ने त्वमसत्-अग्ने त्वं पाय-प्रकारवो मननाः इति सूक्तमाग्नेयत्रतम् ।। २ ।। पूर्ववद्धानादिपूर्व आग्नेयव्रतस्योक्तं सूतं हुत्वा पूर्वड़तबन्धमुपस्थानञ्च । प्रजननं ज्योति । रित्याग्नेयव्रतकाण्डमधीयीत : 'जातवेदसे' इति ब्रह्मयज्ञे विशेषः । 'अमेिं काण्डर्षेि'मिति तर्पणे विशेषः । 'विधेभ्यो देवेभ्यः काण्डर्षेिभ्यः-सदसस्पति-आनो विश्रे शषो देवाः-ये सवितुः-अग्ने याहि-द्यौः पितः-विश्वे देवाश्श्रुणुत इति सूक्तं वैश्वदेवव्रतस्य ।। ३ ।। संवत्सरे पुणें व्रतोत्सर्जनं कृत्वा सूत्रदण्डादीनि पूर्ववत् त्यक्ता अद्भि रभ्युक्ष्य दक्षिणे निवेश्य धातादिपूर्व हुत्वा ‘विश्वेभ्यो देवेभ्यः काण्डर्षेिभ्य इत्याद्युक्तं वैश्वदेवव्रतस्य सूक्त हुवा पूर्ववद्रतबन्धमुपस्थानञ्च कुर्यात् । तद्वतमाचरन् 'प्रजापतिरकामयत इत्यादिवैश्वदेवकाण्डमधीयीत । 'विष्णोर्नुकं ? २३० श्री श्रीनिवासमशित-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने सहस्रशीर्षा पुरुषः- आस्वा, हार्ष िमति ब्रह्मयज्ञे क्श्विान् देवान् काण्डवीं। निति तर्पणे च विशेषः । ब्रह्मणे काण्डर्षये-सदसस्पति– ब्रह्म जज्ञानं - पिता वा जां-ब्रह्म देवानजनयत्-अन्तरस्मिन्-ब्रह्मन् देवावयत्रिंशत्-चतस्र आशा ? इति सूत्तं ब्राह्मत्रतस्य ।। ४ ।। संवत्सरे पूर्णे धातादिपूर्व तङ्गतोत्सर्जनं कृत्वा धातादि पूर्वं ब्रह्मणे काण्डर्षये सदसस्पतिमारभ्य सूतं ब्राह्मव्रतस्य हुत्वा पूर्ववद्दतबन्धमुपस्थानञ्च कृत्वा तहतमाचरन् 'युञ्जानः प्रथमं मनः-ब्रह्मसन्ध्न्त'मित्यादि ब्राह्मकाण्ड मधीयीत । ‘काक्षरन्त्वक्षरेि । तेति ब्रह्मयज्ञे 'ब्रह्मझण काण्डर्षेि 'मिति तर्पणे च विशेषः । ऋत व सत्यञ्च - देवकृतस्य – यन्मे गर्भ-नरन्मन्दी' इति प्राजापत्ये ।। ५ ।। 'वसोः पवित्रं – पवस्व विश्वचर्षणे । इति सौम्ये ।। ६ ।। जातवेदस' इत्याग्नेये ।। ७ ।। विष्णोर्नुकम्, महस्रशीर्षा, त्वमग्ने रुद्र. आन्वाहर्ष, इति एकाक्षरन्त्व क्षरिते ' नि ब्राझे ।। ९ ।। तत्तङ्गतदेवत्यं स्वाध्यायसूतं तत्तत्काण्डञ्चाधीयीत ।। १० ।। नतद्वताचरणकाले ब्रह्मयज्ञे विशेषमाह 'ऋतश्च सत्यञ् ' त्यादिना । ननु -. बायो ऋतपते-इन्द्र ऋतपते-इत्यादि बनबन्धे उक्तम् । प्राधान्येन वाटिकन्द्रादेतमत्र न प्रतिपाद्यते । किमर्थमेतेषां मन्त्रः प्रयुज्यत इति चेत्-- सत्यम् । आत्मनि पतितपापस्य निष्क्रियार्थमित्युच्यते । 'सविता प्रसवाना मीशे –माजाफ्यो वै पुरुषः – सौम्यो वै देवतया पुरुषः – आग्नेयो वै ब्राक्षणः-वैश्वदेव्यो वै प्रजाः - अन्तः प्रविष्टश्शास्ता जननां सर्वात्मा' इत्यादि श्रुतिभिः ‘प्रधानक्षेत्रज्ञपतिर्गुणेश – इति । परमात्मनः सर्वात्मकत्वाच एतन्म न्त्रानुष्ठानेन आत्मानि पतितपापनिष्क्रिया क्रियते । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वितीयप्रश्ने दशमः खण्डः समाप्तः । २३१ अथ एकादशः स्वण्डः तथैव धातादि व्रतविसर्ग हुत्वा ब्राह्मत्रतं विसृज्य स्राताय नवान्युपवीनानि पूर्ववद्दत्वा तमद्भिरभ्युक्ष्य दक्षिणे निवेश्य धातादिपूर्व 'शुक्रियाय काण्डर्षये – सदसस्पति – प्रग्र्यदेवताभ्यः कल्पयामि माम्राज्याय कन्पयामि महावीग कल्पयामि - पृथिव्यै कल्पयामि वहा' इत्युत्तरे; 'सोमाय कल्पयामि - पितृभ्यः कन्पयामि-पितृभ्यो कल्पयाम – रुद्राय न्ययामि – रुद्राग रुद्रहोत्र कल्यामि म्यादा' इति दक्षिणे च; आहुतीरता हुन्वा 'अग्ने ब्रनपने शुक्रि.यत्रनं घन्धगामी 'ति शुक्रियन्नं षाण्मामि वैमाभिक वा

स्रानमन्द्रत्रम् : यद्वा 'प्रवग्यदाभ्य ' इत्युक्तत्वान् इन्द्रदीनां त्रान्नर्भावः । 'शुक्र मोमात्मक 'मियुक्तः । द्विजराजत्याच सोमभ्य सौम्यक्रता न-सम्माग्नयत्रत्रमुक्तम् ! 'दीघन्त्र वा प उपैनीनि पूर्वमुक्तम् मत्ररूपेण निन्यपिनप्रवयम्यान शुक्रियन्नमिति ज्ञापयितुमोपनिषदत्रन्त्वज्ञापनार्थश्च तथै बेन्यत्रोच्यते । तथा सावित्रनबन्धवन् धातादिपूर्व ब्राह्मत्रोत्सर्जनहोमं हुत्वा ब्राह्मत्रन विमृश्य पूर्ववदुपस्थानान्नं कृत्वा नान्युपवीतादीनि पूर्ववद्दद्यात् । पूर्ववदित्यनन प्राजापत्यादिष्वपति द्यानम् । यद्यन्य विहितं कर्म यत्मृत्रं या च मेस्क्ला । या दण्डो यश्च वमनं नत्तदन्यत्रतेष्वपि । । इनि धानादिपृवं 'अरुणभ्यः काण्डार्षेभ्य:-मदमम्पनि' र्मित्यादिहोमः । अग्ने त्रनपते 'शुक्रियव्रतं चरिष्यामी'त्यादभिः ऋतबन्धः । षाण्मासिमित्यादि । अशक्यत्वादल्पकालमाध्यतामनुमनुते षाण्मासिकमित्यादिना । 'चिनस्थ परिचितस्म्थ ' इत्यादिना अनुवाकेन शिरोऽहतेन वाससा वेष्टयेत् ।। २ ।। एकादशः खण्ड: यथैनमहस्सूर्यो नाभितपेन्मुखमस्य ।। ३ ।। यथैनमित्यत्र यावद्रतोत्सर्जनपर्यन्तमहि सूर्यो नाभितपेदित्यर्थो न भवति । किन्तु तदहीत्येव । बोधायनः – * पुरा नक्षत्रोदयाह्नजमभिपद्यते । नैनमेतदहरादित्योऽभि तपेत् । तदहश्च सातानां मुखं वा एष एतत्तजसा यशसा तपति । अन्तला चर्मणा ब्रतमभिनिन्नन्ति ? इति । सत्याषाढः-'पुरोदयादादित्यस्य व्रतमभिपद्यते नैनमेतदहरादित्योऽभित पतीत्येकेषाम् । स्रातानां वा एष तेजसा तपति, तस्मात्लातकस्य मुखं रेफायति वाऽहरन्ते इति । (?) आपस्तम्बः -'प्रागुदयाङ्कजमभिप्रविश्यान्तलोंझा चर्मणा द्वारमपिधायास्ते । नैनमेतदहरादित्योऽभिलपेन्मध्यन्दिन' इति । श्रीवैखानसगृह्यसूत्रम् तस्माद्रेफायति ।। ४ ।। ‘रफ हिंसाया'मिति केचियाकुर्वन्ति । शोभायतीत्यापस्तम्बः । श्रुतिः

  • चतुर्धा विहितं वै शिरः प्राणश्चक्षुः श्रोत्रं वागि 'ति । वाससा मुखञ्च

वेष्टयेत् । स्त्रीशूद्राभ्यामनभिभाष्य शुक्रियब्राह्मणारुणंनारायणाद्यारण्य काण्डम्(ऽरण्ये)धीयीत ।। ५ ।। इति व्रतपारायणं विज्ञायते ।। ६ ।। तेजोरक्षणार्थं शुक्रियाब्रतमत्र प्रतिपादितम् ।

  • अविद्वांसमलं लोकं विद्वांसमपि वा पुनः ।

प्रमदा हुत्पथं नेतुं कामक्रोधवशानुगम्' ॥ इति स्मरणात्, नैयत्वेन. ब्राह्मणादिष्वरिषड्गैश्य विद्यमानत्वात् खीसम्भाषणं निषिध्यते । ‘पद्युवा एतच्छुश्मशानं यत् शूद्रः ' ' असतो वा एष सम्भूत यच्छूद्रः’ ‘तमात् स्रियो निरिन्द्रियणः' इत्यादिवचनैः स्रीशूद्रयः सम्भाषणं निषिध्यते । शुक्रियब्राह्मणेत्यादि–“नमो वाचे'-'देवा वै सप्त 'मित्यादि 30 १४ श्रौ श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् शुक्रियब्राह्मणम् । ‘भद्रं कर्णेभिः-शन्नो मित्रः – अम्भस्य परे 'इत्याद्यरुण नारायणमारण्यकाण्डसंशितमतत्सवमर्धयति । एतदारण्यकाण्डमरण्येऽधीयीत । श्रुतिः । 'अरुणाः काण्डर्षयः अरण्येऽधीयीरन्’ ‘तपस्वी पुण्यो भवति तपस्वी पुण्यो भव ' तीति । अरुणान् काण्डर्षीन् इति काण्डक्तिर्पणञ्च कृत्वा अध्यवनान्ते विसर्जनम् कुर्यात् । याज्ञवल्क्यः - 'पौषमासस्य रोहिण्यामष्टकायामथापि वा। जलान्ते छन्दसां कुर्यादुत्सर्ग विधिवद्वहिः । अध्यायानामुपाकर्म कुर्यात्कालेऽपराहके । पूर्वाहे तु विसर्गस्यादिति वेदविदो विदुः । पुष्ये तु छन्दसां कुर्याद्धरुित्सर्जनं द्विजः । माघशुक्लस्य चामाप्ते पूडे प्रथमेऽहनि' ॥ इति गृहापरिशिष्टे- ‘पुण्ये माघे सिताष्टम्यां वेदोत्सर्जनमाचरेत् । नान्दीमुखश्च पुण्याहं हुत्वोपाकर्मवद्वहिः ॥ त्येजेद्वेदमक्सृिष्ट(?)त्वनध्यायो दाहं द्विजः । उपाकर्मणि वेदान्ते सद्यो वा विसृजेत्सह । ।॥ इति इदं प्राजाफ्यादित्रतबन्धविसर्जनानाञ्च समानम्। शुक्रियक्तविसर्जनञ्चान्न कुर्यात् । आषाढोपाकर्मणः प्राजापत्यव्रतबन्धस्य चान्योन्यसापेक्षत्वज्ञापनार्थे वन क्सिनस्यात्र कर्तव्यताज्ञापनार्थमङ्गत्वज्ञाफ्नार्थश्च शुक्रियक्रतान्ते प्रतिपादितम् । उपाकृति व्युत्क्रमेण प्रतिपादिता । इति श्रीमत्कैशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासास्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पयेचिन्तामणौ द्वितीयप्रक्षे एकादशः खण्डः [द्वितीय प्रश्नं समाप्तः । अथाषाढोपाकर्म कुर्यात् ॥ १ ॥ आचार्योचारणानुचरणरूपं वेदस्वीकरणं कर्तुमुपाकर्म विधीयते । ननु लिलितपुस्तकपाठादिनाप्यध्ययनं कर्तु शक्यते । विमर्थ गुरुमुखादिति चेत् सत्यम् । गुरुमुखाद्विना मकारान्तरेणाधीतानां प्रसन्नता नास्तीत्यवगम्यते । आरण्यपर्वणि इन्द्र-यवक्रीतसंवादे यवक्रीतः– ‘स्वाध्यायार्थे समारम्भो ममायं पाकशासनl । तपसा ज्ञातुमिच्छामि सज्ञानानि कौशिक। कालेन महता वेदाः शक्या गुरुमुखाद्विभो । प्राप्तुं तस्मादयं यज्ञः परमो मे समावित । इन्द्रः – “अमार्ग एष ब्रह्मर्षे येन त्वं ज्ञातुमिच्छसि । किं प्रयत्नेन ब्रह्मर्षे गच्छाधीहि गुरोर्मुखात् ॥ द्वजानामनधीता वै वेदास्सुरगणार्चिताः । प्रतिभान्ति न तप्येऽहमिदं परमकं तपः ? ॥ इति छान्दोग्ये । 'आचार्याद्वैव विद्या विदिता साधिष्ठ प्राफ्त्' इति । अत उपकर्म कार्यम् । आपूर्यमाणपक्षे िरक्तापर्वणी वर्जयित्वा बुधवारे तिथिं गृह्णाति॥२ आपूर्यमाणेति। श्रुतः । 'प्रजापतिरकामयत प्रजयेति । सत पोऽतप्यत । स त्रिवृतं सोमसृजत । तं पञ्चदशस्तोमो मध्यत उदतृणत् । तै पूर्वपक्षश्चापरपक्षश्चाभवताम् । पूर्वपक्षे देवा अन्वसृज्यन्त । अपरपक्षमन्यसुराः । ततो देवा अभवन् । परा असुराः । यं कामयेत क्सीयान् स्यादिति । तं पूर्वपक्षे याजयेत्।। क्सीयानेव भवति । यं कामयेत पापीयान् स्यादिति । तमपत्वे याजयेत् । पापीयानेव भवति । तस्मात्पूर्वपक्षेऽपरपक्षात् करुण्यतरः ॥ इति २३६ ी मीनिवासमन्निकृत-तात्पर्धचिन्तामणिसहितम् [द्वितीय प्रश्ने रितेत्यादि । 'उपाकर्मणि शुक्रज्ञगुरुसूर्येन्दुवासराः । शुभास्युः शुभनक्षत्रं रिक्तापर्वाष्टमी विना' ॥ इति आथर्वणे । 'मासो वै प्रजापतिः । तस्य कृष्णपक्ष एव रूपम् । शुक्रः प्राणः । इति । बुधवारे इति । बुधवारे तिथिनक्षत्रादिकं लभ्यते चेत् सारस्क्तयोग इति ज्योतिषे उक्तम् । स्ववारेषु स्वहोरायां लग्नेऽत्युचगतो प्रहः । एतेऽष्टौ ज्ञानदा योगाः बुझे सारस्वतप्रदा ' । इति 'श्रावण्यां प्रोष्ठपद्या वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विप्रेऽर्धपञ्चमान्' । इति । बोधायनः । 'श्रवण्यां पौर्णमास्यामथवा आषाढ्यामपि ? इति । । संहितासारे – “आषाढे श्रावणे वापि प्रेोष्ठपद्यामथापि वा । यत्र निर्दोषकालस्यात्तत्र कुर्यादुपाकृतिम् । गुरुभार्गवयोमौढचे बाल्ये वा वार्धकेऽपि वा । तथाऽधिमाससंसर्पमलमासादिषु त्रिषु । प्रथमोपाकृतिर्न स्याद्यदि कुर्याद्विनश्यति । चण्डांशोर्मण्डल प्राप्तौ यदि शुक्रवृहस्पती ॥ श्रावण्यस्य तु नित्यत्वात्कर्तव्यं नित्यकर्मवत् ' । इति ‘आवणी पूर्णिमा यन्न ग्रहसङ्कान्तिदृषिता स्वाध्यायस्य प्रधानत्वात् नित्यत्वाच्छावणस्य तु । अञ्जसा श्रावणे श्रेझैः कर्तव्यं नित्यकर्मक्त्' । इति वा । उपाकर्म न कुर्वीत परतश्चेन्न दोषकृत् ।

  • ावशः खण्डः]

गार्थः– दक्षः– गर्ग:– वसिष्ठः- देवलः – कालाद -- आयोतिथे- उपरागयुते पर्वप्युपाकर्म करोति यः । स वै माणवको नश्येदाचार्यस्तदनन्तरम् ॥ एको मूढो भवेदन्यस्वोचमिस्रांशगो यदि । अन्यस्यास्तमये काले कुर्याच्छावणमञ्जसा ॥ प्रथमोपाकृतिश्चापि कुर्यादेवाविचारयन्। ऋग्यजुस्समाथर्वेशा जीक्शुऋकुजेन्दुजाः ॥ शाखाधीश शक्तियुतं तच्छास्वाध्ययन शुभम् । मलमासत्रये मौद्धये मन्त्रिणो ग्रहसमे ॥ एतैदुष्ट तु सिंहेऽर्के कन्यकाकें तु कारयेत्। मासद्वयन्तु दुष्टछेत् कर्कटेऽर्के तु कारयेत् । मासत्रयन्तु दुष्टचेत् सिंहाकें नित्यक्त्सदा' ॥ इति ‘श्रावणे न कृते कर्मण्युतराषाढसंयुते । संक्त्सरकृतोऽध्यायः तत्क्षणादेव नश्यति ॥ इति ‘यद्यधरात्रादर्वाक् सङ्कान्तिहणं तथा । उपाकर्म न कुवीत परतश्चेन्न दोषकृत्' । इति ‘कुलीरस्थे न कर्तव्यं कर्तव्यं सिंहयुक्तके' ॥ इति 'अनुसवीजे नृपतौ विनष्ट सूते मृतै राष्ट्रसमाकुले च । उत्सर्जनोपाकरणे न कुर्यात् ग्रस्तेन्दुसूयेंगुरुणोऽस्तयाने' ॥ इति ‘कुलीरस्थे यदासूर्ये उपाकुर्यातु दक्षिणे । नर्मदोत्तरदेशे तु कर्तव्यं सिंहृयुक्तके' । इति ‘अध्यायानामुपाकर्म श्रावण्यां तैत्तिरीयकाः । बृचः श्रवणे कुर्युस्सहस्थोऽर्को भवेद्यदि' । इति ‘सङ्गवात् प्राक् अवणभं तदूर्ध वसुभं यदि । अमृतं योगमित्युक्त ग्रहणं स्याज दोषकृत् । धौ श्रीनिवासनलिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्न वारुणं भौमवारेण युक्तं मरणदं भवेत् । तस्मात् वर्जयेद्धीमान् मृत्युयोग उदीरितः । अक्ण्यां वारुणे शस्तं पौर्णमास्यां विशेषतः । वर्जयम्रोष्ठपद्यां तत् श्रावण्यान्तु न दोषकृत् । मन्दवारं भौमवारं प्रोष्ठपद्यामथापि वा । पैौर्णमास्यां संयुतचेदुपाकर्म न कारयेत् । श्रावण्यां मन्दर्भौमवारयोगे न दोषः । प्रोष्ठपद्यामिति विशेषोक्तिः । ज्योतिथे – 'तारवारतिथिजा गुणागुणा नात्र सूत्रविधिवैभवादतः । लममात्रमनुकूलमुज्ज्वल यत्तदेव विमृशेदुपाकृतौ' ॥ इति वेदोपाकरणे प्राप्ते कुलीरस्थे दिवाकरे। उपाकर्म न कर्तव्यं कर्तव्यं सिंहयुक्तके' ॥ इति कर्कटे निषिद्धयत इति चेत्-सत्यम् । नर्मदोत्तरतीरेषु कर्तव्यं सिंहयुक्तके । कुलीरेऽर्केऽपि कर्तव्यं नर्मदायास्तु दक्षिणे' । इति विषयप्रकाशिकायान्'कुलीरे रविसंयुक्त उपाकुर्यातु दक्षिणे । नर्मदोत्तरतीरे तु कर्तव्यं सिंहगे रौ । श्रवणे आवणे मासि पौर्णमासी यदा भवेत् । उपाकर्म तदा कुर्यात् ब्रह्मतेजोऽभिवृद्धये ।। पैौर्णमास्वाञ्च नित्यत्वादाफ्तम्बस्य शासनात् । मुक्ता भाद्रपदाषाढौ आक्यामेव कारयेत् ।। उपाकर्म तु कुर्वीत ग्रहणे च सूर्ययोः । प्राधान्येन विधानाच मनुनाऽम्याक्कर्मनि । द्वादशः खण्ड:] श्रीवैखानसमृह्मसूत्रम् 'श्रावण्यां प्रोष्ठपद्यां वे' ति मनूक्तवचनं आवण्यां दुष्टत्वे प्रोष्ठपद प्रथमोपाकृििवषयम् । यद्वा श्रावण्यामसम्भवे सर्वेषां प्रेोष्ठपदि ग्रहणपरम् । ज्योतिथे– ‘सैौरचन्द्रनभसोस्तु पूर्णिमा विश्वविष्णुवसुमेषु सङ्गता । शस्यते यजुरुपाकृतौ न चेत् वारुणीत्रिकयुता नभस्ययोः' ॥ इति अयमर्थः । रवेः राश्यन्तरसङ्कमो मेषादिस्सैौरो मेषादिषु मासः । दर्शन्तचैतादिधान्द्रः । एतदुभयनिबन्धना मधुमाधवादयः । अतो नभश्शब्दः कर्कटसिंहृआक्मपरः । सिंहकन्याभाद्रपदपरो नभस्यशब्दः । अतः कर्कटके सिंहे बा आक्ष्यामेवोपाकर्म कार्यम् । तत्रासम्भवे प्रोष्ठपद्यामिति । श्रावणी च श्रवण श्रविष्ठानक्षत्रयोरन्यतरेण युक्ता । ज्योतिषे– ‘चित्रादितारकाद्वद्वैः पौर्णमासीसमन्वितै । मामाचैत्रादयो ज्ञेयाः त्रिभिष्पष्टान्त्यसमैः ॥ इतेि एतस्रोष्ठपदग्रहणं ओषधिप्रादुर्भावाभावप्रं केचित् व्याचक्षते-तन्त्यिम्। तदभावेऽप्युपाकर्मणो नित्यत्येन सन्ध्यावन्दनवदावश्यकत्वेन कर्तव्यत्वात् । सिंहे सवितृथित्यभावविषयमित्यन्ये । तदसत्-देशान्तरविषयत्वात् सिंहाकपा कर्मणः । अतः श्रावण्यामेव ऋग्यजुरुपाकर्म कर्तव्यम् । आत्रेये – 'गुरुभार्गवयोः मैौढये बाल्ये वा वार्धकेऽपि वा । तथाऽधिमाससंसर्पमलमासादिषु त्रिषु ॥ प्रथमोपाकृतिनै स्याद्यदि कुर्याद्विनश्यतेि' । इति अतः प्रथमेतरोपाकरणे न दोषगन्धः । सिष्ठः– ‘अनुप्तबीजे नृपतौ विनष्ट सूते मृौ राष्ट्रसमाकुले च । उत्सर्जनोपकरणे न कुर्यात् प्रस्तेन्दुसूर्ये गुरुणोऽस्तयाने ' । इति श्री श्रीनिवासनखित-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने कालनिर्णये- 'उपाकर्म च हव्यञ्च कव्यं पर्वोत्सवं तथा । उत्तरे नियतं कुर्यान्मलमासे विवर्जयेत् ॥ इति काठकगृह – 'सोमयागादिकर्माणि, इत्यारभ्य , महालयाष्टकश्राद्धे उपाकर्मादि कर्म यत् । स्पष्टमानविशेषाभ्यां विशेषाद्वर्जयेन्मले ? ॥ इति हारीतः– ‘उपाकर्म तथोत्सर्ग काम्यमुत्सवमष्टकाः । मासवृद्धौ पराः कार्या वर्जयित्वा तु पैतृकम्' । इत्यादिवचनानि मौदादिदोषदुष्टत्वे प्रथमोपाकृतििवषयाणीति केचित्। अथ ततच्छास्वानुसरेण कल उच्यते । आज्ञेयः – 'बद्दचां श्रावणे मासि श्रेोण्यां शस्तमुपाकृतौ । पूर्णा विष्णौ क्ौ विश्व याजुषां स्यादुपाकृतिः ॥ पूर्णा विष्णौ प्रेोष्ठक्द्यां सान्नां दशें सहास्तभे । ऋक्सामोपाकृतिः हस्ते पञ्चम्यां श्रावणे शुभम्' । इतेि औथरीये – 'श्रावण्यां पौर्णमास्वां स्थाद्वेदोपाकरणक्रिया । 'पर्वण्यौदयिकं कुर्युः श्रावण्यां तैत्तिरीयकाः । कचाः श्रवणे कुर्युः हस्तक्षे सामवेदिनः' । इति पर्वण्यौदयेिकं कुर्युः श्राक्ण्यां तैत्तिरीयकाः । बदृचः अक्णे कुर्युः ग्रहसन्तिवर्जिते' ॥ इति प्रहः-ग्रहणम् । इदं प्रथमोपाकृतिविपयमिति वदन्ति । ज्योतिषे – 'अर्धरात्रादधस्तात्सङ्कान्तिम्हणतु वा। उपाकर्म न कुर्वीत परतश्चेन्न : षकृत्' ॥ इति औदयिकाव्दं विवृण्वानाः स्मृ ः । 'श्रावणी पूर्णमासी तु सङ्गक्स्पृम्दा भवेत् । तदेवैौदयिकं ज्ञेयं नान्यौदयिकं विदुः ॥ श्रावणी पूर्णमासी तु सङ्गवात्परतो यदि । तदा चैौदयिकं ज्ञेयं नान्यदौदयिकं भवेत् । विधाने- 'सन्धिः सङ्गवतः प्राक् स्यात् पूर्वस्मिन् पर्वणि क्रिया । ोभूते समिदाधानमिति श्रावणिको विधि ' ।। परेऽहि सङ्गवादूध्दै पूर्णिमा श्रावणव्रते । सङ्गक्स्पर्शने वापि हीना पूर्णा शुभावहा' ॥ निगमे– ‘श्रावण्यां प्रोष्ठपद्यां वा प्रतिपत् षण्मुहूर्तकैः । वेिद्धा स्यात् छन्दसां कुर्यात्तत्रोपाकर्मसंज्ञितम् । दिनद्वयं समाश्रित्य पौर्णमासी यदा भवेत् । परेद्युः सङ्गमं प्राप्य स्थिता सा कर्मणोऽर्हति ? ॥ इति सन्धिस्सङ्गवतः पश्चात् अर्वाच्यध्यन्दिनाद्यदि । तस्मिन्नुपाकृतिं कुर्यात्सद्यस्समिध आहुती ' । इति यस्मिन् देशे य आचारो न्यायदृष्टस्तु कल्पितः । स तस्मिन्नेव कर्तव्यो देशाचारस्मृतो भृगोः । यस्मिन् देशे पुरे ग्रामे त्रैविद्ये नगरेऽपि वा । यो यत्र विहितो धर्मस्तं धर्म न विचालयेन् ' ॥ इति आपस्तम्बः– ‘येषां परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः । तत्र तान् नावमन्येत आचौरर्नेतरः पुनः' ॥ इति बेबलः- *येषु देशेषु ये देवा येषु देशेषु ये द्विजाः । येषु देशेषु यच्छौचं यत्र यत्रैव भृत्तिकाः ।। येषु देशेषु ये धर्माः धर्माचारस्तु यादृशः । तत्र तान् नावमन्येत देशाचारस्तु तादृशः ? ॥ इति तत्राऽऽघारं हुत्वा अग्रि परिस्तीर्य शिष्यं वापयित्वा स्रातं पुण्याई वाचयति ।। ३ ।। 31 २४१ २४२ श्री श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् अध्ययनयोग्यतासिद्धयर्थ आषाढोपाकर्मणा संस्करिष्यामि इति सरुप्य उफ्नयनामौ लौकिकामौ वा आधारं हुत्वा जस्रोरूध्वै नापितेन वापयित्वा स्रातं पुण्याहं वाचयित्वा [द्वितीय प्रश्ने प्रोक्षणैः प्रेोक्ष्य अग्रि प्रदक्षिणं कारयित्वा कूचे ददाति ॥४॥ प्रोक्षणैः आपो-हिरण्य-पवमानैः । ‘राष्ट्रभृदि'ति कूर्च ददाति । आसयित्वा दक्षिणे 'शोदेवी' रिति प्रोक्ष्य प्रधानाः पञ्चा शदाहुतीः आज्यचरुभ्यामक्षतधानाभ्यां वा जुहोति ॥ ५ ॥ अक्षताः-क्षतिरहिताः पूर्णतण्डुलः । भकिंततण्डुलाः धानाः । वा शब्दो विकल्पार्थः । अग्रये पृथिव्यै ऋग्वेदाय यजुर्वेदाय सामवेदाय अथर्ववेदाय यायवे अन्तरिक्षाय दिवसाय सूर्याय दिग्भ्यः चन्द्रमसे अध्यायाय अनध्यायाय अध्यादेवतायै अनध्यायदेवतायै श्रद्धायै मेधायै धारणायै आचार्याय छन्दसे ऋषिभ्यः सप्तर्षेिभ्यः मुनिभ्यः गुरुभ्यः अहीरावेभ्यः अर्धमासेभ्यः मासेभ्यः ऋतुभ्यः संवत्सरेभ्यः परिवत्सरेभ्यः इदावत्स रेभ्यः इदुवन्सरेभ्यः ब्रह्मणे साविध्यै प्रजापतये उशनसे च्यवनाय बृहस्पतये सोम य अङ्गिरसे दमय शङ्काय लिखिताय स्थूलशिरसे वैनतेयाय शिखिने ईश्वगय अधिकृताधिदेवताभ्य – 'सदसस्पति मद्भुतं प्रियमिन्द्रस्य काग्यं सनिमेधामयासिषं स्वाहे' नि पूर्ववत्प्राजा पत्यत्रतबन्धं धातादिपञ्चवारुणं मूलहोमं स्विष्टाकारञ्च हुत्वा हुतशेषं 'अदितिस्ते कक्ष्या । मिति भोजयित्वा 'योगे योगे तवस्तर ' मित्या चमनं ददाति ।। ६ ।। संवत्सरेभ्यः इत्यादि । तिथ्यादियोगभेदेन संवत्सरभेदमाह वृद्धगर्गः । 'यदा माधस्य शुक्रस्य प्रतिपचोत्तरायणम् । सहोदये प्रतिष्ठां हि सोमाकै प्रतिपद्यतः । द्वादशः खण्डः] प्रथमे सोऽभिदेवत्यो नान्ना संवत्सरः स्मृतः । यदा माघस्य शुक्रस्य त्रयोदश्यामुदग्रविः ॥ युते चन्द्रमसा रौद्रे वासवं प्रतिपद्यते । द्वितीयस्सोमदेवत्यः प्रोच्यते परिवत्सरः । कृष्णे माघस्य दशमी वासवारौ दिवाकरौ । तदा तृतीयं सम्प्राहुदिावत्सरकं जनः । सप्तमी माघशुकस्य वासवारौ दिवाकरौ । चतुर्थमिन्द्रदेवत्यं तमाहुनुवत्सरम् ॥ यदुतरायणं कृष्णे चतुथ्र्या तपसो भवेत् । इद्वत्सरस्स विज्ञेयः पञ्चमो मृत्युदेवतः ॥ नियतं पञ्चमस्यान्ते तदैव स्यात्सहोदयम्' । इति अत्र पूर्ववत्रनबन्धमित्यादि । पूर्ववत् प्राजापत्यक्त् । प्राजापत्यात् पूर्वमेव कर्तव्यताज्ञापनार्थे पूर्ववद्वत्रबन्धमित्युक्तम् । व्रतबन्धस्य प्राजापत्ये विद्यमानत्वात् अन्यत्रानुक्तत्वात् ‘अन्तराप्येव मध्यापयितुकामो हुत्वाऽध्यापये दिति सूत्रे उक्त्वाच पूर्वमेव कर्तव्यम् । अथ प्राङ्गमुखमुदङ्मुखं वा ब्रह्माञ्जलिं कारयित्वा दक्षिण मध्यासीनं वेदान् वेदौ वेदं वा सूत्रसहितसध्यापयति ॥ ७ ॥ प्राङ्मुखमुदमुखं वा । वाशब्देन प्रत्यङ्मुखं गृह्यते । ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः । संहत्य हस्तावध्येयं स हि ब्राञ्जलिस्मृतः । । इति मनुः ‘वेदान् वेदावित्यादि । ‘एकं त्रींश्चतुरो वेदान् वेदादाक्नुवाककान्। आचन्तयोः प्रणक्युतमुपाकर्मणि संपठेत् ॥ इति २४४ श्री श्रीनिवातनलित-तात्पर्यचिन्तामणिसहितम् [द्वितीय श्वे बोधायनः–‘लीनादितोऽनुवकानधीयीस्न्, काण्डादीन्वा सर्वानिति। शक्तचेत् ौ त्रयं का सूत्रसहितमध्यापयेत् । अशक्तयेत् किञ्चिद्वा अधीयीत । माम नातिको भवेदिति क्चनात् । स्मृतिः - 'यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् । स वै दुर्वाह्मणो नाम सर्वकर्मबहिष्कृतः ? ॥ इति अन्तराऽप्येवमध्यापयितुकामो हुत्वाऽध्यापयेत् ॥ ८ ॥ अन्तराप्येवमिति-आगाम्याषाढात्मागेव शिष्यमध्यापयितुकामः यस्मिन् कस्मिंश्चिन्मासे सुमुहूर्ते एवभाषाढोपाकर्महोमं हुत्वा अध्यापयेत् । अर्धपञ्चमानर्धषष्ठान्वा मासानध्यायानुपाकुर्वीत ॥ ९ ॥ कामन्तु वेदाङ्गानि ।। ११ ।। इति वेदोपाकरणम् ।। १२ ।। अर्धाधिकक्तुरो वा अर्धाधिकपञ्च वा मासान् अध्ययनं कारयेत् । ततः परमुत्सर्जनं कुर्यात् । बोधायनः-'बहिरणानुकृतिरुमर्ग: । तप्यां पौर्णमास्यां िक्रयते। अपिवा माण्याम् । सहान्तेवासिभिः ग्रामात् प्राचीमुदीची'मिति । पसङ्गादनध्ययनकाल उच्यन्ते स्मृत्यन्तरे – 'द्विधाऽनध्यायकालस्तु नित्यनैमितिकात्मकः । भूताष्टप्रतिपदंर्शपैर्णमाम्यस्योदशी । चतुर्थी सप्तमी चास्तादूर्वमर्वाड़निशी तथा । द्वियामात्मा तिथिद्धेऽथ (?) रवेरस्तमयादय । नवनाडिप्वथावृर्वे चतुर्थी दृश्यते यदि । पूर्वभागमनध्यायं राज्ञेः कुर्यातु सप्तमीम् । योदशी तत्र भागे तं च कुर्यात्तथाविधम् । महानिशाय्युमे सन्ध्ये नित्यानाहुर्महर्षयः । । द्वादशः खण्डः] २४५ आशौचे यावदाशैौचं वेदानध्ययनं विदुः । शिप्यर्तृिगुरुबन्धुस्वशाखा श्रोत्रियसंस्थितै ॥ ग्रस्तास्तमयसापिण्ड्यश्राद्वैकोद्दिष्ट उपाकर्मणि वेदानामनध्यायस्त्र्यहं भवेत् । उत्सर्गे वाद्याध्ययने द्वितीये पक्षिणी दिनम्। आरण्यकस्य वेदस्य समाप्तौ तु यह भवेत्' । इति बोधायन:–‘मासप्रदोषे च नाधीयीरन् । सायंप्रातस्सन्ध्ययोश्ध नाधीयीरन् महानिशि वेति । बद्धगाग्र्यः– ‘रात्रौ यामद्वयादर्वाक् सप्तमी वा ऋयोदशी । प्रदोषस्स तु विज्ञेयस्सर्वविद्याविगर्हितः ॥ प्रागस्तात्पञ्च वृद्धौ तु क्षये तिस्रस्समे चतुः । पञ्च वा चतुरो विद्धा स्वाध्यायस्योदयादनु() ॥ चतुर्दश्यां यदा पर्व प्रागस्तात् दृश्यते रवेः। अनध्यायं प्रकुर्वीत त्रयोदश्यान्तु धर्मवित् । अभितश्चदनध्यायस्तत्राप्येके प्रकुर्वते । सदैकेऽपि त्वनध्यायं मन्यन्ते तद्विदो जनाः' ।। कालनिर्णये - - *काण्डप्रश्नानुवाकानां समाप्तौ काल इष्यते । दशाष्टमासस्तत्राणामनध्यायस्त्र्यहं भवेत् ॥ तत्राणि-संहिताशाखारण्यकानि । 'उत्सर्गे प्रथमेऽध्यायेऽनध्यायस्यहं भवेत् । धारणाध्ययनादौ तु पक्षिणी दिनमेव वा ॥ चतुर्दश्यां यदा पर्व प्रागस्तात् दृश्यते रवेः । अनध्यायं प्रकुर्वीत त्रयोदृश्यान्तु धर्मवित् ॥ भौ श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने अभितवेदनध्णयस्तत्राप्येके प्रकुर्वते । सदैकेपि त्वनध्याये मन्यन्ते तद्विदो जनाः' । इति प्रबापतिः– *ी च द्वादशी चैव अर्धरात्रौ सनाडिका । प्रदोषे न त्वधीयीत तृतीये नवनाडिकाः । भीष्म:- ‘चातुर्मास्यद्वितीयासु मन्वादिषु युगादिषु । विषुवायनयोर्द्धन्द्वे शयने बोधने तथा । पक्षादिके त्रयोदश्यां तस्यामेवोत्तरा तिथिः । दर्शम्पृक् चेद्दिवैव स्यादनध्यायः श्रुतावपि' । इति श्रुतौ-श्रवणद्वादश्यां पक्षद्वादशी स्वाध्यायदिनानि ()। अधिका चेत् सा तय दश्यनध्यायः । उत्तरा तिथिः-चतुर्दशी दिवाऽमावास्या चेत् त्रयोदश्यनध्यायः । शुचा तपस्ये च या द्वितीया विधुक्षये । चातुर्मास्यद्वितीयास्युः प्रवदन्ति महर्षयः । नभस्यद्वादशी शुझानध्यायाश्चिनियुक् यदा । । शक्रध्वजस्यचोत्तानाऽबरोहणदिने शुमे' ॥ इति मत्स्यपुराणे – ‘आश्वयुक् शुकृनवमी कार्तिकी द्वादशी तथा । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च । फाल्गुनस्याप्यमावास्या पुष्यस्यैकादशी सिता । अषाढस्यापि दशमी भाधमासस्य पञ्चमी । श्रावणस्याष्टमी कृष्णा आषाढस्यापि पूर्णिमा । कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पाञ्चदशी सिता । मन्वन्तरादयचैते मुनिभिः परिकीर्तिताः । कार्तिके शुक्रनवमी द्वितीया माधवे सिदा । माघमासे पैौर्णमासी नभस्ये च त्रयोदशी । एते युगादयः प्रोक्ता युगादिक्रमशो बुधैः । मार्गशीर्षे च माघे च मासे प्रेोठे च फाल्गुने । इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम् ॥ कृष्णपक्षे तु पूर्वेद्युरन्वष्टक्यस्तथाऽष्टमी । उत्तरन्त्वयनं मेषः (नकः?)कटकं दक्षिणायनम् । विषुवे तु तुलामेषे गोलमध्ये तथाऽपरा ॥ गोलं– वलनम् । पूर्वञ्चोऽवमनघ्यायमहःसङ्क्रमण निशि । दिवा पूर्वोत्तरा रात्रिरिित वेदविदो विदुः । गजव्याघ्रान्तरे.... ... करिराजशान्तरे । तदधं पशुमण्डूकनकुलाहिशुनां पुनः । काकमूषिकमार्जारकुटक्रोष्ट्रपक्षिणाम् । प्रामान्यरासभप्रामक्रोडानामन्तरे दिनम् ।। कटोलूकश्वरासभमहाध्वना(?) । वेणुगीतमृदङ्गानां स्वने नाध्ययनं तथा ।। 'देशेऽशुचावात्मिन च विद्युद्भर्जितसम्भ्रमे । शिष्ट गृहागते चातिवाते वारं ततोऽन्विते । पूति वाते च नीहारे सामबाणार्तिनिस्वने । अन्यपतितानाञ्च सन्निधौ । नाधीयीताव्रतो हुत्वा जलान्तश्शकटन्तिके । अन्यवाटे ग्राममध्ये क्षेत्रे प्रामस्य सीमनि । कृविं कुर्वन् बहिग्रमाद्रात्रावारुह्य पादपम्' ॥ इति बोधायनः-'यद्यनध्ययनमात्रेऽपि स्वाध्यायदिने द्विमुहूर्तादुपरि दृश्येत तन्नि मित्तविषयेऽपि विषयः तमप्यनध्यायदिनं प्राहुरिित मैत्रेयसूत्रे पठयते । |*यध्ययनवर्जितः सन्ध्यायां नाधीयीत' ॥ इति ौनिवासमशिकृत-तात्पर्यचिन्तामभिसहितम् [द्वितीय प्रश्ने डननुः-- 'रात्रौ यामद्वयादर्वाम्यदि पश्येतूयोदशीम् । सा रात्रिः सर्वकर्मनी शङ्कराराधनं विना ? ! वृद्धगाग्र्यः– ‘अत्रयोदशी यदा रात्रौ यामस्तत्र निशामुखे। प्रदोष इति विज्ञेयो ज्ञानार्थी मौनमाचरेत् । ‘भोजनं मैथुनं यानमभ्यङ्ग हरिदर्शनम् । अन्यानि शुभकार्याणि प्रदोषे नैव कारयेत् । । स्कान्दे – *त्रिमुहूर्त प्रदोषस्याद्रवावस्तङ्गते ततः । मिनसन्ध्यस्त्रयोदश्यां न स्मरेचात्मनोऽहितम्' ।। 'अहोऽष्टमांशसंयुक्त रात्र्यधै मौनमाचरेत् । त्रयोदशी कलामात्रा दृष्टा यदि निशामुखे' ।।

  • न प्रदोषे हरिं पश्येत् त्रयोदश्यामतक्रिया ।

यदि पश्येत्प्रमादेन द्वादशाब्दं न रक्षति ' । इति इदं क्चनं पाशुपतादिमतान्तरनिष्टविषयम् । स्मृत्यन्तरे – 'अर्चकान् परिचारांश्च वैष्णवान् ज्ञानिनो यतीन् । दासीदासादिकांचैव प्रदोषो नैव बाधते ! ॥ इति बासाधिकारे – ‘प्रदोषेोक्तषु दोषेषु पापं नैवेति शासनम् । असिते च सिते पक्ष प्रदोषो यदि सम्भवेत् । श्रौतवद्देवमभ्यच् चन्दनादीनि कारयेत् । आयुश्रीपुष्टिकामी च शत्रुसंहारमयिवान्। पुत्रक्षेत्रादिकामी च उदयास्तमयं चरेत् । खीभिश्च पुरुषर्वापि भक्तियुतैस्मुखार्थिभिः । यथाविधि च निर्वत्र्याः खानदानादिकाः क्रियाः । कालोऽस्ति दाने कालोऽस्ति यज्ञे कालोऽति सजये । । सर्वेशभजने कालं वीक्षमाणस्तु वक्षितः । मैौनं वाचो निवृतिस्यान्नान्यभाषा न संस्कृम् ॥ नान्यदेवेरणं विष्णु सदा ध्यायेच कीर्तयेत् ॥ इति नैत्यके नास्त्यनध्यो ब्रह्मसत्रं हि तत् स्मृतम् । ब्रह्माहुतिहुतं पुण्यं स्वाध्यायश्च वषट्कृतम्' ! वेदोपाकरणे चैव स्वाध्याये चैव नैत्यके । नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि । रत्नावल्याम् - 'देवतार्चनमन्त्राणां नानध्यायस्सदा स्मृतः । । सङ्कल्पितानां मन्त्राणां वैदिकानां महामते! । नानध्यायनिरोधोऽस्ति जपकर्मणि सदा । नित्ये जपे च काम्ये च क्रतै पारायणे तथा । नानध्यायोऽस्ति वेदानां प्रहणे ग्रहणं स्मृतम् । । स्मृत्पर्धारे 'चतुर्दश्यष्टमीपर्वप्रतिप्द्धर्जितेषु तु । वेदाङ्गन्यायमीमांसाधर्मशास्राणि चाभ्यसेत् ।। अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः । न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेत् . ॥ सौराणां राष्ट्रमन्त्राणां पैतृकाणाञ्च नैत्यके । जपहोमादिकार्येषु नानध्यायो न काम्यके । । नित्ये नैमितिके कम्ये ऋते यज्ञे क्रतौ तथा । प्रवृत्ते काम्यकार्ये च नानध्यायस्मृतस्सदा । नानध्याये जपेद्विद्वान् रुद्रांचैव विशेषतः ॥ पैौरुषं पावमानव गृहीतनियमादृते । । त्वदि २५० श्री श्रीनिवासमन्निकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने अथ श्रावणे पौर्णमास्यामग्रि परिस्ती शिरयं वापयित्वा पुण्याहं वाचयति ।। १३ ।। अथ - उपाकर्मानन्तरम् । श्रावणे पैर्णमास्यामित्यादि । स्मृत्यन्तरे – 'उपकर्मापराद्धं स्यादुत्सर्गः प्रातरेव तु । उपाकर्मणि चोत्सर्गे पूज्यां दर्भमयर्षयः' । इति अध्यायोपाकर्म करिष्यामीति सङ्कल्प्य समिदाधानं कारयित्वा आघारं हुत्वा अ िपरिस्तीर्य पुण्याहं वाचयित्वा ऋषिपूजां कुर्यात् । 'स्रात्वा शिलामयमुनीन् पूजयेत् सोपवीतकः । पृथकाण्ड्ऋ षीन् वेदान् छन्दांसि तर्पणे हुतौ' ।। इति तर्पणे होमे च सवितारं कण्डििमत्यारभ्य नाराशंसारेत्यन्तं कुर्यात् । होमं नेति केचित् । जलसमीपे अध्ययनोपक्रमः । बोधायनः– 'गौतमादिमुनीन् सप्त कृत्वा दर्भमयान् पुनः । पूजयित्वा यथशक्ति तर्पयेद्धेशमुद्धरेत् ' । इति अत्र तु नर्पणात्पूर्वमेव मेखलदिधारणम् । स्मृत्यन्तरे – 'उपाकर्माणि सन्धार्यमुपवीतादिकं नवम् । अनवं वा नवं वापि पुरातनमिह त्यजेत् ।। पुरातनं क्षिपेतोय 'ममुद्रं गच्छे 'ति मन्त्रन :' । इति स्मृत्यन्तरे – 'मैौञ्जीयज्ञोपवीतादीन् नवानेव तु धारयत् । कटिसूतं नवचैव नवक्त्रमुपाकृौ । तर्पणान्ते समिदाधानामौ आघारं हुत्वा पूर्ववद् बन्धं धानादिपश्चारुणं मृलहोमं जुहोति ॥ १४ ॥ अन्तहोवा । यड़तानुष्ठानाक्सरः तड़तबन्ध स्विष्टाकारश्च द्वादश. खण्डः] बहुशिष्यविषये गृह्यः बहूनामपि शिष्याणां सहन्त्रेण कारयेत् । ऋताहुतीर्न कुर्याद्वा तथा काण्डऋषीन् हुनेत् । प्रत्यब्दं तद्बहिः कुर्यात् तद्व्रताहुतिभिर्विना' ॥ इति समिदाधानामावेव परेद्युः परिस्तरणादिकं कृत्वा सावित्र्या सहस् समिद्धोमं जुहुयात् । अध्ययनपरायणायेति श्रावणम् ॥ १५ ॥ अयं श्रावणहोमः अध्ययनपारायणार्थमुपक्रमार्थञ्च । 'श्रावण्यां प्रेो पद्यां वे' ित मनुस्मरणात् । तथैव नैष्ठिको यावज्जीवमाश्रमधर्माण्यनुनिष्ठत ॥ १६ ।। तथा-श्रावणहोमकर्म, यद्वा 'तर्पयेद्वेशमुद्धरे'दिति क्वनात् तर्पणं वा नैष्ठिक यावज्जीवमनुष्ठित । एवं उक्तप्रकारेण आश्रमधर्मानपि । (सूत्रे एवमिति पाठ इति ज्ञायते) उपाकुर्वाणो वेदमधीत्य स्वायादिति विज्ञायते ॥ १७ ॥ इति व्यवहारः । हारीतः– ‘द्विविध एव ब्रह्मचारी भवति उपकुर्वाणो नैष्ठिकश्धति' ॥ अशक्तविषये स्मृतिः । अप्यशक्तावेकदिने समाप्यानुक्रमेण वै । व्रतानि तन्त्रयित्वैव खातव्यमिति हि स्मृतिः । । पुरोदयादादित्यम्पे 'त्यादिना सूत्रकारेण उत्तर वक्ष्यते । इति श्रीमत्कशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्ययन श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वितीयमश्ने द्वादशः खण्डः समाप्तः । अथ त्रयोदशः खण्ड ० ९ अथ समावर्तनं व्याख्यास्यामः । १ ।। अथेति । अथ-गुरुकुलवासानन्तरं, यद्वा-शुक्रियव्रतानन्तरम् । ममावर्तनमित्यादि । ब्रह्मचर्यान्निवृत्तस्य विवाहयोन्यनासिद्धयर्थ समावर्तनसंस्कारं व्यास्यास्याम् इत्यथः । हारीतकात्यायनौ -- ' त्रयस्त्रातका भवन्ति विद्यालातको वनस्रातको विद्यात्र रुातकश्च' इति । यस्माप्य वेदमसमाप्य त्रनानि समावर्तते स विद्यास्रातकः । यस्समाप्य ब्रनानि असमाप्य वेदं समावर्तते स ऋतस्रान्तकः । उभयं समाप्य यस्समावर्तते स विद्यात्रतस्रातक; इांत । अत एवोक्तं 'अशक्तावेकदिने 'इत्यादि। उदगयने आपूर्यमाणपक्षे निष्योत्तरेषु चित्राविशाखयोः हस्त रोहिण्योः मृगशिासि वा नक्षत्रे यवाऽपस्तवागारे गो वा आषरं हुत्वा अग्रि परिस्तीर्य तथैव धातादित्रविमर्ग हुत्वा 'घयः सुपर्णा इति वस्रावकुण्ठनं मोचयिन्वा शुक्रियत्र ; विसर्जयति ॥ २ ।। उदगयन इति । 'दक्षण त्वयन रात्रिः देवानामुतरं त्वहः' इनि । आपूर्यमाणपक्षे इति –पूर्वमुक्तम् । गृह्यः - 'विवाहपूर्वदिवसे स्रायद्वा दक्षिणायने' । 'क्विाहपूर्वदिवसे ऋक्षादीन विचार्य ज्ञायात्'इति चोक्तत्वात् शुभदिने दक्षिणायने वति कैश्चिद्याख्यातम् । पूर्वेद्युः नान्दीमुखं कृत्वा यत्र जलन्नं तत्र गच्छेत् । नक्षत्राप्युपपादयति तिष्येत्यादिना । अत्र बोधायनः । 'वेदमधीत्य स्राम्यनि । त्यारभ्य 'रोहिण्यां स्रायादित्येकम् प्राजापत्यं वा एनन्नक्षत्रं तदस्य प्राजापत्य एव नक्षत्रे स्रः भवत्यथो सर्वान् रोहान् रोह त,ि निष्ये स्रायादित्येकं बार्हस्पत्यं वा एतन्नक्षत्रं नदस्य बार्हस्पत्य एव नक्षत्र झातं भक्त्यथो भाग्योऽसानीति, हस्ते स्रायादिन्यकं त्रयोदशः खण्डः] सावित्रं वा एतक्षत्रं तदत्र सावित्र एव नक्षले स्रातं भक्त्यथो सवितृ प्रसूतोऽसानीति, चित्रायां लायादित्येकं ऐन्द्रं वा एतन्नक्षत्रं तदस्यैन्द्र एव नक्षत्रे वातं भवत्यथो चित्रोऽसानीति, विशाखयोश्च स्रायदित्येकं ऐन्द्रामं वा एतन्नक्षत्रं तदस्यैन्द्राग्र एव नक्षत्रे स्रातं भवत्यथो िवशाखेोऽसानीति, प्रजया पशुभिरित्येकेषामेतस्मिन्नापूर्यमाणपक्ष' इति । नववस्रश्चोतरीयोपवीताजिनमेखलाः । सौवर्णे कुण्डले कण्ठाभरणञ्चाङ्गुलीयकम् । गन्धपुष्पाञ्जनालेपान् मुकुरं छत्रमुत्तमम् । उपानहौ वेणुदण्डं वाहनं कर्षणाश्म च ।। क्षुरं शरावं सशकृत् खानोद्वर्तनवस्तु च । मध्वाज्ये दधि च क्षीरं कांस्यं कूर्चञ्च विष्टरम् ॥ सम्भारान् मधुपर्कस्य युग्मदषु योजयेत् ।। आधारामत्याद-जातकामावुपन्नुयनामं लौकिकाौ वा आघारं हुत्वा धातादिपूर्व 'अरुणेभ्यः काण्डर्षेिभ्यः सदसस्पतिं प्रवर्यदेवताभ्य' इत्यादि हुत्वा । 'इमॅस्तोम - पायुषं जमदग्नेः' इति प्रधानं पञ्चवारुणं मूलहोमान्तं हुत्वा 'उद्वयं तमसः – उदुत्यं' इत्येताभ्यामादित्य पस्थाय 'उदुत्तम 'मित्युत्तरीयम् । 'अथाय 'मिति सूत्रदण्डा दीन्यप्सु विसृज्य 'शिवो नामासी' ति क्षुरमुपलेन कर्षयित्वा साक्षतैराधावैः ‘शिवा न' इति शिरोऽञ्जयित्वा 'गोदानं - आप उन्दन्तु– ओषधे त्रायस्व - यत् क्षुरेण' इति चतुर्दिशै 'येनायप दिनि सर्वतो नखान्तं वपति ॥ ३ ॥ अत्र मूत्रशब्दः कटिसूत्रपरः । यज्ञोपवीतत्यागस्य अयुक्तत्वात् । कर्षणं तीक्ष्णीकरणाय।'शिवा न'इति साक्षतैराधवैिः शिरोऽञ्जयित्वा 'गोदान्भुनक्तिति’ गवादिदक्षिणाकरणमित्युत्तरत्र वक्ष्यते। ‘ओषधे त्रायस्वैन'मिति साक्षतदर्भ २५४ श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने प्रागुक्ताश्रौ मस्तके स्थापयित्वा ‘स्वधिते मैनं हिंसी' रिति क्षुरं निधाय 'गोदान'मित्यादिभिः चतुर्भिर्मन्त्रैः यथाक्रमं चतसृषु दिक्षु सरोमाणं दर्भ छित्वा

  • येनावप'दिति सर्वतस्समन्त्रकं कृत्वा नापिताय क्षुरं प्रयच्छति । सोऽपि

शिखाश्रूवर्जमानस्खं वपनं कुर्यात् शगवे सानडुहशकृतेि (माता ब्रह्मचारी वा) केशादीन्यादाय इदमहममुष्य । इत्युदुम्बरदर्भयोर्मले गोष्ठ वा गृहयेत् ।। ४ ।। इदमहमित्यादि । “अहं गोत्रस्य शर्मणः पाप्मानमुपगृहामि उत्तरोऽसौ द्विषद्रयः । इति मन्त्र ऊहः । आयुष्याभिवृद्धयर्थ माता ब्रह्मचारी वेत्युक्तम् । अक्षादिसिद्धयर्थमुदुम्बरदर्भयोरित्युक्तम् । अत्र वपनप्रकारः श्रुतैौ । 'तेऽसुरा ऊध्र्व पृष्ठभ्यो नापश्यन् । ते केशानग्रेऽवन्त । अथ श्मश्रूणि । अथोपपक्षौ । ततस्तेऽवाञ्च आयन् । पराभवन् । यस्यैवं वपन्ति । अवाडेति । अथो परैव भवति । अथ देवा ऊध्र्व पृष्ठभ्योऽपश्यन् । त उपक्षावप्रेऽवपन्त । अथ श्मश्रूणि । अथ केशान् । ततस्तेऽभवन् । स्वर्ग लोकमायन् । यस्यैवं वपन्ति । भक्यात्मना । अथो सुवर्ग लोकमेति । अथैतन्मनुर्वप्रे मिथुनमपश्यत् । स इमश्रुण्यप्रेऽवपत । अथोपपौ । अथ केशान् । ततो वै स प्राजायत । प्रजया पशुभिः । यस्यैवं वपन्ति । प्रजया पशुभिर्मिथुनैर्जायते । इत्यादि । 'केशश्मश्रु वपते, नखानि निकृन्तते, मृता वा एषा त्वगमेध्या यत्केशश्मश्र . मृतामेव क्चममेध्यामपहृत्य यज्ञियो भूत्वा मेधमुपैती' ति च । ौते च-'श्मभूम्यग्रे क्पते अथोपपक्षाक्थ केशान् अभ्यन्तरं नरवानि निकृन्तते । प्रथमं दक्षिणहस्तस्याकुष्ठप्रभृति तथा सव्यस्य तथा पद्यानी 'ति । स्नृत्यन्तरे – 'नृपाइया ब्राह्मणसम्मतेश्ध बन्धस्य मोक्षे क्रतुदीक्षणे वा । विवाहकले मृतसूतके च सर्वेषु शस्तं क्षुरकर्म तेषु' ॥ इति । प्रामुखः श्मश्रुकर्माणि कारयेत् समाहित पञ्चाशद्वत्सराद्ध्वै क्पनं न विधीयते' । इति केचित् त्रयोदशः खण्डः] गाग्र्यः– श्रीबैखानसगृह्यसूत्रम्

  • विना यज्ञ विना तीथै मातापित्रोतिं विना ।

यः कुर्यात्केशवपनं भवेत्स पिंतृघातुकः ' । अनिच्छावपनं प्रोक्तं पञ्चाशद्वर्पतः परम् । पञ्चाशद्वर्पतः पूर्वमाधानादिनिमित्तकम् । अधस्ताद्राक्षसं चैषां श्मश्रुकक्षादि मानुषम् । दैवतं देवतानाञ्च राक्षसं क्रूरकर्मणाम् । मानुषन्तु मनुष्याणां वपन स्यतिधा मतम् ' ॥ इति बोधायनः - 'श्मश्रुण्येवाग्रे वपते । अथोपपक्षावथ केशान्, यथोपपाद मिनराण्यङ्गानेि । एतद्येषा जरसा पूर्व आयुषि प्रयान्ति । पूर्वं आयुष्यन्नादा भवन्ति । य एव विद्वांसो लेोमानि वापयन्ते । इति । अरुनाद्याय व्यूहध्व' मिति दन्तधावनमौदुम्बरेण काटेन करोनि ।। ५ ।। शीतोष्णाभिगङ्गिः ' आपोहिष्ठा' इत्यादिभिः ऋग्भिः तिसृभिः रुन्नापयित्वा हिरण्यपवमानाभ्यां प्रोक्षयति ।। ६ ।। शीतोष्णाभिरित्यादि । दैवमानुषयोव्र्यावृत्त्यर्थं शीतोष्णाभिरित्युक्तम् । बोधायनः । 'उष्णासु शीना आनयति देवमानुषस्य व्यावृत्या ' इतीति । मसूरादिपिष्टरङ्गपरिवर्तनं कारयित्वा आमलकाचैः शिरः प्रक्षाल्य हरिद्रामालिप्य शीतासूष्णा अपो निषिच्य एताभिः शीतोष्णाभिरद्भिः स्राफ्यति, धौतं परीधाप्य शीतोष्णाभिरद्भिः प्रेक्षयति । अत्रैतन् प्रधानं कर्म । अङ्गोद्वर्तनत्वादे पूर्वं तथा प्रधानान् हुत्वा पुरोदयादादित्यस्य ब्राह्मत्रतं विसृज्य शुक्रियव्रतस्य ग्रहणविसर्गावित्येकं ।। ७ ।। १५६ श्री श्रीनिवासनविकृत-तात्पर्यचिन्तानतिहितम् [द्वितीय प्रश्न अत्र योक्तप्रकारेण शुक्रयतानुष्ठानं कर्तुमशक्तस्य पक्षान्तरमाह पूर्वमित्यादि । यथा प्राजापयादिषु, तथा शुक्रियतस्य धतादिपूर्वमरुणेभ्यः काण्डम्यः इत्यादिप्रधानान् हुवेत्यर्थः । पुरोदयादित्यादि-सूर्योदयात्पूर्व शुक्रियन्नस्य प्रहनक्सौं । एके इति । सूत्रान्तरसंवादान्मुस्यत्वं आद्यम् एके मुख्यान्यकेवलः इति निघण्टुः । अनेन शुक्रियव्रतस्य उदयात्पूर्वमेव कर्तव्यता इतिा । यद्वा-समानतन्त्रेण कर्तव्यता, एकदिनसाध्यता च ज्ञापिता भवति । ‘वेदमधीत्य खात्यन्’ ‘प्रागुदयाड़बं प्रविश्य 'इत्यादिस्त्रान्तरेष्वि इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यन्तिामणैौ द्वितीयप्रश्ने त्रयोदशः खण्डः अथ चतुर्दशः खण्ड 'दिवि श्रय' स्वेत्यहने वामसी गन्धाभाणादीनि च प्रोक्ष्य 'नमो ग्रहाये' ति गन्धं गृहीत्वा प्राचीनमञ्जलिं कृत्वा 'अप्सरस्वि) ति गात्राण्यनुलेपयेत् ।। १ ।। नुलेपयेदिति । पश्चाद्भागेऽपि लेपयेत् इत्यर्थः । ५५ तेजो वत्स्याव ' इति वस्त्रै परिधाय 'सोमस्य तनूर ) सी त्युनरीयं गृह्णाति ।। २ ।। वस्रधारणानन्तरं गन्धलेपो न्याय्य:। पाठ्यक्रमादर्थक्रमस्य बलीयस्वात् । पूर्ववन्मेखलादीन्याददीत ।। ३ ।। इदं द्वितीययज्ञोपवीतद्योतकमित्यवगम्यते । यज्ञोपवीतं विना कर्म कर्तु मयुक्तत्वात्, अत्र यज्ञोपवीतविधानाच । बोधायनः-'अथ वातकस्यान्तर्वासः उत्तरीयं वैणवं दण्डं धारयेत् सोदकञ्च कमण्डलु द्वितीययज्ञोपवीतमुष्णीषमजिन ' मिति । रेबलः – 'ब्रह्मचारिण एकः स्यात्खातस्य द्वे बहूनि वा । तृतीयमुत्तरीयं स्याद्वस्रालाभे तदिष्यते ।। इति व्यासः – 'यज्ञोपवीतद्वितयं सोदकञ्च कमण्डलुम् । छसञ्चोष्णीषममलं पादुके चाप्युपानहौ ॥ कोपीनमहतं धार्य खण्डं वा वरूपार्श्वयुक् । यज्ञोपवीतमजिनं मौलीं दण्डश्च धारयेत्' । इति आभरणकुण्डलमणीन् ददरेण सुवर्णेन (वा) कृतानाच्छाद्य दण वाहीपात् ॥ ४ ॥ 33 २५४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् • बदरेणेत्यादि । विकृतान् इत्यर्थः । अत्र बदरबीजेन दारुणा द्वितीय प्रश्ने सुवर्णप्रमाणेन-सुवर्ण यवाष्टतुलितं माषं माषाष्टतुलितं कणम् । कणाष्टतुलितं मानं मानैम्स्वर्ण तथाऽष्टभिः ॥ पण सुवर्णोर्विशद्भिः निष्कं त्रिंशत्पण स्मृतम्' ॥ इति लक्षितम् । बोधायनः –' अथैतं बादरं मणिं सुवर्णोपधानं सूत्रे प्रोत्य' इनि । किञ्च-'इन्द्रस्य सुषुवाणस्य दशधेन्द्रियं वीर्ये परापतत् । स यत्प्रथमं निरष्ठीवत् । तत्कलमभवत् । यद्वितीय तदरम् । इति श्रुनिबंदरमहत्वं वदति । तथा-- 'यद्धिरण्यमा बाति । ज्योनिर्दै हिरण्यम् । ज्योतिरेवामिन् ददाति । अथो तेजो वै हिरण्यम् । तेज एवात्मन् धते' इन् ि। 'अथो अपां वा एततेजो वर्चः । यद्दर्भाः' इत्यादि श्रुनय हिरण्यदयोः महत्वं च प्रतिपादयन्ति । तस्मादेव आच्छाद्य दर्भणेत्याद्युक्तम् । दणाच्छाद्य पुनर्दणे बध्नीयादित्यर्थः । इति श्रीमत्कौशिकवंश्येन गविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचितं श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणो द्वितीयप्रश्नं चतुर्दशः ग्वण्डः अथ पञ्चदशः खण्डः तदग्रावुपरि धारयन् 'आयुष्यं वर्चस्यं- उचैवादि-शुनमहं - प्रियं मा - इयमोषधि 'इनि पञ्चभिर्जुहुयात् ॥ १ ॥ दमबन्ध स्पृष्टा जुहुयात् । सम्राजश्च विगजश्चे' त्यु(प?)दकपात्र परिपाव्य 'ऋतुभिरि ष्ट्वार्तवैः - इयमोषधि'इति ताभ्यां कुण्डलाभ्यां दक्षिणादिकर्णयो ग्लङ्करोति ।। २ ।। मणिहोमानन्तरं बर्हिर्बन्धं विसृज्य, सम्राजञ्च विराजशेत्युपपाले पात्रान्तरं परिप्राय प्रक्षाल्यत्यथ । 'शुभिके' इति मणिना कण्ठमामुच्य 'इदं ब्रह्म पुनीमद्द ' इत्यङ्गुलीयकं गृहीत्या 'यदाञ्भेन'मिति दक्षिणं चक्षुः 'यन्मे मन' इति घामञ्चाञ्जनेनाञ्जयित्वा 'इमाम्सुमनस' इनि स्रजमादाय 'देवस्य त्वे' त्यादर्शभवेक्षेत ।। ३ ।। मणिनेत्यादि । मौक्तिकसुवर्णबदरमालया या अवद्धय । 'इदं ब्रह्म पुनीमहे 'इनि पवित्रं गृहीत्वा ब्रह्मा पुना' ित्वत्यङ्गुल्यां निक्षिपति । सुवर्ण पवित्रमिति श्रूयते । तथा 'दुर्वर्णोऽस्य भ्रातृव्यः । तमात्सुवर्ण हिरण्यं भार्यम् । सुवर्ण एव भवति । एनं प्रियं गच्छति । नामिय'मिति च । स्मृत्यन्तरे– ‘कौश पवित्र ताम्र वा राजतं हैममेव वा । बिभृयाद्दक्षिणे पाणौ पवित्रश्चोत्तरोत्तरम् । अनामिकावृतं हेम तर्जन्या रौप्यमेव च । कनिष्ठिकावृतं खड्गं तेन पूतो भवेन्नरः' । इति

  • न रूप्यं केवलं धार्य दैवे पित्र्ये च कर्मणि ।

अनामिकावृते हेम नर्जन्यां धारयेच तदि' ति ॥ २६० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामनिसहितम् [द्वितीय प्रश्ने अञ्जने श्रुतिः-- ‘इन्द्रो वृत्रमहन् तस्य कनीनिकाऽपतत्' इत्यारभ्य ‘यदाङ्क्त चक्षुरेव भ्रातृव्यस्य वृक्षक्त । दक्षिणं पूर्वमाङ्ते सव्यं हि पूर्व मित्यादि । स्राजमादाय शिरसि धारयेदिति केचित् ! 'शीष्णैस्सज'मिति मन्त्रलिङ्गात् । स्मृतिरत्नावल्याम्-'शुभमिच्छन्नरः प्राज्ञः कण्ठे मालां न धारयेत् । धारयेत्तां शिरस्येव सुगन्धां प्रियदर्शना'मिति । छन्दोगब्राह्मणे । 'प्रजापतिः प्रजा असृजत । ता अस्मै श्रेष्ठयाय नातिष्ठन्त, स आसां िदशः प्रजानाञ्च रसं प्रवृह्य स्रजं कृत्वा प्रत्यमुखत्, ततोऽसै प्रजाः श्रेष्ठयायातिष्ठन्त । तेऽस्मै समानां श्रेष्ठयाय य एवं वेद । सेऽकामयत इन्द्रो मे प्रजायां श्रेष्ठयस्यादिति तामस्मै प्रजां प्रत्यमुखत । ततो वा इन्द्राय प्रजाश्ध्यै यातिष्ठन्त ? इति । स्वहस्तरचितां मालां स्वयं घृष्टञ्च चन्दनम् । नापितस्य गृहे क्षौरं शक्रस्यापि श्रिय हरेत् ' । इति स्कान् -सेतुमाहात्म्ये 'नो वरस्य कण्ठे मा मालां चम्पकनिर्मिताम् । निवेशयमास नदा जनमध्ये मनोरमाम्' ॥ इति कक्षीवतो मनोरमायाश्च पाणिग्रहणे एवमुक्तम् । अतः 'स्कन्धे माल न धारये'दिति वचनं भगवत्प्रसादपाणिग्रहणादिशोभनव्यतिरिक्तकालान्तरविषयम् । श्रीभागवते – 'त्वयोपभुक्तस्रगन्धवासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां तरेमहि । । इति तेनैव वैणवं दण्डमृतुं गृह्णीयात् ॥ ४ ॥ तेनैव 'देवस्य त्वे' ति मन्त्रेण । 'तेजो वै वेणु'रिति भुतेः वैणो षडष्टपर्व सलिलावगाहं मूलातु पुच्छं द्विगुणप्रमाणम् । कल्माषपुच्छं न च काकपृष्ठ एवंविधं दण्डमुशन्ति धार्यम्' । इति २६१ ‘इन्द्रस्य वज्रोऽसि' इति ' वेगवेज 'मिति विरुन्माटिं।.५ ।। 'उपानहा' वित्युपा. हावारुह्य 'प्रजापतेः शर्ण-भुवः पुनातु’ इति द्वाभ्यां छत्रं गृह्णीयात् ।। ६ ।। 'यो मे दण्डः ’ इति पुनर्दश्डं अनाद :न आहरेत् ।। ७ ।। प्रमाद-नाशे । पूर्वं गृहीतदण्डयेत्यर्थः । ततो वाहनं पूजयित्वा ‘प्रतिष्ठस्थो देवताना 'मित्यभिमृश्य 'रथन्तरम । सीनि रथं–“अश्वोऽसि हयोऽमी त्यश् –‘इन्द्रस्य त्वा वजेण' इनि हस्तिनं वा आरुह्यावतरेत् ॥ ८ ॥ देवरूपत्वादश्वादीनां पूजा । छन्दोरूपत्वाद्रथस्यैवमुक्तिः । वाजिविषये श्रुतिः । 'अर्वासि सप्तिरसि वाज्यसीत्याह । अभिर्वा अर्वा । वायुस्सप्तिः । आदित्यो वै बाजी । एताभिरेवास्मै देवताभिर्देवरथं युनक्ति' इति । गजप्रां सामाह स्मृतिः । यथा सूर्यस्याण्डकपाले द्वे समानीय प्रजापितः। हस्ताभ्यां परिगृह्याथ सप्तसामान्यगायत ॥ गायतो ब्रह्मणो यस्मात् समुत्पेतुर्मतङ्गजा ' । इति लब्थस्य वाहनादमन्त्रः । अभाव गृह्यः अभावे वाहनं भूमौ लिवित्वाऽऽरुह्य मन्त्रतः । अबरुह्यात्र जगतः तीर्थागमनवारण । मिति । (अथ) अभ्यागतमुत्तमं वरं 'कन्याप्रदः सँस्रवन्त्वि'नि निरीक्ष्य 'यशोऽसि ' इत्याधमथे विष्टरं कूचै पायमध्यैमाचमनं मधुपर्कश्च सङ्कन्पयात ॥ ९ ॥ २६२ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्न अथ तीर्थगमननिवारणानन्तरम्-अभ्यागतमुत्तमं – मधुपर्कार्हम् । स्मृतौ– 'पितृव्यस्ातको राजा आचार्यश्वशुरो द्विजः। मातुल मधुपर्काहः वत्सरादूर्वमागताः' । इति विद्याव्रतातक एवोत्तमशब्देन ग्राह्य इन कंचित् । आवसथः निवासार्थगृहम् । विष्टरं द: क्लप्तमासनम् । पाद्यम्-पादप्रक्षालनार्थ जलम् । अध्यम्-यथार्हद्रव्यसहितम्। वोत्तरीयादि न सङ्कल्पयित। उक्तान् सम्भारान् सम्पाधत्यर्थः । इति श्रीमकौशिकवंश्येन गोविदाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तापर्यचिन्तामणौ द्वितीयप्रश्ने पञ्चदशः खण्डः समाप्तः । तत्रोपवेश्य 'राष्ट्रभृदमी 'नि कूर्च दत्वा 'आपः पादा' विति पादौ सव्यादि प्रक्षालयति ॥ १ ।। तत्रेत्यादि । विष्टरे वरमामयित्वा । मध्यादीनि । 'सव्यं दक्षिण वामयो'रित्युक्तः इह दक्षिणमित्यर्थः । तथा च बोधायनः। 'दक्षिणं पादं पूर्व ब्रह्मणाय प्रसारय िन्यं शाद्राय, पुमानभिश्चिति त्री प्रक्षालयति विपरीन मित्येके ? इति । अथ षाडशः खण्डः स धौतपादः 'विराज' इति स्वहस्तेन तद्धस्तं परिमृश्य तेनात्मनो हृदयमभिमृशति ॥ २ ॥ सः - क्रः । तद्धस्तम् - कन्याप्रद्रस्य हस्तम् । अत्र अप उपस्पृश्य अनन्तरं वस्रोत्तरीयादीनि दद्यात् । ततो 'मयि तेज । इत्यध्यैमाचमनीयञ्चाऽददीत | ३ || तत्र मन्त्रावृत्ति: । आददीन स्राकः । दद्यात् । ‘आमागन् यशसा' इति मधुपर्क दद्यात् ॥ ४ ॥ कन्याप्रदः पयोदधिघृतमित्यादि संसृज्य कांस्यादिपात्रे गृहीत्वा स्रातकाय देवस्य त्वे' ति प्रतिगृह्य 'यन्मधुनो मधव्य' मिति प्राश्नी प्रतिगृह्म-वर इति भावः । दिति केचित् । योगे योगे तवस्तर'मित्याचम्याऽचामेत् ॥ ६ ॥ तूणीं दत्तमाचमनं मयि तेज इत्यादाय योगे योगे तक्तरमित्याचामे श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने अमृतापिधानम' सीति घेर्नु वा 'गौधेनुः' इति तृणमुष्टि प्रदाय 'गैरस्यपह 'तेति संस्पृश्य ‘तत्सुभूत'मिति विसर्जयति ॥ ७ धेर्नु बध्द्वा-प्रमुखे स्थापयित्वा । विसर्जयतीति । तत्र बोधायनः । तदकुठेन महानाम्या चोपसङ्क इमां दिशं निरस्यति' इति । महानाग्न्या मध्यमाङ्गुल्या । इमां दिशं - प्राचीम् ! 'गैरस्यपहतेति - मम चामुण्य । चेति मन्त्रयोरूहं केचिद्वदनि । २६४ 'विराज' इति पाद्यदानं 'आमागन् यश' सेत्याचमनं 'अमृतो पस्तरणमसी' ति मधुपर्कदानं 'पृथिवी' इति तस्यान्नसङ्कल्पनं अमृतापिधानम ' सीति मुखवामदानमिनि विशेषः इत्येके ।। ८ ।। पक्षान्तरेण मधुपर्कदानप्रयोगमाह 'विगज' इत्यादिना । अन्यत् सर्व पूर्ववदित्यर्थः । 'ाका गैर्न प्रतिग्राह्मा न द्वितीया कदाचन । सा चेद्विक्रयमापन्ना दहत्यामप्तम कुलम् । । इत्यादिप्रमाणैः गोपनिग्रहनिषेधः श्रूयते । कथमत्र प्रतिग्रह उच्यते इति चत्- सत्यम् | हिरण्य भूमधे गमन्न वामान्तलान् घृतम् । अविद्वान् प्रतिगृढानो भस्मीभवति दारुवत् । इनि विदुषो ग्रहणमङ्गीक्रियते । भूयते च – 'तस्य वा अग्नर्हिरण्यं प्रतिजग्रहुषः । अर्धमिन्द्रियस्यापाक्रामत् । नदेतेनैव प्रत्यगृटात् । तेन वै संऽधैमिन्द्रियस्यात्मन्नुपाधत्त । अर्धमिन्द्रिय म्यान्मन्नुपाधते । य एवं विद्वान् हिरण्यं प्रतिगृहति । अथ योऽविद्वान् प्रतिगृह्णानि । अर्धमभ्येन्द्रियायाफ्क्रामति । नस्य वै सोमस्य वासः प्रतिजग्र हुषः । तृतीयमिन्द्रियस्यापाक्रामत् । तदेतेनैव प्रत्यगृह्यात्। तेन वै स तृतीय मिन्द्रियस्यात्मन्नुपाधते । य एव विद्वान् वासः प्रतिगृह्णाति । अथ योऽविद्वान् प्रतिगृह्णाति । तृतीयमस्येन्द्रियस्याफ्क्रामति । नस्य वै रुद्रस्य गां प्रतिजग्रहुषः । वीडशः खण्डः] चतुर्थमिन्द्रियस्यापाक्रामत् । तामेतेनैव प्रत्यगृहात् । तेन वै स चतुर्थमिन्द्रि यस्यात्मन्नुपाधत्त । चतुर्थमिन्द्रियस्यात्मनुपाधते । य एवं विद्वान् गां प्रति गृह्णाति । अथ योऽविद्वान् प्रतिगृह्णाति । चतुर्थमस्येन्द्रियभ्यापक्रामति । नस्य वै क्रुणस्याश्धं प्रतिजग्रहुषः । पञ्चममिन्द्रियस्यापाक्रामत् । तमेतेनैव प्रत्यगृह्णात्। तेन वै स पञ्चममिन्द्रियस्यात्मन्नुपाधत्त । य एवं पञ्चममिन्द्रियस्यान्मन्नुपाधते । य एवं विद्वानश्च प्रतिगृह्णाति । अथ योऽविद्वान् प्रतिगृह्णाति । पञ्चमस्येन्द्रि यस्थापक्रामति । नम्य वै प्रजापतेः पुरुषं प्रति जग्रहुपः। घष्ठमिन्द्रियस्यापाक्रामत् । नमेतेनैव प्रत्यगृद्धात् । तेन वै ष्टमिन्द्रियन्यात्मन्नुपाधत्त । षष्ठमिन्द्रियम्या त्मन्नुपाधत्त । य एवं विद्वान् पुरुषं प्रतिगृह्णाति । अथ योऽविद्वान् प्रतिगृहाति । षष्ठमभ्येन्द्रियस्यापक्रामति । तस्य वै मनोस्तल्पं प्रतिजग्रहुधः । सप्तममिन्द्रियस्या पाकामत् । नमेतेनैव प्रत्यगृहात् । तेन वै म सप्तममिन्द्रियस्यात्मन्नुपाधत्त । सप्तममिन्द्रियस्यात्मन्नुपाधत्ते । य एवं विद्वाँस्तल्पं प्रतिगृह्णाति। अथ योऽविद्वान् प्रतिगृदाति । सप्तमस्येन्द्रियम्यापक्रामनि । नस्य वा उत्तानस्याङ्गीरसस्यन् प्राण प्रतिजग्रहुषः । अष्टममिन्द्रियस्यापाक्रामत् । तदेतेनैव प्रत्यगृहात् । तेन वै सोऽष्टममिन्द्रियम्यान्मन्नुपाधत्त । अष्टममिन्द्रियस्यात्मन्नुपाधत्त । य एवं विद्वान प्राणत् प्रतिगृह्णाति । अथ योऽविद्वान् प्रतिगृद्धाति । अष्टममम्येन्द्रियस्यापक्रामति । यद्वा इदं किञ्च। तत्सर्वमुक्तानम्वाङ्गीरसः प्रत्यगृहात् । तदेनं प्रतिगृहीतं नाहिनत्। यत्किञ्च प्रतिगृह्णीयात् । तत्सर्वमुक्तानस्वाङ्गीरसः प्रतिगृद्धात्वित्येव प्रतिगृह्णीयात्। इयं वा उतान आङ्गीरसः । अनयैवैनत्प्रतिगृह्णाति । नै हिनस्ती' ति । किञ्च । 'यस्त्वामविद्वान् प्रतिगृह्णाति तां प्रतिगृहीयादेकासि न सहस्रमेकां त्वा भूतां प्रतिगृह्णामि न सहस्रमेका मा भूता विश मा सहस्रमित्येकामेवैनां भूतां प्रतिगृह्णाति न सह य एवं वेद स्योनाः सुषदा सुशेवा स्योनामावेिश सुषदामाविश मुशेवामाविशेत्याह स्योनेनैनं सुषदा मुशेवा भूता विशति नै हिनस्ति इति । 'मन्त्रार्थज्ञो जपन् जुन् तथैवाध्यापयन् द्विजः । स्वर्गलोक्मवामोति नरञ्च विपर्ययेत् । इति मन्त्रार्थज्ञस्य दोषलाघवमुच्यते । 34 २६ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् सान्तानिक वक्ष्यमाणमध्वगं सार्ववेदसम् । गुर्वर्थे पितृमात्र स्वाध्यायाद्युपपादिनम् ॥ नवैतान् स्नातकान् िवद्यात् त् िब्राह्मणान् धर्मभिक्षुकान्॥ इि बोधायनः--अथायातिथयो भवन्न गुरोस्समानवृति: वैखानसो गनश्रीः शातको राजा वा धर्मयुक्तस्तेषामभ्युत्थायासनं पाद्यमर्हणमध्ये वा प्रयुञ्जीत । यास्त स्रौषधयस्सति ना देयाः । अयां वा प्रतििक्रयां कुर्वीत 'इति । मधुपर्कप्रदानस्य कालान्तरेष्वपि कर्तव्यतावश्यकचस्य सत्त्वात् प्रकरणादिहोपन्यासः कृतः । द्वितीय प्रश्ने इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासास्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वितीयप्रश्ने पेोडशः खण्ड समाप्तः । अथ सप्तदशः खण्डः 'द्यौस्त्वा ददा'त्विति ब्राह्मणान् भोजयित्वा 'इन्द्राग्री वर्चः। इत्येषां प्रणाम कुर्यात् ॥ १ ॥ पुण्याहं वाचयित्वा आज्येन व्याहृतीर्हत्वा बान्धवैस्सह भुञ्जीत ।। २ ।। मधुधाम्रोश्चोदनायां तोयपिष्टौ प्रतिनिधी गृह्णीयात् ।। ३ ।। यज्ञशिष्टमांसयतिरिक्तमांसस्य कलौ निद्धित्वात् मधुधामनी गृह्णीया देत्युक्तम् । मद्ये दोषबाहुल्यमाह मनुः । सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । नमाद्वाह्मणराजन्यौ वैश्यश्च न पिबेत्सुराम् । गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा । यथैवैका न पानव्या तथा मर्वा द्विजोत्तमे । यक्षरक्षःपिशाचानां मद्य मांसं मुराऽऽसयम् । तद्राह्मणेन नातव्यं देवानामश्नतां हविः । अमेध्यञ्चापतेन्मत्तो वैदिकं वाप्युदाहरेत् । अकार्यमन्यत्कुर्वाणो ब्राह्मणो मदमोहितः । तस्य कायगतं ब्रह्म मद्यनाशाव्यते सकृत् । तस्य व्यपैति तद्रक्ष शूद्रत्वञ्च निगच्छति ॥ इति पिष्टशब्दोऽपूपार्थः । यखात् ‘आपो वेद्यर्थ सम्भारार्थं पृथिवी वनस्पतयः पश्चर्थ मोवधव' इति वेदानुशासनं भवति ॥ ४ ॥ २६४ श्री श्रीनिवासमखिकृत-तात्पर्यबिन्तामणिसहितम् [द्वितीय प्रश्न आपो वै सर्वा देवताः सर्वार्थसाधकाः' 'आपो वा इदं सर्वमित्याद्याः श्रुतयः ॥ वेद्यभावे पृथिवी प्रतिनििधः । यव वेद्यां विहितं कर्म नदलाभे पृथिव्यामेव कुर्यात्। विहितसम्भाराभावे वनस्पतयः। यत्राष्टकादौ पशुर्विहित तस्रौषयः। ओषधपिष्टकृतापूपादय इयर्थः । स्मृतिः – 'वेद्यर्थं पृथिवी सृष्टा सम्भारार्थे वनस्पति । पश्चर्थमोषधिग्रह्मा इति वेदानुशासनम्' । इति काम्ये प्रतिनिधिर्नास्ति नित्यनैमित्तिकं तु सः । काम्ये व्यतिक्रमादूर्व नित्ये प्रतिनिधिं विदुः । न च प्रतिनिधिं देशकालयोरित्यथापरे । न भावय प्रतिनिधिर्न भावान्तरमिष्यते ! ॥ इति इति श्रीमत्कैशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने नात्पर्यचिन्तामणौ द्वितीयप्रश्न सप्तदशः खण्ड अथ अष्टादशः खण्डः अथ प्राणाग्रिहोवविधानम् ॥ १ ॥ स्वयंज्योतिगत्मा यजमानो बुद्धिः पली हृदयपुण्डरीक वेदिः रोमाणि दर्भाः प्राणो गार्हपत्योऽपान आहवनीयो व्यानोऽन्वाहार्य उदानम्सभ्यस्समान आवसत्थ्य इनि पञ्चाग्रयो भवन्ति । जिह्वादी न्द्रियाणि यज्ञपात्राणि रसादयो विषयाः हवींष्यस्य फलमोमित्यर्था वाप्तिः । तदेवमेकाध्वर्युः आत्मयझं संकल्प्य 'अमृतोपस्तरणम 'सीत्यन्न प्रोक्ष्य अन्नमूक्तनाभिमृश्य 'ऊर्जम्कर'मित्याधावं पीत्वा अङ्गुष्ठा नामिकामध्यमैरादायान्नं 'प्राणाय स्वाहा-अपानाय स्वाहा-व्यानाय स्वाहा - उदानाय स्वाहा – समानाय स्वाहा' इति पञ्चाहुतीः पात्रं स्पृणन्नेव हुत्वा ‘ऊर्जस्कर' मिनि पुनश्चाऽध्वं पीत्वाऽनीयान् ॥ २ स्वशरीरस्थेषु प्राणादिरूपेण तेिष्वाग्रषु अन्नादिद्रल्यहाभवित्र अग्रिहोत्रसाम्यं दर्शयितुं यजमानादिकल्पनमाह स्वयं ज्योनिरित्यादिना । स्वयंज्योतिः स्वयंप्रकाशः परमात्मा-यजमानः । 'एष एव साधु कर्म कारयति तम् । यमेभ्यो लोकेभ्य उन्ननीपति' इत्यादि । 'स्मृतिरतीतविषया मतिरागामिसंज्ञिता । यस्तु कतारमात्मान मन्यत साध्वसाधुनः । तस्य दोपवती प्रज्ञा न तत्त्वज्ञेति मे मतिः' । इति यद्वा - 'परमात्मशरीरभूतः प्रत्यगात्मा संऽमिहोत्रस्य यजमान इति ध्यातव्यमिति । अनेन जीवात्मनः कर्तृत्वाभिमाननिरास उच्यते । पत्नी बुद्धिः । 'प्रज्ञा वैकालिकी ज्ञेया बुद्धिस्तात्कालिकी मता'इति स्मृतः। तात्कालिकमनोव्यापाररूपा बुद्धिः । बुद्धः पीत्वपरिकल्पनं जीवात्मनः करणाधिपत्वश्रवणादुच्यते । 'स कारणं करणाधिपाधिपः' इति श्रुतिः । हृदय २७० श्री श्रीनिवासभखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने पुण्डरीकं हृदयकमलं वेदिः । पञ्चाग्रयो भवन्तीति । सर्वतृप्तिप्रदत्वादमित्वेन परिकल्पनम् । छान्दोग्ये यथा-‘तद्यद्भक्तं प्रथममागच्छेत तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात् प्राणाय स्वाहेति पाणस्तृप्यति, प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यस्यादित्यस्तृप्यति आदित्ये तृप्यति चौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्चित् द्यौश्वादित्यश्चाधिष्ठितम्ततृप्यति, तस्यानुतृतिं तृप्यति प्रजया पशुभि राद्येन तेजसा ब्रहावर्चसेन इति । अथ यां द्वितीयां जुहुयात्तां जुहुयाद्वयानाय स्वाहेति व्यानस्तृप्यति, व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमाम्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च दिशश्च चन्द्रमाश्वाधिति धन्ति ततृप्य,ि तस्यानुतृतिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति अथ यां तृतीयां जुहुयात् तां जुहुयादपानाय स्वाहेत्यपानन्तृप्यति अपने तृप्यति वाक् तृप्यति वाचि तृप्यन्यामस्तृिप्ययौ तृप्यति पृथिवी तृप्यनि पृथिव्यां तृप्यन्त्यां यत्किञ्च पृथिवी चाग्विाधितिष्ठनस्ततृप्यति तस्यानुतृतिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति । अथ यां चतुर्थीं जुहुयात्तां जुहुयात्समानाय स्वाहेति समानस्तृप्यति समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युतृप्यति विद्यति तृप्यन्त्यां यत्किञ्च विद्युश्च पर्जन्यब्याधितिष्ठतस्ततृप्यति तस्यानुतृतिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति । अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वहेत्युदान स्तृप्यति उदानं तृप्यति त्वक् तृप्यति त्वचि तृप्यन्यां वायुस्तृप्यति वायौ तृप्यत्याकाशस्तृप्यात्याकाशे तृप्यति यत्किच वायुधादित्यश्धाधितिष्ठतः ततृप्यति तस्यानुतृप्ति तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति । स य इदम विद्वानमिहोत्रं जुहुयात् यथाऽङ्गारानपोह्य भस्मनि जुहुयात्तादृक् तत्स्यात् । अथ य एतदेवं विद्वानन्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वा त्मसु हुतं भवति । तद्यथेषीकातूलमौ प्रोतं प्र येतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते । इति । एवं सर्वेषां प्रतिपाद्याविदुषो मनि हुताहुतिवद्वैफल्यमुक्ता विदुष इषीकातूलदृष्टान्तमुखेन शुष्कापापानां वेिनाशश्च प्रतिपाद्यते । अतः रभ्य प्राणामिहो कर्तव्यम् । अष्टादशः खण्डः] ययेह क्षुधिता बाला मातरं पर्युपासते । एवं सर्वाणि भूतानि अमिहोक्षमुपासते ? ॥ इति २७१ यक्षपात्राणि-स्रवादय रसादयः - षड्रसाः लवणाम्लकटुतिक्त मधुरकषायाः । यद्वा ‘रस्यास्स्रिग्धाः स्थिरा हृद्या' इत्युक्ताः । विषयाः शब्द स्पर्शरूपरसगन्धा: हवींषि- छान्दोग्ये पञ्चामिविद्यायामुक्ताः । यथा – 'योषा वा व गौतमामिः तस्या उपस्थ एव समित् यदुपमन्त्रयते स धूमो योनिरर्चि यदन्न:करोति तेऽङ्गाराः अभिनन्दा विस्फुलिङ्गाः तस्मिन्नेतस्मिन्ननौ देवा रेतो जुह्वति नस्या आहुतेर्गर्भम्सम्भव'तीति । तत्रैव--'स यदशिशिषनि यत्पिपासति यन्न रमते ता अस्य दीक्षाः । अथ यदक्षति यपिबति यद्रमते तदुपसदैरेति । अथ यद्धसति वजक्षति यन्नैथुनं चरति स्तुतशस्त्रैव तदेति । अथ यतपोदानमार्जक् महिंसा सत्यवचनमिति ता अस्य दक्षिणाः' इति । पुरुषविद्यावात् 'तस्यैवं विदुषो यज्ञस्यात्मा यजमानश्श्रद्धा पती' त्यादि श्रुत्यर्था अत्रानुसन्धेया एवम्भूतस्यान्निहोत्रस्य फलमोमित्यर्थावामिः । 'ओमिति ब्रह्म' ित श्रुतिः । 'ओमितीदं सर्व' भिति सर्वव्याप्तिर्वा । तदेवं-ब्रह्मप्राप्तिकारणत्वात् एकेनैव यजमानेन कर्नु शक्यम् । आत्मयज्ञम्-अन्तर्यामिणः परमात्मनः समाराधनमिति सङ्कल्प्य, अभसूक्तन–“अहमस्मी' त्यभिमृश्य । अन्नाभिमन्त्रणं परिषेचना नन्तरम् । अत्र परिषेचनमनुक्तमिति न शङ्कयम्। प्राणस्य नमत्वनिवृत्यर्थ परिषेचनं श्रूयते । छान्दोग्ये । ‘स होवाच किं मे वासो भविष्यतीत्याप इति होचु तस्माद्वा एतदशिप्यन्तः अध(पुर)स्ताचोपरिष्टाचाद्भिः परिदधति, लभुको ह वासो भक्त्यनमो इ भवति' इति । यजुषि-'ऋतन्वा मत्येन परिषिञ्चामीति सायं परिषिचति, सत्यन्वतेन परिषिश्चामीति प्रातः' इति परिषेचनं विधीयते । स्मृतौ च 'सायं प्रातर्द्धिजातीनामशनं विधिचोदितम् । नान्तरा भोजनं कुर्यादमिहोत्र समो विधिः' इति । पुनश्चाधावं पीत्वेत्यादि । ‘तस्मादशिप्यन्नाचामेदशि त्वाऽऽचामेदेतदेव । तदक्षमन कुरुते । इति श्रुतिः । २७२ अत्रिः – बुढशातातपः-. 'परिधानमपोशानं पूर्वमाच्छादन परम् । भक्त्यलमन हि सोत्तरीयं तथाऽमृत' मिति । भोजनकाले आसनादिनियमे मनुः । भोजने मूर्तिहोमे च कुर्यादुकुटिकामनम्' । इन 'आयुप्यं प्राङ्रवो भुइक्त यशस्य दक्षिणामुम्व । श्रियं प्रत्यझुग्वो भुङ्क्ते मृतं भुङ्कने उदङ्ग्व ' ! इति तथा व्यासः– ‘पश्चाद्रों भोजन कुर्यात्प्राथुखेो मौनमस्थितः । हस्तौ पादौ तथैवास्यमेषु पञ्शाता मना ' । इनि बोथायनः – 'मन्त्रेण च द्विराचम्य गोमयेनोपलेपिने । भस्मना वारिणा वापि मण्डलं कारयेत्तनः । व्यासः – श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् प्रचेताः - [द्रितीय प्रश्न चतुरश्र त्रिकोण वा वर्तुलाधचन्द्रकम् । कर्तव्यमानुपूळयण ब्राह्मणादिषु मण्डलम् । पात्रावस्थानतो न्यूनमधिकं वा न काग्येत्' । इनि 'शपद्मिनीचूतमधूककदलीदलें: । एतेष्वनिन्दितैः पत्रैः भोक्तव्यं तुल्यजातिभि ' । इति 'कदलंगपत्र च पद्मपत्रे जलअस्पृश । क्लीपलाशपत्र च भुक्ता चान्द्रायणं चरेत । । इनि ‘वटार्काश्वत्थपणेषु कृभितिन्टकपर्णयोः । कोविदास्करक्षेषु भुक्ता चान्यणं चरेन्' । इति 'मृण्मये पर्णपृष्ठ वा कापसेि न्तिवेऽश्मनि । नाश्नीयान्न पिबेधैव न करे : तथाऽलै । एक एव तु यो भुङ्क्ते विमले कस्यभाजने । पलविशतिकादर्वागत ऊध्वं यथेच्छया ।। हा अत्रिः - यास : - भारद्वाजः – श्रीवैखानसमृह्यसूत्रम् सौवणं राजते कांस्ये पात्रे भमाबुशोधिते । कदल्यादौ सुपात्रे वा भृञ्जीयात्प्रयतो नरः ? ॥ इनि

  • अन्न दृष्टा प्रणम्यादो प्रात्रलिः कथयेत्ततः ।

अस्माकं नियमम्वेनदिति भक्ताऽभिवन्द्वयेन । ! इि अन्न प्रेक्ष्यामृोऽपनि अभिमृश्यान्नमृक्ततः । अभिघाय च गायत्र्या प्रेोक्ष्यान्ने परिषिञ्चनि ' । इति सत्यन्त्वतनति प्रानम्मायमेवामृतादिना । अमनोपन्तरणमन्यूर्जम्कगमिनि चुक्न । जलं पिबेत्करगतांमदमाचमनं मृतम् । ोदकं ऋक्षिणं पणि कुयादन्न प्रदक्षिणम् । आपोशनं करे कृत्वा कृत्वा पात्र निल्;टकम् । 'भर्मौ पादौ प्रितष्ठाप्य यो भुङ्क्त वायतः शुचिः। भोजने भेजने विप्रस्त्रिगत्रफलमश्क्षले ' । इति म्वय प्रक्षन्य पात्राणि दत्तमन्नन्तु भायया । श्रीमहाभारते : 'हृदि 'यायन् हरिं नमै निवेद्यानं समाहितः । मभ्यमानामिकाहुः गृहीत्वाऽन्नमिदं पुनः । प्राणाय चत्यपानाय व्यानाय च ततः परम् | उदानाय समानाय स्वाहेति जुहुयात्क्रमात्' । इनि 'निवेद्य हृदि तद्भयः परिषेकादिपूर्वकम् । जुहुयादाहुतीविष्णौ प्राणापानादिसंज्ञके ' । इनि २७३ २७४ श्री दीनिघातमखिकृत-तात्पर्थचिन्तामणिस्तहतम् [द्वितीय प्रश्ने अनुः– ‘पूजयेदशनं नित्यमवाचैतदकुत्सयन् । दृष्टा हृष्येत्प्रसीदेख प्रतिनन्देख सर्वशः ॥ पूजितं ह्यशनं नित्यं क्लमूर्ज प्रयच्छति । अपूजितन्तु तदुक्तमुभयन्तु हिनति तत्' ।। अहुठं तर्जनी चैव मध्यमा च तृतीयका । तिस्रो द्वाक्हुली चैव प्रशस्ताः पात्रधारणे' । इति व्यास:- 'यथा रसं न जानाति जिह्वा प्रणाहुतीद्विजः । तथा समाहितः कुर्यात्प्राणाहुतिमतन्द्रित ' । इति चन्द्रिकायाम् – 'भक्ष्यं भोज्यञ्च लेखञ्च नमो नारायणेति यः । अभिमन्त्र्य स्पृशन् भुङ्क्ते स याति परमां गतिम् ' ।। नावश्यं भोजने मौनं कुटुम्बाश्रमवासिनाम् । वाचोपचारः कर्तव्यो भुञ्जानां सह भोजने । । इनि मौनव्रतं महाकष्ट हुंकारेणापि नश्यति । नदा पनि महान् दोषस्तस्मात्तां नियतश्चरेत् ' । इति व्यासः 'मैौनी वाऽप्यथ वाऽमौनी प्रहृष्टस्संयतेन्द्रियः । भुञ्जीत विधिवद्विमेो न चोच्छिष्टानि चावपेत् । प्राणामिहोत्रादन्यत्र नासौ मौनं समाचरेत् । यदि भुञ्जीत तूष्णीन्तु सर्वत्रैवमभोजने । स पो भ्रातरं हन्ति सन्ततिश्चाचिराद् ध्रुवम् । इति सुमन्तु ‘आसने पादमारोप्य ब्राह्मणा ये तु भुञ्जते । मुखेन धमितश्चान्न तुल्यं गोमांसभक्षणम्' ।। व्यासः - 'क्कृप्रमाणपिण्डांश्च असेदेकैकशः पुनः । क्कृक्किन्तु यः पिण्डः आत्मोच्छिष्टस्स उच्यते । क्क्तावशिष्टमन्यच मुखनिस्मृतमेव च । अभोज्यं तद्विजानीयाद्रुक्ता चान्द्रायणं चरेत्' । इति अष्टादशः खण्ड:]] शौनकः - स्मृत्यन्तरे – वज्र्यानाह सुमन्तुः –

'जिहयैव ग्रसेदन्न रदनेन न संस्पृशेत् ।

एवं प्राणाहुतिं हुत्वाऽऽश्नीयादूर्जस्करन्विति ॥ अष्टौ ग्रासा मुनेर्भक्ष्या षोडशारण्यवासिनः। द्वात्रिंशतु गृहस्थस्य अमितं ब्रह्मचारिणः । प्राद्रवं पुरुषोऽक्षीयान्मध्ये तु कठिनाशनः । अन्ते युनवाशी तु बलारोग्यान्नमुचति । । इति 'भुञ्जीत प्रयुखो भूत्वा पूर्वन्तु मधुरं रसम् । लवणाम्लौ तथा मध्ये कटुतिक्तौ ततः परम् । काले प्रीणयते भुक्तं साम्यमन्न न बाधते । लघु प्राक् जीर्यते क्षिप्र निग्धोष्णं बलवर्धनम् ।। क्षिप्रभुक्तं तथा चान्ने धातुसाम्यं करोति हि । मात्रशस्सर्वकालं स्यान्मात्रे ह्मन्नाः प्रवर्तिताः । द्वौ भागौ पूरयेदनैः जलेनैकं प्रपूरयेत् । मारुतम्य प्रचारार्थे चतुर्थमवशेषयेत् । । इति 'लशुनं गृञ्जनचैव पलाण्डुकवकानि च । वृन्ताकनालिकेराम्बुलवणान्युष्कराणि() च । निर्यासप्रभवास्सर्वा हिङ्गुद्रव्यं विनैव तु । भूस्तृणं शिशुकचैव तथा शाकमुदुम्बरम्' । इि ‘कूश्माण्डं बृहतीचैव तरुणीमूलकं तथा । श्रीफलञ्च कलिङ्गञ्च धात्रीं प्रतिपदादिषु ।

  • शिरः कपालमाञ्च नस्क्चर्म तिलानि च ।

आम्लमामलकचैव अष्टम्यादिषु वर्जयेत् ॥ २७५

  • शिरो-नरिकेलम् । कपालम् - अलाबु-ब्राद्र-कलञ्जिकाय । पटोलनख

गोरुचिक्कु । बर्म - बम्पककाय । (इति आन्ध्रभाषायाम् ) २७६. विष्ण देवल: पैठीनसि: श्री श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् उदुम्बरफलचैव तिलानपि तथैव च । यदिच्छेत्स्वर्गगमनमष्टम्यादिषु वर्जयेत् । । धात्रीफलं भानुवारे श्रीफलं शुक्रवासरे । शमीफलं मन्दवारे श्रीकामः परिक्र्जयेत् ॥ इति 'वर्जयेच्छवेनवृन्ताकमलाबु वर्तुलं नथा । छलाकं लशुनचैव उद्भिदवासुरीं तथा ' । इनि वार्नाककनकालिङ्गविंबोदुम्बरभिस्सटाः । भक्षयन् पतितस्तु स्यादपि वेदान्तगो द्विज ' । इति 'वृन्ताकनालिकापोनीकुसुम्बामन्तका च । उपोनकं नथा वली रक्तशिशुछ वर्जयेन । अवलीढं धमार्जाग्वान्नकुक्कुटपिकैः । गऋिन शकुनाच्छिष्ट दन्तकाष्ठश्च कामन: || पिशुनानृतिनाश्चैव केशार्कीटसमन्वितम् । [द्वितीय प्रश्न घृतं तलञ्च लवणं पानीय पायसं तथा ' । इनि 'दधि भक्ष्यञ्च शुक्तयु सर्वञ्च दधिसम्भवम् । 'ऋजीषपकं भक्ष्यं स्यात्सपियुक्तमिति स्थितिः । । शाकं ख्रिश्धमपूपञ्च सूपं कृसरमेव च । यवागू पायमचैव यचान्यत्स्नेहसंयुतम् । सर्वे पर्युषितं भोज्यं शुक्तत्परिवर्जयेत् ।। 1. ऋजीषपक्वम्-ऊष्मपक्वम् । पिट्टुकरम्भाः-दधिमिश्रमक्तवः । अष्टादशः खण्:] श्रीवैखानसगृह्यसूत्रम् अत्रं पर्युषितं भोज्यं स्नेहातं चिरसंस्थितम् । अस्नेहा अपि गोधूमयक्गोरमविक्रिया ' । इति शाहः- 'अपूपास्सक्तवो धानाः तकं दधि घृतं मधु । एतत्पण्येषु भोक्तव्यं भाण्डलेपं न चेद्भवेत् । । इति

  • अन्तर्दशाहे गोक्षीरं विवल्मायाश्च गोः पयः ।

घृतात्फेनं घृतान्मण्डं पीयूषमथवाद्रेगो सगुडश् मरीच्यक्त तथा पर्युषितं दधि ' । इति अवालुकगतं तोयमस्नेहासिक्तमोदनम् । असूत्रप्रथितं पुष्पे त्रयं पर्युषितं स्मृतम्' । इतिं 'यस्तु पाणितले भुक्तं यस्तु फूत्कारसंयुतम् । शयनस्थो न भुञ्जीत न पाणिस्थं न चासने । नावासा नाशिरा न चायज्ञोपवीतवान् । न प्रसारितपादस्तु पादारोपिनपाणिमान् । न बाहुसव्यसन्धिश्च न च पर्यङ्कमास्थितः। न वेष्टितशिराश्चापि नोत्सङ्गकृतभाजनः । स नैकवस्रो दुष्टमध्ये सापानत्कस्सपादुकः । न चर्मोपरिसंस्थश्च चर्मावेष्टितपार्थवान्' ॥ प्रासशेषं न चाश्रीयत् पीतशेषं पिबेन्न च । शाकमूलफलेक्षणि दन्तभेदैर्न भक्षयेत् ॥

  • वृथा न विकिरेद नोच्छिष्टः कुत्रचिङ्गजेत् ।

शभुक्तावशिष्टन्तु नाद्याद्भाण्डस्थितन्तु वा । न भिन्नकांस्ये सन्ध्यायां श्राद्धान्ने शिशुभिस्सह । दम्पत्योर्मुक्तशेषन्तु भुक्ता चान्द्रयणं चरेत् । २७७ २७४ बृहस्पतिः - बद्धमनुः - अत्रिः - शातातपः – गोभिलः – पैठीनसिः – आपस्तम्भः– श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने 'नृणां भोजनकाले तु यदि दीपो विनश्यति । पाणिभ्यां पात्रमादाय भास्करं मनसा स्मरन् । पुनश्च दीपिकां दृष्टा तच्छेषं भोजयेन्नरः । पुनः पुनर्न भोक्तव्यं भुक्ता पापैः विलिप्यते । नान्धकारे न चाकाशे न च देवालयादिषु । शून्यालये देवगृहे विहायसेि जलाशये । । इति ‘न पिबेन्न च भुञ्जीत नरस्सव्येन पाणिना' । इति 'पयः करनखाप्रेषु निस्सृनं न पिबेद्विजः । उदृत्य वामहस्तन पयःपान सुरासमम् ! शब्देनापः पयः पीत्वा शव्देन घृतपायसम् । शब्देनापोशनं पीत्वा सुरापानसमं भवेत् । आस्येन न पिबेत्तोयं करेणैव पिबेच तत्' । इति “अग्रासनोपविष्टस्तु यो भुङ्के प्रथमं द्विज । बहूनां पश्यतां सोऽज्ञः पङ्क्तया हरति किल्बिषम्' । इति 'एकपङ्क्तयुपविष्टानां विप्राणां सहभोजने । यद्यकोऽपि त्यजेत्पात्रं नाश्नीयुरितरे त्वनु । मोहातु भुङ्क्ते यस्तत्र म सान्तपनमाचरेत्' । इति ‘लवणं व्यञ्जनचैव घृनं तैलं तथैव च । ले पेयञ्च शोप्यञ्च हस्तदत्तं न भक्षयेत् ? ॥ इति ‘घृतं तैलञ्च लवणं पानीयं पायसं तथा । भिक्षा च इस्तदता च न प्रावा यत्र कुत्रचित् । तस्मादन्तर्हितान्ने हेि पणेन च तृणेन च । प्रदद्यान्न तु हस्तेन नायसेन कदाचन । भपकं स्नेहपक हस्तेनैव प्रदापयेत् । । इति उदक्यामपि चण्डालं श्वानं कुकुटमेव च । भुञ्जानो यदि पश्येतु तदन्नन्तु परित्यजेत्' । इति कात्यायनः– ‘चण्डालपतितोदक्यावाक्यं श्रुत्वा न भोजयेत् । 'एकपङ्क्तयुपविष्टानां दुष्कृतं यदूदुरात्मनाम्। सर्वेषां तत्समं तावद्यावत्पड़क्तिर्न भिद्यते ॥ अग्निा भस्मना चैव स्नम्बेन सलिलेन वा । द्वारेण चैव मार्गेण पड़क्तिभेदस्तृणेन च' । इति बृद्धमनुः - 'पीत्वाऽपोशनमश्नीयात्पात्रदत्तमगर्हितम् । भार्याभृतकदासेभ्यः उच्छिष्ट शेषयेत्ततः ।। व्यासः - 'नाद्यात्सूर्यग्रहात्पूर्वमहि सायं शशिग्रहात् । ग्रहकाले तु नाश्रीयात् स्रात्वाऽक्षीयाञ्च मुक्तयोः । मुक्त शशिनि भुञ्जीत यदि न स्यान्महानिशा । अमुक्तयोरस्तगयोयदि दृष्टा परेऽहनि' । इति वसिष्ठः-- * 'ग्रस्तोदये विधोः पूर्व योऽहभोजनमाचरेत्। । सूर्यग्रहे तु नाश्रीयात्पूर्व यामचतुष्टयम् । चन्द्रग्रहे तु यामांत्रीन् बालवृद्धातुरैर्विना ' । इति व्यासः – ‘अपराहे न मध्याहे मध्याहे न तु सङ्गवे । भुञ्जीत सङ्गवे चेत्यात् न पूर्व भुजिमाचरेत् ॥ अर्कद्विपर्वरात्रौ च चतुर्दश्यष्टमी दिवा । एकादश्यामहोरात्रं भुक्ता चान्द्रायणं चरेत् । विष्णम् – ‘अहोरात्रं न भुञ्जीत चन्द्रसूर्यो ग्रहास्तौ । मुतिं दृष्टा तु भोक्तव्यं खानं कृत्वा ततः परम् । यास गौतमः

  • ग्रस्तोदये तथा सूर्ये न राशौ भोजनं चरेत् ।

२७९ बृढणाग्र्यः– श्री श्रीनिवासनखिकृत-तात्पर्यचिन्तामथिसहितम् [द्वितीय प्रश्न रवेस्त्रीणि पवित्राणि रविस्सङ्गन्तिसप्तमी(?) । त्रिषु मध्ये द्वयं ग्राह्म न वारतिको भवेत् । । 'सन्ध्याकाले यदा राहुसते शशिभास्करौ । तदहर्नव भुञ्जीत रात्रावपि कदाचन । आरनाल तकञ्च पाथेयं घृतपाचितम् । उदकञ्च कुशश्छत्रं न दुष्येद्राहुसूतकं ' । इति बसिष्ठः – “परमाद्भतो वापि न भुञ्जीन हरेर्दिनं । न निर्यन्धारयेयुष्टुं नान्यं देवं प्रपूजयेन । न भोक्तव्यं न भोक्तव्यं ममप्राप्त हरिवासरे । कादशेन्द्रियैः पापं यत्कृते भवनि प्रिये!। एकादश्युपवासेन तत्सर्व क्लियं व्रजेत् । स ब्रह्महा स गोप्तश्च म्तेर्यः च गुरुनल्पगः । एकादश्यान्तु यो भुत् पक्षयोरुभयोरपि । एकादशीव्रतं तच नित्यं काम्यमिनि द्विधा । नित्यं सदा याक्दायुर्न कदाचिदतिक्रमेत् । फलश्रुतेर्विस्पृहया तन्नित्यमिति कीर्तितम् ।। मायुज्यादिफलश्रुत्या तच काभ्यमितीरितम् । शुद्धा चैवापि विद्धा च द्विविधा परिकीर्तिता । । इयमेकादिर्शी तावत् विद्धा-शुद्धा–अधिकैकादशी – अधिकद्वादशीति चतुर्विथा । अत भृगुः ।। पूर्वविद्धा यदा नन्दा वर्जिता श्रवणान्विता । तथाऽष्टमीं पर्वविद्धां सत्रक्षां वा परित्यजेत । । इति अष्टादशः खण्डः] अक्ष्णोबयः-- गोभिलः – भाधवीये – येोगवेध क्त्वार उपवासस्य दूषकाः ॥ प्रभासन्दर्शनात्पूर्व सार्षन्तु घटिकात्रयम् । एकादश्यन्वतं प्राफु वेध इत्युच्यते बुधैः । उदयात् प्राक् द्वघटिका एकादश्यन्क्तिा भवेत् । पूर्वन्तु दशमी व्याप्तमतिवेधस्स उच्यते । सूर्यस्य दर्शनादर्वा घटिकाधेन दृश्यते महावेधन्तु तं विद्यात्सूर्यमण्डलदर्शने । दशमी दृश्यते या तु योग इत्युच्यते बुधैः' । इति 'उदयात् प्राक् चतसस्तु षटिका अरुणोदयः' । “अरुणोदयवेलअयां दशमी यदि सङ्गता । सम्पृतैकादशीं तां तु मोहिन्यै दत्तवान् विभुः । 'उदयात्प्राक् विघटिका व्यापिन्यैकादशी यदा । सम्पृतैकादशी नाम त्यजेद्धर्मविवृद्धये । यदि सूर्योदयादर्वाक् दृश्यते दशमी कला । सा दुटैकादशी नाम त्यजेद्विष्णुपरायणः ॥ आवियोदयवेलायामारभ्याषष्टिनादिकाः । सङ्घीणैकादशी नाम त्याज्या धर्मफलेप्सुभिः ॥ राज्यपुत्रसमृद्धयर्थ द्वादश्यामुपवासयेत् । तस्र क्रतुशतं पुण्यं ऋबोदश्यान्तु पारणम्' ॥ इति अर्धरात्रात्परं यत्र दशमी विद्यते कला । कपालवेध इवाहुराचार्या ये हरिप्रियाः ॥ २०४२ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने हरियिाः वैखानसा इति पूर्वमेव निरूपितम् । अर्धरात्रात्परं यत्र दशमी विद्यते कला । वैखानसविदो विप्रा मद्भक्तास्तमुपोषणम् । न कुर्युरिति अरुणोदयवेधस्य च मेदाभावात् । सम्बन्धः । कपालवधस्य नारदः – 'अर्धरात्रात्परे विद्धा विद्धा वाप्यरुणोदये । अपि षड्घटिभिर्युक्ता सदा तां परिवर्जयेत् ।। सुराबिन्दुसमायुक्तं गङ्गातोयं यथा तथा । सुरा वै गन्धमात्रेण दूरतः परिवर्जिता । तथैव दशमीविद्धाप्यर्धरात्रेऽरुणोदये । यद्वाऽरुणोदये न स्याद्दशमी तु कलपरा । सा शुद्वैकादशी प्रोक्ता यदि न स्यात्परेऽहनि ' ॥ इति शौनकः– ‘अर्धरात्रे तु केषाञ्चित् दशम्या वेध इष्यते। अरुणोदयवेलायां नाक्काशो विचारणे । कपालवेध इत्याहुराचार्या ये हरिप्रियाः । न तत् मम मतं यस्मातूियामा राििरष्यते' । इति इदं वचनमरुणोदयवेधस्य नियमेन परिहरणीयत्वद्योतकम् । भविष्यपुराणे - 'दशमी तु कला काष्ठा अर्धरात्रेऽरुणोदये । विद्धा त्याज्या वैष्णवेन शुद्धाप्याधिक्यसम्भवे ॥ स्कान्दे – 'अरुणोदयकाले तु दशमी यदि दृश्यते । वैष्णवैः प्रतिहर्तव्यं तद्दिनकादशीव्रतम् ।। अरुणोदयकाले तु दशमी यदि दृश्यते । न तत्रैकादशी कार्या घर्मकामार्थनाशिनी ।। दशमीशेक्संयुक्तो यदि स्यादरुणोदयः । नैवोपेध्यं वैष्णवेन तस्मिनैदादशी व्रतम् ॥ अष्टादशः खण्डः] नारदः – ‘दशमीशेक्संयुक्ता गान्धार्या समुपोषिता । तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत् ॥ 'अतिवेधमहावेधौ ये चान्यतिथिषु स्मृताः । सर्वेऽप्यवेधा विज्ञेया वेधस्सूर्योदये मतः ॥ सूर्यसिद्धान्ते – 'सर्वाद्येताश्च तिथयः उदयादेव याः स्थिताः । शुद्धा इति हि विज्ञेया षष्टिर्नाड्यो हि वै तिथिः ॥ आदित्योदयवेलायामारभ्याषष्टिनाडिकः । या तिथिस्सा तु शुद्धा स्यात् सर्वतिथ्या अयं विधिः ॥ आदित्योदयमारभ्य पुनस्तस्योदयावधि । एकादशी सा विशुद्धा विद्धा स्याद्दशमीयुता । सर्वास्वपि तिथिष्वेव शुद्धाविद्धात्वनिश्चयः ॥ इतिं योगवेधस्य त्याज्यता स्मर्यते । एवं सामन्येनोक्तत्वाद्योगवेध एक परिहर्तव्य इति चेत्-तदसत् । प्रतिपत्प्रभृतयस्सर्वा उदयादोदयं रवेः । सम्पूर्णा इति विज्ञेया हरिवासरवर्जिताः' ।। इति स्कान्दवचनात्, अरुणोदयं यदा शुद्धं दशमीगन्धवर्जितम् सर्वपापविनिर्मुक्तमुपोप्यं तद्दिनं हरेः' ।। इति भविष्यपुराणक्चनाच एकादशीव्यतिरिक्तविषयत्वागतेर्योगवेभस्य । “मोहिन्यास्तु क्चश्श्रुत्वा सुरास्सर्वे महीपते । सचिन्त्य सुचिरं कालं दिगम्बरपुरोगमाः । यमस्य दर्शनार्थाय वैकुण्ठव्यसनाय च । पापण्डिनां विवृद्धय पापसञ्जनाय च । थीबनिवासणविकृत-मणिसहितम् [द्वितीय प्रश्ने उचुस्ते मोहिनीं देवा सेकसम्मोहनाय च । द मोहिनि! ते खानं प्रत्यूषे दशमी यदि । दु हरिदिनोपेतं दशम्याः प्रान्तमेव हि ' । इति पात्रे च- ‘दशम्याः प्रान्तविद्धं हि दतं जम्भासुराय तु । ब्रह्मणा परितुष्टेन धूर्जटेर्वचनेन च । न प्रार्थयेयमुदयं न चैव हरिवासरम् । वैनतेयोदयं महं दीयतां विबुधेश्वराः । सूर्योदये हिीनन्तु दशम्याः प्रान्तः स्थितम् । पद्मनाभदिनासन्न तत्र यत्स्यात् फलं तव । ॥ नारीथे- 'कलान्वये तु विपेन्द्राः ! दशभ्येकादशीं त्यजेत् । सुरया विन्दुना स्पृष्ट गङ्गाम्भ इव निर्मलम् ।। चन्द्रिकायान्– ‘सम्पूर्णेकादशी यत्र प्रभाते पुनरेव सा । लुप्यते द्वादशी तत्र उपवासः कथं भवेत्। उपोष्ये द्वे तिथी तत्र विष्णुप्रीणनतत्परै सकामैगृहिभिः पूर्वा निष्कामैर्यतिभिः परा । त्कान्थे – 'प्रथमेऽहनि सम्पूर्णा दृश्यते चेत्परेऽहनि । द्वादशी सकलाकाष्ठा यदि न स्यात्परेऽहनि । पूर्वा कार्या गृहस्थैश्च यतिभिश्धोतरा तिथिः ।। भावडे- 'एकादशी भवेत्पूर्णा दोषगन्धो न दृश्यते । कला काष्ठा च घटिका दृश्यते चेत्परेऽहनि ॥ तत्रोपवासो विहितश्चतुर्थाश्रमवासिनाम् । विषवायाश्च तसैव परतो द्वादशी न चेत् । सकामानां गृहखानां पूर्वतोपोषणं भवेत् ? ॥ अष्टादशः खण्डः] स्कान्दे– 'सयूणैकादशी यत्र प्रभाते पुनरेव सा । तत्रोपवासेो विहितो वनस्थस्य यतेतवा । क्षिवायाश्च तत्रैव परतो द्वादशी न चेत् । पूर्वत्रैव गृहस्यानां नारीणां ब्रह्मचारिणाम्' ॥ बह्निपुराणे- ‘एकादशी तु सम्पूर्ण प्रभाते पुनरेव सा । पूर्वमुपवसेत्कामी निष्कामस्तूतरां सदा । पूर्वं क्रतुशतं तत्र त्रयोदश्यान्तु पारणम्' । इति शुद्धलक्षणम् यथा-- गारुडे- ‘उद्यात् प्राक् यदा विप्र मुहूर्तद्वयसंयुता । सम्पूणैकादेशी ज्ञेया तत्रैवोपवसेद्गृही' ॥ भविष्यपुराणे – 'आदित्योदयवेलायाः प्राक् मुहूर्तद्वयसंयुता । एकादशी सा हि शुद्धा विद्धान्या परिकीर्तिता ॥ इति शुद्वैकादश्यक्किद्वादशीं प्रस्तुत्य नारदः । 'एकादशी भवेच्छुद्धा परतोऽपि न वर्धते । द्वादशी वर्धते वापि एकादश्यामुपोषयेत् ॥ न चेदेकादशी विद्धा द्वादशी परतः स्थिता । उपोष्यैकादशी तत्र यदीच्छेत्परमं पदम् ॥ पद्मपुराणे – 'एकादशी भवेच्छुदा परतोऽपि न वर्धते । उपोष्यैकादशी शुद्धा द्वादश्यप्यधिकापि च ॥ स्कन्दे– ‘एकादशी भवेत्पूर्णा द्वादश्यां नास्ति चेत्कल । द्वादशी च त्रयोदश्यां कला काष्ठापि विद्यते । उपोष्यैकादशी शुद्धा द्वादश्यामेव पारणम्' ।। व्यासः– ‘एकादशी तु सम्पूर्ण अपरेऽहनि वर्धते । द्वादशी वर्धते वापि एकादश्यामुपोषयेत् ॥ शुद्धावामप्यधिकद्वादशीक्वेि गारुडे । सम्पूकादशी यत्र प्रभाते पुनरेव सा । तत्रोपोष्या परा पुण्या परतो द्वादशी यदि । बारहे- ‘एकादशी विष्णुना चेङ्कादशी परतः खिता । उपोष्या द्वादशी तत्र यदीच्छेत्परमं पदम् ।। सम्पूर्णेकादशी कप्त प्रभाते पुनरेव सा । वैष्णवी चेतूषोदश्यां घटिकैकापि दृश्यते । गृहस्थोऽपि परां कुर्यात् पूर्वी नेोपक्सेलदा'॥ पत्पुराणे- ‘पूर्णाऽप्येकादशी त्याज्या वर्धते द्वितयं यदि । । त्कान् – ‘एकादशी भवेत्पूर्णा परतो द्वादशी यदि । तथाऽप्येकादशीं त्यक्ता द्वादशीं समुपोषयेत् । । भाषडे- 'पूर्णा भवेचदा नन्दा भद्रा चैव न वर्धते । तदोपोप्या तु भद्रा स्यातिवृिद्धिः प्रशस्यते ॥ कालिकापुराणे-‘एकादशी भवेत्पूर्णा परतो द्वादशी भवेत् । उपोप्या द्वादशी तप्त तिवृिद्धिः प्रशस्यते ॥ दशमीमिश्रिता पूर्वा समा वृद्धिं गता परा । उपोष्या द्वादशी सन्न न दशम्या युता कवित् ॥ एकादशीमुपोष्येत द्वादशीमक्वापि च । ििम अपि कुर्वीत न दशम्या युता कक्त्'ि ।। दिनक्षयेऽपि सा पुण्था न [द्वितौष प्रश्ने झम्या युता कवित्' ॥ एकादशी द्वादशी च रात्रिशेषे योदशी । त्रिभिर्या सा तिविः कार्या सर्वपापहरा स्मृता ॥ समुच्चये– ‘द्विस्मृगेकादशी यत्र तत्र सन्निहितो हरिः । पुण्यं ऋतुशतस्योक्तं त्रयोदश्यान्तु पारणम् ॥ स्कान्दे– 'द्वादशीसङ्गता यत्र भक्त्येकादशी तिथि । दिनक्षयेऽपि सा पुण्या न च त्याज्या कदाचन ॥ चत्रिकायाम् – 'एकादशी द्वादशी च रात्रिशेषे स्रयोदशी । त्रिस्पृशी नाम सा प्रोक्ता ब्रह्महत्यं व्यपोहति । तत्र ऋतुशतं पुण्यं त्रयोदश्यान्तु पारणम् ॥ एकदशी द्वादशी च रात्रिशेषे त्रयोदशी । यत्त - त्रिहस्पृगहोरात्रं सोपोष्यं तत्सुताधिभिः ॥ एकादशी द्वादशी च रात्रिशेषेस्रयोदशी । उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः । इति क्चनम्, तत् तिथित्रयप्रयुक्तोपवासनिषेधपरम् । नैकादशीविषयम् । तदुपवासस्य नित्यत्वेनावश्यकर्तव्यत्वात् । स्कान्दे – 'शुद्धं हरिदिनं न स्याङ्कादशीं ग्राहयेत्तदा । द्वादश्यामुपवासोऽत्र तयोदश्यान्तु पारणम् । अन्यथा कुरुते यस्तु स याति नरकं ध्रुवम् ॥ कात्यायनः- 'दशम्यनुगता हन्ति द्वादशद्वादशीफलम् । त्रयोदश्यान्तु पारणम्' ।। तत्प्रयुक्तोपवासस्य निषेधोऽयमुदाहृतः । प्रयुक्तयन्तरयुक्तस्य न विधिर्न निषेधनम् ।। तत्प्रयुक्त-सङ्क्रांत्यादिप्रयुक्तम् । प्रयुक्तषन्तरयुक्तस्व-नियैका दश्युपवासविधेः । १ २४ थी थीनिवासनखित-तात्पर्वचिन्तामणिसहितन् [द्वितीय प्रश्न अंभिनिः– “ तन्निमितोपवास निषेधोऽयमुदाहृत । अनुषङ्गस्ततो भाखेो यतो नित्यमुपोषणम् । अनुषङ्गः -तित्रियसान्त्यादिः । एकादशीसम्बद्धसङ्कन्यादिषु न (दोषः .. ) ! अनुषङ्गनिषेधमाह गौतमः । आदित्येऽहनि सङ्क्रान्यामसितैकादशीषु च । व्यतीपाते कृते आद्धे पुत्री नोफ्वसेद्गृही' ॥ मात्स्ये- ‘दिनक्षये च सङ्क्रान्त्यां श्रहणे चन्द्रसूर्ययः । उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः ॥ अंभिनिः- ‘आदित्येऽहनि सङ्क्रान्यां व्यतीपाते दिनत्रये । पारणञ्चोपवासश्च न कुर्यात्पुत्रवान् गृही' ॥ इत्ययं काम्यविषयस्य निषेध इति केचित् । एकादशी वार्कदिने भरण्या वा यदा भवत् । उपोष्यैकादशीं तां तु ब्रह्महत्यां व्यपोहति' ॥ अतो दशमीद्वादशीसंयुक्त दिनत्रयं नोपोष्यम् । गोभिलः- 'एकादशी यदा ब्रह्मन्! दिनक्षयतिथिर्भवेत् । तथाऽप्येकादशीं त्यक्ता द्वादशीं समुपेषयेत् । तत्र क्रतुशतं पुण्यं त्रयोदश्यान्तु पारणम्' } 'एकादशी यदा कस! दिनक्षयतिविर्भवेत् । तोपोष्या द्वादशी तु श्रयोदश्यान्तु पारणम् ॥ एकादशीमुपोष्याथ दशमीदोषवर्जिाम् । द्वादशीमय्युपसेवन्मा विी पवेत् ॥ द्वादश्यामतिरिकाव बो भुक् पूर्ववसरे । द्वादशद्वाद्वशीर्हन्ति द्वादशी चलिहिता ॥ अष्टादशः खण्डः] एकादशीमुपोष्याथ द्वादशीमप्युपोषयेत् । अन्यथा नरकं याति यावदिन्द्राश्चतुर्दश । न तत्र विधिलोफ्स्यादुभयोर्देवता हरिः ? ॥ इति श्रवणद्वादशीविषये नारदः ।।

  • शुक्रा वा यदि वा कृष्णा द्वादर्शी अक्णान्विता ।

तयोरेवोपवासस्यात् त्रयोदश्यान्तु पारणम् । एकादश्यामविद्धायां सम्प्राप्त श्रवणं तथा । उपोष्या द्वादशी तत्र सर्वपापक्षयावहा' ॥ 'यदा खेकादशी शुद्धा द्वादशी श्रवणान्विता । शुद्धामेकादशीं त्यक्ता द्वादशीं समुपोषयेत् । मात्स्थे – 'द्वादश्यां शुकपक्षस्य नक्षत्रं श्रवण यदि । उपोष्या द्वादशी तत्र हरिमभ्यर्चयेन्नरः । । स्मृतःि .. 'द्वादशीं श्रवणोपेतां यो नोपोष्यति दुर्मतिः । पञ्चसंवत्संरकृतं पुण्यं तस्य विनश्यति । । स्कान्दे – 'यदि स्याद्दशमीविद्धा श्रवणक्षसमन्विता । शुद्धामेकादशीं त्यक्ता विद्धां तामुपवासयेत् । । प्रवणेन युता सा वेङ्कादशी केवला अपि । एकादशीं तदा त्यक्ता द्वादशीमुफ्वासयेत् ' ॥ 'द्वादशी तु प्रकर्तव्या एकादश्यन्विता विभो । सदा कार्या तु विधिवद्विष्णुभतैश्च मानवैः । भद्रे तु द्वादशी शुक्रा श्रवणसमन्विता । महती सा तु विज्ञेया तस्यामुत्तिष्ठवे हरिः ॥ उपोषितो नरस्तत्र कुर्यान्मासाकिोत्सवम् । तिदिनक्षतयोर्योगो योगवैव नराधिप! ॥ किो यदि लभ्येत स योगोऽप्यदृषा मतः । । 37 २९० भी श्रीनिवासनलित-तात्पर्थचिन्तामणिसहितम् [द्वितीय प्रश्ने स्कान्दे नागरखण्डे ॥ 'योगन्नतेषु सर्वेषु यांगकालशुभावहः । उपवासादिकार्येषु घटेिकैकाऽथ शस्यते ॥ श्रीविष्यपुराणे-'याः काश्च तिथयः प्रोक्ताः पुण्यनक्षत्रयोगतः । तास्वेव तद्रतं कुर्यात् श्रवणद्वाहशीं विना । द्वादशी श्रवणे युक्ता कृत्वा पुण्यतमा तिथिः । न तु सा तेन संयुक्ता ताक्त्येव प्रशस्यते ॥ स्कान्दे – 'द्वादशी अवणे युक्ता द्विधा भूता यदा भवेत् । उपोषणं परेऽह्नि स्यात्स्रानं वा देवतार्चनम् ' ।। भविष्यपुराणे 'एकादशी यदा शुद्धा द्वादशी श्रवणान्क्तिा । उपवासद्वयं कुर्यादशक्तौ द्वाद्वशीमिति' ॥ एकादशीमुपोष्यैव द्वादशीं समुपोषयेत् । न चात्र विधिलोपोऽस्ति उभयोर्देवता हरिः ॥ विष्ध – त्कान्दे- 'एकादशी भवेच्छुद्धा द्वादर्शी श्रवणान्विता । उपवासद्वयं कुर्यात्पूर्वपक्षे भवेद्यदि । उपोष्य द्वादशीं वापि विष्वक्षेण समन्विताम् । एकादश्युद्भवं पुण्यं सद्यः प्रामेोत्यसंशयम् । 'एकादशी द्वादशी च नक्षत्रे श्रवणं यदि । सा विष्णुश्रृङ्खल नाम सर्वपापप्रणाशिनी ।। 'द्वादशी श्रवणक्षञ्च स्पृशेदेकादशीं यदि । सा विष्णुश्रृंखला नाम सायुज्यफळदा स्मृता । तस्यां तीर्थेषु च खानं जपं वा देक्तार्चनम् । दानञ्च महदयं वा श्राद्धं वा द्वबभेोजनम् । अष्टादशः खण्डः] कोटिकोटिगुणं प्राहुर्मुनयो ब्रह्मवादिनः । कूर्ने- ‘सङ्कान्यं कृष्णपक्षे च रक्सिङ्कमणे.तथा । एकादश्यां न कुर्वीत उपवासश्छ पारणम्' ।। सान्त्यामुपवासेन पारणेन युधिष्ठिर! । एकादश्याश्च कृष्णायां ज्येष्ठपुस्रो विनश्यति ॥ इन्दुक्षये च सान्यामेकादश्यसिते रौ। उपवासं न कुर्वीत यदिच्छेत्सन्ततिं द्विजः' ॥ भविष्यपूराणे- ‘अमायाचैव सङ्कान्य भानुवारे शुमेऽहनि। व्यतीपाते श्राद्धदिने पुत्री नोक्सेद्गृही' ॥ व्यासः– ‘शयनीबोधनीमध्ये या कृष्णैकादशी भवेत् । सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन' ॥ बोधायनः – ‘कार्तिकाषाढयोर्मध्ये एकादश्यौ सितासितौ । उफ्क्सन्तु कर्तव्यौ भानुवायुतावपि ॥ विष्णोश्शयनमारभ्य यावदुत्थापनं दिनम् । उपवासन्तु कर्तव्यौ गृहसैस्तु सितासितैौ' ॥ स्कान्दे – 'कार्तिकाषाढयोर्मध्ये एकादश्यौ सितासितैौ । भानुवारेण संयुक्तौ पातसङ्कन्तिसंयुतौ । एकादशी सदोपोष्या सर्वसम्पत्करी तु सा । जन्मतिथिसंयुक्ता शुभकर्मसमन्विता। नवषष्टिनाडिकायुक्ता भोजयेन्न तु वासयेत् ॥

  • उपवासेत्वशक्तानामशीतेरूध्र्वजीविनाम् ।

एकभक्तादिकं कार्यमाह बोधायनो मुनिः । । एकभक्तन नतेन क्षीणवृद्धातुरः क्षिपेत् । नातिक्रामेद्द्वादशीच यथाकालं द्विोत्तमः ? ॥ ोधाः २९२ थी थीनिवासमशित-तत्वचिन्तामणितहितम् [ िद्वतीय प्रश्ने व्यासः- 'एकभतेन नतेन बालवृद्धातुरः क्षिपेत् । उपवासं विना वापि न निद्वदशिको भवेत् । । भविष्यपुराणे- 'एकादश्यामुपक्सेमत्तं वापि समाचरेत् । पयोमूलफलो वापि न निदशिको भवेत् । ‘अशक्तौ यश्च नक्तन युक्ता दानान्यनुक्रमात् । कुर्यात्तथाप्यशक्तस्तु ब्राह्मणं विनियोजयेत् ॥ पितृमातृपतिभ्रातृस्क्सृगुर्वादिभूभुजाम् । अदृष्टार्थमुपोष्यापि स्वयञ्च फलभाग्भवेत्' ।। आभकासितपक्षेषु मैत्रश्रवणरेवती । आदिमध्यावसानेषु भवेयुद्धदर्शीषु चेत् । ते पावनाझ्या योगाः मुनिभिः परिकीर्तिताः ।। मात्स्ये – 'शेते विष्णुस्सदाऽऽषाढे भाद्रे च परिवर्तते । कार्तिके च प्रबुद्धयेत शुछपक्षे हरेर्दिने । भगवान्– 'शयने भोजने चैव मदङ्गपरिवर्तने । उपवासमकुर्वाणो हृदि शल्यं ममार्पयेत् । । नारदः– ‘अष्टवर्षाधिको विप्रस्त्वपूर्णाशीतिहायन । एकादश्यामुफ्वसेत्पक्षयोरुभयोरपि । । यानि चात्र 'आहिताभिरनडांश्च ब्रह्मचारी च ते वयः । अक्षन्त एव सिद्धान्ति न च सिद्धिरनक्षताम्' ॥ चन्द्रिकायान् – 'गृहस्थो ब्रह्मचारी च आहितामिस्क्व च । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । । इत्यादीनि परस्परक्रुिद्धानि वचनानि, तानि वर्तमानामिहोलगायत्राक्षाफ्य वृद्धातुरादिविषयकत्वेन तदतिरिकक्क्यिकत्वेन च व्यक्खाप्नीयानि । अष्टादशः खण्डः] यथा - स्कान्दे - बाराहे– ब्रह्मवैवर्ते– प्राणामिहोत्रमन्तांस्तु निरुद्धे भोजने जपेत् । वर्तमानेऽमिहोत्रे तु नोपवासः कदाचन ॥ ब्रह्मचारी गृहस्थो वा योऽनक्षेस्तु तपश्चरेत् । प्राणामिहोलीपेन इक्कीणीं भवेतु सः । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । क्नस्थयतिधर्मोऽयं शुक्रामेव सदा गृही । । 'एकादश्यामुपक्सेत्पक्षयोरुभयोरपि । वनस्थयतिधर्मोऽयं शुक्रामेव सदा गृही ' ॥ ‘एकाश्यां न भुञ्जीत पक्षयोरुभयोरपि । ब्रह्मचारी च नारी च नोपोप्याः पुत्रवान् गृही । । 'उन्मीलनी वञ्जुला च विस्पृशी पक्षवर्धिनी । जया च विजया चैव जयन्ती पापनाशिनी । द्वादश्योऽष्टौ महापुण्याः सर्वपापहराः स्मृताः ॥ इति तिथियोगेन जायन्ते चतस्रग्ध परास्तथा । नक्षत्रोयोगात् प्रबलं पापं प्रशमयन्ति ताः ।। उन्मीलनी भृगुश्रेष्ठ! कथिता पापनाशिनी । द्वादश्यामुपवासस्तु द्वादश्यामेव पारणम् । एकादशी तु सम्पूर्णा द्वादशी वृद्धिगमिनी । वञ्जुल नाम सा प्रोक्ता हत्यायुतविनाशिनी ॥ अरुणोदय आद्या स्याङ्कादशी सकलं दिनम् । अन्न त्रयोदशी भद्रा त्रिस्पृशा सा हरेः प्रिया । कुङ्कराके यदा बृद्धिं प्रयाते पक्षवर्धिनी । दिायैकादशीं तल द्वादशीं समुपोषयेत् ॥ स्मृत्यन्तरे– श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने पुष्यश्रवणपुष्याद्याः (?) रोहिणीसंयुताः कृताः । उपोषिता महापुण्याः द्वादश्योऽष्टौ पृथक् पृथक् ॥ ब्रह्मन्नमपि सा पूर्वा विशोधयति भार्गव!। वाञ्जुलेति द्वितीया सा हत्यायुतविनाशिनी ।। महापापानि चत्वारि शोषयेतिस्पृशा कृता । कुरुतेऽशेषकलुषशमनं पक्षवर्धिनी ।। जया जयन्ती विजया प्रेतमोक्षं तथा परा । जयन्ती नरकच्छेदा अपि दुष्कृतकारिणाम् । अष्टम्यान्तु भृगुश्रेष्ठ! महापातकनाशिनी । करिष्यन्ति न ये लोभाद्वादश्योऽौ महाफलाः । तेषां यमपुरे. वासः याक्दाभूतसम्वम्’ ॥ 'तिथयः प्रतिपन्मुख्याः पक्षयोरुभयोरपि । पूर्वया परया तिथ्या विद्धा खेते मुहूर्तकैः । चतुर्दशी पञ्चमी च ििवष्षभिर्मुहूर्तकैः । दशमी कलयाप्याह नाधस्सप्तमुहूर्तकैः ॥ क्षयगायां तिथौ पूर्वा वृद्धिगायां परा स्मृता । समायामपि नैव स्यादेतद्धीश्वरभाषितम् । अक्दापूर्णिमा ... ... भूतोऽष्टम्यसिते तिथौ । षष्ठी रम्भातृतीयैकादशी कृष्णत्रयोदशी ॥ चतुर्वी त्वपरा युग्मेत्येताः पूर्वाः परान्क्तिाः । प्रतिपत्पञ्चमी कृष्णाऽष्टमी भूता च सप्तमी । नवमी दशमी शुक्रतयोदश्यः श्रुतिर्हरेः । हत्यिमा प्रैर्णमासी चतुर्थी गुणसंयुता । रम्भातृतीया चेत्येताः उपोप्याः पूर्वसंयुताः । अष्टादशः खण्डः] पैठौनसिः – ‘युमाग्रियुगभूतानि षण्मुनी क्सुरन्ध्रके । रुद्रेण द्वादशीयुक्ता चतुर्दश्या च पूर्णिमा । प्रतिपद्याप्यमावास्या त्रयोदश्या चतुर्दशी । एतद्युम्मं महापुण्यं प्रवदन्ति मनीषिणः । व्यस्तमेनन्महादोषो हन्ति पुण्यं पुगतनम् । । युमं द्वितीया-अमिस्तृतीया-युगं चतुर्थी-भूतम् पञ्चमी – षट् षष्ठी-मुनिः सप्तमी- वसुरष्टमी – रन्ध्र नवमी-रद्रः एकादशी-द्वादशी श्रवणद्वादशी-एतद्युग्मै-तिथिद्वयं, व्रतोपवासादिषु पूज्यम् । व्यस्तं वियुक्तं द्वितीया प्रतिपद्युक्ता-तृतीयायुक्ता चतुर्थीत्येवं पृथक्तिथियुक्ता पुण्यविनाशिनी अतः एकादशीयुतैव श्रवणद्वादश्युपोष्या , न तु त्रयोदशीयुक्ता । 'हन्ति पुण्यं पुरातन / मिति स्मृते । 'नागविद्धा तु षष्ठी या रुद्रविद्धो दिवाकरः । कामविद्धो भवेद्विष्णुः न ग्रह्मास्ते तु वासराः' ।। नागः पञ्चमी-रुद्धः एकादशी-दिवाकरः द्वादशी-कामक्षयोदशी: - विष्णुः श्रवणद्वादशी । वेधे नियममाह पैठीनसिः 'पक्षद्वयेऽपि तिथयस्तिथिं पूर्वा तथोत्तराम् । त्रिभिर्मुहूर्तेः विद्धयन्ति सामान्योऽयं विधिस्मृतः । । अयमर्थः-उदयानन्तरं पूर्वा ििथः त्रिमुहूर्ता चेत्सा परां विद्धयति : परेद्युरस्तमयात्मागुत्तरा विमुहूर्ता चेत् सा पूर्वा तिथिं विद्धयति इति । तदेतत्सङ्गृहीतं कालनिर्णये । 'उदये पूर्वया तिथ्या विद्धयते त्रिमुहूर्तकैः । सायं तूत्तरया तद्वत्, न्यूनया तु न विद्धयते ? ॥ इति ीविष्णुवर्णे- ‘अपवृक्तस्तु षपेभ्यो यस्तु वासो गुस्सह । याः काश्च तिक्यः पुण्याः प्रोक्ता नक्षत्रयोगतः । विष्णुमभ्ययेद्भक्तया रात्रौ जागरणादिकम् । तच्ऽप्यं जपन् ध्यायन् तत्कथाब्रवणादिकम् । तदनञ्च तन्नामकीर्तनं श्रवणादयः । उपवासकृतामेते गुणाः प्रोक्ता मनीििभः । असम्भाष्यान् समाभाष्य तुलस्यतसिकादलम् । अमलयाः फलं वाऽपि पारणे प्राश्य शुद्धयति".५॥ श्रीविष्युपुराणे –‘तस्मात्पषण्डिभिः पापैरालाफ्स्पर्शने त्यजेत् । विशेषतः क्रियाकाले यज्ञादावपि दीक्षितः । स्पर्शने तु बुधः सात्वा शुचिरादित्यदर्शनात् । सम्भाष्य तान् शुचिषदं चिन्तयेदच्युतं बुधः । तेषामालोकने सूर्य पश्येत मतिमान्नरः' ।। बहिर्भामान्यजान् सूतिं पतितञ्च रजस्वलाम् । न स्पृशेनाभिभाषेत नेक्षेत व्रतवासरे ।। बहिरन्त्यजाः-कण्डालादयः । ग्रामान्त्यजाः-रक्कादयः । कात्यायनः– ‘मिथ्यावादे दिवास्वापे बहुशेोऽम्बुनिषेवने । अष्टाक्षरं ब्रती प्वा शतमष्टोत्तरं शुपिः । । उपवासः प्रणश्येतु दिवास्वापाच मैथुनात् ॥ [द्वितीय प्रश्न

अष्टादशः खण्डः] सुमङ्गलीविषये मनुः । पुष्पालबारक्खादि पुष्पगन्धानुलेपनम्। उपवासे न दुष्यन्ति दन्तधावनक्र्जनम्' ।। वहुनाऽत्र किमुत्तेन सन्देहो जायते यदि । एकादशीं परित्यज्य द्वादशीं समुपोषयेत् ' । इति 'एकादश्याः कलाप्येका द्वादश्यास्तु कलाद्वयम् । द्वादश द्वादशीर्हन्ति त्रयोदश्यान्तु पारणम् । कलाद्वयं त्रयं वापि द्वादशीं नत्वतिक्रमेत् । पारणे मरणे नणां तिथिस्तात्कालिकी स्मृता ।। पित्येऽस्तमयवेलायां स्पृष्टा पूर्ण निगद्यते । द्वादश्यामायपादस्तु कीर्तितो हरिवासरः । न तत्र पारणं कुर्यात्साऽपि कादशीसमा ) !।

  • अल्पायामपि विप्रेन्द्र! द्वादश्यामरुणोदये ।

स्रात्वा च न क्रियाः कार्या दानहोमादिसंयुताः । एतस्मात्कारणाद्विमः प्रत्यूषे सानमाचरेत् । द्वादशी तु कला काष्ठा पितृतर्पणसंयुता । ब्रह्मयज्ञविधिं कृत्वा पारणं न तु लङ्कयेत् ।। महाहानिकरी छेषा द्वादशी लक्षिता नृणाम् । करोति धर्महरणमघातेव सरस्वती ।। गाघडे- 'यदाऽत्यल्पा द्वादशी यात् अपकों भुजेर्भवेत् । प्रातर्माध्याकिस्यापि तत्र स्यादपकर्षणम्’ ॥ 'यदा भवेदतीवाल्गा द्वादशी पारणे दिने । .. उषःकाले द्वयं कुर्यात्प्रातर्माध्याकिं तथा । पादः कात्यायनः-- व्यासः - व्यासः- संघर्तः – श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामनिलहितम् [ द्वितीय प्रश्ने सन्ध्यादिकं भवेन्नित्यं पारणन्तु निमित्ततः । अद्भिस्तु पारयित्वाऽथ नैत्यकान्ते भुजिर्भवेत्' ।। सङ्कटे विषमे प्राप्त द्वादश्यां पारयेत्कथम् । अद्भिस्तु पारणं कुर्यात् पुनर्मुक्तं न दोषकृत् । त्रयोदश्यां हि शुद्धायां पारणं पृथिवीफलम् । शतयज्ञफलं वापि नरः प्राप्नोत्यसंशयम्' ।। 'असम्पूर्ण यदा भद्रा क्षये तु तुलसीदलम् । विष्णुमभ्यच्यं पानीयं पिबेद्वा द्वादशीक्षणे । त्रयोदश्यान्तु मतिमान् पारयेदच्युतं स्मरन् । कृत्वा चैवोपवासश्च योऽश्नीयाद्वादशीदिने ।। नैवेद्य तुलसीमिश्र ब्रह्महत्यविनाशनम् । प्रक्षाल्य पादावाचान्तः पारणान्ते तु दिङ्मुखे(?) । तुलसीदलमिश्रेण तोयेनैवाथ पारणम् । उपवासक्तचैव मन्त्रेणैव सर्पयेत् । त्रयोदशी भवेच्छुद्धा पूर्वविद्धा फ्रान्विता । । 'त्रयोदशी पृथक् पृथक् व्याप्यावेवापरादिकं । पूर्वा व्यापिनी ग्राह्मा तथा कृष्णत्रयोदशी । कृष्णत्रोयोदशी पूर्वा परा कृष्णत्रयोदशी । एताः परयुताः पूज्याः पराः पूर्वेण संयुताः' ।। ‘कृष्णाष्टमी वृहत्यल्पा सावित्री वटपैतृके (?) । शुपूर्वापर कृष्णचतुर्दश्यान्तु पूर्णिमा' । “एकादश्यष्टमी पछी शुपक्षे चतुर्दशी । एताः परयुताः कार्यः पराः पूर्वेण संयुताः । वायुपुराणे – 'एकादश्यष्टमी षष्ठी शुलपक्षे चतुर्दशी । पूर्वविद्धा न कर्तव्याः परविद्धाः प्रकीर्तिताः' ॥ एकादशी दशम्यान्तु सप्तम्यान्तु तथाऽष्टमी । पञ्चम्यान्तु तथा षष्ठी त्रयोदश्यां चतुर्दशी । आसु क्रिया न कुर्वीत पूर्वविद्धासु मानवाः । नागविद्धा यथा षष्ठी भानुविद्धो महेश्वरः । चतुर्दशी कामविद्धा तिस्रस्ता मलिनाः स्मृताः । भविण्यपुराणे – 'सदा कार्या चतुर्दश्यां न तु युक्ता चतुर्दशी । पौर्णमासीयुता सा स्याचतुर्दश्याञ्च पृर्णिमा' ॥ अथ श्रीकृष्णजयन्तीनिर्णयः प्रसङ्गात् क्रियते । श्रीवैखानसे याधिकारे भृगुः । अष्टमी कृष्णपक्षे तु श्रावणे रोहिणीयुता । वियुक्ता वा जयन्तीति कीत्येते वेदपारगैः' ।। अन्न चान्द्रमम एव मासः श्रावणशब्देनोच्यते । सिंहदर्शतु या पूर्वा सा पुण्या श्रावणी भवेत् । चान्द्रश्शुकादि दर्शान्तस्सावनशिता दिनैः ॥ राकराशौ रविर्याक्कालो मासस्स भास्करः' ।। इत्यादिस्मृतिभिः सौरचान्द्रमसयोर्मासयोः पृथक्तन लक्षणप्रतिपादनात् सिंह दर्शन्तः आवणमासः 'सिंहदर्शतु या पूर्वे"त्युक्तत्वात् । सामान्यवाचिनो मधु माधवादयः पूर्वोक्नरक्चनाविरोधेन यथायोग्यं नेयाः । 'सिंहे दिवाकरे युक्त कृष्णपक्षे विशेषतः । सप्तम्यामष्टमी नैव रोहिणीसहिताऽथ वा । वियुक्ता वा जयन्तीति कीर्तिता वेदपारगैः । सौम्यामेययुना वापि तां जयन्तीं विदुर्बुधाः' ॥ श्री श्रीनिवासगखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने इति वासाधिकारे प्रतिपादितत्वात् सौरमासे किं न स्यादिति चेत्-न । बहुक्चनक्रोिधात् स्ववचनविरोधात् यज्ञाधिकारे विषयव्यवसायाः कृतत्वाश्च । तथाहि-न तत्केवलसँौरमासपरत्वेनेत्क्तम् । किन्तु सिंहश्रावणस्य सप्तम्या दिदोषदुष्टत्वे ककिंश्रावणनिषेधपरत्वाभिप्रायेण ‘सिंहे दिवाकर' इत्युक्तमिति मन्तव्यम् । विषयव्यवस्थाकल्पनं यथा - यज्ञाधिकारे - 'प्राकारमतिमादीनि वामाधिकरणोक्तवत । ऋविच्छन्दोधिदेवादीन् क्रियाधिकरणोक्तवत् । नित्यार्चनं निरुक्तोक्तं यज्ञास्ये चोत्सवं नथा' ॥ इति तत्रोत्सवनिर्णय इत्थमुच्यते । 'अत ऊध्र्व प्रवक्ष्यामि देवेशस्योत्सवक्रमम् । कालश्रद्धानिमित्ताग्ल्यास्त्रिविधा उत्सवाः स्मृताः ।। मासे तु यस्मिन् कमिंश्चित् प्रतिवर्ष दिने तिथैः । क्रियते समयेनैव स तु कालोन्सो भवेत् । इष्टमासे दिने चेष्ट श्रद्धया क्रियते तु यः । स तु श्रद्धेोत्सवो नाम तस्मात् कालोत्सवो गुरुः । भयप्रदनिमित्तेषु तथाऽनावृष्टिकादिषु । क्रियते तस्य शान्यथै स निमितोत्सवः स्मृतः' । इति एवमुत्सवमेदान् प्रतिपाद्य कालस्य प्राधान्यमक्गमयितुं कालविशेषाश्च प्रतिपाद्यन्ते । अयनादौ च सङ्कांत्यां ग्रहणे च विशेषतः । नतत्काले च तीर्थ स्याद्रात्रावपि च कारयेत् ।। राहुदर्शनसङ्क्रान्योः पुन्यं श्रेष्ठ निशास्वपि । तदाहुः स्मृतिकाराश्ध निशायामनिषिद्धताम् । अच्टादशः खण्डः] श्रीवैखानसवृ त्रम् विणुपञ्चदिनेष्वेवं मास स्थापनादिने । यजमानस्य जन्मक्षं राज्ञो जन्मई एव च । एतेष्क्वभृवं कल्प्य चोत्सवं सम्यगाचरेत्' । इति इत्थमवमृश्कालभेदान् प्रतिपाद्य, दिनद्वये ऋक्षे प्राप्त सति परस्मिन् दिक्से दर्शनादिकापर्यन्तं विद्यमाने नक्षत्रे तीर्थमित्यभिप्रायेण 'ऋक्षे द्विदिनसंयोगे यदहन्यधिकं पर 'मित्युक्तम् । तथा मासक्षकाद्यांश्च एकमासे परस्परम् । दिनद्वये तु सम्प्राप्त नेष्टं तत्प्रथमं विदुः' । इति च अत्र मासक्षदिकमिति पुष्यौर्णमासी माघशुलद्वादशी फाल्गुनोत्र फल्गुनी चित्रापौर्णमासी वैशाखी पूर्णिमा ज्येष्ठ मूले आषाढे अषाढानक्षत्रे श्रावणे श्रवणनक्षले प्रोष्ठपदे चापि श्रवणे आश्वयुजे मासि श्रवणनक्षत्रे कार्तिके कृतिकासु मार्गशीर्षे शुक्रपक्षे तिथैौ (इति विवक्षितम् ?)

  • द्वादर्शी श्रवणं तस्मिन्नमावास्या तथोत्तमा ।

उपवास कृतश्चान्यत्तन्मासाद्य समाचरेत्' ।। इत्यत्रिणा प्रतिपादितत्वात् मासक्षका अन्याश्च पादे () मासे दिनद्वये यदा प्राप्ताः स्युः तदा परस्मिन् दिवसे सपनादिकं कार्यम् । तथाशब्दात् नक्षत्रविषये मुखण्डिते सति नक्षत्रे अपरे दशनाडिकाः । उत्तमं तीर्थमित्याहुः हीनछेत्पूर्वमेव तु' ॥ इत्युक्तवात् दशनाडिका भवन्तीत्यर्थो लभ्यते । किञ्च- 'तीर्थस्यात्र परं श्रेष्ठमन्यनैमितिकेषु च' इति सौरमास एव नक्षत्रद्वयं सम्भवति तत्र तीर्थस्य परं श्रेष्ठम् । श्रीकृष्णजयन्तीवामनञ्जयम्यदिषु 'अन्यत् अपरादन्यत् पूर्वमित्यर्थः (चान्द्रमासः)। चान्द्रमसमयुक्तश्रावणमासस्य सैौरशब्देन व्यवहाराभावात् चान्द्रमसे मासि तिविद्वयाभावात् । अत्र तिविप्रधानताया उक्तत्वाव तिथिद्वयशङ्का नास्त्येव । मेषादिमासेषु कालोत्सवः कर्तव्य इत्युक्तम् । यथा वासाधिारे श्री श्रीनिवासणविकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीथ प्रश्न यथेष्टदिनमालोक्य कल्पयेत्तीर्थऋक्षकम् । मेषादिद्वादशे मासे इष्ट निश्चित्य यज्ञतः ॥ प्रत्यब्दं तु विशेषेण कल्पयेत स्वशक्तितः । एवं कालोत्सवं कुर्यात् शास्रदृष्टन वत्र्मना । इति ऋक्षप्रधानतया यत्र तीर्थः क्रियते तत्र सौरमासः । तत्रैव पवित्रा रोपणमधिकृत्य चान्द्रमसमासः प्रतिपाद्यते 'आषाढे आवणे चैव मासे भाद्रपदे तु वा । एवं मासे सिते पक्षे द्वादश्यां रोपणं हरेः । एतावान्दमसा वापि सौरा वापि च कारयेत्' । इति चन्द्रमसत्वेन प्रतिपादिता आषाढादयो व पूर्वोक्तमेषादयस्ौरा वा इत्यर्थः । यदि चन्द्रमसमासा दोषदुष्टस्युः तदा सौरा एवेत्यभिप्रायेणोक्तं सौरा वा अपीति । चान्द्रमसमासदोषानुपपादयति यथा संसर्पश्वाधिमास तिथिश्शून्यं दिनत्रयम् । दशम्येकादशीमेिश्रे मासशून्यं तथैव च । अंहस्पतियुतं यत्र अन्यदोषादिना युतम् । ऐतैर्दोधैर्युतं यत्र नन्न त्करोपणं न च । । इति एवं दोषदुष्टषु मासेषु प्रतिषिद्ध प्रतिप्रसव उच्यते । कर्तुम्च त्वरिते चैव नृपस्याशापना यदि । तत्रैवारोपयेद्विानुक्तदोषो न लिप्यते ॥ इति 'स्वैौ तुलागते चैव न कुर्यादिति शासनम्' । इति च 'अथातस्समवक्ष्यामि पवित्रारोपणं हरेः । इत्यारभ्य अप्टादशः खण्ड:]] श्रवणद्वादशीयोगे मासि भाद्रपदेऽथ वा । दक्षिणायनमासेषु द्वादश्यां श्रवणेऽथवा । स्वराश्वयुजे मासेि अश्विन्यां वै समारभत् । कृष्णाष्टमीचतुर्दश्योः शम्भोर्मासेषु षट्सु च । द्वादश्यां भास्करम्योक्त पष्ठयां स्कन्दस्य कीर्तितम्' ।। इत्यदिचान्द्रमसमासा एव प्रतिपादिताः । एवं चान्द्रमसौरै प्रतिपादितौ । स्मृत्यन्तरे . 'संसपहस्पतीमासावधिमासादयस्तथा । शुक्रे वाऽम्तङ्गते जीव बाल्ये वा वार्धक्रऽपि वा । न दोषाय भवन्कर्म कर्तव्यं विधिचोदितम् ' । इि प्रकीर्णाधिकारे च । 'अतः परं प्रवक्ष्यामि ? इत्यारभ्य वेियुवायनभपक्षप्रतिष्ठाकर्तभे च । प्राण मामनक्षन्त्र विष्णुपश्चादनषु वा ।। उन्पक्यान्तदिवसे तेषु नीथै प्रकल्पयेत् । अयने विषुवे चैव ग्रहण सोमसूर्ययोः । तत्तत्काले प्रकुर्वीत तीर्थस्रानन्तु नान्यथा । अन्यष्वपि मध्याहे पूर्वाद्वे वा गुणाधिके ॥ एकस्मिन्नेव मामे तु यदि तीर्थदिनद्वयम् । द्वयोरन्यदिने तीर्थमिति पूर्वजदर्शनम् । तदेव यदि सूर्यस्य विद्धचेत्सडूमादिर्भि वर्जनीयं नदा पूर्व प्रशस्तमभिधीयते । युक्त नक्षत्रस्खण्डे तु अन्यांशे तीर्थमाचरेत् । स्खण्डिते पनि नक्षवे अपरे दशनाडिकाः ॥ उत्तमं तीर्थमित्याहुः हीनधेत्पूर्वमेव तु । अर्कवारक्षसंयोगस्सर्वदा सप्रशस्यते । १०४ थी श्रीनिवासणखित-तात्पर्यन्तिामणिसहित

{} [द्वितीय प्रश्न इति अर्कबारायणदशी सिद्धमृतक्राह्वया इति योगः! पूर्वेण वा परेण बा यदि युक्तास्युः तदा तीर्थ कुर्यादित्मभिप्रायेणोक्ता ऋके द्विदिनसंयोगे यदहन्यधिकं परम् । तथा मासक्षकाणाव् एकमासे परस्परम् । दिन्ये तु सम्प्राप्ते नेष्ट तत्प्रथमं विदुः ॥ इति तीर्थस्यत्र परं श्रेष्ठमन्यन्नैमित्तिकेषु च । पूर्णपन्दुसंयोगो यद्दिने चोभयोरपि' । इति च पूर्ववदेवोक्तम् । सूर्यसङ्कमादयः परिहर्तव्या इति शेषः । क्रियाधिकारे– ‘यदि नक्षत्रयुग्मं स्वादेकमासे विशेषतः । परस्मिन्नेव दिक्से क्षापयेत्पुरुषोत्तमम् । तिथिद्वयं यदि भवेद्वयोरपि समाचरेत् । वारद्वयानुक्जेन्निमित्तः तिथिस्तु वा ॥ परस्मिन्नेव दिक्से क्षपनादीनि कारयेत् । एकस्मिन्नेव दिक्से निमित्झै तिथिद्वयम् । नश्स्र पनं पूर्व तिथिकर्म पुनश्चरेत् । पूर्वकर्माक्साने तु कृत्व सोडुराणम् ॥ । सद्यः प्रतिसरं बढ़ा द्वितीयं अपनं चरेत्। एष एव विशेक्सादन्यत्सर्वं सिक्तयत् । । इति एकस्मिन् मासि तिविये प्राप्ते सति ? ऽपि अपनं विधीयते । एतत् श्रीजकन्यदिव्यतिरिक्तबिक्यमिति मन्तव्यम्-* न्तीयाभावात् । अष्टादशः खण्ड:]] सूर्येन्द्रोहणे वापि यत्नेन रूपनं चरेत् । विभवे सति पञ्च मास चान्यसङ्कमे । दुनिमित्तादिशान्त्यर्थं दर्शनेऽप्यवलक्षणे । यजमानस्य जन्मक्षं राज्ञो जन्म एव च । देवस्य रुफ्नं कुर्यात्तत्तत्काले विशेषतः । विषुद्वये वर्तमाने ग्रहणे चन्द्रसूर्ययोः ।। अयने चोत्तरेऽतीते आरब्धे दक्षिणे तथा । अन्येषु चैव मध्याहे दिनद्वयगते सति । तयोरप्यधिकं श्रेष्ठ मासक्षे द्विगुणं यदि । सम्भवेच्चेत्परं श्रेष्ठ रुफ्ने तु विशेषतः । पूर्वस्मिन् पूर्णयोगश्चत्तस्मिन्नेवाथवा चरेत् ॥ इति एवं सामान्यतो विशेषतश्चक्षणि तिथिद्वयञ्च प्रतिपादिनम् । अथ वेधः मरीचिः - आनन्दसंहितायाम् । 'पूर्वविद्धा यथा नन्दा वर्जिता श्रवणाऽन्विता । नथाऽष्टमीं पूर्वविद्धां सक्ष वाऽपि परित्यजेत् ।। अविद्धायां सऋक्षायां जातोऽष्टम्यां हरिस्स्क्यम् उदये चाष्टमी ििश्चन्नवमी सकल यदि । मुहूर्तेनापि संयुक्ता सा सम्पूर्णाष्टमी भवेत् । अष्टमी सप्तमीविद्धा यथा नम्बा तु पूर्वया । वर्जनीया प्रयत्नेन दानपूजनतत्परैः । तस्यां चन्द्रोदये कृष्णपूजाऽनन्तफलप्रदा । । अत्र पूर्वोक्तयोगवेधस्त्याज्यः । 'उदये चाष्टमी किञ्चि' दिति सूर्योदयकाले विद्यमानाया एव अष्टम्या प्राणत्वेन प्रतिपादनात् 'सप्तम्यामष्टमी नैवेत्युक्तत्वात् । 39 श्री श्रीनिवासनखिकृत-तात्पर्यचिन्तामणिसहितम् [ िद्वतीय प्रश्ने 'एकादशीं दशम्या तु सप्तम्या तु तथाऽष्टमा । पञ्चम्यां तु तथा षष्ठी त्रयोदश्यां चतुर्दशी । आसु क्रिया न कुर्वीन पूर्वविद्धामु मानवाः' ।। इति स्कान्दवचनाच ।। ब्रह्मवैधत - 'जयन्ती या प्रयत्नेन सप्तमीसंयुताऽष्टमी । सा सक्षऽपि न कर्तव्या सप्तमीसंयुताऽष्टमी । अविद्धायान्तु सक्षयां जातो देवकिनन्दनः । । सागर- 'रोहिणीसहिता वापि सप्तमीसहिताऽष्टर्मा । संहितायाम् त्याज्या नभसि कृष्णायां कृष्णजन्मत्रन नथा ' ।। समुच्चये ' ' 'दशग्येकादशी त्याज्या सप्तम्या संयुताऽष्टमी । कृतिकारोहिणी त्याज्या याज्या पर्वचतुर्दशी ' । इति अतिवधमहावधा ये चान्य तिथिषु स्मृताः । मर्वेऽप्यवेधा विज्ञेया वेधम्सूर्योदये मनः । 'प्रतिपत्प्रभृतयः (; म्सर्वा उदयादोदयाद्रवः । पम्पृणां इति विज्ञेया हरिवाग्परवर्जिना ' । इति नारदीये – 'आदित्योदयवेलायामारभ्याषष्टिनाडिका । या तिथिस्सा नु शुद्धा स्यान्पर्वनिथ्या अयं विधिः ।। इति तिथिस्रयसङ्गमे-मृर्योदये सप्तमी किञ्चित्. पट्पञ्चाशदधिका अष्टमी. ततः परं नवमी स्थिता चेत् तिथित्रयं भवति । नदानीं मर्मविद्धां त्यक्ता सैौरै (शुद्धा) संभवति चेत् मा ग्राह्या ! तिथित्रयकादशी यथा गृह्यते--तद्वत । नन्नाप्यसम्भवे नवर्मी ग्रा । 'मासे संवत्सरे चैव तिथिद्वैधं यदा भवेत् । तत्रोत्तरा तिविप्रा दैवे सङ्कान्यवधिता । इति 'सङ्कान्यवेधिते । युक्तत्वात् पूर्वा विद्धा चेत्परा तिथिरविद्धा ग्रह्मा । अत्र 'संक्त्सरे' इति संवत्सरशब्देन अधिमास उच्यते । अष्टादशः खण्ड:]] तथा च– ‘तिथिर्नक्षत्रमेकस्मिन् मासे द्विदिनभाम्यदि । तिथिः पूर्वा तु कर्तव्या जन्मक्षमपरं नथा ' ।। इत्यनेन न विरोधः । आबालिः – 'षष्टयादि () दिवसेमासः कथितो बादरायणै । पृर्वार्धन्तु परित्यज्य कर्तव्या तूत्तरे क्रिया । । इति वचनं जयन्यादिविषयं न भवति । 'या तथ समनुप्राप्य उदय याति भास्करः । या तिथिम्मकला ज्ञेया दानाध्ययनकर्मसु ।। इति विष्णुभमॉसरे – 'त्रतोपवामस्रानादौ धर्किका यदा भवेत् । उदये सा निथिञ्जया श्राद्रादाक्स्तगामिन ' । इति बोधायनः । 'आदित्योदयवेलायां या स्वल्यापि तिथिर्भवेत् । पृर्णा इत्येव मन्तव्या प्रभृता नोदयं विना () । अत्र पूर्वोदाहृतमम्मन्नवचनानि - स्मृतिः-- 'श्रौतस्मार्तानि कर्माणि मासोक्तानि व्रतानि वै । तिलदानादि सर्वाणि चान्द्रमासे वदन्ति हि । । नारदीये – 'सिंहराशिगते सूर्य श्रावणे मासि नारद !। कृष्णपक्षे तथाऽष्टम्यां बुधवारे निशार्धकं । वसुदेवेन देक्यां जज्ञे कृष्णश्चतुर्भुजः । । बाराहे– ‘सिंहाकं रोहिणीयुक्ता नभःकृष्णाष्टमी यदा । अत्र जातो जगन्नाथः कौस्तुभी हरिच्युतः । नमेवोफ्क्सेत्कालं कुर्यात् तत्रैव जागरम्' ।। बाराह– ‘सिंहाकें रोहिणीयुक्ता नभ:कृष्णाष्टमी यदि । रात्यर्धपूर्वापरगा जयन्ती नाम सा तिथिः' ॥ कालप्रकाशि- 'सिंहाकें रोहिणीयुक्ता नभ:कृष्णाष्टमी यदि । रात्र्षपूर्वापरगा जयन्ती कलयाऽपि वा । ३०७ मार्कण्डेये- ‘प्राजापत्येन संयुक्ता कृष्णा नभसि चाष्टमी । अवन्ती नाम सा प्रोक्ता सा कुपोप्या महाफला ? ॥ भविष्योत्तरे- ‘श्रावणे हुले पक्षे कृष्णजन्माष्टमीव्रतम् । न करोति नरो यस्तु भवति कूरराक्षसः' ।। स्कान् – ‘प्राबाफ्यसंयुक्ता अष्टमी तु यदा भवेत् । बाकणे क्हुले सा तु सर्वपापप्रणाशिनी ।। रहस्ये- ‘प्राजापत्यक्षसंयुक्ता कृष्णा नमसि चाष्टमी । मुहूर्तमपि लभ्येत सैवोपोप्या महाफला । मुहूर्तमप्यहोरात्रं यस्मिन् युक्त हि लभ्यते । अष्टम्यां रोहिणीऋक्ष तां सुपुण्यामुपावसेत् ।। ग्रन्थान्तरे - 'रोहिणी तु यदाऽष्टम्यां कृष्णायां श्रावणे भवेत् । जयन्नी नाम मा प्रोक्ता न तु भाद्रपदाऽष्टमां ' || प्रेतयोनिगतानाञ्च प्रेतत्वं नाशित नरः । यैः कृता श्रावणे मासि अष्टमी रोहिणीयुता ॥ किं पुनर्बुधवारेण सोमेनापि समन्विता । किं पुनर्नवमीयुक्ता कुलकोठ्यास्तु मुक्तिदा ॥ एकलिप्ताष्टर्मविद्धा नवमी बुधसंयुता । रोहिणी चार्धरात्रे तु जयन्नी चोत्तमोत्तमा । । जयन्ती त्रिविधा । 'सोमवारे तु सम्प्राप्त नभोमासेऽसिताष्टमी । रोहिणीसहिता सा चेजयन्ती ब्रह्मसंज्ञिता | नभस्वसितरोहिण्यां सौम्यवारयुताऽष्टमी । जयन्ती विष्णुसंज्ञा च सर्वसिद्धिमदा नृणाम् । निशीथे रीहिणीयुक्ता नवमीसहिताऽष्टमी । बुधवारसमायुक्ता सोमेनापि विशेषतः । नभः कृष्णजयन्ती च रुद्रसंज्ञाऽघनाशिनी ! ॥ इतेि उदयकालम्थाया एव जन्माष्टमीलं मर्यते । ब्रह्मसंहितायाम् –“श्रावण्यां कृष्णपक्षम्य घटीषष्टिर्यदाऽऽष्टमी । नदा जन्माष्टमी ल्याता सा मम्पूर्ण प्रकीर्तिता । त्रिमुहू तिथेवृदौ मन्निरीक्ष्य परीक्षयेत् । मा तु जन्माष्टमी जेया भुक्तिमुक्तिफलप्रदा' । सागरसंहितायाम्--'श्रावणम्य तु मामन्य पर्टषष्टिर्यदा भवेत् । तदा जन्माष्टमी स्याता म्पूर्णा सा प्रकीर्तिता । नत्रोपवासं कृति पुण्यश्रीकीर्तिवृद्धये । विहितम्सर्वजातीनामुपोषणविधिः परः । । सनत्कुमार 'सम्प्राप्त श्रावणे मासि कृष्णपक्षे यदा(ष्टमी ) भवेत् । संहितायाम् - कृष्णजन्माष्टमी ज्ञेया महापातकनाशिनी । रोहिणी महिना मा चेज्जयन्ती नाम सा तिथिः । जयन्ती न भवेद्वर्षे शुद्धाष्टम्यामुपोषयेत् । । सागरसंहितायाम्-‘कृष्णाष्टम्यां श्रावणे तु रोहिणी वै न लभ्यते अष्टमीरीहिणीयोग: सिंहाकें भाद्रपादके ।। नस्यामुपोष्य विधिवद्विष्णु सम्पूज्य सादरम् । निर्थक्षयोस्तु निगमे परेद्युः पारयेद्वती ' । इति स्कान्दे - 'कृष्णाष्टमीदिने प्राप्त येन भुक्तं द्विजोत्तम । त्रैलोक्यसम्भवं पापं तेन भुक्तं द्विजोत्तम! ।। केवलेनोपवासेन तस्मिन् जन्मदिने मम । सप्तज्ञन्मकृतात्पापान्मुच्यते नात्रसंशय ३०९ ३१० श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामभितहितम् [द्वितीय शल्ले कृष्णजन्माष्टमीं त्यक्ता योऽन्यं ऋतमुपाश्रयेत् । नामोति सुकृतं किञ्चिदिष्टापूर्तमथापि वा । वर्षे वर्षे तु या नारी कृष्णजन्माष्टमीव्रतम् । न करोति महाप्तीहा व्याली भवति कानने । । विष्धर्मे - ‘जयन्त्यामुपवासश्च महापातकनाशनः । सर्वेः कार्यो महाभतया पूजनीयश्ध केशवः' ।। अथ निशीथयोगस्य जन्माष्टमीत्वं स्मर्यते । ‘श्रावणे मासि या कृष्णा अर्धरात्रयुताष्टमी । जन्माष्टमीं भवेत्सैव जयन्ती रोहिणीयुता । जन्माष्टमीं तथा त्यक्ता जयन्यां व्रतमाचरेत् । । स्कान्दे – 'कृष्णाष्टमी श्रावणे तु प्रदोषे वार्धरात्रगा । जन्माष्टमी तु विज्ञेया सर्वपातकनाशिनी । कूर्याचैवोत्सवान्तेन व्रती कुर्वीत पारणम्' ।। नारदीये - 'अर्धरात्रयुताष्टम्यां सोऽश्वमेधफलं लभेत् । जन्माष्टमी जयन्ती च शिवरात्रिश्चतुर्दशी । पूर्वविद्वैव कर्तव्या परविद्धा न कस्यचित् । । 'कार्या विद्धाऽपि सप्तम्या रोहिणीसंयुताऽष्टमी । जयन्ती शिवरात्रिश्च कायें भद्राजयान्विते । । आदित्यपुराणे- '। अर्धरात्रद्वयं वापि कृष्णजन्माष्टमी भवेत् पैरवोपोषणं कुर्याजागरं विष्णुपूजनम् । अर्धरात्रस्पर्शिनी वा शून्ये वाीि दिनद्वये । प्रदोषव्यापिनी ग्राह्याः (कृष्णजन्म!) ऋते सदा । दिनद्वयेऽर्धरात्रे तु कृष्णजन्माष्टमी भवेत् । प्रदोषव्यापिनी ग्राह्या नक्त वापि प्रदोषग । अष्टादशः खण्इ:] श्रीवैखानसगृह्यसूत्रम् कृष्णाष्टमी स्कन्दषष्टिः शिवरात्रिश्चतुर्दशी । एताः पूर्वयुताः कुर्यातिथ्यन्ते पारणं भवेत् । जन्माष्टमी जयन्ती च शिवरात्रिश्चतुर्दशी । पूर्वविद्वैव कर्तव्या परविद्धा न कस्यक्त्'ि ।। इति स्कान्दक्चनम् श्रीवैखानसवैष्णवव्यतिरिक्तविषयम् । एकादश्यां जयन्याश्च ब्रते . चानन्तसंज्ञिते । पूर्वविद्धा तिथिस्त्याज्या पूर्वपुण्यविनाशिनी । । इति पुराणान्तरवचनम् । एवं च निशीथयोगप्रदोषकालयोग(वती) जन्माष्टमी श्रीवैखानसादिवैष्णवळ्यतिरिक्तविषया । । अथ पाञ्चरात्रविषये, अनिरुद्धसंहितायाम् कृष्णाष्टमी नभम्ये वा पूर्वविद्धाऽरुणोदये सरोहिणी जयन्तीति प्रोक्ता चन्द्रोदये यदि ' ।। परवसंहितायाम --'सम्पूर्णा रोहिणी यत्र सप्तमी न भवेद्यदि । रोहिण्यामेव कुर्वीत कृष्णजन्मार्चनादिकम् ।। वसिष्ठसंहितायाम्-*। अष्टम्या वा नक्भ्यां वा दशभ्यामथवा पुन रोहिणी तु यदा कृष्णे पक्षे ग्राह्माऽमिवर्जिता । अमित्रेधे तु रोहिण्या हन्ति पुष्यं पुराकृतम्' । इति

  • नस्मान्पञ्चाननस्थेऽकें घटिकैकापि शस्यते ।

वामरे वा निशायां वा यत्र कुत्रापि रोहिणी । विशेषेण नभोमासे सैवोपोप्या मनीषिभिः' ।। सागरसंहितायाम्-“अधातस्सम्प्रवक्ष्यामि जयन्तीनिर्णयं परम् । सिंहराशिगते सूर्ये गगने जलदाकुले । मासि प्रोष्ठपदेऽष्टम्यामर्धराखे विधूदये । बुधवारे वृषे मे रोहिण्याश्रमांशके ।। ३१२ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् , । द्वितीय प्रश्ने शुभे हर्पणयोगे च कौलवेन युते तथा । वसुदेवेन देवक्यामहं जातोऽस्मि पद्मज । । नारदीये– ‘कुर्यात्सर्वाणि कर्माणि जन्मनक्षस्रगे विधौ । रोहिणी जन्मनक्षत्रं कृष्णस्य शुभदं भवेत् । जयोतर- 'अष्टमी सप्तमीयुक्ता रोहिणी कृतिकाऽन्विता । संहितायाम्- तद्दिनं वर्जयेद्विद्वान् तदन्ये वासरे चरेत् । । नवमी च दिवायुक्ता मृगेण दशमीयुता । पूर्वे तु दोषसंयुक्त तस्यामेवोफ्वासयेत् । शुद्धाष्टमीं विना वापि शुद्धक्षस्यास्य भावत । मृगेण च दशम्या च युक्ता ग्राह्मा तु वैष्णवै ' ।। पाये चयांपाटे– 'श्रावणे मासि कृष्णे च पक्षेऽष्टम्यां तिथौ हरेः । रोहिण्यां जन्म कृष्णस्य लोकानां मङ्गलवहम् ।। जयन्ती नाम सा प्रोक्ता जयत्यशुभमित्यसौ । मध्यरात्रे नस्तस्मिन् सम्यगाचरेत् । कल्याण तिथियोगेऽपि नक्षत्रे कक्लार्चनमिप्यते । देवस्य देवकीसूनोरपरेद्युर्महोत्सवः' । इनि कृष्णजयन्तीविषये क्रियाधिकारे ॥ यक्षाधिकारे- 'श्रावणे मासि तस्मिंश्च कृष्णपक्षे विशेषतः । अष्टमी रोहिणीयुक्ता जयन्ती रहिताऽथवा । तत्र चन्द्रोदये विष्णु कृष्णविग्रहमर्चयेत् । विष्णु चतुर्भुजं वापि तथा संस्राप्य वारिभिः । । ‘अष्टमी कृष्णपक्षे तु श्रावणे रोहिणीयुता । वियुक्ता वा जयन्तीति कीत्ते वेदपारगैः । स्वष्टः] श्रीबैलानसगृह्यसूत्रम् सैौम्याग्नेययुना वापि तां जयन्तीं विदुर्बुधः । जया दिनप्रधाना स्याज्जयन्ती च तथा तिथिः ।। जयाऽचैनन्त मध्याहे पूजयेद्राघवं बुधः । चन्द्रोदये जयन्यां वै कृष्णं बै पूजयेत्तथा ।। अत्रिः – “श्रावणे मासि तस्मिश्च कृष्णपक्षे विशेषतः । अष्टमी रोहिणीयुक्ता सा जयन्तीति कीर्तिता । । मरीचिः “ 'अस्मिन् मासे (श्रावणमासे) कृष्णपक्षे अष्टमी रोहिणीयुक्ता वियुक्ता वा जयन्तीति कीत्यैते । इति जनने जन्मनक्षत्रं मरणे तिथिरुच्यते । तस्मात् जन्मनक्षत्रयोगः कृष्णदिने भृगो ' ।। इति जन्ममरणादे मनुष्यैविषयत्वात् जन्मनक्षत्र(योगस्य) तन्त्रिकविषयत्वात् जन्मनक्षत्रं () केवलमेव वैदिकविषयं भवति । अतो विद्धाऽष्टमी त्याज्या । सूर्योदयविद्धाया एव प्राधान्येन त्याज्यता । तिथिक्षयादौ “पूर्वविद्धा यथा नन्दे' त्यादिवचनानुसारेण अरुणोदय वेधम्त्याज्यः । आराधनादिकं चन्द्रोदयवेलायामेव । 'अतिवेधो महावेधो ये चान्ये तिथिषु स्मृताः ! सर्वेऽप्यवेधा विज्ञेया वेधस्सूर्योदये मतः' इति योगवेधस्य प्राधान्यस्मरणात् तिथिक्ष्यादावतिवेधमहावेधौ परिहरणीयौ । श्रीरामनवमीविषयेऽप्येवमेव । इत्युक्तत्वात् । स्मृत्यन्तरे – 'यां तिथिं समनुप्राप्य उदयं याति भास्करः । सा तिथिस्सकला ज्ञेया दानाध्ययनकर्मसु' ॥ भविष्यत्पुराणे - ‘शुक्रुपक्षे तिथिमद्या यस्य मभ्युदितो रविः । कृष्णपक्षे तिथिर्माद्या यस्यमस्तमितो रविः' ।। 4() 'जया दिनप्रधाना म्याज्जयन्ती च तथा तिथिः । । , ३१६ ३१४ थी श्रीनिवासणक्षिाकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय अश्न वेधवानुक्ततिथिविषयः(?) । ज्यौतिथे – 'तूयोरोः सङ्गतिस्यात् कल कठप्यन्तिमे दिने । सा तिथिस्सकल ग्राह्या सा प्राद्धेत्यद्गुरुः । सा तिक्स्सिकस्र शेय कस्यामभ्युदितो रविः । श्रीवैखानसे – 'अतः परं प्रवक्ष्यामि नक्यामर्चनं हरेः । देवदेवस्य विष्णोस्तु रामस्य च विशेषतः । चैत्रमासे सिते पक्षे नक्यान्तु रघूत्तमः । प्रादुरासीददितिभे परं ब्रलैव केवलम् । नवमी त्वष्टमीविद्धा त्याज्या धर्मपरायणैः । उदये चाष्टमी किंछित् नक्मी ऋक्षसंयुता ॥ यदि तस्यामुफ्वसेत् धर्महानिमवाप्नुयात् । उदये नवमी किञ्चिद्दशमी सकल यदि । मुहूर्ताधेन संयुक्त संपूर्ण नवमी भवेत् । तत्र मध्याङ्काले तु पूजयेद्राधवं बुधः' । इति कृष्णाष्टमीक्त् सर्व भक्तीति मन्तव्यम्। ननु-उदयात्परं कलामात्रमारभ्य प्रात:कालपर्यन्तं वा अष्टमी पञ्च घटिका वा, ततः परं नवमी पञ्चपञ्चाशत्पर्यन्तं नत्र कथमिति चेत्-उच्यते । 'उषः प्रधानमिति च केचिदाहुर्मनीषिणः । उत्सक्खपनादीनि दिवाधिक्ये चरेद्बुधः' ॥ इत्यर्चनाधिकारवचनात् परमिन् दिवसे नक्यभावात् ‘दिवाधिक्ये' इत्युक्त त्याच तत्रैव नक्ष्मी । तिथयः प्रतिपन्मुख्याः पक्षयोरुभयोरपि । अष्टादशः खण्डः] 'पक्षद्वयेऽपि कलया तििथं पूर्वी तथोत्तरा । त्रिभिर्मुहूर्तेर्विद्धयान्ति सामान्योऽयं विधिस्मृतः । इति पैठीनसिस्मरणाञ्च षट्घटिकामात्रमष्टमी स्थिता चेन्नवमी त्याज्या । चतुर्दश्यामप्येवमेव । मातविषये केचित्(?) । ऋश्यभृङ्गः - 'अविद्धानि निषिद्वैश्च न लभ्यन्ते दिनानि तु । मुहूर्तेः पञ्चभिर्विद्धा ग्रह्माप्येकादशी तिथिः । नदर्धविद्धान्यन्यानि दिनान्युपवसेद्वती' । इति श्रीवैखानसगृह्यसूत्रम् अथ पारणविषये सर्वेष्वेवोपवासेषु दिवा पारणमिष्यते । अन्यथा नत्फलस्यार्ध धर्ममेवोपसर्पति ? ॥ इति 'तिथ्यूक्ष्योस्तु निगमे परेद्युः पारयेद्रती । । इति च सागरसंहितादिषुक्तत्वाच परेद्युः पारणं कर्तव्यम् । अत्र कचिदेवमाहुः । 'भक्तानां वैष्णवानाञ्च शुद्धानां नियतात्मनाम् । विहिता सात्वताभिशैः रात्रावेव तु पारणम् । उत्सावान्ते च तिथ्यन्ते ब्रती कुर्याच पारणम् । पञ्चकालरतानाश्च दीक्षितैकान्तिनामपि । भतैर्भागक्तैस्सार्ध रात्रावेव तु पारणम् । इति पाञ्चरात्रे अनन्नसंहितायामुक्तत्वात् दिवापारणमवैष्णवविक्यमिति तस्त् ‘तिथ्यन्ते वाथ भान्ते वा उत्सवान्ते च पारणम् । कुक्कृष्णार्चनान्ते वा न कुर्यात्पारणं निशि । । ३१६ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने इति जयसंहितायां चतुर्धा पारणावसरमुक्ता निशि पारणं न कुर्यादिति किञ्च ‘तिथ्यूक्षयोर्यदा छेदो नक्षत्रान्तमथापि वा । अर्धरात्रेऽथवा कुर्यात्पारणं तत्परेऽहनि ।। अष्टम्यामथ रोहिण्यां न कुर्यात्पारणं निशि । हन्यायुराकृतं पुण्यमुपवासार्जितं फलम्' ॥ इति प्रत्यवायस्मरणात् पाश्चरात्रस्य मोहशाखत्वेन कुण्डगोलकादिविषयत्वेन शप्तविषयत्वेन च श्रुतिषु पुराणेषु च तत्रतत्राक्गभ्यमानत्वाच तत्रोक्तदीक्षापर विषयम् तत् रात्रिपारणम् । किञ्च 'पारणान्तं व्रतं ज्ञेयं ब्रतान्ते विप्रभोजनम् । असमाप्ते व्रते पूर्वे नैव कुर्याद्रतान्तरम् । विष्णुधर्मोत्तरक्चनादसमाप्रव्रतस्य ब्रतान्तस्योभ्यतासम्भवात् श्राद्धादिकमपि त्यक्तव्यम् । अत एव रात्रौ पारणमयुक्तम्(?) । अहस्सु तिथयः पुण्याः कमनुष्ठानतो दिवा । रात्रितेषु सर्वेषु रात्रियोगः प्रशस्यते । । इत्युक्तरीत्या रामावतारस्य मध्याहकालत्वात् अगस्यसंहितादिषु परेद्युः पारण विधानाच सर्वास्वपि . जयन्तीषु परेद्युः पारणं सिद्धम् । अथ दौर्गनवमी विषये नक्मी पूर्वविद्वैव पक्षयोरुभयोरपि दुर्योत्थानस्य नवमी मध्याद्धयगामिनी पूर्वा मूलसंयुक्ता पृर्वतः परतो दिवा'। वृहदश्नः– श्रावणे दौर्गनवमी पूर्वा चैव हुताशनी' । पूर्वविद्धा तु कर्तव्या शिवरात्रिर्षलेर्दिनम् ।। अष्टादशः खण्डः] पूर्वविद्धा सदा ग्राझा नक्मी मूलसंयुता । पूर्वतः परतो वापि मध्याह्नव्यापिनी शुभा । स्कान् -- ‘कुमारीपूजने त्याज्या नदम पूवसयुता । स्क्ल्पापि परतो ग्राह्या पूर्वतः परतोऽपि वा । सङ्ग्रहे – 'आश्वयुक्शुकपक्षस्य नवमी मूलसंयुता । सा महानवमी प्रोक्ता साऽपि चात्यन्तदुर्लभा । नवम्यावर्तनी ग्राह्या पूर्वतः परतोऽपि वा । मूलक्षयोग सा कार्या पूर्वतः परतोऽपि वा । आश्वयुक्प्रतिपत्काम्ये नवदुर्गार्चनं प्रति । पूर्वतः परतो वापि यस्मिन्नावर्तनी भवेत् । तस्यां व्रतमुष्क्रम्य नवदुर्गार्चनं प्रति । प्रत्यक्षं गन्धपुष्पाचैः क्रमात्प्रतिपदादिषु । तिथिष्वावर्तनाख्येषु नवम्यन्तेषु पूजयेत् । तिथिप्रयुक्तपूजायां तिथिप्वावर्तनं न चेत् ।। सा च पूर्वतिथिश्चैव सन्मुखः पूर्ववासरा(?) । आवर्तनद्वये तत्र नवम्येका भवेद्यदि । मूलक्षयोगे सा कार्या यदि न स्यात्परा शुभा । नवम्याञ्च जपं होमं समाप्य विधिवद्वलिम् ॥ यात्रां विजयिनां कुर्याद्दशम्यां श्रवणेऽपि वा' ॥ अथ दशमी । अङ्गिराः - 'सम्पूर्णा दशमी कार्या पूर्वया परया दिवा । युक्ता न दूषिता या स्यादिति सा सार्वतोमुखी' ॥ ब्रह्मचंबर्ते – 'दशमी चैव कर्तव्या नवम्या संयुता विभो । एकादश्यन्विता वापि सा कार्या द्विमुखी पुनः । ३१७ श्री श्रीनिवासगखित-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्न शातातषः – ‘कृष्णपक्षे तु दशमी सरन्ध्रा भूतकर्मणि । रुद्रयुक्ता सदा आद्या दशमी शुङ्गपक्षग * इति ॥ चतुर्दश्युतरा शुक्रा पूर्वा कृष्णचतुर्दशी । उदये त्रिमुहूर्ताऽपि ग्राह्याऽनन्तऋते तिथिः । । अथ कृतिकदीपविधिः । कार्तिक्यां पूर्णिमायान्तु दीपोत्सक्मथाचरेत् । । ज्यौतिथे 'द्वयोर्दिक्सयोः पर्व यदि स्यादादिमं दिनम् । हित्वा परत्र दिक्से कुर्याद्दीपोत्सवं बुधः ।। कृत्तिकाभिरयोगे वा केवलायां तिवौ भवेत् । अपर्वणि कृते दीपे राजराष्ट्र विनश्यति ॥ नस्मत्सर्वप्रयत्नेन समाचरेत् । पवयुवक दिक्से तु कलमात्रापूर्णिमा रोहिणीयुता । दिवारात्र्यन्तरे राष्ट्ररक्षार्थं दीपमाचरेत् । । कृतिका पर्वसंयुक्तादीपारोपणकर्मणि उतमं मध्यमं पश्च पर्वयुक्ता प्रशस्यते । ३१४ -

'पूर्णमाप्रतिपत्सन्धौ चन्द्रस्सम्पूर्वते यतः। प्रथमा पूमिा ज्ञेया तत्र दीपश्यिावहः । कालप्रकाशि- “पूर्णमान्ते प्रतिपदः तदादौ षटकाद्वये । प्रथमा पूर्तिमा तुल्या दीपरोप शुभावहः । । तिथिक्षये परेद्युः उदयकालपर्वासम्भवे सः स्पृक् प्राखा । } निश्वादौ दीपमारोप्यं सर्वसम्पत्समृदिदम् ।। अप्टादशः खण्डः] ज्यौतिषे 'पङ्गवस्पृयदा पर्व नदहोरात्रपर्वभा' गिति क्चनाच ।

  • वृधिकस्थे दिवानाथे वृषभस्थे निशाकरे । ।

वृषभस्योदये कुर्याद्दीपारोपमहोत्सवम् । । वृश्चिकेऽकें वृषे लझे पूर्णायामग्रिमे शुभे ।। दीपं दद्याद्वषम्यांशे धनधान्यादि वर्धते । । 'अधिमासमभेदेन पर्वद्वयमथो भवेत् । उत्तत्र शुभं शम्नं दीपोत्सवमथाचरेत् । संवत्सरे तु सोमस्य ग्रहणं यद्दिनं भवेत् । तद्दिनं वर्जयेदेव तद्वत्सूर्यग्रहं त्यजेत् ।। सोमग्रहो यदि भवेत्तां निशां वर्जयेच्छुभे । कार्तिके मासि नक्षत्र कुतिकास्य विधोग्रहं । नन्मासं वर्जन्येके नद्दिनं वा परित्यजेत्' ।। 'पर्व ग्रहणयुक्तश्चन्नात्र दीपोत्सवो मनः । कुर्यात्परेऽह्नि कलयाऽप्यभि पर्व वा यदि ।

  • द्वयोरोः सङ्गतिम्स्यात्कला वाऽप्यन्तिमे दिने ।

पूर्व हित्वा परेणैव दिवसे दीपमङ्गलम् । अपरे दैविकं कुर्याद्दीपोत्सवविधिं द्विज: । सा तिथिस्सकला ज्ञेया सङ्ग्राहेत्यक्दद्गुरुः । तथा मासक्षकान्याश्ध एकमासं परम्परम् । दिनद्वये तु सम्प्राप्त नेष्ट तप्रथमं िवदुरिित। । पाश्चरात्रादिविषये कृतिकारोहिणीयुक्तपौर्णमास्यामथाचरेत् । कार्तिक्यां पौर्णमास्यां वा दीपोत्सवमथाचरेत् । चन्तामणिसहितान् [द्वितीय प्रश्ने भरणीकृतिकमिश्रदिने यदि चतुर्दशी । व्याध्यल्पवृष्टिक्षेोमैश्च राष्ट्रपीडा न संशयः ।। चतुर्दश्या च भरणी कृतिकायुतपूर्णिमा । त्याज्या स्याद्दीपदानार्थ तदन्ये वासरे चरेत् । भरणाचः– ‘मास्यूजें कृत्तिकाधिष्ण्ये सायंकाले प्रदापयेत । दीपमैव महादीपान् अनेकान् सर्वतो गृहे । देवालये नृपगृहे सभायां पुण्यभूमिषु' ॥ सिद्धान्ते च – ‘वृधिकस्ये दिवानथे वृषभस्थे निशाकरे । वृषभस्योदये कुर्याद्दीपारोपमहोत्सवम्' ।। मासादौ मासान्ते च कृत्तिकासम्भवे परत्रैव दीपारोपणं कुर्यात् । पूर्वत्र वा परत्र वा सङ्कमरहिते दिने कुर्यात् । उभयत्र सङ्क्रमे मति सम्पूर्ण पर्वयुक्त कुर्यात् । तथा भरद्वाज | दत्तात्रेयः– कृतिकाढूयसंयुक्त मासे तस्मिन् कथं भवेत् । तन्मासान्तगतास्वेव तासु दीपान् प्ररोपयेत् । कृतिका पङ्क्रमे युक्ता यदि दीपप्ररोपणम् । न तासु कारयेदादौ कृत्तिकास्वेव कारयेत् ।। मासादौ कृत्तिकास्वेव सड़कान्नस्तासु सन्त्यजेत् । सङ्क्रान्तिद्वयसंयुक्तं कृतिकाद्वयमेव चेत् | द्वयोरपि च नक्षत्रे पूर्णम्बेिन्दुः ते । आग्नेयं कारयेद्धीमान् राजरा ववृदये ।। ' एकस्मिन्नपरे बस यदि सङ्क्रमण न च । पूर्वस्मिन् पौर्णमासी स्वात्तस्मिन् सान् ज्वालयेद्बुधः । अष्टादशः खण्ड:] मासा यदि कृत्तिकाभं तथा भरद्वाजः । अपौर्णिमासं पूर्वक्षे सङ्क्रान्तिश्च दिनेऽपि वा । परस्मिन् कारयेद्धीमान् महादीपप्ररोपणम् । एतद्यो विधिवत्कुर्याद्दीपारोपणमुत्तमम् । राजराष्ट्रविवृद्धयै च लक्ष्मीलाभाय कल्पते । सम्यस्वर्षति पर्जन्यश्चोरा नश्यन्त्यसंशयः । । भावानस 4] म् 'द्वयोरन्यतरं पौर्णिमाम्या न च युतं कथम् । नदानीं रोहिणीयुक्ता पौर्णिमामी यदि द्वज । तम्यां वा ज्वालयेद्धीमानिति शास्त्रस्य निश्चय: 1 ।। रोहिणीयोगाभावे सङ्क्रन्तियुक्ताऽपि परा कृतिका ग्राह्मा । दत्तात्रेयः-- 'पौर्णमास्या न च युता रोहिणी कथमत्र वै । एवञ्चत्परसङ्क्रान्तौ कृत्तिकास्वेव कारयेत्' ।। ौमवारयुतं पर्व त्याज्यमिति सुप्रदीपे । .. . 'पर्वयुक्तऽपि वज्र्य स्याद्वैौममन्यदिने यदि । अपरे दिवसे कुर्यात्कुतिकाया महोत्सवम्' ।। एवं भरणीयुक्त चतुर्दशीयुक्तञ्च त्याज्यम् । जयोत्तरसंहितायाम् । कृत्तिकाभरणीयुक्तदिने यदि चतुर्दशी । अल्पवृष्टिश्च रोगश्च राष्ट्रक्षोभो नसंशयः' ।। भरणी कृतिकायुक्ता तद्दिने पूर्णिमा यदि । तदन्ये वासरे त्वेव कृत्तिकोत्सवमाचरेत् । । सङ्क्रान्तिदुष्टमपर्वकं वा तदा पर्वयुक्ता रोहिण्येव ३२१ श्री श्रीनिधौसलेखिकृत-तात्पर्थचिन्तामणिसहितम् [द्वितीय प्रश्ने विष्णुराहस्थे– 'भरणी कृतिकायुक्ता कृतिका पूर्णिमायुना । सा निििनंप्फला त्याज्या दीपदानं निषिध्यते । ३२२ भग्णी कृत्तिकायुक्ता युक्ता पर्वचतुर्दर्श(:) । त्याज्यावेतौ सदा ब्रह्मन् उत्सवं नैव कारयेत् ।। रोहिणी कृतिकायुक्ता पूर्णिमा. कलया कुता । नित्यादौ दीपमारोप्य सर्वसम्पच्छुभावहम् ॥ कृतिकरोहिणीमिथे तद्दिने पूर्णिमा यदि । राजराष्टविवृद्धिम्यात्तत्काले दीपमुत्तमम् ' । इति अथ साम्प्रतं पङ्क्रमविषुवायनादिषु मानदानादिपुण्यकालानणयः क्रियते । यथा कर्कट मकरम्सहः कुम्भोऽलिवृषभम्नुला । मकग्धेति पङ्क्रमाः ' । इति मेषराशिखिनवे: वृषभराशिमवेशम्सड़क्रमः । महमशब्ठस्सामा त्तिः .. द्वादशात्र क्रमाद्विद्याल अयने दक्षिणोत्तरे । चत्वारोऽनन्तरा विष्णुपदाम्युक्षिणोत्तरे । विषुव नत्परं द्वैौ तु चत्वारस्तदनन्नराः । पडशीतिमुखाः प्रोक्ताः पडर्शतिगुणाः फलें: ' || 'विडर्शीतिमुवा: प्रोक्ताविशत्पृर्वास्तु कर्कटे । नाडिका मकरे तु स्युः पुण्या विंशतिरुताः । स्तुप्र्वनन्तरेषुध्वं माक् च षोडश पोडश । मङ्कमेषु च पुष्यास्युः सान्यं विषुवाइयः । ३२३ दश प्राक् दश पश्चाख पुण्यास्युष्षडशीतिषु । षष्टिर्नाव्यो ह्यतीतासु पुण्यदा इति कीर्तिताः ।। सङ्कमेऽहन्यहः कृत्स्र पुण्यं स्रानादिकर्मसु । अर्वाङ् निशि तदा चेतु भवेदावर्तनात्सदा ॥ कालं पुरातनस्याहः ऊध्र्वछेदुत्तरेऽहनि । आवर्तनादध:कालनिशीथसमये यदि । पूर्वोत्तराहतियं पुण्यमाहुर्मनीषिणः । अहस्सङ्कमणे. पुण्यमहः कृत्स्र प्रकीर्तितम्। रात्रौ सङ्कमणे पुण्यं दिनार्ध खानदानयोः । पूर्णे चैवार्धरात्रे तु यदा सङ्कमते रविः । तदा दिनद्वयं पुण्यं मुक्ता मकरककैटौ ! ॥ प्रन्थान्तरे – ‘कार्मुकन्तु परित्यज्य नक्रे सङ्कमते रविः । प्रदोषे वाऽर्धरात्रे वा वानं दाने परेऽहनि' । इति

  • एवं च मकरसंक्रमः प्रदोषे वा अर्धरात्रे वा प्राप्तयेत् परेऽहनि

स्रानदानादिकं कर्तव्यमिति सिद्धम् । स्मृत्यन्तरे – ‘प्रत्यूषे वा निशीथे वा यदि कर्कटसड़क्रमः । पूर्वस्सिन्नेव कुर्वीत खानदानादिकं नरः । प्रदोषे वा निशीथे वा मकरे सङ्मो यदि । .पराह एव सर्वत्र पुण्यास्सन्निधनाडिकाः ॥ खायाच्छूद्धश्च दानञ्च विदध्यात्सङ्क्रमेष्वपि। अयने विषुवद्विष्णुपद्योस्तु क्डशीतिषु ॥ सदा मध्ये चाफ्गमे कुर्यात्वानादिकं नरः । विष्णुपयाड्येष्वत्र खानदानादिकं कृतम् । ३२४ शातातपः - बालबल्क्यः भरद्वाज: पराशरः स्मृत्यन्तरे बाह्मबल्क्यः श्री श्रीनिवासनखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने सहस्रगुणमुद्दिष्ट पडशीतिमुखेषु च । विषुक्ययने लक्षगुणं कोटिगुणं भवेत् । तत्तत्सङ्क्रान्तिपूर्वेषु तद्वदेवायनेष्वपि । मकरम्यायनेऽप्यादौ(?) कालः स्रानादिनिश्चयः' ।। 'कुर्यात्सदाऽयने मध्ये विषुवत्यां विधूवति । षडशीत्यामन्त्यभागे स्रानदानादिकः स्मृतः । भविष्यत्ययने दानं वर्तमाने तु सङ्क्रमे । अतीते च व्यतीपाते इतरेषु यथेच्छया' ।। 'शानमिन्दुक्षय दानं सहस्रन्तु दिनक्षये । विषुवे शतसाहस्र व्यतीपातं त्वनन्तकम् । । 'व्यतीपात वैधृतौ च दत्तमक्षयकृद्भवेत्' ।। पुत्रजन्मनि यज्ञे च मृौ मड़क्रमण रवेः । राहोब्ध दर्शने स्रानं प्रशम्तं नान्यदा निशि ।। उपक्रमे लक्षगुण प्रहणं चन्द्रसूर्ययोः । पुण्य कोटिगुणं मध्ये मुक्तिकाले त्वनन्तकम् । पड़कमस्तु निर्शाथ म्यात्षडयामाः पृर्वपश्धिमाः । सङ्क्रान्तिकालो विज्ञेयस्तत्र स्रानादिकं भवेत् ।। गहुदर्शनसङ्कन्तिविषुवात्ययवृद्धिषु । श्वानं नैमित्तिकं ज्ञेयं रात्रावपि न दुष्यांत ' ॥ 'ग्रहणोद्वाहसङ्क्रान्तियात्रार्तिप्रसवेषु च । मान नैमित्तिकं ज्ञेयं रालावपि न दुष्यति । 'राहुदर्शनसङ्क्रान्तिविषुवत्यवृद्धिषु । मानदानादिकं का निशि काम्यत्रतेषु च । । अष्टादशः खण्डः] सुमन्तुः – स्मृतिः स्मृत्यन्तरे - श्रावासगृ त्रम् 'रात्रै सानं न कुर्वीत दानचैव विशेषतः । नैमित्तिकन्तु कुर्वीत सानं दानश्च रात्रिषु । यज्ञे विवाहे यात्रायां तथा पुस्तकवाचने । दानान्येतानि शस्तानि रात्रौ देवालये तथा । ग्रहणोद्वाहसङ्क्रान्तियान्नार्तिप्रसवेषु च । श्रवणे चेतिहासस्य रात्रौ दानं प्रशस्यते । अर्धरात्रे तदूर्वे वा सङ्क्रान्तौ दक्षिणायने । पूर्वमेव दिनं ग्राह्य यावन्नोदयते रविः । । अयने विंशतिः पूर्वे मकरे विंशतिः परे । वर्तमाने तुलामेषे नाड्यस्तूभयतो दश । । 'मन्दा मन्दाकिनी ध्वाङ्गी घोरा चैव महोदरी । राक्षसी निश्रिता प्रोक्ता सड़क्रान्तिस्सप्तधा नृप ।। मन्दा ध्रुवेषु विज्ञेया वृद्धौ मन्दाकिनी मता । क्षिप्रे स्वांक्षा विजानीयात् उग्रे घोरा प्रकीर्तिता । चरैर्महोदरी ज्ञेया क्रूरैः ऋक्षेस्तु राक्षसी । मिश्रता चैव विज्ञेया मित्रैः ऋौस्तु सङ्गमे ॥; द्विचतुःपञ्चसप्ताष्टनवद्वादश एव च । क्रमेण घटिका होतास्तत्पुण्यं पारमार्थिकम् ।। क्षिपश्च स्थिरमुञ्च दारुणं चरमेव च । मृदु साधारणन्वृक्षभेदाः सप्त प्रकीर्तिताः' ।। हिरण्यगर्भादिकमुत्तरात्रयं ध्रुवाणि । कराश्विनीवाक्पतिभमभिजिलघूनि । पूर्ववयं भरणी मघा च उग्रम् । भुजङ्गभं नैऋतभमैशमिन्द्रभं तीक्ष्णानि । रेवतीचित्तानुराधामृगशीर्षाणि मृदूनि । कृतिकाविशाखे मिश्रे । श्रवणपुनर्च सूशतभिषक्षनिष्ठास्वातयश्चराणि । ३२६ . श्री श्रीनिवासमविकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने मन्दादित्रिंशान्नाडिकापयःपुण्यकालप्रतिपादकानि क्चनानि उत्तमोत्तम पुण्यकालमारभ्याधमाधमपृथकालपर्यन्तप्रतिपादकानीत्यवगम्यते । एवमेवात्यन्त पुण्यकालप्रतिपादनाय 'या याः सन्निहता नाड्यस्तास्ताः पुण्यतमाः स्मृताः। शुद्धा 'इनि सन्निहितकालय तमपा प्रतिपादनम् । तथा 'मकरस्यायनेऽप्यादौ ज्ञानादिविधय' इति असहितस्यापि (कालंस्य) बहुषु स्मृतिषु स्रानादिकर्मसु पुण्यतमत्वेन प्रतिपादनम् । यथा – 'सङ्क्रान्तिसमयस्सूक्ष्मो दुज्ञेयः पिशितेक्षणैः । नद्योगादप्यधश्चोर्व त्रिंशन्नाड्यः पवित्रकाः । । इति भविष्योत्तरे 'प्रत्यूषे कर्कटं भानुः प्रदोषे मकरं यदि । सड़क्रमेत् षष्टिनाडयाम्तु पुण्याः पूर्वोत्तराः स्मृताः । इत्यादिवचनानि मुस्थ्यकालासम्भवविक्याणि । 'मुस्ये पम्भवत्यमुळ्यकल्पना योगा । दिति न्यायात् । 'मुस्यकाले यदा कर्तृ कर्म चैव न शक्यते । गौणकालेऽपि कर्तव्यं गौणोऽप्यवदृशो भवेत् । । इत्यादिवचनानां 'स्रानं दानं परेऽहनी' त्यादि वचनानां च का गतिरिनि चेत्-उच्यते । शातातपः – 'सूर्यस्य सड़क्रमे पुण्ये न स्रायाद्यदि मानव । सप्तजन्मसु रोगी स्याद्दुःस्वभागी च जायते ' ॥ इति वचनानुरोधेन व्याधिशोकराजद्रम्युभयपीडितेनापि खानादिकमक्श्यं कर्तव्य मित्यभिप्रायेण परेऽहनीत्युक्तमिति मन्तव्यम् । अन्क्वा बहुवचनक्रोिधः । 'अकाले चेत्कृतं कर्म कालं प्रा-८ पुनः क्रिया । कालानीनन्तु यः कुर्यादकृतं नद्वनिर्दिशेत् । । इश्यकले कृतमकृतमिति घटिकव्यवस्थाभावे तृतीयेऽहन्यपि भवेत् । अतो मन्दादिपुण्यतमकालेष्वेव वानदिकं कार्यमिति सिद्धम् । अष्टादशः खण्डः] अन्न भगवच्छास्र प्रकीर्णाधिकारे भृगुः “अतः परं प्रवक्ष्यामि देवेशस्योत्सवक्रमम् । विषुवायनभूपप्रतिष्ठाकर्तृमेषु च । ग्रहणे मासनक्षत्रे विष्णुपञ्चदिनेषु च' ।। उत्सवस्यान्यदिवसे तेषु तीर्थे प्रकल्पयेत् । अयने विषुवे चैव ग्रहणे सोमसूर्ययोः । तत्तत्काले प्रकुर्वीत तीर्थस्रानन्तु नान्यथा 1 ।। यज्ञाधिकारे – “ अत ऊध्र्व प्रवक्ष्यामि देवस्य स्नपनक्रमम् । प्रतिष्टोत्सक्योरन्त अयने विषुवद्वये । सूर्येन्द्रोग्रहणे चापि यत्नेन स्रपनं चरेत्'इत्यारभ्य देवस्य छूपनं कुर्यात्ततत्काले विशेषतः । विषुद्वये वर्तमाने ग्रहणे चन्द्रसूर्ययोः । अयने चोत्तरेऽतीते प्रारब्धे दक्षिणे तथा ' । इत्युक्तम् अर्चनाधिकारे– 'अत ऊध्वं प्रवक्ष्यामि कालं स्रपनकर्मणः । प्रारम्भातीतकाले तु दक्षिणोत्तरकेऽयने ।। विषुवद्वयकाले च वर्तमाने च सर्वदा । प्रम्यमाने रविग्राहे मुच्यमाने निशाकरे । । इत्यदिक्वनैः दक्षिणायने अतीते उत्तरायणादौ खानादिकं दक्षिणायनप्रारम्भे उत्तरायणान्ते च पुण्यकालश्च मंतिपादितः । अन्यथा ‘तत्तत्काले प्रकुर्वीत तीर्थानन्तु नान्यथा । इनि विधिनिषेधक्चनकैयथ्र्यप्रसङ्गः । अत श्रुतिरपि । ‘सन्धौ यजेत सन्धिमभितो यजेत । इति । सन्धिम्- सूक्ष्मत्वात्सन्धिकालस्य सन्धिर्विषम उच्यते । सामीप्यविषयं प्राहुः पूर्वतः परतोऽपि वा । ३२४ नन्क्यिं श्रुनिः यागकालविषयेति चेत्-सत्यम् । 'यज-देवपूजासङ्गति करणदाने विति' यागशब्देन अद्वारकसद्वारकभगक्त्माराधममुच्यते । अद्वारकम् अर्वावतारे दिव्यमङ्गलविग्रहविशिष्टम्य ममाराधनम् । सद्वारकम् – यागादि । श्री श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने श्रीवैखानसे भृगुः-'अमूर्तश्च ममूर्तश्च द्विविधं कर्म वैदिकम् । अमूर्ताऽम्याहुतिः प्रोक्ता समूर्त वैरपूजनम् ।। ग्वान्तरे– ‘। दवदेवशिन्नुर्विष्णोर्लक्ष्मीशास्य जगत्पते उपयस्त्रिविधः प्रोक्तः पृजायां शृणुत द्विजाः! ।। भानसं होमपजा च बेरपजेति वै श्रुतिः' । टान स्कान्दे – दहरविद्यादिकं मानसिकम् “अमयो वै त्रयी विद्या देवयान पन्था: । इत्यादि । अत्र मुण्डकोपनिषदि – 'क्रियावन्न श्रेविया ब्रह्मनिष्ठाम्स्क्यं जुतः एकर्षेि श्रद्धयन्तः, तेषामेवैतां ब्रह्मविद्यां वदेन । न्यादि श्रयते । नत्र 'क्रियावन्न इनि भगवदागधनाद्रिक्रियावन्न उच्यन्ते ! ' आत्मर्कोड: आत्मनिः क्रियावानप ब्रह्मविदां वरिष्ठः' इति पृर्वमेव प्रतिपादिनम् । अत्र निषेकं गर्भस्कारे जानकर्मक्रियासु च । विधिवत्संम्कृता मन्त्रः चीर्णत्रनमापना । श्रोत्रिया इति विज्ञेयाठाग्वापाराश्च ये द्रिजा. ' ।। इति बोधायनस्मरणात् ' म्वयं जुहुन एकपिं श्रद्धयन्न ' इत्यमृनगधनप्रति पादनाच आराधनत्रयमपि प्रतिपादिनं भवति । 'वैश्वानर्मी महाशाखां स्वमृवं विनियुक्तवान । पद्मभृ पग्मो धाना नभिन्नाराधनत्रयम् । उक्तवान निगमार्थानामाचारं प्रविभागशः । । नि अन: 'सन्धौ यजेन' इत्यादिश्रुतयः मृतविषया अमृतविषयाश्च । कालातिक्रमे दोषः-'कालातीनं तु यः कुर्यात ' इत्यादिना पूर्वमेवोक्त अध्दः समः] श्रीवैखानसगृह्यसूत्रम् 'प्रभुः प्रथमधर्मे तु योऽनुकल्पेन वर्तते । न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम् ।। विधर्मः परधर्मश्ध आभास उपमा छलः । अधर्मशाखाः पञ्चेमः यतो धर्मवन् त्यजेत् । धर्मबाधो विधर्मः स्यात्परधर्मोऽन्यचोदितः । उपधर्मस्तु पाषण्डः दम्भो वाऽशंसुभिश्छलः । यस्विच्छया कृतं पुम्भिराभासो ह्याश्रमाहिः । ‘स्वपाके वर्तमानस्तु परपाकं निषेवते । शाश्वत सूकरत्वञ्च गर्दभत्वञ्च गच्छति । अवलिसस्य मूर्वस्य दुष्टवृत्तस्य दुर्मतेः । अन्नमश्रद्धधानस्य यो भुङ्क्ते भूणहा स वै ॥ यस्यान्न तु भुक्तन भार्या समधिगच्छति । यस्यान्ने तस्य ते पुत्राः अन्नाद्रेतः प्रवर्तते । सर्वन्तु तरितुं शक्यमन्नलेपो हि दुस्तरः । दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति । अभोज्यं ब्राह्मणस्यात्रं वृषलेन निमन्त्रितम् । तथैव वृषलस्यान्ने वृषलेन विनिर्मितम् ।।' कण्डूपकं स्नेहकं पायसं दधि सक्तवः । एतान्यशूद्रान्नभुजो भोज्यानि मनुरब्रवीत्' ॥ कटकर्प कण्डूपकम्(?) । याज्ञवल्क्यः – ‘न भार्यादर्शनेऽश्नीय()ात्रैकवासा न संवृत । ब्राह्मण्या सह योऽश्नीयादुच्छिष्टं वा कदाचन ॥ न तस्य दोषमिच्छन्ति नित्यमेव मनीषिणः । । म - 42 ३२९ ३३० मुष्टः- रेबलः – Tन्त्रः- श्री श्रीनिवासभखिकृत-तात्पर्यचिन्तामणिसहितन् [द्वितीय प्रश्ने

  • केशकीटाक्पन्नञ्च मुखमारुतवीजितम् ।

अभोज्यं तद्विजानीयात् भुक्ता चान्द्रायणं चरेत् ॥ उत्थाय च पुनः स्पृष्ट पदा स्पृष्टञ्च लवितम् । अन्ने तद्रक्षसं विद्यात्तस्मातत्परिवर्जयेत् ।। राक्षसोच्छिष्टभुविप्रः सप्तपूर्वान् परानपि । निरये रौरवे घोरे स्वपितृन् पातयिष्यति । तस्मिन्नाचमनं कुर्याद्यस्मिन् भाण्डे स भुक्तवान्(?) । प्रत्युतिष्ठल्यथाचान्तो भुक्तवानासनात्तदा । स्रानं सद्यः प्रकुर्वीत अन्यथाऽप्रयतो भवेत् । 'मुक्ताऽमृतापिधानेति चोर्जस्करमिति ब्रवन् । अर्ध पीत्वा तु गण्डूषमधे त्याज्यं महीतले । रसातलगता नागास्तेन प्रीणन्ति नित्यशः । हस्तं प्रक्षाल्य गण्डूषं पिबेत्स पतितो भवेत् । 'भुक्तोच्छिष्टं समादाय नामन्त्रं किञ्चिदाचमेत् । उच्छिष्टभागधेयेभ्यः सोदकं निर्वपेद्रुवि' ॥ 'रौरवे पुण्यनिलये पद्मार्तुदनिवासिनाम् । अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु । इत्यङ्गुछेन संस्राव्य पाणी प्रक्षाल्य चचमेत । । आषम्यापो गृहीत्वा आदित्याभिमुखं ऑप्राणानाप्यायस्वेत्युद रमभिमृशेत् ।। ३ ।। दक्षिणेन कराकुष्ठाग्रेण 'अणोरणीया' निति दक्षिणपादाङ्गुष्ठ जलं स्रावयेत् ॥ ४ ॥ बष्टादशः खण्डः] आचमनविषये विशेषः । भृगुः ।

  • जपहोमप्रदानेषु पितृपिण्डोदकेषु च ।

विमस्समातेष्वाचामेत् सर्वक्स्तुषु चर्वणे' । झातातपः- ‘वन्तलमे फले मूले भुक्तस्नेहावशिष्टके । ताम्बूले चेक्षुदण्डे च नोच्छिष्टो भवनि द्विजः । । मधुपकें च सोमे च प्राणाहुतिषु चाप्सु च । आस्यहोमेषु सर्वेषु नोच्छिष्टो भवति द्विजः । स्मृत्यन्तरे– 'अलिग्धे औषधे जश्धे त्रिभ्धबन्धे च लेपने । नाचामेद्भोजने वृत्ते शुद्धयथै क्रमुकादिषु । अथ हुतानुमन्त्रणम् । गौतमः हुतानुमन्त्रणे कुर्याच्छूद्धायमिति मन्त्रतः । अथाक्षरेण खात्मानं योजयेद्भक्षणेति ह' ।। विष्णुपुराणे – 'स्वस्थः प्रशान्तचित्तस्तु कृतासनपरिग्रहः । अभीष्टदेवतानाञ्च कुर्वीत मरणे नरः ॥ अमिराप्याययेद्धातुं पार्थिवः पवनेरितः । दत्वावकाशं नभसा जरयेदस्तु मे सुखम् । अन्ने बलाय मे भूमिरापोऽन्नमनिलस्य च । भवेत्वेतत्परिणतं ममास्त्क्व्याहृतं सुखम् ॥ प्राणापानसमानानामुदानव्यानयोस्तथा । अत्रं पुष्टिकरं चास्तु ममास्त्वव्याहृतं सुखम्' ।। 'अगतिरमिडवानलध भुक्तं मयाऽले हरयन्त्वशेषम् । सुस्व मे तत्परिणामजातं यच्छत्क्रोगं मम चास्तु देहे? ॥ विष्णुस्समस्तेन्द्रियदेहदेही प्रधानभूतो भगवान् यवैकः । सत्येन तेनात्मशेषमन्ने आरोग्यदं मे परिणाममेतु ॥ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रदनं विष्णुरत्ता तथैवान्ने परिणामश्च वै नथा । सत्येन तेन मे भुक्त जीर्यत्वन्नमिदं तथा ।। इत्युचार्य स्वहस्तेन सम्माज्यं च तथेदरम् । अनायासप्रदान्येव कुर्यात्कर्माण्यतन्द्रितः । । ताम्बूलविषये - 'एकपूगं सदाऽऽरोग्यं द्विपूगं निष्फलं भवेत् । अतिश्रेष्ठ त्रिपूगं चेत् अधिकं चेन्न दोषकृत् । एकद्वित्रिचतुःपञ्चषभिः पूगफलैः क्रमात् । ॥ पर्णमूले भवेद्याधिः पर्णाग्रे व्याधिसम्भवः । चूर्णपणे हरेदायुः सिरा बुद्धिविनाशिनी ।। अकृत्वा च मुखेपर्ण पूगं खादति यो नरः । दशजन्मदरिद्रस्तु मरणं न स्मरेद्धरिम् । ३३२ एवं सायं प्रातः प्राणान्निहोत्रं यजेत ।। ५ ।। एवम्- उक्तमकारण । याज्ञवल्क्यः – “ललाटसमिते भानौ प्रथमः प्रहरः स्मृतः । स एवाध्यधसंयुक्तः प्रातरुक्तो मनीषिभि । । बाह – 'यामादर्वाङ् न भुञ्जीत यामयुमं न लहयेत् । रात्रौ यामान्तरे भुक्ता सुप्वा यामत्रयं सुखम्' ।। मध्याहः मुख्यकालः । सङ्गवात्परं मध्यकालः सङ्गवात् अर्वाक् अधमकालः? ननु – हरिवासरादिषु भोजननिषेधश्रवणात् प्राणामिहोत्रलोप इति चेत् । न-तन्मन्त्रजपेनैव तस्य पूरणात् । बोधायनः– ‘प्राणामिहोत्रमन्त्रांस्तु निषिद्धे भोजने जपेत् । । 'यं यं क्रतुमधीते तेन तेनास्येष्ट भवति । इति श्रुतिः अष्टादशः खण्डः ] श्रीवैखानसगृह्यसूत्रम् आत्मयाजिनामिदमिज्यमन्निहोत्रं यावज्जीवकमिति ब्रह्मवादिनी वदन्ति । ६ ।। आन्मयाजिनो गृहस्थादयः । योगिन इति केचित्-तदसत् । सर्वैरपि प्राणामिहोत्रस्य कर्तव्यत्वेन विवानात् । यथा - गृहस्थो ब्रह्मचारी वा योगी चैव तपश्चरन् । प्राणामिहोत्रलोपेन वकीर्णा भवेत्तु सः' । इति एवं क्रियाधिकारे-'गृहस्थो ब्रह्मचारी वा भक्तचैवार्चनमारभेत्' इत्युपक्रम्य– जुहोत्युदितहोमी चेत् कृत्वऽऽत्मयजनं ततः ? । इत्युक्तत्वाच ब्रह्मचर्यादारभ्य आत्मयाजिनः इदमिज्यमिदममिहोत्रम् अकरणे प्रत्यवायस्मरणात् नित्यत्वेन यजनीयम् । 'एतन्मूलास्तदप्रयः ' इति 'बहिः प्राणो वै मनुष्यस्तस्याशनं प्राणः' इति श्रुतेः, अन्नेन प्राणा' इत्यारभ्य तस्मादन्नं ददन्सर्वाण्येतानि ददाती' युक्तत्वाञ्च अशनाख्यप्राणमूलत्वाव गमाद्भार्हपत्याद्यमीनाम् । ३३३ 'नदेवं भुहु)ा गच्छन्तमनृणेो ब्रह्माऽम्येति पद 'मिति मामपूर्व माता पिता गुरु : पैतृकादिकमृणत्रयं जायमानस्य ब्राह्मणस्य सहजमित्युक्ता वाग्येदिति विज्ञायते ॥ ७ ॥ तत्-तस्मात् ब्रह्मप्राप्तिकारणात्, एवं-उक्तप्रकारेण । भु(हु)क्ता गच्छन्तम्-प्राणामिहोत्रमेवालमिति कृत्वा गच्छन्तम् । अनृण इत्यादि । क्षत्र श्रुनिः। 'जायमानो वै ब्राह्मणस्त्रिभिः ऋणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः । एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा' इत्यादि । ऋग्ब्राह्मणे । ‘नापुत्रस्य लोकोऽति तत्सर्वे पशवो विदु' रिति। 'प्रजननं वै प्रतिष्ठा साधु प्रजायास्तन्तुं तन्वानः िपतृणामनृणो भवति तदेव तस्यानृण्य । मित्यादि ।

  • ऋणिनो मानवा ब्रह्मन् सर्वेऽजायन्त तच्छूणु ।

ब्रह्मचर्येण यज्ञेन प्रजया च न संशयः ॥ ३३४ श्री श्रीनिवासमशित-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने तदपक्रियते स यज्ञेन तपसा सुतैः । तपस्वी झकृष्वपि न तु ते विद्यते प्रजाः ॥ त इमे प्रसक्स्वाप्त्यै तब लेोकास्समावृतः । । इति एवं च जायमानश्रुतेः ‘कणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षन्तु सेक्मानः पतत्यधः' । इति मनुस्मरणाद्य ऋणानि त्रीण्यपाकृत्य गन्तव्यम् । अनपकृतऋणत्रयस्य गतिर्नास्तीति माता पिता गुरुः, वाशब्दादन्यो वा निवरयेत्। यद्वा क्विाहयेत् । ननु- 'किं प्रजया करिष्यामः किमर्थ क्यमध्येप्यामः' इति ऋक्यः कषपेबा: इति क्चनात्, देवर्षिभूतात्मनृणां पितृणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यशरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः । ।ः इति स्मतेः, 'यदहरेव विरजेत् तदहरेव मन्नजेत्' इति श्रुतेश्च पूर्वोक्ताश्श्रुतयो मुमुक्षु विक्या न भवन्ति' इति-चेत्-न। जायमानश्रुतिविरोधात् । श्रुत्यन्तरक्रोिधात् । भारतादिक्कनक्रोिधात् । मनुश्चदविरोधात् । सूत्रे च प्रतिपादितत्वात् अनपा कृतऋाक्स्य मुमुक्षुत्यविकारासम्भवात् । अन्यत्राविरोधेनोक्तत्वाच । अतः ताः भुतयः मुमुक्षुश्क्यिाश्च भवन्ति। अवाधीना ' चेति । धावनः-'मुखं वै ब्रा (जस्व संभवोऽनूचानस्य रेतो ब्रावणस्य ऊर्ध नामेरक्तादन्यः । ऊर्ध नाभेस्तेन हैव तत् जायते यड़ाझणानु फ्नति वदधापयति साधु करोति सस्येष्टा शज भवति । अथ यदवाचीनं नाभेः तेन वाऽस्मैरी ब भवति । अपाङ्गेनियमनृपानमोऽसीति न श्रावरुझानस सूत्रम् क्दन्ति । स एव प्रजया पितृभ्य इति । अथास्य प्रजा भवति यानुत्पादयते गानध्यापयते यान् याजयते सर्वास्येष्टा प्रजा भवति । । 'पुदि' ति नरकस्याख्या दुःखञ्च नरकं विदुः । पुदित्राणात्ततः पुत्रमिहेच्छन्ति परत्र च' ॥ न मांसपेशलः पुत्रो नाविद्वान् न ह्यकर्मकृत् । यस्वयं नयति स्वर्ग किं पुनः पितरं तरेदिति ॥ श्रुत्यन्तरे – 'याक्तरसं स्वाध्यायमधीते सर्वान् लोकान् जयतिं सर्वान् लोकाननृणोऽनुसञ्चरति ? इति । अतो वयं, ब्रह्मचर्याद्याश्रमान्विधाय तत्तदाश्रमोचितऋणाफ्करणार्थ मध्यापनादिरूपेण प्रतिपादितं कर्म कृत्वेति व्याख्यानमकाष्र्म । एवं श्रुतीनां परस्परमविरोधेन नयनमुक्तम् । तदेवं भुक्तःा गच्छन्तमित्यनेन तीर्थगमन निवारणमिति केचिद्वदन्ति । वारयेत् विवाहयेदिनि केचित् व्याकुर्वन्ति । ‘देवा वै पुटिं नाविन्दन् तां मिथुनेऽपश्यन्' इति श्रुतिः । अथ ॥ारीरेषु - चरुमपूपाद्यथ गर्भाधानादि – ब्राह्मणस्य पालाशः--प्रोष्ठपदहस्तौ – ततो विधिवदाचमनं – धातादि पूर्व अन्निष्ट आयुरिति दण्डं- अथ पारायणव्रतानि -सोमाय काण्डर्षये तथैप धाता – अथापाद्वोपाकर्म-अथ समावर्तनं-दिविश्रयस्वेति - तदग्राबुपरिधारयन् – तत्रोपवेश्य – द्यौस्त्वाददातु- अथ प्राणान्निहोत्र विधानमित्यष्टादश ।। ८ ।। सूत्रस्य वेदतुल्यताज्ञापनार्थं खण्डानामादिपदग्रहणम् । अपरि समाप्तिश्चकृतेति निरक्द्यम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वितीयप्रश्न अष्टादशदशः खण्डः द्वितीय प्रश्न: समाप्तः । अथातः पाणिग्रहमम् ॥ १ ॥ अथ समाक्र्तनानन्तरम् । अतः-समाक्र्तनस्य पूर्ववृत्त्वात्। खानेन च पुरन्दर'मिति पूर्वेक्षुकम् । पाणिग्रहणमिति । पाणिग्रहणशब्देन अष्टौ विवाहा भवन्ति ॥ २ ॥ गान्धर्वादिषु समत्रकं कन्यास्वीकरणाभावात् विवाहशब्दस्य सामान्य वाचित्वा अटैौ विवाहा भवन्तीत्युच्यते । ब्राक्षो दैवः प्राजापत्य आर्ष आसुरो गान्धर्वो गक्षसः पैशाच इति ॥ ३ ॥ तेषां नामानि स्क्रूपा पृथक्तनोपपादयति-ब्राह्म इत्यादिना यदभिरूपं वृत्तवयस्सम्पन्नमाहूयाऽयित्वा कन्याऽलङ्कृता दास्ते स ब्राह्म इति गीयते ॥ ४ ॥ यदभिरूपमित्यादि । यद्-यस्मात् कारणात् । तमिच्छन्ति पितरः ननिष्ठन्ति मातरः । बान्धवः कुमिच्छन्ति रूपमिच्छन्ति कन्यकाः ।। इति क्नात् समानजातीय सैन्दर्यादिकामिर प्यमभिरूपशब्देन परामृश्यते। च,क्स्सम्पन्नमिति। वृत्तशब्देन शौचाचार ध्यायतशीछादि, क्यःशब्देन प्रथमः खण्डः] यद्वा यौवनेन क्यसा ब्रह्मचर्योक्तव्रताचरणक्यसा वा सम्पन्नमित्यनेनैश्वर्यसम्पत्तिः विवक्षिता । यथा -- यन:- 'कुळञ्च शीलश्च वपुर्यशश्च विद्या च वित्तञ्च सनाथताश्च । एतान् गुणान् सप्त समीक्ष्य देया कन्या बुधः शेषमचिन्तनीयम्' । इति विष्णुः – 'ब्राह्मणस्य कुलं ग्राह्य न वेदाः सम्पदः क्रमात्। । कन्यादाने तथा श्राद्धे न विद्या तत्र कारणम् । यस्य देशं न जानाति नाम गोत्रं त्रिपूरुषम् । कन्यादानं पितृश्राद्धं नमस्कारश्च वर्जयेत्' । इति कात्यायनः – * उन्मत्तः पतितः कुष्ठी तथा षण्डस्सगोत्रजः । चक्षुश्श्रेोन्नविहीनश्च तथाऽपस्मारदूषितः । वरदोषाः स्मृता ह्मते कन्यादोषाश्चकीर्तिताः । दीर्घकुत्सितरोगर्ता व्यङ्गा च स्पृष्टमैथुना । दुष्टाऽन्यगतभावा च कन्यादोषाः प्रकीर्तिताः' । इति गुणसमृद्धं दोषरहितं वरमाहूय मधुपर्कादिना यथाशक्ति वस्त्राभरणपुष्प गन्धाचैरलकृत्य तस्मै ब्रह्मतृप्यर्थ दास्यते (कन्या) स विवाहो ब्राह्म इति गीयते । यदृत्विजो यज्ञस्याऽत्मनोऽलङ्कृत्य कन्यां प्रतिपादयति सदैवः॥ दोषरहितां कन्यामलङ्कृत्य आत्मनो यज्ञस्य चातुर्मास्यादिषु होत्रादेरेकस्य दक्षिणार्थ कन्यां प्रतिपादयति स देव । युगपद्धर्मानुवर्तिनौ स्यातामिनि वाचाऽनुमान्याऽग्निकार्य खयं कृत्वा यत्कन्यामर्डयित्वा दद्यात् स प्राजाण्त्यो भवति ॥ ६ ॥ कन्यापिता यदृच्छया गृहागतं वरं कन्याञ्च दृष्टा युवां युगपद्धर्मानु वनिौ सह गार्हस्थ्यधर्मचारिणौ स्यातमिति वाचाऽनुमान्य सम्मानं कृत्वाऽऽषारं 43 ३३७ ३३० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामनिसहितम् [तृतीय प्रश्न स्वयमेव कृत्वा कन्यामलङ्कृत्य ददातीति यत् स विवाहः प्राजापत्यो भवति । यद्रोमिथुनेनैकेन द्वाभ्यां वा कन्यां ददाति तमाषेमाचक्षते ॥ ७ एकं द्वे वा गोमिथुने क्रात् प्रतिगृह्य कन्यां ददातीत्यर्थ मन्वादयोक्दन्ति। यत्कन्यामाभरणमारोप्य शक्तया बन्धुभ्यो धनं दत्वाऽऽहरते तमासुरमामनन्ति ॥ ८ ॥ कामयोगो यदुभयोः स गान्धर्वः ॥ ९ ॥ क्रवध्वोरुभयोरपि कामेच्छया संयोग इति यत् स विवाहो गान्धर्वः । प्रसह्म यत्कन्याऽऽइरणं स राक्षसः ॥ १० ॥ क्लत्कृत्य कन्याऽऽहरण क्रियत इति यत् स राक्षसः । सुप्तां प्रमत्तां वा रहसि यच्छति स पैशाचो भवति ।। ११ ॥ सुप्तां प्रकर्षेण मतां बन्धुभिस्तया च न ज्ञातं गच्छति स पैशाचो भवति । अत्र मनुः– ‘ब्राम्रो दैक्स्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः । गान्धर्वो राक्षसयैव पैशाचश्धाष्टमोऽधमः ॥ आच्छाद्य चाहयित्वाऽथ श्रुतशीलवते स्क्यम् । आहूय दानं कन्यायाः ब्राह्मो धर्मः प्रकीर्तितः ।। यज्ञे तु क्तिते सम्यगृत्विजे कर्म कुर्वते । अलकृत्य सुतादानं दैवं धर्म प्रचक्षते ॥ एक गोमिथुनं द्वे वा क्रादादाय धर्मतः । कन्यादानं विधिवदार्षे धर्मस्स उच्यते । सहोभौ चरतां धर्ममिति वाचाऽनुभाप्य तु । कन्यामदानमभ्यच्यं प्राजापत्यो विस्मृितः ॥ ज्ञातिभ्यो द्रविणं दत्वा कन्यायै वा स्वशक्तितः । कन्याऽऽदानं स्याच्छन्द्यादासुरो धर्म उच्यते । इच्छयाऽन्योन्यसंयोगः कथायाश्ध वरस्य च । गान्धर्वस्स विधिज्ञेयो मैथुन्यः कामसम्भवः । हत्वा भित्वा च जित्वा च क्रोशन्तीं रुदतीं गृहात् । प्रसह्म कन्याहरणं राक्षसो विधिरुच्यते । सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति । स पापिष्ठो विवाहानां पैशाचः प्रथितोऽष्टमः' ॥ इति ३३९ एतेषां प्रथमे चत्वास्तोयप्रदानपूर्वकाइशस्ता ब्राह्मणस्य । नेतरे जघन्याः ।। १२ ।। पडानुपूब्र्या विप्रस्य क्षत्रस्य चतुरोऽक्रान् । विट्च्छूद्रयोस्तु तानेव विद्याद्धम्र्यानराक्षसान् ॥ चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः । राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः । पञ्चानान्तु त्रयो धम्य द्वावधक्यों स्मृताविह । पैशाचश्वासुरथैव न कर्तव्यौ कदाचन । पृथक् पृथवा मिश्रौ वा विवाहौ पूर्वचोदितै। गान्धर्वो राक्षसचैव धम्यौं क्षत्रस्य तैौ स्मृतौ ॥ इति तथा:- 'अद्भिरेव द्विजाम्रयाणां कन्यादानं प्रशस्यते । इतरेषान्तु वर्णानामितरेतरकाम्यया । एवं क्विाहाश्चत्वारो धम्र्यास्तोयप्रदानकः । अशुल्का ब्राह्मणाश्च तारयन्ति द्वयोः कुलम् ॥ विवाहाश्वाष्टधा भिला ब्राह्माद्या मुनिसत्तम । पूर्वः पूर्वो वरो ज्ञेयः पूर्वाभावे परः परः ॥ क्रीता द्रव्येण या कन्या न सा पली विधीयते । न सा देवे च पित्र्ये च दासीं तां काश्यपोऽब्रवीत् । श्री श्रीनिवासनखित-तात्पर्मचिन्तामणिसहितन् [तृतीय: प्रश्ने बणः- ' न कन्यायाः पिता विद्वान् गृह्णीयाच्छुकमण्वपि । गृह्मन् शुल्कं हि लोमेन स्यान्नरोऽपप्यविक्रयी) ॥

  • कन्यान्तु जीवनार्थाय यश्शुल्केन प्रयच्छति ।

उपभुङ्के पुरीषञ्च मूत्रञ्चास्याः परत्र च ।। मनुः- 'यासां नाददते शुल्कं ज्ञातयो न स विक्रयः । अर्हणं तत्कुमारीणामानृशंस्यञ्च केवलम्' । इति स्मृत्थन्तरे – 'निष्कषट्कमशक्तश्चेदन्यथा दोघमर्हति' । इति ननु यथासुरदयो विवाहा निषिद्धाः तर्हि किमर्थं प्रतिपादिताः इति चेत्-उच्यते । कामादिदोषवशात् ब्राह्मादिविवाहासम्भवात्,

  • आश्रमादाश्रमं गच्छेन्न च तिष्ठदनाश्रमी' । इति स्मृते

'यस्तु सन्त्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परित्राडापि मैलय स नमः पापकृन्नर ' ।। इत्यनाश्रमिणो महादोषस्मरणाच दोषलाघवाभिप्रायेणासुराद्याः प्रतिपादिताः । अत्र वत्सः सर्वोपाथेन साध्या स्यात्सुकन्या पुरुषस्य या । शैौर्येणापि विवाहेण सा विवाह्या रहः स्थिता । । इति गान्धर्वादिषु च समन्त्रक पश्धाद्विवाहविधिरुच्यते । यथा देवलः– 'गान्धर्वादिक्विाहेषु पुनर्वैवाहिको विधिः । कर्तव्यश्च त्रिवणैश्ध समस्तैरसिाक्षिक 'मिति । पराशरः- 'गान्धर्वासुरैवैशाचक्विाहा राक्षसश्च यः । पूर्वं परिग्रहस्तेषां पश्चाद्धर्मो विधीयते' । इति आफ्यभावे पूर्वेषामासुराद्यास्समत्रकम् । ब्राह्मणो विविक्कुर्यात्परात्पूर्वो विशिष्यते ॥ श्रीवैखानसगृह्यसुत्रम् ३४१ ब्राह्मः श्रेष्ठो ब्राह्मणस्य राक्षसः क्षत्रियस्य च । वैश्यस्य चासुरो मुख्यः सर्वेषां स्त्री सवर्णजा ॥ भार्याः म्युब्रह्मणादीनां सवर्णावरवर्णजाः । अवरस्योध्र्वजा कार्या न भवेदिति शासनम्' । इनि एतत् स्वजात्यभावे गृहस्थत्वमात्राकाङ्कायामेवेति वेदितन्यम् ।

  • न ब्राह्मणक्षत्रिययोगपद्यपि दि तिष्ठनोः ।

कस्मिंश्चिदपि वृत्तान्त शूद्रा भायपदिश्यते । । नि याज्ञवल्क्यः- 'यदुच्यते द्विजातीनां शूद्राद्दारोपमहः । न तन्मम मनं यस्मात्तत्रायं जायते स्वयम् । असवर्णाविवाहाश्ध कलौ २४याः प्रयलत । । इति किञ्च– 'सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः । वाचा दत्ता मनोदत्ता कृनकौतुकमङ्गला । उदकं स्पर्शिता था च या च पाणिगृहीतिका । अमेिं परिगता या च पुनर्भ:प्रसा च या । इत्येताः काश्यपेनोक्ता दहन्ति कुलममिवत्' । इनि बोधायनः-- 'बसादपहृता कन्या मन्त्रैरपि न संस्कृता । अन्यस्मै विधिवद्देया यथा कयौं तथैव सा । ॥ इति ननु चत्वारस्तोयप्रदानपूर्वकाः । इत्युक्तत्वात् तोयप्रदानमेव भार्यात्वे नियामकं उत पाणिग्रहणं आहोस्क्त् िसप्तपदक्रमादितोमारोपणपर्यन्तमुतध्रुव दर्शनमाहोस्वित् क्षतयोनित्वम् – न प्रथमः; नोदकेन न वाचा वा कशयाः पतिरिप्यते । पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे । । इति यमस्मरणात्, १४२ थी निघालणशिन्त-सात्वर्थचिन्तामणिसहितम् [तृतीय प्रश्ने च मन्तोपनीता स्यात् कुमारी तुिरेव सा ? ॥ इति वसिष्ठस्मरणाछ । न द्वितीयः; पाणिग्रहणसंस्करैर्नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे १ ॥ इति सप्तपदमक्रमपर्यन्तस्मृतेः । न च तृतीय ; 'वरयेत्कुलशीलाभ्यां न युज्येत कथञ्चन । न मन्ताः कारण तत्र न च कन्याऽनृत भवेत् । दत्तामपि हरेत्कन्यां श्रेयांश्चेद्वर आक्रजेत् ।। इति स्मृत्यन्तरक्चनात् । अथ ध्रुवदर्शनाद्यम्युत्पतिपर्यन्तमिति चतुर्थः पक्षः अस्तु इति चेत् – सोपि न साधुः । दीर्घकुत्सितरोगार्ता व्यङ्गाङ्गी स्पृष्टमैथुना । दुष्टाऽन्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥ पाणिग्रहणका मन्त्राः कन्यायाञ्च प्रतिष्ठिताः । नोन्मत्या न कुष्ठिन्या न च या स्पृष्टमैथुना । नाद्यासु च कचिकृणां सर्वा लुप्तक्रिया हि ताः । कन्धासु ददुष्टासु इदं(?) सप्तपदा भवेत् ॥ उन्मतः पतितः क्लीबो दुर्भगत्यक्तवान्धवः । कन्यादोषाश्च ये पूर्वा एतान् परिगणेद्वरे ॥ क्रदोषमनाख्याय पाधिं गृह्णाति यो नरः । योजनं वा ऋत्येव तां दत्तां नाप्नुयातु सः । कन्यादोषेऽप्ययं धर्मो दाता दण्वो बरखतवा' ॥ इति स्मृतेः । अथ क्षतयोनित्वमिति पंचमः पक्षोस्विति चेत्-सोपि न साधुः, ईष्र्या()षण्डादयो ये च चत्वारः समुदाहृताः । त्यक्तयास्ते पतितवत् क्षतयोन्याऽपि व ख्रिया' ।। इति स्मृतेरिति चेत्-उच्यते । शेषहोमान्ते संगमनविधानात्, 'सोमः प्रथमो विविदे गन्धर्वो विवद उत्तरः । तृतीयो अनिष्ट पतिस्तुरीयन्ते मनुष्यजः। इति, 'सोमोऽददद्वन्धर्वाय गन्धर्वोऽददमये । रयिञ्च पुत्रा'श्चादादभिर्मह्यमधो इमम्' । इति । 'चतुर्थेऽ िमनुप्यस्तु पतित्वं लभतेति च । । रोमकाले तु सम्प्राने सोमो भुङ्क्तऽथ कन्यकाम् । रजो दृष्टथ गन्धर्वः कुचौ दृष्टा तु पावकः' । सोमश्शौचं ददौ तेषां(तासां) गन्धर्वस्तु शुभां गिरम् । पावकम्मर्वमेध्यत्वमतो मेध्याः स्त्रियस्मृता ॥ इति शातातपः - ‘वरश्चेत्कुलशीलाभ्यां न युज्येत कथञ्चन । न मन्त्राः कारण नत्र नत्र कन्यानृत भवत् । उद्वहिता च .या कन्या सम्प्राप्ता न च मैथुनम् । भर्तारं पुनरभ्येति यथा कन्या तथैव सा । समाक्षिप्य तु तां कन्यां बलादक्षतयोनिकाम् । पुनर्गुणवते दद्यादिति शातातपोऽब्रवीत्' ॥ इति श्रुति-स्मृतिवचनेभ्यः प्रतिगृह्य पाणिग्रहणसंस्कारादारभ्य शेषहोमान्त संगमनपर्यन्तम् भार्यात्वे नियामकमिति राद्धान्तः । अज्ञेयं व्यवस्था । अयं युगान्तरविषयो राद्धान्तः । यद्वा कन्याक्रयोः दोषदुष्टत्वविषयो वा । 'सप्त पौनर्भवाः' इत्युक्तत्वात् । तथा च ‘इदं सप्तपदा भवेदित्यादिवचनैः उदकदानमारभ्य मांगल्यसूत्रधारणान्तमित्यगीकरणीयम् । मांगल्यसूत्रधारणान्तछेत्पतित्वं अक्षतयोनिश्चेदेव सम्भवति। क्षतयोनिश्रेन संभवति। ३४४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने ‘न कन्या दर्शनेनैव न पाणिग्रहणेन च। न सप्तपद्याक्रमणे पतेिरौपासने विधि ? रिति । कात्यायनः– ‘प्रदाय शुल्कं गच्छेद्यः कन्यायाः स्त्रीधनं तथा । धार्या सा वर्षमेकन्तु देयाऽन्यस्मै विधानतः । भदछयो हि न दंडायामनूढायान्तु तत्र वै (नद्वरः) । पुरागतश्ध सर्वेषां सहते तदिमां सुताम् । अथागच्छेत वोढायां दत्तां पूर्ववरो हरेत् ’(१) ॥ इति अतो ब्राझणस्य नेतरे जघन्या इत्युक्तम् । यस्मात् त्रीन् पूर्वान् त्रीनपरान् आर्षी जातः षट्पूर्वान् षडपरान् प्राजापत्येनेोटाया जातः मप्त पूर्वान् सप्तावगन् दैवीजातो दश पूर्वान् दशावरानात्मानचैकविंशतिकं ब्राह्मीपुत्रः पावयेदिति विज्ञायते ॥१३॥ आजातः इत्यादि । गोद्वन्द्वप्रतिग्रहकारणात् त्रीन् पूर्वान् पितृ पितामहप्रपितामहान् त्रीनपरन् पुत्रपौत्रप्रपौत्रान् आत्मना सह सप्तपूरुषान् आर्षविवाहोढायां सवर्णायामनन्यपूर्विकायां जातः पुत्रः पावयेत् पूतान् कुर्यादित्यर्थः । एवं षट् पूर्वान् षडपरान् आत्मना सह त्रयोदश पुरुषान् प्राजा पत्येनोढायां पाणिग्रहणसंस्कारसंस्कृतायां जातः पावयेत् । सप्त पूर्वान् सप्ता वरानात्मना सहपञ्चदशपुरुषान् दैवीसुतः पावयत् । दश पूवान् दशावराना त्मानचैकविंशतिकं ब्रह्मीपुत्रः पावयेदिति । अत्र भनुः - ‘दश पूर्वान् परान् वंशानात्मानचैकविंशतिम् । ब्राह्मीपुतः सुकृतकृत् मोचयेदेनसः पितृन् । दैवोढायास्सुतयैवं सप्तसप्तपरावरान् । आषोंढायास्सुतः त्रींस्त्रीन् षट्षट् कायोढजस्सुतः । ब्राह्मादिषु विवाहेषु चतुष्वानुपूर्वशः । ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसंमताः । प्रथम खण्डः] श्रीवैखानतगृह्यसूत्रम् रूपसत्त्वगुणोपेता धनक्तो यशस्विनः । पर्याप्तभोगा धर्मष्ठा जीवन्ति च शतं समाः । इतरेषु च शिटेषु नृशंसानृतवादिनः। जायन्ते दुक्विाहेषु ब्रह्मधर्मद्विक्स्सुताः ॥ अनन्तैः स्रीविाहैः निन्द्या भवति प्रजा | निन्दितैनिंदिताचैव तस्मत्तांस्तु विवर्जयेत् ॥ पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते । भसवर्णास्यं ज्ञेयो विधिरुद्वाहकर्मणि । सवर्णया कुशो धार्यः धार्यः क्षत्रिया शरः । प्रतोदो वैश्या धार्यो वासो वृधलया तथा ॥ इति इति श्रीमत्कौशिकवंश्येन गोविन्दाचर्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ तृतीयप्रश्ने प्रथमः खण्डः। ३४५ अथ द्वितीयः खण्डः मातुरसपिण्डां पितुरसमानऋषिगोत्रजातां लक्षणसम्पन्नां ननि कां कन्यां वरयित्वा पञ्चाहेषु कुलस्य परिशुद्धथै सपिण्डैः श्रोत्रियै स्सह भूतं भुञ्जीत ।। १ ।। एवं ब्राह्मदिविवाहानां लक्षणं तत्फलञ्च प्रतिपाद्य सेोमान्येनोक्तत्वात् सपिंडादिष्वपि विवाहः संभवेदित्याशंक्य तन्निषेधः क्रियते मातुरसपिण्डा मित्यादिना। मातुरसपिण्डामित्यनेन मातृवर्गे सपिण्डतामात्रम्। समानः पिण्डी देहो यस्यास्सा सपिण्ड तथा न भवतीत्यसपिण्डा। पुरुषस्य सपिण्डता षष्ठपुरुषावधिः कन्यायापुिरुषावधिर्भवतीति उतरन्न वक्ष्यते । पितृपितामहपपितामहानां मातृपितामहीप्रपितामहीनां पितृद्वारा पितृव्यादीनां मातृद्वारा मातृष्क्सृमातुला दीनामेकशरीरारंभकत्वेन साक्षात् परंपरया वा एते सपिण्डा शातव्यः । तिपितामहचैव तथैव प्रपितामह पिण्डसम्बन्धिनो खेते विज्ञेयाः पुरुषास्यः । लेपसम्बन्धिनश्चान्ये पितामहपितामहात् । प्रभृत्युक्तास्त्रयस्तेषां यजमानस्तु सप्तमः । इत्येवं मुनिभिः प्रोक्तः सम्बन्धस्साप्तपूरुषः ? ॥ इति आपस्तम्बः – 'लेपभाजश्चतुर्वाद्याः पित्राद्याः पिण्डभागिनः । पञ्चमस्सप्तमस्तेषां सापिष्यं सप्तपूरुषम्' । इति स्मृत्यन्तरे– ‘यस्माद्विशिष्यते वंशः पुरुषाद्वरकन्ययोः । तं समारभ्यगणयेन्मातृतः पितृतोऽपि च' ॥ इति कूटस्यव्यतिरिक्तस्तृतीय इति केचिद्वदन्ति । मातुलसुतानिषेधमरणात् । मातुलस्य सुतामूदा मातृगोत्रां तथैव च । समानमवराचैव त्यक्त्वा चान्द्रायणं चरेत् ? ॥ इति ‘चतुर्वीमुद्वहेत्कल्यां चतुर्थः पञ्चमीमपि । षष्ठीन्तु नोद्वहेत्कन्यां पञ्चमो न तु पञ्चमीम् । पितृबन्धुषु कूटस्थात्पञ्चमीं षष्ठ उद्वहेत्' ।। पछमः पञ्चमीं कन्यां नोद्वहेदिति यत्स्मृतम् । पितृपक्षे प्रयोक्तव्यं मातृपक्षे न तद्भवेत्' ॥ चतुविशतिमते – ‘तृतीयां चतुर्थी वा पक्षयोरुभयोरपि । वा विवाहयेन्मनुः प्राह पाराशर्यो यमेऽगिराः । पितृव्यपलीभगिनीं तत्सुताश्चपि वर्जयेत् । मातुस्सफलीभगिनीं तत्सुताश्चपि वर्जयेत् ? ॥ इत्याद्यान्भ्रादिविषयम् । मातुलसुतोद्वाहक्त्। बृहस्पतिः- 'उद्वाद्यते दाक्षिणात्यैः मातुलस्य सुता द्विजै । मध्यदेशे कर्मकराः शिल्पिनग्ध गवाशिनः ।। मत्स्यादाश्च नराः सर्वे व्यभिचाररताः स्त्रियः । उत्तरे मद्यपा नार्यः स्पृश्या नृणां रजस्वलाः । अप्रजां प्रतिगृह्णन्ति भ्रातृभार्यामभर्तृकाम् । देशजातिकुलाचारधर्माः सम्यक् प्रकीर्तितः । तथैवैते पालनीयः प्रजा प्रक्षुभ्यतेऽन्यथा' ॥ विरुद्धाः प्रतिछंश्यन्ते दाक्षिणात्येषु संप्रति । मातुलस्य सुतोद्वाहो मातृबन्धुत्ववितः' । इति थोथायनश्च – 'पञ्चधा विप्रतिपतिर्दक्षिणत: तथोत्तरतः । यानि दक्षिणत तानि यथैतेनानुपेतेन सहभोजनं, स्त्रिया सहभोजनं, पर्युि व्याख्यास्यामः । तभोजनं । मातुलपितृष्वसूदुहितृगमनमिति । अथोत्तरतः-ऊर्णाविक्रयः सीधुपान मुभक्तो दद्विर्यवहारः आयुधीयकं समुद्रयानमिति । इतरदितरस्मिन् दुष्यतीत रवितरमिन्। तत्र तत्र देशप्रामाण्यमेव स्यात् । मिथ्यैतदिति गौतमः । ३४ श्री श्रीनिवासभखिकृत-तात्पर्यचिन्तामणिसहितन् [तृतीय प्रश्ने पितुरसमानर्पिोत्रजातामिति । विश्वामित्रादीनामष्टानामेव वंशोत्पना ऋषयः । समानऋषीणां गोत्रजाता न भक्तीत्यसमानऋषिगोस्रजाता । ताम् । अत्र भृगुः - 'एक एव ऋक्र्यािवत् प्रवरेष्वनुवर्तते । ताक्समानगोत्रत्वमन्यत्रांगिरसो भृगोः' । इति पराशरः– ‘पञ्चानां त्रिषु सामान्यादविवाहखिषु द्वयोः । भृग्वगिरोगणेष्वेवमेकोऽप्यन्यत्र वार्यते ? ॥ इति समानत्रविगोत्रे प्रवरप्रश्ने वेदितव्ये । स्वगोत्र:ि यस्मिन् खण्डे उक्तस्यात् तस्मिन्नुक्ताः समानर्षयः इति सूत्रकाराभिप्रायः । अत्रापस्तम्बश्च । समानगोत्रप्रवरां कन्यामूढा उपगम्य च तस्यामुत्पाद्य संतानं ब्राह्मष्यादेव हीयते ? इति । स्मृर न्तरे - 'परिणीय सगोत्रान्तु समानप्रक्रां तथा । कृत्वा तस्यां(याः) समुत्सर्गमतिकृच्छं विशोधनम्' ॥ इति लक्षणसमतेिन्नामिति । गोभिलः – 'पीनोरुः पीनकणीं समसितरशना पद्मपत्रायताक्षी बिम्बोष्ठी तुंगनासा गजपतिगमना दक्षिणावर्तनाभिः । विश्धांगी चाफ्सुभ्रूः मृदुधनजघना सुस्वरा सूक्ष्मकेशी योषा सा लक्षणीया कुमारी । इत्यादिलक्षणसंपन्नाम् । 'पीताक्षी रूक्षकर्णी धनपुरुषरवा स्थूळजंघोरकेशी रूक्षाक्षी संगनेती प्रविश्लनयना त्यक्तताम्रोgजिह्वा । कृष्णांगी संगतः कुक्युगविक्मा कमना चातिदीर्षा वर्जयेत् । 'यस्यास्तु चरणौ हस्तौ जंधे चापि च रोमशैौ । उत्तरोठे च रोमाणि शीघ्र मारयते पतिम्' ।। आपस्तम्बः–‘दत्तां गुप्तां द्योतामृषभां शरभां विनतां विकटां मुण्डां मण्डूषिकां सांकरिकां रातां पालीं मित्रां स्नुजां वर्षकारीञ्च वर्जयेत् नक्षत्रनाम नदीनाम वृक्षनामाश्च() गर्हिताः। पर्वतनामा पिशाचनामा प्रेप्यनामाश्च गर्हिताः । सर्वाभरेफलकारोपान्ताः वरणे परिवर्जयेत्' इति। दत्तां वाचा दत्तां जलमदानपूर्व दत्तां वा-गुप्तां दैश्शील्यादिशंकया गुप्तां यद्वा कुष्ठादिरोगभयाद्गुप्तां द्योतामत्यन्ततेजस्विनीं-ऋषभां गृहे प्रधानां-यद्वा वृषभस्येव शरीरं गतिः शीलं वा यस्याः तां-शरभां शीर्णदीप्ति सर्वगात्रेषु नीललोमां वा-- विनतां विनतगात्रां पुरुषाधिकगात्राञ्च-विकटां विकटजंघां विस्तीर्णजंघां वा मुंडां अपनीतकेशां अमंजातकेशां वा-मण्डूषिकां मार्जारवक्कर्कटत्वचं (?) सांकरिकां अन्यस्मिन् कुले जातां अन्यापयतां गतां मातुर्गर्भदशायामेव पितुरखिसंचयनकारिणीं-रातां रमणशील सर्वदा कन्तुकादिक्रीडनपरां – पाल वत्सक्षेत्रादिपालिकां – मित्रां ब्रहुमित्रवतीं मित्रत्वं गतां वा-स्क्नुजां शोभना अनुना यस्यास्तां --प्रातृमती 'मित्युक्तत्वात्, वर्षकारी -चराधिकवयस्काम् स्मृत्यन्तरे – ‘कुष्ठादिरोगकुलजां कन्यां यत्नेन वर्जयेत् । वरमेवं परीक्ष्यैव कन्यादानं विशिष्यते ॥ अप्रजादिषु वंशेषु स्त्रीप्रजाप्रसवस्तथा । पतिष्यश्च स्वासिन्यस्तांश्ध यत्नेन वर्जयेत् ॥ इति ३४९ स्त्रीसंबन्धे दशैतानि कुलनि परिवर्जयेत् । हीनक्रियं निष्पुरुषं निच्छन्दोरोमशार्मसम्(?) । क्षयामयव्यपरमारिचित्रिकुछकुलानि च' ॥ इति ३५० श्री श्रीनिवासमलिकृत-तात्पर्धचिन्तामणिसहितम् [तृतीय प्रश्ने याज्ञवल्क्य.– “अप्रयच्छन्नवाप्नोति ब्रह्महत्यामृतावृतौ । गम्यं त्वभावे कुर्यात् स्वयंक्रम्' । इति दातष्मां कन्या गम्यं गमनार्हमित्यर्थः । नारदः-- 'यावच्चेलं न गृह्णाति यावत्क्रीडति पांसुभिः । यावद्दोषं न जानाति नाक्त् भवति नमिका ।। इति संवतं: – 'अष्टमे तु भवेौरी नवमे नमिका भवेत् । दशमे कन्यका प्रोक्ता द्वादशे वृक्ली स्मृता । विवाहयेदष्टवर्षा यो न धर्मेण हीयते । । इति स्सृत्यन्तरे – 'अष्टमे तु भवेौरी प्राप्ते रजसि रोहिणी । अव्यञ्जनकृता श्यामा कुचहीना तु नमिका ? ॥ इति अव्यञ्जनकृता – 'असञ्जानकक्षाद्विलोमा । प्रदान प्राग्रज:प्राप्तेरिति । बोधायनः – 'दद्याद्गुणवते कन्यां नमिकां ब्रह्मचारिणे । अपि वा गुणहीनाय नोफ्रुञ्ध्याद्रजस्वलाम् । अविद्यमानं सदृशे गुणहीनमपि श्रयेत् ' ॥ इति स्मृत्यन्तरे – 'अष्टवर्ष भवेद्वैौरी नक्वर्षा तु रोहिणी । दशवर्षा भवेत्कन्या अन ऊध्वं रजस्वला । ॥ इति वरयित्वा-गोत्रस्य श्रीमनारायणस्य कुमारस्य गोत्रजां लक्ष्मीनामधेयां धर्मप्रजार्थं वृणीमहे इति वरयित्वा । पञ्चाहे ति । नवधा विभक्तस्या अयुमभागेषु । कुलशुद्धयर्थ सर्पिटैः श्रोत्रियैस् : । भूतं-महाजमोदनं । सापूपव्यञ्जनम्। भंजीत इति । अयं सूत्रकाराभिप्रायः । यद्वा शोभनदिक्सेषु । यस्मात् स तो भवतीति विज्ञाषते ॥ २ ॥ यस्मात्-कालविशेषात् । श्रोतियैस्सह मूतभोजनाच । सः – वरः पूतो भवति । सद्वारकत्वेनाद्वारकत्वेन वा वरवध्वोरिदं समानम् । प्रसिद्धखेतत् श्रुतिस्मृतिषु। 'समानस्याह'इत्यादिषु, ‘साधवो न्यासिनः शान्ताः ब्रह्मिष्ठा लोकपावनाः । हरन्यषं तेऽङ्गसंगात् तेष्वास्ते ह्मघभिद्धरिः इत्यादौ च । ननु-उपनयनादिसंस्कारेषु नक्षत्रादिकं प्रतिपादितम् । पाणिग्रहणे किमर्थ न प्रतिपादितमिति चेत्-सत्यम्। गान्धर्वादिषु कालनियमाभावात् 'स्रात्व पुण्येऽहनि ' इति पूर्वमेव संक्षेपेणोक्तत्वाच ज्योतिश्शास्रोक्तलादिषु कर्तव्यम् या ---- ३५१ 'अके कर्कटकन्यकाघट्धनुर्मुते भृगै मन्त्रिणा स्फीतज्योतिषि शीतरोचिषि बलोद्रक्त विरिक्त तिथौ । रोहिण्युत्तरेवतीपितृमरुप्तित्रेषु हस्ताक्षुरे आरार्कार्कजासरादिरहितेघूद्वाहकर्मारभेत्(?) । श्रेष्ठास्तौलियमंगनाघटधनुर्योकर्णकण्ठीरवाः मध्यास्सौम्ययुतास्तदूर्धर्ववदनास्सर्वे विवाहे हिताः(?) । उद्वाहे धनुरत्यर्थ मिथुनस्रीतुलाश्शुभाः । कृष्णेऽष्टमी चतुर्थी च वृषो नकश्च मध्यमाः (?) । विधूदये खात्मजयोः कुजोऽशुभो व्यये बुधश्चायुषि पातभार्गवैौ । ग्रहास्मरेऽकॉऽम्बुसुतेऽर्कजोऽम्बरेऽ शुभैौ() मतावायुषि षष्ठगो गुरुः ॥ इति उद्वाहलमे चन्द्रः अशुभः । तथा दशमपञ्चमस्थः कुजः -द्वादशे बुध अष्टमे राहुकेतुशुक्राः-सप्तमे सर्वे ग्रहाः - चतुर्थपञ्चमयोस्सूर्यः-दशमे शनिः शनिसूर्यावष्टमे षष्ठ गुरुरिति । अन्यत्सर्वमुपनयनप्रकरणे द्रष्टव्यम् । एवञ्च ताराबलान्विते शुभे मुहूर्ते ३५२ गृहः– ‘कन्यामदोऽपि दानांगमंकुरार्पणमाचरेत् । । नान्दीमुखञ्च पूर्वेद्युः कुर्यादिति विनिश्चयः ॥ उपनयनादि खानान्तं कर्मस्वाभ्युदयक्रियाम् । पिता कुर्यात्तदूध्वं हि परिणेता यथाविधि ॥ इति पूर्वेद्युः नान्दीपुखं कन्यावरणञ्च कुर्यात् । गृहः- 'प्रसुग्मन्ते' ति च द्वाभ्यां सद्यः पूर्व शुमेऽदि वा । ब्रह्मणांश्चतुरो द्वैौ वा गोत्रनाम विवाहयेत्' । इति कनिक्रदादिना कन्यागृहं गत्वा 'प्रसुग्मन्ता' इति तामीक्षित्वा

  • अभ्रातृप्ती 'मिति तयेक्ष्यमाणः ॥ ३ ॥

कनिक्रदादिना कन्यागृहं गत्वा इतेि । छन्दोग ब्राह्मणे-'अप्रे वाचः कनिक्रददित्यगृहेत वा वाचो गच्छन्न इग्रमे (?) वै तया यजमानं गमयती' ति । गृह्यः- 'भुक्ता भूतमलंकृत्य समारुह्य च वाहनम् । स्वबन्धुभिः परिवृतः स्वतिसूक्तादिमंगलैः । कनिक्रदादिना कन्यागृहं गच्छेत्समाहितः ? ॥ इति बोथाथनः-'स्रोतोऽहतवासाः गन्धानुलिप्तः सवी मुक्तवान् प्रतोदपाणिः अपदातिर्गच्छे 'दिति । गृह्यः – ‘कन्यामदोपि ततैव मधुपर्क समाहरेत् । वरतिछेदासनस्थः प्राङ्मुस्तण्डोपरि । तदा त्यङ्मुखीं कन्यां प्रच्छ टमन्तरे । कृत्वातिष्ठदामुहूर्तात् मुहुतें स-क्षयेत् । । इति बोधायनः–‘खातामहतपसां गन्धानुलिस सम्विीं भुक्तवतीमिक्षुहखां दत्तं द्वितीय खण्डः ] अल्वलायनः–“अथ खल्वयं जनपदधर्माश्च प्रतियातीति । यस्मिन् ग्रामे वजनाना यभाचारं कुर्वन्ति तच कर्तव्यम्' । इति गुरुणाऽग्रिमुखे कृते कन्याप्रदो वरगोत्रनाम शर्मान्तं तथा तामस्य सहधर्मचारिणी भवतीति ब्राझे विवाहे धर्मप्रजासंपत्त्यर्थ यज्ञापच्यर्थ (यज्ञपत्न्यथै) ब्रह्मदेवर्षिपितृप्त्यर्थं प्रजासहत्वकर्मभ्यो ददामीत्युदकेन तां दद्यात् (दाति) ॥ ४ ॥ कन्याप्रदः इति । याज्ञवल्क्यः– 'पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्यामदः पूर्वनाशे प्रकृतिस्थः पर परः' । इति पित्राद्यभावे अन्ये वा मधुपर्क दत्वा। वरगोत्रनामशर्मान्तमित्यादि । 'त्य(उ )क्ता त्रिपुरुषं कन्यावरयोः पितृपितामहात्। गोत्रनाम यथापूर्वं ददेत्ौराणमन्त्रतः' । इति अत्राय मन्त्रः । 'कन्यां कनकसंपन्नां कनकाभरणेंयुताम् । दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया । । इति एवं प्रथममुक्ता श्रीनिवासशर्मणो नन्ने विष्णुशर्मणः पौत्राय गोविन्दशर्मणः पुत्राय कौशिकगोत्राय श्रीधरशर्मणे वराय-केशवशर्मणो नप्त्रं नारायणशर्मणः पौत्रीं माधवशर्मणः पुत्रीं काश्यपगोत्रां लक्ष्मीदा नाम कन्यां प्रजासहत्वकर्मभ्यः ब्रह्मतृप्त्यै ददामीति तत्तद्विवाहनाम्ना दद्यात् । तां 'प्रजापतिः स्त्रिया 'मित्युदकेनाहरते ॥ ५ ।। वर 'प्रजापतिख्यिा ' मित्युक्ता उदकेन सहाहरते-तिष्ठन् गृह्णीयात्। एवं त्रिः । असौ मे काम इत्यत्र कन्याया नमनिर्देशः । 'प्रजा मे काम' इति द्वितीयम् । 'पशवो मे काम 'इति तृतीयम् । पूर्वसूखे 'ब्राझे विवाहे' इत्यनेन भासुरपर्यन्ता गृह्यन्ते । ३५४ - श्री श्रीनिवासमन्निकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने वखगन्धामरणादीनि संभृत्य 'कनिक्रदादिना' कन्यागृहं सह बान्धवैर्गत्वा 'तेज आयुश्श्रिय 'मिति वस्रादिना अलंकृत्य 'प्रजापतेि स्सोम । मिति तथा आभरणमारोप्य आददीतेत्येके ॥ ६ ॥ वस्रगन्धाभरणादीनीत्यादि । चत्वारस्तोयमदानपूर्वका इति पूर्व मुक्तत्वात् आसुरादिषु मन्त्रकत्वेन कन्यादानादिकं नास्तीति शंकायां तद्या वृत्त्यर्थं पुनरपि 'कनिकदादिने ' युक्तम् । द्रव्यमूलत्वात् साक्षित्वेन सह बान्धवैरित्युक्तम् । वस्वगन्धाभरणादिकं सर्वत्र समानम् । आदिशब्देन पुष्पला जाक्षततांबूलादयो गृह्यन्ते । संभृत्य । स्त्रीभिर्वाहयित्वेति कैश्चिद्याख्यातम् । प्रतिग्रहानन्तरं 'तेज आयुश्श्रय' िमित वखादिना अलंकृत्य। प्रजापति स्सोममिति । तथा। पूर्ववत् । ब्रह्मादिष्वपि मांगल्यसूत्रज्ञापनार्थ तथाशब्दः। आददीतेन्यके इनि । एकशब्दः 'एके मुख्यान्यकंवला । इति मुख्यार्थः । मांगल्यतन्तुनानेन भर्तृजीवनहेतुना । कंटे बद्धन सुभगे त्व जीव शरदां शतम् ' ।। 'इति मांगव्यमृत्रश्च हिरण्यमणिस्युतम् । वृद्धानुमत्या तत्कंठे बद्धा मौञ्जीं त्यजेद्बुधः' । इति एक इति पक्षान्नग्त्वेन कैश्धिद्याम्यनम । पक्षान्नरत्वेन यदि व्याख्या यते नहिं पूर्वस्मिन् पक्षे बान्धवेस्मह मंगलद्रयैश्ध कन्यागृहप्रवेशः समन्त्रकत्वेन वासो धारण मांगल्यधारणश् न संभवति । इनरस्मिन् असुमन्तेत्यादिमन्त्राणां लोपः । अतः पक्षान्तरत्वेन न्याम्यात्मयुक्तम् । गृह्यः– ‘वधूवरौ मिथोऽन्योन्यं पूरिनाञ्जलिनण्डुलान्। प्रजापतिः स्वातिकेचित्कुत्रचित् शिरसोः क्षिपेत् '॥ इति इति श्रीमत्कोशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवामाख्ययज्वना विरचितं श्रीवैग्वानससूत्रव्याख्याने नात्पर्यन्तिामणौ तृतीयप्रक्षे द्वितीयः खण्डः । अथ तृतीयः खण्डः ततः सहस्राताया वध्वा नववस्रालंकारायाः पुण्याहान्ते पाणेिं गृहीत्वा 'सुमंगलीरियं वधू' रित्यग्शिालामागत्य प्राइमुखमास यित्वा तस्यै शुद्धाम्बरवेषः कूर्च ददाति ॥ १ ॥ ततः प्रतिग्रहादिमांगल्यधारणानन्तरम् । स्राताया वध्वाः इत्यादि । मन्त्रोक्षणतः शानं विभूष्य खानदूषणात् । धृतोपवीतः पुण्याहं कर्मागञ्च समाचरेत् । इति शानस्य दूषितत्वात 'स्रानन्तु द्विविधं प्रेोक्त रुानमभ्युक्षणं तथा ' इति भृगुवचनाच मन्त्रानं कर्तव्यम् । अग्शिालामागत्य इत्यादि । अत्र विवाहशालाया लक्षणम् । गृह्यः – ‘विवाहकादौ शुभवेदिकाया प्रमाणमाहुः किल गर्गमुख्याः । द्विहस्तयुग्मां वसुरश्र(?)युक्तां हस्तोच्छूितां मन्दिरवामभागे॥इति किञ्च – ‘वितानध्वजोरणांकुरपूर्णकुंभादिभिरलंकृतांच कुर्यात् ।' इति तथा – ‘लोकेऽस्मिन् मंगलन्यष्टौ ब्राह्मणो गौर्डताशनः । हिरण्यं सर्पिरादित्यः आपो राजा तथाऽष्टमः । । एतानि सततं पश्यन्नमस्यन्नर्चयेच यः । प्रदक्षिणञ्च कुर्वीत तथाह्यायुर्न हीयते ? ॥ इति 'हरिद्रा लवणं धाना राजमाषस्तथा गुलम् । । जीरकं फलपुष्पञ्च मंगलाष्टकमुच्यते ॥ 'इक्षक्स्तृणराजञ्च निष्पाक्यवधान्यकम् । विकारवच गोक्षीरं कुसुम्भकुसुमं तथा । लवणञ्चाष्टमचैव सौभाग्याष्टकमुच्यते । श्री श्रीनिवासमखित-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने इत्याद्युक्तप्रकारेण सर्वमंगलद्धव्यसंयुक्ताममिशालमागत्येत्यर्थः । तस्यै त्रिवै। शुद्धांवरवेषः । शुद्धशब्दः चेतपरः धैौतपरो वा। वेषशब्दः अलंकारपरो वा । शुद्धवस्त्राभरणादिभिरलंकृत्येत्यर्थः । कूर्च ददाति । सवर्णया शरो धार्यः धार्यः क्षत्रियया शरः । प्रतोदो वैश्यया धार्यः वासोऽन्तं शूद्रया तथा ॥ इति अग्नेः पश्धिमतः । संस्कार्यः पुरुषो वाऽथ स्त्री वा दक्षिणतस्ततः । संस्कारकृतु सर्वत्र छेिदुतस्तस्सहि' । इति वचनात् . ‘दक्षिणतः पतिं भार्योपविशति । इति बोधायनक्चनात् उत्तरत्र वक्ष्यमाणत्वाञ्च दक्षिणे वधू समासयित्वा कूर्च ददाति । बोधायनः –“अपरेणाभिमुदीचीनप्रतिषेवणमेकामक्षिवणमास्तीर्य तस्यां प्राश्वमुप विशतः । उत्तरे पनिर्दक्षिणतः फत्री । अथान्वारब्धावा । मिति ॥ } ततः परिस्तीर्य अग्रैितु - 'इमामग्रिः-'इमामग्रिस्रायतां - 'मा ते गृहे–“द्यौस्तेपृष्ट-'अप्रजस्तां-'देवकृतं । इति पञ्चवारुणान्तं प्रधागान् जुहुयात् ।। २ ।। ततः अनन्तरं ‘ऊध्र्वपेषणमश्मानं लाजान् स्तोमाक्षतानपि । पुण्याहाघारसंभारान् विवाहार्थे सुसंभरेत्। इति गृह्योक्त विवाहसंभारानाह्वय अमेिं परिस्तीयेत्यार्थः ।। अग्नेरपरस्यामास्तीर्णेषु दर्भेषु अश्मानं 'आतिष्ठ ' ति बध्वा दक्षिणंपादांगुछेन दक्षिणेन स्पर्शयति ।। ३ ।। प्रत्यङ्मुख ' इति पाणिग्रहणं 'सरस्वती' ति विमर्ग 'अषेोर चक्षु'रित्यासन कृत्वा 'इमान् लाजा' नित्यमिषार्य 'दुर्ग नारी 'ि तस्या लाजांजलिना जुहोति ।। ४ ।। तृतीय खण्डः] ३५७ प्रत्यङ्मुख इति । प्राङ्मुख्या हस्तं प्रत्यखो गृहंयात् । एतत् पाणि ग्रहणमिति केचित् । बोधायनः । ‘प्रत्यझुखः प्रायुख्या वा, यदि कामयेत पुंसो जनयेय'मित्यंगुठं गृह्णीयात्। यदि कामयेत स्त्रीरित्यंगुलीः, यदि कामयेतो भयमित्यभीक्लोमानि सांगुष्ठमंगुलीः गृह्णीयात्' इति । सत्याषाढः । प्रामुखः प्रत्य मुख्या हस्तं गृहीयात्' इति । बोधायनः । अथास्य दक्षिणेन नीचा हस्तेन दक्षिणमुत्तानं हस्तं सांगुष्ठ मभीवलोमानि गृह्याती'ति । सरस्वतितिष्टस्तं विसृज्य इमान् लाजनिति । वध्वञ्जलावभिघार्य जुहोति । बोधायनः । 'अस्याञ्जलावुपस्तृणाति । तस्या स्सोदयों द्वलजानावपति । तानादाय जुहोति ? इति । आश्वलायनः । तस्याञ्जलावुपस्तीर्य भ्राता भ्रातृस्थानीयोवा लाजाञ्जलीनावपती 'ति । द्विजमदम्यानाम् । प्रत्यभिधायै हविः, द्विरवत्तछेदविच्छिन्नवदञ्जलिं कुचेव जुहुयात्' इति च । अत्र आफ्तम्बकारिका

  • अंगुल्यप्रैर्न होतव्यं न हुत्वाऽञ्जलेिभेदनम् ।

वामभागे न होतव्यो लाजहोम इति स्मृतिः' । इति न हुत्वाञ्जलिभेदनमितीदमसमञ्जसम् । अञ्जलिमेदनाभावे कर्मान्तरयो भ्यताभावात् । इदमाफ्स्तंबविषयम्(?) । 'उदायुषेत्युत्तिष्ठति 'प्रत्यङ्मुख 'इति वधूमुखेक्षणं सरस्वतीति पाणिग्रहणं 'अघोरचक्षुरि' ति विसर्ग 'इमान् लाजा' निति लाजपूरणं 'इयं नारी' ति होमं 'उदायुपे' त्यग्रिप्रामं कुर्यादित्येके ।। ५ ।। स्वाभिमतं पक्षान्तरमाह 'उदायुपे' त्यादि । प्रत्यङ्मुख इत्यादि । वधूमुखेक्षणादिमन्त्रेषु तत्परत्वेन किञ्चिद्विशेषश्रवणात् पक्षान्तरमुक्तम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ तृतीयप्रश्ने तृतीयः खण्डः । अथ चतुर्थः खण्ड 'विश्वा उतत्वया ' इत्यग्रि प्रदक्षिणं कृत्वा 'अतिगाहेमहि द्विष' इत्यासित्वा त्रिधैवं लाजहोमं जुहुयात् ।। १ ।। पुनरपि पाणिं गृहीत्वाऽग्रतो गच्छेत् । 'क्श्विा उतत्क्या क्य मियमेिं प्रदक्षिणं कारयित्वा 'अतिगाहेमहि द्वष' इत्यासित्वा पुनरप्यातिष्ठत्यादि सर्वमेव त्रिवारं कुर्यात् । अत्र आफ्तम्बादयः एवं कुर्वन्ति । 'दक्षिणां दिशमाश्रित्य यमो .... वञ्च धावति । दम्पत्यो रक्षणार्थाय ब्रह्माप्येको बहिर्भवेत्' । इति इदमाफ्स्तंबविषयम् । ‘सोमायेत्याहुतेः पूर्वं सब्रह्माझेः प्रदक्षिण'मिति विधिनिषेधयोर्विद्यमानत्वात् । विधवं लाजहोमं जुहुयात् । अतो मृलहोमान्ते अग्रि पनिघ्यन्तं वायुं निन्दितान्तमादित्यं घोरान्नं गन्धर्व यशोऽन्यन्तं चन्द्रं पुत्रघ्न्यन्तं हुत्वा व्याहृतीः ॥ २ ॥ अतः इति । लाजहोमान्तं मूलहोमः । अत्र 'सोमः प्रथमो विविदे इत्यादि मन्त्रलिंगात् 'ऋतुकाले तु संप्राप्त' इत्यादि स्मृतेश्व ‘भगो अर्यमा सविता पुरन्भ्रिर्महं वाऽदुर्गार्हपयाय देवाः ? इत्युक्तार्हस्थ्यधर्मायेत्यर्थः । अतः धर्माचरणार्थे पञ्चप्रायश्चितं ज्ञापयितुमतश्शब्दः प्रयुक्तः । प्रासावीरित्यन्तैश्चतुर्भिः प्रवाहणं कृत्वा पुनः परिस्तीर्य स्विष्टकृन्मिन्दाहुतीर्विच्छिन्नमृद्धिं सप्तसमिव्याहृतीथ जुहुयात् ।। ३ ।। प्रासावीरित्यन्तैरित्यादि । अयमेव प्रवेशद्दोमः । इदं कर्म साद्गुण्यार्थम् । अमेरपरस्यामास्तीर्योदगग्रान् सप्त बर्हिः वध्वा सह दषिणेन पादेन 'एकमिचे विष्णु'रिति ‘डू ऊर्जे 'इति ‘त्रीणि ऋताव' ति चतुर्पः क्षण्ड:] श्रीवैखानसगृह्यसूत्रम् ३५९ 'चत्वारः इति 'पञ्च पशुभ्यः' इति “पङ्कायस्पोषाय इति “सप्त सप्तभ्य इति तान् पर्यायेणाऽऽक्रम्य गत्वा 'सखा' इतेि निवर्तेत ।। ४ 'मम हृदय 'मिति तस्या हृदयमभिस्पृशति ।। ५ ।। अग्रेरपरस्यामित्यादि । अत्र दर्भास्तरणं ‘तासां यन्मेध्यं यज्ञियं सदेवमासी 'दिति श्रुतेः देवतातिक्रमशपथमित्यवगम्यते । प्रोक्षणैः प्रोक्ष्य पुण्याहस्वस्तिघोपेण ‘अरुन्धती- इन्द्राणी अदितिः - श्रीरिव' इति वध्वाः 'मनुः प्रजापतिः - पुरुषोत्तम महेन्द्र इवेति । वरस्य च चत्वारि स्तोमान्यारोपयेयुः ।। ६ ।। इति पाणिग्रहणम् ।। ७ ।। प्रोक्षणैः - आपोहिष्ठादिभिः । पुण्याहस्वतिघोपेण पुण्याहोक्तस्वति घोषेण सह । कैश्विदेवं व्याख्यातम् । पुण्याहमिति पृथुतेनोक्तत्वात् पुण्याहा नन्तरं स्वतिसूक्तन सह उतैर्मन्त्रैः स्तोमान्यारोपयेयुरिति । 'इति पाणिग्रहण मित्युक्तत्वात् ततः प्रभृतिगर्हिस्थ्यं धर्ममनुतिष्ठतीत्युक्तत्वाच । स्तोमद्रव्याण्याह भृगुः दूर्वाग्रं लक्ष्मिपुष्पञ्च देवमूर्धनि चार्पयेत् । सानन्दादि ततो जप्त्वा स्तोमान्यारोपयेद्बुधः' । इति स्तोमारोपणेन पाणिग्रहणसिद्धिः । नारदीये रुक्मांगदचरित्रे । विना तोयैर्विना दर्भर्विना वा पावकेन च । ब्राह्मणस्य विना वाक्यैर्विवाहो निष्फलो भवेत् । । इति आरोपयेयुरित्युक्तया अरुन्धतीत्यादिमन्त्रैः स्तोमद्रव्यैः शिरस्यारोपण माशीर्वादः इति सिद्धयति । धुवदर्शनान्तमित्येके ।। ८ ।। पाणिग्रहणं धुक्दर्शनान्तमिति केचित् । यद्वा मुख्य एवार्थः । भुक्दर्शनशब्देन आग्नेयस्थालीपाकग्रहणम् । श्री श्रीनिवासमखित-तात्पर्यचिन्तामणिसहितन् [तृतीय वने ‘प्राक् स्थालीपाकतो वह्निनाशे वै दुर्मुहूर्तके । विवाहे विधिहीनेऽपि तामेव पुनरुद्धहेत् ॥ अम्युत्पत्तिं केचिदाहुः प्राक् स्थाल्या अपि नाशने । न दानं नैव वरणं न प्रतिग्रहणं तथा । त्रिरात्रञ्च क्रतं न स्यात् पुनरुद्धाहकर्मणि ' । इति क्चनात् । ततः प्रभृति गार्हस्थ्यं धर्भमनुतिष्ठतीति विज्ञायते ॥ ९ ॥ गार्हस्थ्यधर्ममिति । आग्नेयस्यालीपाकस्यौपासनारंभकत्वात् औपासन वैश्वदेवादिगर्हस्थ्यधर्ममनुतिष्ठतीत्युक्तम् भवति । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवयेण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ तृतीयप्रश्ने चतुर्थः खण्डः ।

अथ पञ्चमः खण्डः

'अथ चतुर्वीवासः ॥ १ ॥ अथ स्तोमारोपणानन्तरं । चतुर्थीहोमः । विवाहाद्याचरणीयं त्रिरात्रं चतुर्थीत्युच्यते । यद्वा अन्तहोमानन्तरं व्रतार्थ नियमेनैवात्र वासः चतुर्थीवासः । वैवाहिक मिं वध्वा सहाऽऽदाय 'संप्रवाहारय 'न्त्विनि वर्धे ‘समं वध्वा'इत्यमिं 'संशास्मि दक्षिणं पादमग्रेऽतिहर देहलीं माधिष्ठा' इत्यावसथे प्रविश्य प्राच्यामधे समादधीत ।। २ ।। वैवाहिकेत्यादि । विवाहोमामेिं भाण्डे अरण्यादौ वा समारोप्यादाय शिबिकादिवाहनेप्वारूढौ वधूवरौ बन्धुभिर्मगलवाद्यादिभिश्च सह स्वगृहं गच्छेयुः । दूरश्चेदत्रैव वसेयुः । 'वधूगृहं समीपछेत् तदैव स्वगृहं व्रजेत् । दूरचेत्कन्यकागेहे चतुर्थीवासमाचरेत् । दूरं वा स्वगृहं गत्वा तदादि व्रतमाचरेत्। रात्रौ चेदपि वाऽऽविश्य गृहान् मन्त्रेण तत्र वै । स्थालीपाकादिकं कृत्वा अन्तहोमं समाचरेत् ' । इति रात्रै विवाहश्चेत् गृह्यपििशष्ट विशेष उक्तः । यथा – रात्रेभिागं संकल्प्य चतुथ्र्यास्तु तथा तदा । स्थालीपाकव्रतारंभः तृतीये चेत्परेऽहनि ।। सायेत्यौपासनारंभः पूर्वभागे दिवैव वा । स्थालीपाकादिकं कुर्याद्रात्रौ मुख्यतरं भवेत् । सायं प्रातश्च षण्णाडो होमकाल उदाहृतः' । इति 1. अथ स्तोमारोपणानन्तरम् । यस्मिन् चमंणि दंपती आसीनौ शयानौ च त्रिरात्रं व्रतं चरतः तच्चर्म चतुर्थी, तत्र वासः चतुर्थीवासः । उच्यत इति शेषः । इति ग्रन्थाक्षरकोशटिप्पण्याम् वाजपेयिभाष्यम् । 46 १६२ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [ तृतीय प्रश्ने

  • संप्रवाहाय' न्वितीदं दुर्निमित्तादिदोषवारणार्थम् । मन्त्रालेंगादव

गम्यते । अत्र बोधायनः । “यदि कन्या ........पतेत्तामुत्थापयति। 'उदखाद्दे व्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात् । इन्द्राय कृष्वती भागं मिलाय वरुणाय च' इति । अथ यदि कन्योपसाद्यमाना चोह्ममाना वा रजस्वला स्यात् तामनुमन्त्रयते पुर्मासौ मित्रावरुणौ पुमाँसावधिनावुभौ। पुमानिन्द्रश्च सूर्यश्ध पुमाँसंवर्धयेता मिति । अथ कन्योफ्साद्यमाना वोद्यमाना व अश्रु कुर्यात् तामनुमन्त्रयते जीवाँस्दन्ति विमयन्ते अध्वरे दीर्वामनुप्रसितिं दीधियुर्नरः । वामं पितृभ्यो य इर्दै समेरिरेमयः पतिभ्यो जनयः परिष्वज ।। इति । [सर्वत्र दर्वीकूर्चप्रस्तरपरिधिबर्हि:पवित्रेध्मद्रव्यसंभाराणां छेददाहोपघातेषु नाशे विनाशे वा अन्यं यथालिंगं कृत्वा यथालिंगमुपसाद्य 'त्वं नो अने'-'स त्वं नो अग्ने'-त्वमग्ने अयासि 'प्रजापते' इत्येताभिर्जुहुयात् । अथ कर्मान्तमेवं प्रतिपद्यते । अथ यदि परिस्तरणदाहः स्यात् 'अग्नये क्षामवते स्वाहे । ति हुत्वा परिस्तृणाति । 'इन्द्र वो विश्वतस्परि' 'इन्द्र नर ' इति द्वाभ्यां परितीर्य जुहुयात् । 'इन्द्राय स्वा' हेति कृतान्तेन प्रतिपद्यते । अथ यदि. परिधिदाहः स्यात्, “परिवाग्ने पुरं क्यं विप्रैसहयधीम,ि दृषद्वर्ण दिवे दिवे चेत्यरंभगुरावत । इति हुत्वा कृतान्तेन प्रतिपद्यते । । अथ यदि वस्राणां प्रेक्षितानां छेदनादि 'सोमाय स्वाहे 'ति जुहुयात्। यदि सिचा अभिघातः स्यात् तदभिमन्त्रयते 'सिगसि नसि वज्रोऽसि नमस्ते अस्तु मा माहिँसी' रिति । दशासूत्रमक्दाय मुखवातेन प्रध्वंसयेत् । अथ यदि गैौर्वा अश्वो वा श्वापदमृगमहिषमेषवराहवज्रवन्तो दंष्ट्रवन्नो वान्यद्वा श्वापदमपसव्यं गच्छेतस्य फ्दमभ्युक्ष्य जपति 'तद्विष्णोः परमं पद 'मिति । एतेनैव जुहुयाद्रौद्रमभिव्याहरेद्वा । रौद्रावृचैौ जुहुयाज्जपेद्वा-- 'त्वमग्नेरुद्र आवेोराजान' मिति । अथ यदि शकुनोऽभिव्याहरेत् तां वाचमनुमन्त्रयते। 'द्विपञ्चतुष्पदस्माकं सर्वमस्त्वनातुरम् । 'उद्भातेव शकुने साम गायसेि ब्रह्मपुत्र इव सक्नेषु शंससि ।। स्वस्ति नश्शकुने अम्तु प्रति नस्सुमनाभ' वेति । अथ यदि सालवृकी वाश्येत तां वाचमनुमन्त्रयते ‘दीर्घमुखि दुईणु माम दक्षिणतो पञ्चमः खण्डः] दः। यदि दक्षिणतो क्दात् िद्वषन्तं मेऽवबाधा सा इति ॥ ...परिक्षवे परिकासने च अप उपस्पृश्य जपेत् । [रासभो व्याधमेव यद्युलूक इत्याद्युलक आफ्स्तराण्यक्षे आयोमुखः रक्षसां दूत आगच्छतः तमितो नाशयाग्ने । यदि वामनेत्रादिस्पन्दनं प्रसार्य 'सर्वापदस्य सव्यमक्षिोपि च हैकस्य नाममत् ।] अनुहवं परिहवं परीवादं परिक्षपं दुस्वां दुरुदितं तद्विषन्द्यो दिशाम्यहम्। अनुहूतं परिहूर्ते शकुनैर्यदशाकुनम् मृगस्य मृतमक्ष्णया तद्विषन्द्यो दिशाम्यहम्' इति । अथ नदीनां धन्वनाञ्च व्यतिक्रमे पुरस्तादुपस्थानं जपति । 'या ओषधयो या वनस्पतयो या नद्यो यानि धन्वानि ये वना । ते त्वाऽक्तु प्रजावतीं प्रत्वे शकुनविषये विशेषाः । राजानं वृषभं कन्यां गजं रथतुरंगमौ । पूर्णकुंभं सुरां वेश्यां भामिनीं वित्तशोभनाम् ' । इति गच्छाऽऽहर भवेक्षस्व मृहाणेति तु शोभनम् । जीव वर्धस्व मोदस्व जय शाधि प्रभो कुरु ।। इति काश्यपीये– ‘तत्र हयगजवृषभधेनुछत्रचामरचक्रांकुशपायसदेवताकृतिं हरिद्रा गोमय व्रीहितंडुलतिलयवालंकृतगणिकाभामिन्यादिदर्शने गच्छाऽऽहर – गृहाण भुक्ष्व जय शाधि प्रसीद एहीत्यादिश्रवणे वीणावेणुमृदंगवेदमंगलनुवाकसूक्तभवणे च दक्षिीरघृतजलसुरापूर्णकुंभरज्जुमुखपिठरं शकटवीवधेत्तमांगान्यतमन्यस्तं लोहितं सीसान्यलोहं रतं दीप्ताशुशुक्षणं वा दृष्टा परमां वृद्धिमादिशेत्। स्कन्धवहं कुंभे शंखमकुटभेर्यादि दृष्टा स्तोकवृद्धिरिति । कृकलासपललाक्षदि कृष्णारज्जुवालक (2) चकोर (कृण्णसार) शुकशाबवेकूबरक्ततुंडकोकिल बलेि जीवंजीवक भृगराजरामा वामात् दक्षिणगाः शुभदाः । चाषश्येन कलाका बोली सूकरी माकरी वनकुक्कुटकुंडीवाशालीदात्यूहाः (?) दक्षिणात वामगः शुभदाः । वृकोलकगैलेकद्रोणानां स्वरो वामतः शुभदः । कुणिकाण श्री श्रीनिवासनखित-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने कृशहस्वपापरोगिछिन्ननासपाषण्डमुंडपंडचण्डालगृभ्रश्येनवानरोरगजवाजिनररुधिर - सावतरुपतनाशन्युल्कापातेन्द्रचापपरिवेषाहर्नक्षत्रज्योतिः जाल प्रतिसूर्यादयः कार्यविन्नकरा भवन्ति । इति बोथाथनः - 'अथ श्मशानादि व्यतिक्रमे तमेवाभिमुपसमाधाय संपरितीर्य ........ आमिमुखात् कृत्वा पकात् जुहोति । 'अमिभूतानामधिपतिस्स माक्तु स्वाहेति जयप्रभृति सद्धमाधनुवरमदानात् । अ अथैनं मिथुनमभिमन्त्रयते ‘इदं मिथुन मायुष्मदस्तु, इदं मिथुनं प्रजाक्दस्तु, इदं मिथुनं पशुमदस्तु, इदं मिथुनं वीर्यक्दस्तु ? इत्यादि । ३६४ अन्यत्र – ‘कन्या मेरी च शंखं दधिफलकुसुमं पावकोदीप्यमान यानं वा िवमयू हयगजवृषभाः पूर्णकुंभं ध्वजेो वा । उद्धृत्यापेयभाण्डं जलचस्युगलं बद्धमत्रं शवो वा वेश्यास्त्री मांसखंड प्रियहितवचनं मंगलं प्रस्थितानाम्' । इति दुनिमित्तानि –“तकं तैलाभिषिक्त भुजगमभिमुखं मुक्तकेशश्च नमं शस्त्र रिक्तश्च कुभ कलहमभिमुख काष्ठभारख दृष्टा । प्रवाजं छिलनासं जटिलमुकुटिनं रक्तपुष्पाद्रक्स्त्र प्रस्थाने प्रस्थितानां प्रविरलदशनो मृत्युरग्रे स्थितः स्यात् । इति संशास्मीति – ‘दक्षिण पादमग्रेऽतिहर देहलीं माधिष्ठा ? इति पली संशति । आवसथे-अमिशालायाञ्च । प्राच्यामधे-पूर्वाधे उत्तरार्धे वा पूर्वोक्तमैौपासनकुंडं कृत्वा प्रोक्ष्य उल्लेखनादीन् कृत्वा प्रोक्ष्य सुवर्ण व्रीहीन् वा निधाय अ िसमादधीत संदध्यात् । अग्नेरपरस्यामानडुई चर्म लोहितं कृष्णाजिनं वा प्राचीनग्रीव मुक्रलोमास्तृणाति ।। ३ ।। अपरस्यां- अपरभागे । लोहितं रक्तवर्णम् । आनडुहमित्यादि । 'कवि अन्टा । निति श्रुतिः । “ अमिव देवानां व्रतपति ।रिति च । श्रीवैखानसगृह्यसूत्रम् व्रतपूर्यर्थमानडुहं चर्मेत्युक्तम् । आनडुहाभावे कृष्णाजिनम् । ‘ब्रह्मणो वा एतदूपम् । यत्कृष्णाजिन' मिति श्रुतिः । वाशब्दात् कटादि । गृह्यः - 'दीपाद्यलंकृते गेहे व्रीहीनास्तीर्य तत्र वै । चर्माभावे कटं वापि तदूध्वें वस्रमास्तरेत्' । इति पञ्चमः खण्डः ३६ तत्र प्राङ्मुखमुदङ्मुखं या वधूमुप्रवेश्य पतेिः 'इह गावः प्रजायध्व । मिति पश्चान्निीदत ।। ४ ।। तत्र-चर्मणि । निषीदेत 'उपविशेत् । आज्योतिषां दर्शनात् वाचंयधावन्यतरानुपेतावासाताम् ॥ ५॥ आज्योतिपा मित्यादि । नक्षत्रदर्शनपर्यन्तं । वाचंयमौ मौनिनौ । अन्यतरानुपेतैौ अन्येनायुतौ पुरुषान्तरेण स्त्रिया वा । . आसाताम् । आसननिर्देशात् स्वापादिकर्मान्तरनिवृतिः । उदिते नक्षवे प्राचीमुदीचीं वा 'देवीघ्षडुर्वी' रिति दिशमुपस्थाय 'ाहासहि प्रजया'इति चन्द्रं 'सप्तर्षय ' इति सप्तर्षीन् कृत्तिकादि नक्षत्राण्यरुन्धतीश्च ‘ध्रुवक्षिति' रिति ध्रुवश्च दृष्ट्रपतिष्ठयाताम् ॥ ६ उदित इत्यादि । वाशब्दः विकल्पार्थः । वधूवरयोः प्रत्येकमुपस्थानम् सर्वकामसगृद्धयथै दिगुपस्थानादिकम्। द्विजराजत्वात् चन्द्रोपस्थानम् । नक्षत्रादिदर्शनाभावे गृह्यः- 'अदृष्टाप्याह नक्षतं द्रष्टाऽहमिति तत्पतिः । तेषामदृष्टकालेऽपि मन्त्राणां जप इप्यते । ॥ इति कात्यायनश्च– 'सा यदि न पश्येत् 'पश्यामी' ति ब्रूयात्' । इति कृत्तिकादीति । 'यदिष्टादिस्तथा कालः ब्रह्मणा परिनिर्मितः । रोहिण्यादं भवेत् सर्वमेवं संख्यासमो भवेत् । ३६६ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्न एवमुक्तः तु शक्रेण त्रिदिवं कृतिका गता । नक्षत्रं शकटाकारं भाति तद्धयमिदैवतम्' ॥ इत्यारण्यपर्वण्युक्तत्वात् कृत्तिकादित्वेन कथमुच्यत इति चेत्-सत्यम्। 'कृतिकाः प्रथमम् । विशाखे उत्तमम् । तानि देवनक्षत्राणि । अनूराधाः प्रथमम्। अपभरणी रुतमम् । तानि यमनक्षत्राणि 'इत्यारभ्य ‘तेषु कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते ' इति दे वनक्षत्राणामादिभूतत्वात् अग्देिवत्यत्वात् 'मुखं वा एतन्नक्षत्राणाम् यत्कृतिकाः' इति श्रुतेश्च कृत्तिकादीनीत्युक्तम् । पातिक्रत्य सिद्धयर्थ अरुन्धतीदर्शनम् । स्थैर्यादिसिद्धार्थ ध्रुवदर्शनम् । मनोझं तया सह संभाप्य ।। ७ ।। मनोज्ञमित्यादि । ध्रुवोपस्थानानन्तरं यथायोगं मनःप्रियं तया संभाप्य । अथाऽऽग्नेयः स्थालीपाकः ।। ८ । अथ दिगुपस्थानादि सन्ध्योपस्थानानन्तरं आग्नेयस्थालंपाकः । 'प्रजास्थाली 'मिति स्थालीमभिमृश्य 'अग्नये जुष्टं निर्वपामी'नि स्थान्यां नण्डुलान् निर्वाप्य 'वाचम्पतये पवम्वे 'ति बध्वा चरुं श्रपयनि ।। ९ ।। अधिार्योदगद्वास्य परिस्तीर्य अग्रमुपसमाधाय 'हन्यवाहमिनि स्विष्टकृता यजेत् ।। १० ।। अग्रिमुपसमाधा.त्यादि । जुहू ठुवञ्च द: संमृज्य प्रेक्ष्य सकृ दुस्तीर्य द्विरवदाय सकृदनिघाथै * हव्यवाह ' मिति स्विष्टकृत्संज्ञितेन मन्त्रेण यजेत । यजनविधानात् 'हव्यवाह'मिति पुरोनुवाक्यामनृच्य 'स्विष्टमम ' इति याज्या जुहोतीति केचित् । कृस्राधारान्तमिति केचित् । यद्वा पर्वणि स्थालीपाकवत् सर्वं कर्तव्यम् । ‘अथाग्नेय' इत्र प्रेशव्दनिर्देशात् 'अग्ये जुष्टं निर्वपामी ? युक्तत्वाच 'अमिधे'ति पुरोनुवा. यामनूच्य 'भुवो यज्ञस्ये' ति याज्यया यजेत-यजनविधानात् । 'पुरस्तालक्ष्मा पुरोऽनुवाक्या उपरिष्टालक्ष्मा याज्या ' इत्युक्तत्वात् । सामान्येन' “हव्यवाह' मिति स्विष्टकृता यजेते' पञ्चमः खण्ड ] ' अक्रूरमन्नमश्नाति वनवासरतस्सदा । कुरुतऽहरहः श्राद्ध मुनिब्राह्मण उच्यत । षट्कर्मनिरतो नित्यं देवतातिथिपूजकः । स्वाध्यायनिरतस्साधुस्स विो द्विज उच्यते ॥ धनुर्वेदविशेषज्ञो राजसेवापरश्च यः । त्रिकर्मकृन्महोत्साहो विप्रः क्षत्रिय उच्यते । ३६७ त्युक्तत्वात् हच्यवाहशब्दस्य मन्त्रान्ते विद्यमानत्वात् पाकयज्ञत्वात् कृत्साधारविधौ अमिमुद्दिश्य नेिरुसे हविषि व्याहृतिहोमादिपकहोमासंभवात् चरुद्धयासंभवात् चरुद्धय प्रतिपादनाभावाश्च पर्वणि स्थालीपाकक्त् कर्तव्यमित्यवगम्यते । तदानीमेव स्थालीपाकश्चेत् आघारं विना सूत्रोक्तमार्गेण कृत्वा अन्तहोमः । अन्यदा 'अधेि ' ति पुरोऽनुवाक्यामनूच्य 'भुवो यज्ञ' स्येति याज्या हुत्वा स्विष्टकृते अवदाय 'हव्यवाह'मिति पुरोऽनुवाक्यामनूच्य ‘स्विष्टमझ ' इति या ज्या जुहुयात् । ननु–‘यदेकया जुहुयात् दविहोमं कुर्या' िदति श्रुते स्मार्तस्य दर्वीहोमत्वादाहुतिद्वयं न संभवतीति चेत्-सत्यम् । पितृदेवता व्यतिरिक्ताम्यादीनां पृथक्तन यत्र निर्वापः क्रियते तत्र स्विष्टकृदपि कर्तव्यम् इति आग्नेयस्थालीपाकं आग्रयणे चोक्तत्वात् । यत्र कुत्रचिदाज्येन वा संभवति। अत एाहुतिद्वयं सिद्धम् । . हुतशेषेण श्रोत्रियं ब्राह्मणं तर्पयित्वा तसा ऋषभं दत्वा अनृणो भवतीति विज्ञायते ।। ११ ।। हुतशेषेणेत्यादि । देवो मुनिद्विजो राजा वैश्यः शूद्रो बिडालकः । पशुम्लेच्छश्च चण्डालो दश विप्राः प्रकीर्तिताः ।। शिक्षाशी ध्याननिरतः सन्तुष्टस्संयतेन्द्रियः । वेदशास्रार्थतत्त्वज्ञो देवब्राह्मण उच्यते । श्रीनिवासमडिकृत-तात्पर्यचिन्तामगिसहितम् तृतीय प्रश्न हेमरङ्गविशेषज्ञेो योनिपोषणतत्परः । क्रयविक्रयतत्त्वज्ञस्स विप्रो वैश्य उच्यते ॥ लाक्षानीलीतिलक्षारकुसुभक्षीरसर्षपान् । विक्रेता मधुमांसानां वैश्य ब्राह्मण उच्यते । कृपिसेव्यसमाचारो धान्यसंग्रहणे रतः । कृत्याकृत्यविहीनश्च स विप्रश्शूद्र उच्यते । यश्शान्तिपौष्टिकान्वेषी पाथेयादिपरिग्रहः । परान्ननिरतः प्रेष्यो बिडालद्विज उच्यते ॥ अभोज्यभोजनाचैव अभक्ष्यस्य च भक्षणात् । अगम्यागमनाचैव पशुब्राह्मण उच्यते ॥ वापीकूपतटाकानामारामसुरवत्र्मनाम् । उद्वेदको निरातको म्लेच्छब्राह्मण उच्यते । परदारधनासक्तः परनिन्दारतस्तथा । परमर्मावमेत्ता च चण्डालद्विज उच्यते ' ॥ इति अतः श्रोत्रियं त्राह्मणमित्युक्तम् । तर्पयिन्व॥-भोजवित्वा । अस्मा ऋषभमित्यादि। अस्मै भुक्तवते ब्राह्मणाय ऋषभवत् सुपुष्टांगमनड़ाहं दत्वा। अनेन दानेन वरः पुत्रवान् भवति । तेन पैतृकमृणं नश्यतीति कैश्चिढाल्याम्। तदयुक्तम्। भूतार्थत्वेनानुक्तन्वात् ?, । स्थालीपाकय दैविकणाफ्करणमूलत्वात् ‘यज्ञेन देवेभ्यः' इनि । औपासनमूलत्वाद्यज्ञानां देवत्राणापकरणे तेन भवतीति वक्तव्यम् । जीवति पितर्यमेिं नादधी । तेति बोधायन: । 'जीवति मृते वा जायामवाप्य दशमेऽहं ? नीति शालीकिः । मादुर्वाह्मणो भवति । अयाप्युदाहरनि । 'यस्य वेदश्च वेदी च विच्छि ते त्रिपूरुषम् । स वै दुर्वाह्मणो नाम यचैव पृषलीपतिः' । इति औपासनो वा नियो धार्यः इति । न दुर्वाझणो भवति । धारयमाणः' इत्यादि औपासनं पञ्चमः खण्डः] श्रीवैखानसगृह्यसूत्रम् अत्र कात्यायनः–“वैवार्षिकाधिकान्नो यस्सहि सोमं पिबेद्विजः । प्राक् सौमिकी क्रियास्सर्वा यस्यान्न वार्षिकं भवेत्' । इि मनुः -- ‘अतः स्वल्पीयसेि द्रव्ये यस्सोमं पिबति द्वजः । सपीतसोमपूर्वोऽपि न तस्य फलमाभ्भवेत्' ॥ इति बहुद्रव्यवः सोमाधिकारस्मरणात् आढयस्य ऋणापाकृतिरितरस्य न संभवतीति शंकायां, तद्यावृत्यर्थ औपासनेनाप संभवति अनड़ाह(4) दानेन सह स्थालीपाकेनेति ज्ञापयितुमनृणो भवतीत्युक्तम् । अििसद्धिरेत्यर्थो विज्ञायते । न दुर्बझणो भवतीत्यादिषु औपासनं वा धारयमाण इत्युक्तत्वात् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरिचते श्रीवैखानससूत्रव्याख्याने तत्पर्यक्तिामणौ तृतीयप्रश्ने पञ्चमः खण्डः । ३६९ अथ पgः खण्डः अत ऊध्र्व पर्वणि पर्वणि स्थालीपाकेन यजेत ॥ १ ॥ नित्यं यवैः व्रीहिभिर्वा हस्तेन 'सूर्याय स्वाहा ' 'प्रजापतये स्वाहा । इनि प्रातरहुती 'अग्नये स्वाहा - प्रजापतये स्वाहा' इति सायमाहुती जुहुयात् ।। २ ।। यवैरित्यादि । वाशब्दो विकल्पार्थः । अन्निहोत्रहविषा वा । यद्वा अत ऊध्र्व नित्योपासनानन्तरं पर्वणि स्थालीपाकेन यजेत । यावजीवं पर्वद्वयेऽपि कर्तव्यताज्ञापनार्थ द्विरुक्तिः । आग्नेयस्थालीपाकनित्यौपासनयोरेक त्वमंगीकृत्य औपासनादृर्व पर्वणि स्थालीपाक इति ज्ञापयितुमत ऊर्वमित्युक्तम् । सर्वमन्या स्थालीपाकप्रकरणे द्रष्टयम् । किञ्च । 'यथा वै पुरुषोऽश्वा गोजयत्येवमग्रािहितो जीर्यति संवत्सरस्य परस्तादात्रिं पावमानीभिरुपतिष्ठने पुनर्नवमेवैनमजरं करोति इति । अतः पर्वणि पर्वणीत्युक्तम् । श्रुत्यन्तरे ! यम्यामिहोत्रमदर्शपूर्णमासमनाग्रयणमतिथिवर्जितश्च अहुतमवैश्वदेवमश्रद्धया अविधिना हुनमासप्तमांस्तस्य लोकान् हिनस्ति'इति । दशकालाद्यपक्षया स्थालापाकव्यवस्थामाह गृह्य । रात्रिं द्विभाग संकल्पेन् चतुर्थस्तु तदादितः । स्थालीपाकत्रतारंभः तृतीयश्चत्परेऽहनि ।। साये रौपासनारंभः पृर्वभागे दिवैव वा । स्थालीपाकादिकं कुर्यात् रात्रौ मुख्यनरं भवेत् । रात्रिं त्रिभागं कुर्यातु द्वौ भागौ पूर्ववासरे । शेषं परदिने चैव स्थालीपाकमृते मृतौ । उदयादुदयं यावद्दिनमित्यभिधीयते । तद्दिनादितमाशौचमिति () वेदविदो विदुः' । इति ग्रन्थान्तरे - श्रीवैखानसगृह्यसूत्रम् ‘भागद्वये व्यतीते तु परेद्युः सायमेव हि । स्थालीपाके प्रदोषान्ते मुख्यकालम्स उच्यते । । इति ३७१ . औपासनमारप्ये तेन यावज्जीवं यावदाधान वा त्रीहिभिर्यवैरमिहोत्रहांवषा वा होष्ये इति संकल्प्य 'यथा ! हेति परिषिच्य परिस्तीर्य । अग्नये नमः – जात वेदसे नमः-सहोजसे नमः- अजिराप्रभवे नम:-वैश्वानराय नमः – नर्यापसे नमः – पड़क्तिराधसे नमः –विसर्पिणे नमः इत्यमिलंकृत्य 'चत्वारि शृङ्गा इत्यमेिं ध्यात्वा अनन् रं 'अन्नये स्वाहा – प्रजापतये स्वाहा' इति सायमाहुती सूर्याय स्वाहा प्रजापतये स्वाहा'इति प्रातराहुती हुत्वा पुन: परिषिच्य 'आपे हिष्ठ 'ति प्रोक्ष्य 'भूतिस्मे' ित भस्मधारण 'यत् अग्ने तेजस्ते 'ने त्यमेिं 'उद्वय मित्यादिभिरादित्यं चोपतिष्ठत । अधायग्नः समिध्यात्मन्यरण्यां वा समारोपणम् । अमिहोत्रहवींषि श्रोते उक्तानि । 'पयसा मुमुक्षोः श्रोकामस्य वा जुहुयात् आज्येन तेजस्कामस्य दन्नन्ट्रियकामस्य यवाग्वा ग्रामकामस्यौदनेनान्नाद्यकामस्य । तण्डुलैरोजम्कामस्य पाप्मानं हन्तुकामस्य वा, पिष्टन विद्याकामस्य, सोमेन ब्रह्मवर्चसकामस्य । दन्नस्तप्डुलानां सोमस्य नाधिश्रयणंप्रतिषेचने । प्रतिषेककाले आज्यस्य दर्भतरुणौ प्रत्यस्येत्' इति । त्रीहियवयोराधिक्यं ऋग्ब्राह्मणे श्रूयते । 'पुरुषं वै देवाः पशुमालभन्त तस्मादालव्धान्मेध उदक्रामत्' इत्यारभ्य किंपुरुषाधगौर्गीरमृग अविमृगादि संभवमुक्ता 'अजं प्राविशत् तस्मादजो मेध्योऽभवन् अथैनमुक्रान्तमेधमया तप उष्ट्रोऽमव'दित्यन्तेन किंपुरुषादिषु प्रवेशादिकमुक्ता 'त एतमुत्क्रान्तमेधाः अमेध्याः पशवः तस्मादेतेषां नाश्नीयात्' इति पूर्वोक्तानां निषेधमुक्ता 'तमस्यामन्वगच्छत् सोऽनुगतो व्रीहिरभबत् ' इति ब्रीहिरूपाफ्न्नामुक्ता 'तद्यत्पशुपुरोडाशमनुनिर्वपन्ति स मेधेन नः पशुनेष्टमस त्येवमलेन पशुनेष्टमसत् समेधेन हास्य पशुनंष्ट भवति । इति । तत्रैव । 'स वा एष पशुरेवालभ्यते यत्पुरोडाशः। तस्य यानि किंशारूणि तानि रोमाणि । ये तुषाः । सा त्वक् ! ये फलीकरणाः । तदमृक् । यपिष्टम् । तत् कीकसाः । तन्मांसम् । यत्किञ्चित्कं सारं तदथि। सर्वेषां वा एष पशूनां मेधेन यजते यः पुरोडाशेन यजते । तस्मादाहुः पुरोडाशसत्र सालोक्य 'मिति। श्रीनिवासमलिहुत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्न तत्रैवान्यत्र । 'तदाहुर्यदेव हविरेव यत् पशुः । अधास्य बौति लोमनि त्वगसृक् कुष्ठकाः शफा वृषणे स्कन्दति पिशितं केनास्य तदाऽऽपूर्यत इति यदेवैतत्पुरोडाशमनुनिर्वपन्ति तेनैवास्य तापूर्यते पशुभ्यो वै मेधा उदकामौ व्रीहि चैव यवश्च भूताक्जायेतां तद्यत्पशौ पुरोडाशमनुनिर्वपन्ति समेधेन नः पशुनेष्टमासत्' इति । अतो व्रीहियवावुक्तौ । व्यासः-- स्मृत्यन्तरे- स्मृत्यन्तरे – 'हविष्येषु यवा मुख्याः तदनु व्रीहयः स्मृता । अभावे त्रीहियवयोः दध्ना वा पयसाऽपि वा । तदभावे यवाग्वा वा जुहुयादुदकेन वा । आज्यं गन्यमनादेशे जुहोति च विधीयते । यवाभावे तु गोधूमास्ततो वेणुयवादय:' ॥ इति 'त्रीहिश्यामाकनीवारयवगोधूमशालयः । एतेषां तंडुला होम्या यावनालाः प्रियंगवः ।। नीवाराश्शालयश्चापि गोधूमा त्रीहयो यवाः । स्वरूपणैव होम्यास्युः स्वरूपेणैव वै तिलः' । इति आश्वलायनः-- 'कामन्तु त्रीहियवतिलेः ? इति । पुस्तधान्य चतुप्पष्टिराहुनि:परिकीर्तिता । तिलानान्तु तदर्ध न्यात् नदर्धाशं धृतस्य तु । ब्रहीणाञ्च यावानाञ्च शतमाहुतििरष्यते' । इति होमकालविचार साय प्रातस्तु षण्णाडया हामकाल उदाहृतः । 'रेखामात्रन्तु दृश्येत रश्मिभिस्तु समन्विनः । उदितं तु विजानीयात् तत्र होमं प्रकल्पयेत् । श्रीवैखानसगृह्यसूत्रम् ३७३ हस्तादूर्धवं रविर्यावत् भूमिं हित्वा स गच्छति । एष होमविधिः (अवधिः) पुण्यो नान्थोऽभ्युदितहोमिनाम्। रात्रेः षोडशभागे तु ग्रहनक्षत्रदूषिते । काले त्वनुदिते प्रातः होमं कुर्याद्विचक्षणः । तदा प्रभातसमये नष्ट नक्षत्रमण्डले । रविर्यावन्न दृश्येत समयाध्युषितः स्मृतः' । इति कात्यायनः – 'सूर्येऽस्तशैलं संप्राप्त षत्रिंशद्भिरिहांगुलैः । प्रादुष्करणमीनां प्रातर्भासामदर्शने ।। यावत्सम्यग्विभासन्ते नभस्यस्क्षाणि सर्वतः । लोहितत्वञ्च नापैति तावत्सायन्तु हूयते । । आपस्तंबः --- * तस्यैतस्य ह्यगाधे तीथे(?) यत्संधिस्तस्मात्संधौ होतव्यमिति शैलालेि ब्राह्मणं भवति ! ॥ इति औते च –‘सायं प्रातस्संध्ययोहॉतव्यम् । नक्षत्रं दृष्टा प्रदोषे निशायां वोषसि पुरोदयात् समाविषित उदिते वा प्रदोषान्तो होमकालः सायम् । संगवान्तः प्रातः इति । ‘प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुद्दति योऽमिहोत्र। ' मित्यादिश्रुतयः 'नहि निन्दा निन्दितुं प्रवृत्ता अतुि नििन्दतादन्यत्प्रशंसितुमिति नहिन्दिान्यायेन अनुदितहोमप्रशंसापरा: व्याख्येयाः । वैशंपायनः– 'एकेऽभ्युदितहोमास्युः अन्येऽनुदितहोमिनः। अन्ये भोजनहोमास्युः पक्षहोमास्तथैव च । सन्ध्याकालावसाने तु स्वयंहोमो विधीयते । स्वयंहोमे फलं यत्स्यात् न तदन्येन लम्यते ? ॥ इति मनुः- 'महक्षयुक्तोऽनुदितो नक्षत्रार्कविवर्जितः । एतैरपि हुतं यत्यात् तद्धुतं स्वयमेव हि ' ॥ इति ३७४ श्री श्रीनिवासमलिकृत-तात्पर्यचिन्तामिणसिहतम् [तृतीय प्रश्न । वशित्राह्मणेः– ‘अन्यैशतहुताद्धेोमात् एकशिष्यकृतो वरः । शिष्यैश्शतहुताद्धोमात् एकः पुत्रकृतो वरः । पुत्रैश्शतहुताद्धोमात् एको ह्यात्महुतो वरः । समयाविषितस्साक्षादुदितस्त्रिषु होमयेत्' । इति स्कान् – ‘तुलसीकाष्ठयुतेऽौ जुहुयादक्षयं फलम् । हविस्तेनैव यत्पकं विष्णोरानन्त्यमश्नुते ' । इति हस्तेन ओषध्यः सक्तवः पुष्पं तृणं काष्ठ फलं तथा । एनद्धस्तेन होनव्यं नान्यत्किञ्चन चोदनात्' । इति गृह्यः– 'उत्तानेन तु हस्तेन अंगुष्ठन निपीडितम् । संयतांगुलिपाणिस्तु वाग्यतो जुहुयाद्धविः' । इति सूर्याय प्रजापतय इत्यादि । श्रुतिः-'सोऽजामसृजत 'इत्यारभ्य 'किं भागधेयमभिजनिष्य इति तुभ्यमेवेद इयाना इत्यब्रवीत् । स एतद्भागधेयमभ्यजायत । यदमिहोत्रम् । तस्मादमिहोत्रमुच्यते । तदूयमानमादित्योऽब्रवीत् । माहौषीः । उभयोर्वे नावेतदिति। सोऽमिरब्रवीत् । कथं नैौ होप्यन्तीति । सायवेव तुभ्यं जुहवन्। प्रातर्मह्यमित्यब्रवीत् । तस्मादमये सायं हूयते । सूर्याय प्रात' रिति । तथा 'प्रजापतिरकामयत प्रजायेति । स एतदमिहोत्रं मिथुनमपश्यत् । तदुदिते सूर्येऽजुहोत् । यजुषाऽन्यत् । तूष्णीमन्यत् । ततो वै स प्राजायत । इत्यादि । किञ्च । 'उत्तरावतीं वै देवा आहुतिमजुहुवुः । अवाचीमसुराः । ततो देवा अभवन् । पराऽसुराः । यं कामयेत वसीयान् स्यादिति । कनीयस्तस्य पूर्व हुत्वा उत्तरं भूयो जुहुयात् । एषा वा उत्तरावत्याहुतिः । तां देवा अजुहुवुः । ततस्तेऽभवन् । यस्यैचं जुह्वति । भवत्येव । यं कामयेत पापीयान् स्यादिति । भूयतस्य पूर्व ' हुत्वा । उत्तरं कनीयो जुहुयात् । एषा वा अवाच्याहुतिः । तमसुरा अजुहुवुः । ततस्ते पराभवन् । यस्यैवं जुह्वति। परैव भवति । इति । भारद्वाजः- शातातपः– ‘होमं वैतनिक कृत्वा मातं कुर्याद्विचक्षणः । स्मृतीनां वेदमूलत्वात् सार्त केचित्पुरा विदुः । श्रौतं कर्म न चेतच कर्तु स्मार्त समाचरेत् । अशक्तौ स्मार्तमप्यस्य कुर्यादाचारमन्ततः ।।' इति ‘सर्वशाखोपसंहारादुक्तः श्रौतो यथाविधि । सर्वस्मृत्युपसंहारादुक्तस्म यथाविधि ।। द्वितीयोद्वाहवद्दिश्लौकिकः पूर्वपावके । ‘भक्त नः । सुजुहुयात् 'अग्रामिं । हुनेद्बुधः ।।' इति अग्न्यन्नरसंसर्ग अनुगने वा पत्नी कृच्छू चरनि ॥ ३ ॥ अग्न्यन्नरमित्यनेन लौकिकामिना वैदिकझिना औपासनवह्निना गृहदाह बहिना अशन्यादिवहिना वा संसर्गे प्रायश्चितं कृत्वा पत्नी कृच्ळू चरेत् । संसर्गप्रायश्चित्तप्रकार । यथा औपासनाग्द्वियसंगतिश्चत् अर्मि समारोपणनो विभज्य । पूर्वस्य होतुर्विविचञ्च हुत्वा पश्चाच होतुः पथिकृच होमे ॥ श्रौते - 'यस्यामयोऽििभरन्यैः संसृज्यन्ते मिथेो वा 'अमये विविचये मिथश्धद्विपृचय अमय' इत्येकेषाम् । यदि गार्हपत्य आहवनीयेन दक्षिणामिना वा संसृष्टः. ‘अझये वीतय' इत्येकेषाम् । यदि प्रदाव्येन गृहदाहवाहिना श्मशानवहिना वा गार्हपत्योऽप्तिः संसृष्ट 'अमये शुचये-अग्ये संकुसुकाय । यदि वैद्युतेन 'अंमये अप्सुमते। यदि सर्वैः विविचये निरुप्य शुचये निर्वपति। ततो वातभृतीं तृतीयामप्सुमतीं अन्ततः क्षामवतीमिटिं निर्वपति । संसृष्टामीन् पृथगरणिषु समारोप्य मथित्वा आयतने निधायाथैता इष्टय आहार्या पूर्णाहुतय ठुवाहुतयो वा पूर्वाः पूर्वी गरीयस्यः। पुनराधेय इत्येके । हविः प्रोक्षन्नमि ३७६ श्री श्रीनिवासमलित-तात्पर्यचिन्तामभिसहितम् अ [तृतीय प्रश्नं मभिप्रोक्षयेत् । 'पुनस्त्वादित्या रुद्रा क्सवः समिन्धता 'मिति समिधमादध्यात् जुहुयादुपतिष्ठत वा ? इति । शद्रादिस्पर्शजाम्युपघातेप्येतदेव । अन्त्यजति रजस्वलाम्युपधाते पुनरादधीत । ऋग्ग्राह्मणे -'य आहितामिरासन्नेषु विण्वु म्रियेत का तत्र प्रायश्चित्तिरिति । याभ्य एव देवताभ्यो हवींषि गृहीतानि भवन्ति ताभ्यः स्वाहेत्याहवनीये जुहुयात् । अथ यदि मुक् भिद्येत किं तत्र प्रायश्चित्तिरिति । सोऽअये वीतयेऽष्टाकपालं पुरोडाशं निर्वपेत् । तस्य याज्यानु वाय । | अन्यां सुचमाहृत्य जुहुयात् । अयैनां शुचं भिन्नामहवनीयेऽभ्यादध्यात् । प्राक् दण्डादि प्रत्यक् पुष्कराम् । स तत्र प्रायश्चितिः । यस्याहवनीयौ मिथस्संसृज्येतां का तत्र प्रायग्धितिरिति । सोऽमये वीतयेऽष्टाकपालं पुरोडाशं निर्वपेत्। तस्य याज्यानुवाक्ये । 'अन्न आयाहि वीतयः इत्याहवनीये जुहुयात् । 'अझये वीतये स्वाहा इति । यम्य सर्व एवामये मिथस्संसृज्येरन् का तत्र प्रायश्चितिरिति । 'अमये विविचये स्वाहा' सा तत्र प्रायिितः । ग्राम्याग्निा संसर्गे 'अये संसर्गाय । दिव्याग्निा समगे 'अमयेऽ प्सुमते'शवामिना संसमें 'अमये शुचये । य आहिताभिरुपक्मथे अक्षु कुर्वीत()। सोऽमये त्रातभृते । यस्वहिताग्नेरुपक्मथे आवृत्य (?) मापद्यन मोऽभये व्रतपतये । य आहितामिरामयणे अनिष्टा नवान्नमश्नानि सोऽअये तन्तुमने । आहिताप्तिः प्रातरातोऽमिहोत्रं जुहुयात् सोऽमये वरुणायेति । 'स्मानं ठुवाहुतिः समुत्सन्न इत्यादि । औपासनामौ संसृष्ट समिधौ द्वौ प्रतापयेत् । 'अयं ते योनिविय ' इत्येव युगपत्ततः । 'सप्त ते अग्र । इति तु मा वा पूर्णाहुतिस्ततः । 'अच्छागिरो मतय ' इति विभज्यामि ततः पुनः । न प्रतिष्ठा समित्तस्मिन् प्रहरेदेकमेव हि ॥ आजुहाने' ति मन्त्रेण प्रायश्चित्तं ततो हुनेत् । अयाच । व्याहृीयैव घृतं पकात:(?) पुनः ॥ एवं विभज्य चैकेन स्मार्तकर्म समाचरेत् । संसृष्टऽौ गृहस्थस्य विधिरुक्तो मनीषिभिः । बोधायनः– ‘अथ यद्युपनयनृििर्ववाहाजितकाश्मिशानाझिराचतुर्भ दादशाहादाखिसञ्चयनादुद्वातस्यात् ‘अपहृता असुरा' इति प्रोक्ष्य क्षिप्रै भस्म समारोपणम्। ‘अयं ते योनिक्रक्यि ' इति समिधि समारोप्य लौकिकमप्रिमाङ्त्य समिधमादधाति । 'आजुह्वान'-'उद्बुद्धयस्वाझ ' इति द्वाभ्यां संपरितीर्य प्रायश्चित्तं जुहोति। 'अयाश्धाम्ने:-यञ्च होता-ब्राह्मण एकहोता–मनस्वतीं मिन्दाहुतीः - महाव्याहृतीः - व्याहृतयश्च प्रायश्चित्तं जुहुयात्' इति । चण्डालामिरमेध्यामिस्सूकामिश्ध कर्हिचित्। पतितामिश्धितामिश्च न शिष्टग्रहणोचितः' । इति प्रकारान्तरेणामिनाशः स्मृत्यन्तरे 'भार्यायां प्रोषितायाश्चत् उदेत्यकॉऽस्तमेति वा । तत्र स्यात्पुनराधेयमन्ये त्वाहुरिहान्यथा ॥ सन्ध्याक्दन्यथाऽप्यमीन् हुत्वा चेदंपती गतौ । प्रामान्तरं वा सीमान्तं तत्रैकेऽनिशमं विदुः । आपद्यपि च क्ष्टायां विना पत्नीं नरान्तरैः (?) । सीमातिक्रमणे .... न कथञ्चिदनुग्रह । विहायामेिं सभायैश्चत् पीमामुलुष्य गच्छति । होमकालात्यये तस्य पुनराधानमिष्यते ॥ इति कात्यायनः – । विहायामेिं सभार्यश्चत् सीमामुलंध्य गच्छति । होमकालव्यपेतस्य पुनराधानमिप्यते' । इति झौनकः – .' अमावनुगते यत्र होमकालद्वयं व्रजेत् । उभयोर्विप्रवासे तु लौकिकोऽििर्वधीयते । प्रोषितस्य यदा पत्नी यदि ग्रामान्तरं व्रजेत् । होमकाले तु संप्राप्ता न सा दोषेण युज्यते । । इति 48 ३७ ३७ श्री श्रीनिवासणज्ञिात-तात्पर्यचिन्तामणिसहितम् [तृतीम अवन स्त्यन्तरे विशेषः'ज्येष्ठा वेदमिसंयुक्ता तिष्ठत्यन्या यथारुचि । यजमानेन सहिता यद्याता एव केक्लाः ॥ एतस्यामप्यतिष्ठन्यामभिहोत्रसमीपतः । पतिस्तिष्ठति चेदमिनाशेो नेत्यपरे मुः ॥ प्रत्यक्षेण नया(!)दमिमुच्छ्से च्चेद्विनश्यति । यदि वानुच्छ्सन् हुत्वा निधायोच्छुस्य तं पुनः । हरेदनुच्छुसन्नेव नश्यते हरणेऽनलः । शिकांडी - यस्य भार्या विदूरस्था पतिता व्याधितापि वा । अनिच्छुः प्रतिकूला वा तस्य प्रतिनिधौ क्रिया । ज्येष्ठायां दोषहीनायां कनीयस्या यदाभिमान् ।।' इति थोते – 'अन्यजात्यमेध्यवायसादिस्पर्शने अरण्योर्नाशः । ताकुत्सृज्य ‘भक्तं नस्सुमनसा वित्यप्सु निमज्जयेत् । अन्यौ नवावाहूयाम्याधेयं करोति । इति। (... कर व्याहरेत्तस्य प्रतिपर्व हि सर्वदा । कात्यायनः – 'अमिहोत्रादिशुश्रूषां बहु भार्यस्यमन्वयौ (?) (समन्वये) । कारयेत्तद्वहुत्वेऽपि ज्येष्ठया गर्हिता न चेत्' ।) स्मृत्यन्तरे - 'अमिहोत्रादियज्ञेषु द्वितीया न सहाचरेत् । । 'अन्यथा निष्फलं तस्य शिष्टः ऋतुशतैरपि । नैकयाऽपि विना कार्यमाधानं भार्यया द्विजैः । अकृतं तद्विजानीयात् सर्वान्दारभन्ति() तत् ॥ अकृतारंभसोमेज्यां भार्यामेवानुवर्तते । नास्ति माहेन्द्रसान्नाय्य सन्ति सारस्वतादयः । । इति केचित् । श्रोत्रियागारात् मथित्वा वाऽऽग्रिमादाय पुनरौपासनमादधीत॥४ 1. इदनत्राप्रकृतमिव भाति । 'अ बोधायनः- (अथ हैव भवति आपो वा इदमग्रे सलिलमासीत् । तस्मिन् प्रजापतिर्वायुर्भूत्वाऽचरत् । स इमामपश्यत्। तां वराहो भूत्वाऽहरत् । तां क्श्वि कर्मा भूत्वा व्यमाद् साऽप्रथत । सा पृथिव्यभवत् । तत्कृथिव्यै पृथिवीत्क्म् । तस्यामश्राम्यत् इति) । तदुहेक औपासनमेवोपासते । स्त्रिया एव संस्कारार्थ औपासनो िनत्यो धार्यः, अनुगतो मन्थ्यश्श्रोत्रियागाराद्वाऽऽहार्यो.......द्वादशाहं विच्छिन्नः पुनराधेय ! इति । अतः पत्नी कृच्छू चरतीत्युक्तम् । कृच्छूमिति सामान्येनोक्तत्वात् प्राजापत्यम् । भृगुः-'कृच्छूमित्यविशेषोते प्राजापत्यं विधीयते इति । प्राजापत्यादीनां लक्षणश्चोक्तम् । 'एकभुक्तन नक्तन तथैवायाचितेन च । उपवासेन चैकेन पदकृच्छः प्रकीर्तितः । यथाकथञ्चितिगुणं प्राजापत्योऽयमुच्यते । प्राजापत्यो भवेत्कृच्छ्रो दिवारात्रमयाचितम् ॥ क्रमशो वायुभक्षश्ध द्वादशाहं व्यहं त्र्यहम् । अहरेकं तथा नक्तमज्ञातं वायुभक्षता । त्रिवृदेष परावृतो भावानां कृच्छू उच्यते । एकैकं ग्रासमश्नीयात् पूर्वोक्तन यहं त्र्यहम् । वायुभक्षस्त्र्यहं चान्यदतिकृच्छूोऽघनाशनः । अब्भक्षत्रियहानेतान् वायुभक्षस्ततः परम् । एष कृच्छूतिकृच्छूस्तु विज्ञेयस्सोऽतिपावन ॥ तप्तक्षीरघृतांबूनामेकैकं प्रत्यहं पिबेत् । एकाहमुपवासेन तप्तकृच्छूः प्रकीर्तितः' । इति प्राजापत्यादि चतुर्वेिशतिमते । ---.• • • - - - • • • • - - - 1. चतुर्थ सूत्रं मातृकायां नोपलभ्यते । औचित्यादत्र निवेशितम् । बोधायन दापये पूर्वखण्डोदाहरणं प्रकृतानुपयुक्तमिव भाति । भवः- षराक्षरः - बाझबल्वयः- बाबालिः- मातस्तु द्विदशग्रासं नकं पञ्चदशैव तु । अयाचितेषु द्वैौ चाष्टौ प्राजापत्यो विधिस्मृतः । यहं प्रयहं पिबेदुष्णं पयस्सर्पिः कुशोदकम् । वायुभक्षस्यहच स्यात् तप्तकृच्छूस्स उच्यते । गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छू सान्तपनं स्मृतम् । यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् । पराको नाम कृच्छूोऽयं सर्वपापप्रणाशनः । गोमूत्रादित्रिरभ्यस्तमेकैकं तसिप्तकम् । महासान्तपनं कृच्छू क्दन्ति ब्रह्मवादिनः । गोमूत्रं गोमयशैव क्षीरं दधि घृतं तथा । पञ्चरात्रं तथाऽऽहारः पञ्चगव्येन शुचयति' । इति 'एकैकं पिण्डमीयात् त्र्यहं कल्पे (?)ञ्यहं निशि । अयाचितं तु त्रियहमंबुमक्षस्यहं परम् । अतिकृच्छू चरेदेतत्पवित्रं पपनाशनम् । चतुर्विशतिरात्रन्तु नियतात्मा जितेन्द्रियः । कृच्छूतिकृच्छू कुर्वीत एकस्थाने द्विजोत्तमः' । इति ‘षट्पकन्तु पिबेदंदु त्रिफ्लन्तु पयः पिबेत् । फलमेकं पिबेत्सर्पिस्तप्तकृच्छं विधीयते ? ॥ इति 'कुशोदकन्तु त्रिपलं दधि मूत्रं पयो घृतम् । तत्परेखुधोपवसेत् कृच्छू मान्तपनं स्मृतम् ॥ इति “गोमूत्रं गोमवं क्षीरं दधि सर्पिः कुशोदकम् । एकैकं प्रत्यहं पीत्वा अहोरात्रमभोजनम् ॥ कृच्छू सम्तपनं नाम सर्वपनाशनम्' ॥ पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छूो यो महासान्तपनः स्मृतः' । इति 'त्र्यहं पिबेतु गोमूत्रं त्र्यहं वै गोमयं पिवेत् । यहं दधि यहं क्षीरं यहं सर्पिस्ततश्शुचिः ॥ महासान्तफ्नं खेतत् सर्वपापप्रणाशनम्' । इति आबालिः – ‘षण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत् । त्र्यहचैवोपवासश्च महासान्तपनः स्मृतः' ॥ इति योगथाशक्त्वयः-‘आतृप्तेवारयित्वा गाः गोधूमान् यवमिश्रितान् । गोमयोत्थांश्च संगृह्य पिबेद्रोमूत्रयाक्कम् ॥ गोमूतं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । यावाचामेन संयुक्तौ()ब्रह्मकूर्वोऽतिपाक्न ' ॥ इति अंगिराः– ‘गोमूत्रेण च संयुक्त यावकेन प्रयोजयेत् । एततु विहितं पुण्यं कृच्छूमंगिरसा स्वयम् ॥ प्रणवान्तसमारंभो नाझा कन्नमिति स्मृतम् । गोक्षीरं सप्तरात्रन्तु पिबेत् स्तनचतुष्टयात् । अन्यत्र – स्तनलयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात् । स्तनेनैकेन पड़ा पड़ात्रं वायुभुभवेत् ॥ एतत्सोमायनं नाम सर्वकल्मषनाशनम्' । इति एकवृद्धया सिते पिंडमेकहान्याऽसिते तथा । पक्षयोरुपवासैौ द्वै तद्धि चान्द्रायणं स्मृतम् ॥ इति 'तिविवृध्या चरेडिान् शुझे शिल्यण्डनिर्मितान् । एकैकं हासयेडिं कृष्णे चान्द्रायणं चरेत् ॥ १४१ ३४२ श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् बापस्तंबः – यथा कथत् िपिंडानां चत्वारिंशच्छतद्वयम्। मासेनैवोपयुञ्जीत चान्द्रायणमथापरम् ॥ कुर्यातूिषवणस्रायी कृच्छे चांद्रायणं तथा । पवित्राणि चरेपिंडान् गायत्र्या अधिचिन्तयेत् ।। भनादिष्टषु पापेषु शुद्धिश्चान्द्रायणेन तु' । इति प्रथमदिने एकभुक्तं द्वितीयदिने नक्त तृतीयदिन अयाचितं चतुर्थदिन उपवासः एक्मेतचतुश्चतुष्टयमेव चान्द्रायणम् । एतचान्द्रायण द्विगुणितं पिपीलिकाचान्द्रा यणम् । कृष्णधेनोः मूत्रं पञ्चदशदिनपर्यन्तं प्रातःकाले पीत्वा तदेव स्वांगेप्वनु लिप्य नियताहारश्चेद्गोमूत्रचान्द्रयणम् । तथैव गोमयम् । प्रान: अष्टोत्तरशतं गायत्रीजपः मध्याद्धे अष्टोत्तरं गायत्रीजपः सायंकाले अष्टोत्तरशतं गायत्रीजपः । एवं प्रतिदिनं त्रिमासपर्यन् त्रिकालगायत्रजपाचरणेनैकं जपचांद्रायणम् । संकल्प पूर्वक पत्रिशद्वारमुदके िनमज्य मन्त्रवद्धमर्पणखानेन प्रितिदनं मामपर्यन्तमेव स्रानचान्द्रायणम्। मासपर्यन्तं कन्दमूलाहारेणैकं सिद्धचान्द्रायणम्। अथान्नचन्द्रा यणानि । द्वात्रिंशत्कबलात्मकं ज्ञानसारस्वतान्नचान्द्रायणम्। चतुर्विनिकलत्मकं क्नस्थमुक्तिज्ञानचान्द्रायणम् । द्वादशकबलात्मकं यनिमुक्तिचान्द्रायणम् । अष्टक कलत्मक महाप्रायश्चित्तचान्द्रायणम् । मापयन्न चतु:कबलात्मक महापातक कृठूचान्द्रायणम् । मासपर्यन्नं फलाहारेण कर्मचान्द्रायणम् । इति पराशरः - . 'सायन्तु द्वादशप्रामान् प्राः पञ्चदश स्मृतः । चन्ॉर्वेशनिरायाच्य परं निर्शनं स्मृतम् ' । इति [तृतीय प्रश्ने 'सायं द्वाविंशप्रिासः प्रात: षडिंशतिः स्मृतः । प्रातः पादं चरेथ्छूद्रः सायं वैश्यस्य दापयेत् ॥ अयाचिन्तु राजन्ये त्रिरात्र ब्राह्मणे पृतम् । एतैर्मतः प्लकृच्छूः प्रैस्तत्कृच्छ्. उच्यते । मूलकृच्छूतो मूलैस्तोयकृच्छ्रो जलेन तु । अष्टावटै समश्नीबापिंडन मध्यंदिने खिते । षष्ठः खण्डः] नियतात्मा हविप्यञ्च यतिश्चान्द्रायणं चरेत् । चतुरः प्रातरश्नीयापिंडान् विप्रस्समाहितः ॥ चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं चरेत्। यथाकथञ्चित् पिंडानां तिस्रोऽशीतिस्समाहितः ॥ मासेनश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् । त्रींस्त्रीन् पिंडान्समश्नीयात् नियतात्मा दृढव्रतः ॥ हविष्याझे स वै मासमृषिचान्द्रायणं स्मृतम्' ॥ 'प्राजापत्यक्रियाशक्तौ घेर्नु दद्यात् सदक्षिणाम् । धेनोरभावे निष्कं स्यात् तदर्ध पादमेव वा । पादहीन न कर्तव्यमिति शातातपोऽब्रवीत्' । इति 'कृठ्ठोऽयुतच गायञ्याः उपवासस्तथैव च । धेनुमदानं विप्राय सममेतचतुष्टयम् ' ॥ इति चतुविशतिमते - 'तिलहोमसहस्रश्च वेदपारायणं तथा ॥ इति पराशरः- ‘कृच्छ्रो देव्ययुतचैव प्राणायामशतद्वयम् । पुण्यतीर्थेनाशिरस्ानं द्वादशसंख्यया ॥ द्वियोजनं तीर्थयात्रा कृच्छूमेवं प्रकल्पितम्' । इति

  • पाजापत्यं चरन् विप्रेो यद्यशक्तो दिने दिने ।

विप्रान् पछावरान् शुद्धान् भोजयेत्सम्यगर्चितान्' ॥ चान्द्रायणत्रयं कृच्छूस्सावित्र्याश्वायुतद्वयम् । समुद्रगनदीक्षानं सममेतचतुष्टयम् । । इति चतुविशतिथते – ‘प्राजापत्ये तु गतं दद्यात् दद्यात् सान्तपने द्वयम् । फ्राकतप्तकृच्छूषु तिस्रतिसश्च गाः स्मृताः ॥ श्री श्रीनिवासगखित-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने पराकतप्तकृच्छूाणां स्थाने कृच्छूत्रयं चरेत् । अष्टौ चान्द्रायणे देयाः प्रत्याझायविधौ सदा । ‘प्राजापत्ये तु गामेकामतिकृच्छे द्वयं स्मृतम् । चान्द्रायणे पराके च तिसस्ता दक्षिणास्तथा ॥ यथावेित्तानुसारेण दद्याद्विशुद्धये । । इति दान चान्द्रायणादीनां प्रत्यानाया । चतुन्नितिमते- ‘चान्द्रायणं मृगरेष्टिः पवित्रेष्टिस्तथैव च । मित्रविन्दात्रयं (कृतिः) चैव कृच्छू मासत्रयं तथा । लिहोमायुतचैव पराकद्वयमेव च । गायत्र्या लक्षजप्यञ्च समान्याह वृहस्पतिः । । इति 'कृच्छे पञ्चातिकृच्छे त्रिगुणमहरहविशदेवं तृतीये चत्वारिंशञ्च तप्ते त्रिगुणगुणितया विंशतिस्यात्पराके । कृच्छ सान्तापनास्ये भवति षडधिका विंशतिः सैव हीना द्वाभ्यांचान्द्रायणे स्यात्तपसि कृशक्लो भोजयेद्विप्रमुख्यान्। 'फनी मन्त्रप्वशक्ता चेत् स्वामी तत्सन्निधौ जपेत् । स्वामिनः सन्निधौ शिप्यः पुत्रोऽध्वर्युरथापि वा ' । इति अथाम्यनुगतप्रायश्धितं कृच्छुम् । व्याप्रः – 'योऽहं त्यजनेि नास्तिक्यात् प्राजापत्यं चरेद्विज । अमिहोत्र्यपविद्धयामीन् ब्राह्मणः कामकारतः ।। चान्द्रायणं चरेन्मार्स वीरहत्यस्मं हि तत् ' । इति वः - *योऽमेिं त्यजाति नास्तिकात् न प्रणः पतितो भवेत् । तं चारयित्वा कृच्ठ्ठांक्षीन् ग्राहयेद्विधिपूर्वकम्' । इति गृ वैतानिकानि वा नातिधेन तु यस्त्यजेत् । षष्ठः खण्डः] कात्यायनः– “ पितृयज्ञात्ययेनैव वैश्वदेवात्ययेऽपि च । अनिष्टा नक्यज्ञेन नवान्नप्राशनेन च ॥ भोजने पतितान्नस्य चरुंदैश्वानरो भवेत् । । इति प्रजापतिः – 'दर्शञ्च पूर्णमासश्च लुप्वा चोभयमेव च । एकस्मिन् कृच्छूपादेन द्वयोरर्थेन शोधनम् ॥ हविर्यज्ञेष्वशक्तस्य लुप्तमप्येकमादितः । प्राजापत्येन शुद्ययेत पाकसंस्थासु चैव हि ॥ सन्ध्योपासनहीने च नित्यशानं विलोप्य च । होमध नैन्यकं शुद्ययेत् गायत्र्यष्टसहस्रतः । वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्रातकऋतलोपे च प्रायश्चित्तमभोजनम्' । इति भारद्वाजेन लघुप्रायश्चित्तमुक्तम् । 'आविंशतिरात्रादेकोपवासः आत्रिंश द्रात्रात् .. अत ऊध्र्वमाषष्टिरात्रात् तिस्रो रात्रीरुपवसेत्। अत ऊध्र्वं संवत्सरात् प्राजापत्यमत ऊध्वं कालबहुत्वे दोषबहुत्वमिति । किञ्च – 'अतीतकालं जुहुयादौ विप्रायचाव्ययम्(?) । नष्टऽयौ विधिवदुत्वा कृत्वाऽऽधान पुनद्वजः' ।। अमौ नष्ट त्रयः कृच्छूः कर्तव्या वत्सरं प्रति । स्वाध्यायजपशीलानां कृच्छमेकं विधीयते । । इति अमिहोत्र्यपविद्धानिः ब्राह्मणः कामकारतैः । चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत्' । इति धुतिरपि – 'उनैकाहमुत दहं न जुडति । हुतमेवास्य भवति । इति । अतो द्वाद्रशाहं विच्छिन्नः पुनराधेयः इति । त्रिभिर्हते स्वामुपैति वहिर्न तत्र होमं जुहुयाचतुर्थम् । 'बोधसोधीति समिद्वयेन हुत्वन्तहोमो विधिवद्विधेयः' । इति १०६ श्री श्रीनिवासमलिङ्गत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्न श्रुति –‘बोधासबोधीत्युपतिष्ठते बोधयत्येवैनं तस्मात्सुप्तः प्रजाः प्रबुद्ययन्ते'इति। उपावरोहणं कृत्वा प्राणायाममनन्तरम् । स्वगृोक्तविधानेन वहेरर्चनमारमेत् ' । इति

  • अमिश्ध जातवेदाश्च । सहोजा अजिराप्रभुः । वैश्वानरो नर्यापा ।

पंक्तिराधाश्च विसर्पवष्टमोऽीनां" इत्युक्तमार्गेणार्चनं कृत्वा परिषिच्य सप्तमः । अग्रये-प्रजापतय' इति सायं –‘सूर्याय-प्रजापतय' इति प्रातः हुत्वा परिषेचनादि कुर्यात् । बृहस्पतिः - ‘सायं प्रातस्तथा होमौ उभौ माय समस्यतः । आफ्नो जुहुयात्तत्र समिदेकाऽथ वा द्वयम्(?) । सायंहोमस्य मुख्यत्वात् तदीयं तन्त्रमिप्यते । चतस्र आहुतीः कुर्यात्तत्र द्वे सायमाहुती । द्वैौ प्रातराहुती चैव उपखान तथा सकृत् । अथोपतिष्ठदादित्यमुदयन्तं समाहितः । मन्त्रैस्तु विविधैस्सौरैः ऋग्यजुस्सामसंभवैः' । इति अत्र परिषेचनानन्तरमुपस्थानात्पूर्व शकलहोमं केचिद्वदन्ति । व्यासः– ‘नित्यं देवकृताद्येश्व पाद्यादैव्र्याहीरपि । शल्कैरौपासने होमः सर्वपापापत्ये । । इति शकलवारणानन्तरं भूतिधारणेोपस्थानादि । उदक्थाऽशुच्यादिसंसर्गे च विधानं यक्षप्रायश्चित्ते वक्ष्यामः ॥५ स्पष्टम् । वियेगे पक्षस्य 'उपावरोहे' ति समियं यावन्कृष्णं तावत्प्वा समारोप्य गच्छेत् ।। ६ ।। अहरहस्तां प्रज्वाभ्य हुत्वा तथाऽन्यणं समेिवं निदधाति ॥ ७ ॥ ३०७ प्रवासादिनिमित्तेषु पक्षहोममाह-वियोगे पक्षस्येत्यादिना। सूतके मृतके चैव अशक्तौ श्राद्धभेजने । प्रवासादिनिमित्तेषु हावयेन्नतु हापयेत् । ।॥ इति वचनात् । गृह्यः - ‘प्रवस्यन् संग्रहचैव समारोप्याथवाऽथ तैः । गच्छेत् सहाििभः पल्यमन्निधौ होमदूषणात्' । इति कात्यायनः - 'अममक्षन्तु दम्पत्योः होतव्यं नविगादिना । द्वयोरप्यसमक्षन्तु भवेदुनमनर्थकम् । निक्षिप्यार्मेि स्वदारेषु परिकल्प्य द्विज तथा । प्रवसेत्कार्यवान् विप्रो वृथैव न चिरं वसेत्' । इति स्मृत्यन्तरे 'प्रवासे चामिहोत्री य: द्विपञ्चाहांश्च सप्त वा । दानव्यो होमः एकाहे सायं प्रातः पृथक् पृथक्' । इति 'शारीीगपद्भवेद्यत्र द्विपञ्चाहाश्ध सप्त वा । दानव्यो होम एकाहे सायं प्रातः पृथक् पृथकृ ।। कालातीनानि सर्वत्र उत्तरेषु हुतेषु च । कालानीतानि हुत्वैव उत्तराणि समापयेत्' । इति पक्षहोम करिष्ये इति संकल्प्य 'अदितेऽनुमन्यस्व ' इत्यादि परिषेच नान्ने यावन्पक्षान्न तावद्रणयित्वा तावत्सायं प्रातराहुतीः पृथक् जुहुयात् इति केचित् । श्रौतन्यायेन सायमाहुतीस्सर्वा एकदैव हुत्वा प्रातराहुतीस्तथा हुत्वा परिषेचनादिकं कुर्यात् । एवं गृहस्थस्यौपामनहोमे पक्षहोमः कर्तव्य इति शापयितुं वियोगे पक्षस्येत्युक्तम् । मरीचिः - 'पक्षहोमानथो हुत्वा मध्येऽकस्मन्निवर्तितः । होमं पुनः प्रकुर्यातु न चासौ दोषभाग्भवेत्' । इति पक्षहोमं कृत्वा धार्यं कर्तुमशक्तः प्रवत्स्यन्वा उपावरोहेति समिषं यावत्कृष्णं तप्त्वा ममारोप्य गच्छेत् । यद्वा समारोप्य गच्छन् तथा १४ थी श्रीनिवातमखिम्त-तात्पर्वचिन्तानविहितम् [तृतीव प्रश्न उपाक्रोहेति मन्लेणाम्रौ क्षिप्वा इोमं हुवा अन्यां समिधं पूर्ववदुपावरोहेति यावत्कृष्णं तप्त्वा कुर्यात् । उपावरोहसमारोपणयोरयमेव मन्त्र इति ज्ञापयितुं किया। ‘आत्मारूढोऽप्सु मछेद्धा वदेद्वा पतितादिभिः । अमिनाशं क्दन्त्यन्ये नारदाद्यासुरर्षयः ॥ इतेि क्चनात् (आत्मारोपणापेक्षया समिदारोपणं क्रमिति ज्ञायते) आत्मारूढे षषुि न खादेन्न पिबेन्नोपरि शय्याय शयीत नाप्सु निमज्ज्यात् न मैथुनं व्रजेत् । कामं खादेत्कामं पिबेत् कामन्वेोपरि शय्यायां शयीत । इति पालाशीमाश्वत्थीं खादिरीौदुबरीं वा तेषामन्यतमस्य प्रसिद्धं समारोपण'मिति बोधायनः । अवरोपणप्रकार – 'अक्षतानिध्ममादाय सम्यग्वायु निगृह्य च । मन्त्रमुचारयन्नेव धमन्नौ वििनक्षिपेत् ॥ अचोदितेन पाकेन कृतेनोद्धरणेन च । खैकिकास्मि विज्ञेयः पुनराधानमर्हति ॥ इति इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवण श्रीनिवासाख्ययज्वना क्रितेि श्रीवैखानसस्त्रव्याख्याने तात्र्यचिन्तामणौ तृतीयप्रश्ने षष्ठः खण्ड अथ सप्तमः खण्डः पषने वाऽवसत्थ्ये चरुमभिधार्य वैश्वदेवम् ॥ १ ॥ अथ वैश्वदेवं वक्तमारभते पचने वाऽऽवसत्थ्य इति । 'वैश्वदेवेन ये हीना आतिथ्येन बहिष्कृताः । सर्वे ते वृषलअ ज्ञेया प्राप्तवेदा अपि द्विजाः । प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते । पशानां महतामेषां स यशैस्सह गच्छति' ॥ इति वमस्मरणात् ‘पञ्चसूना गृहस्थस्य'इति स्मृतेः,–“ययान्निहोत्रमदर्श पूर्णमास' िमेति श्रुतेश्च वैश्वदेक्स्य आवश्यकत्वाभिप्रायेण पचने वाऽवसथ्य अक्षातपः- व्यासः(चूर्नपुराणे)'शालश्रौ लौकिके वापि जले भूम्यामथापि वा । वैश्वदेक्स्तु कर्तव्यो देक्यज्ञस्स वै स्मृतः ? ॥ इति पचने-झुलयां (चुञ्जय) । आवसत्ये-औपासने। वाशब्दो जलदिपरः। स्मृत्यन्तरे– ‘प्रातहॉमन्तु निर्वत्र्य समुदृत्य हुताशनम् । शेषं महानसे कृत्वा तत्र पाकं समाचरेत्। तममेिं पुनराहृत्य शालमावेव निक्षिपेत्। ततोऽमिन् वैश्वदेवादि कर्म कुर्यादतन्द्रितः' । इति 'नैवेद्यार्ष पृथग्भाण्डे ज्ञात्वा पत्नी पचेथा । वैश्वदेवार्थमन्यस्मिन् व्यञ्जनानि पृथक् पृक् । एकस्मिन् वाऽप्यशक्तौ चेत् विष्णवे पूर्वमर्पयेत् । वदेवं सतः शिष्टात् व्यासस्य क्वनं यथा । ३९० भी श्रीनिवासमखिकृत-तात्पर्मचिन्तामणिसहितम् [तृतीय प्रश्न एकपकेन वसतां पितृदेवद्विजार्चनम् । एकं भवेद्विभक्तानां तथैव स्यात् गृहे गृहे । यस्मिन्नेव पचेदन्न तस्मिन्नेव परे विदुः । इतीदं वचनमनमिकविषयम् । ‘पञ्चसूनादोषापनोदनद्वारा श्रीमन्नारायणमीत्यर्थ वैश्वदेवेन यक्ष्ये ' इति संकल्प्य, ‘विद्युदसि–सत्यमुपैमि । इत्यन्तसंकल्प शापनार्थ वैश्वदेवमित्युक्तम्(?) । 'यथाह ' इति मण्डलं प्रदक्षिणमुपलिप्य परिमृज्य परिषिच्य अये स्वाहा - सोमाय स्वाहा । इत्युत्तरदैक्षिणयोः मध्ये व्याइतीः

  • विशेभ्यो देवेभ्यः स्वाद्दा- धन्वन्तरये स्वाहा - कुडै स्वाहा- अनु

मत्यै स्वाहा-प्रजापतये स्वाहा – द्यावापृथिवीभ्यास्वाहा। व्याहृतीः । 'इमां मे अग्र ' इति चरुं सेध्मं जुहुयात् ॥ २ ॥ 'अग्रिहोत्राय स्वाहा - वैश्वदेवयज्ञाय स्वाहा – ब्रह्मयज्ञाय स्वाहा - देवयज्ञाय स्वाहा-पित्याय स्वधा नमस्वाहा-भूतयज्ञाय स्वाहा-मनुष्यपज्ञाय स्वाहा-पञ्चमहायज्ञाय स्वाहा' व्याहृतीः स्विष्टकृत् व्याहृतीः ।। ३ ।। 'अथ गृहदेवताभ्यो यथादिशं बलेिहरणम् ।। ४ ।। अथ होमानन्तरम् । गृहदेताभ्यः गृहरक्षकेभ्य: ब्रह्मादिभ्यः । यथादिशं - तत्तद्देवनादिशि बहिरणम्। यथोक्तम् - अमरर्षिमनुष्याणां बलं यस्मात् प्रवर्धते । तस्माद्वलेिरिति स्यानं सर्वत्रापि समाचरे । दिति । ब्रह्मणे नमः-ब्रह्मपुरुपेभ्यो :- वास्तोष्पतये नम: इति नमः गृहमध्य ।। ५ ।। सर्वत्र प्रागन्तमुत्तरान्तं वा दद्यात् सप्तमः खण्डः } इन्द्राय नमः-इन्द्रपुरुषेभ्यो नमः-यमाय नमः-यमपुरुषे भ्यो नमः-वरुणाय नमः -वरुणंपुरुषेभ्यो नमः- सोमाय नमः सोमपुरुपेभ्यो नमः- अग्रये नमः-निर्कतये नमः- वायवे नमः ईशानाय नमः' इति ॥ ६ ॥ इतीति-बलिं दत्वा सर्व दक्षिणे पितृभ्यो ज्ञातिवर्गपत्न्यन्तेभ्यः ॥ ७ ॥ सर्वमित्यादि । प्राचीनावीती दक्षिणे-गृहस्य दक्षिणभागे, पितृभ्यः - पितामहेभ्यः-प्रपितामहेभ्यः -इत्यादि । ज्ञातिवर्गपत्न्यन्तेभ्यः । कृतोपवीती 'यावन्तोऽन्नार्थिनस्तावद्भयो निर्वपामि' इति निरुप्याकाशे वेिश्धेभ्यो देवेभ्यो नमः-दिवाचरेभ्यो नमः-नक्तश्रे भ्यो नमः – भूतेभ्यो नम इति ।। ८ ।। दिवाचरेभ्य इति – ‘दिवाचरेभ्यो भूतेभ्यो नमः' इति दिवा , नक्तञ्चरेभ्यो भूतेभ्यो नम ’ इति रात्रौ ॥ आदिपर्वणि – ‘अशीतिंत्रुटिभिहॉमान् त्रिमुहूर्तान् प्रचक्षते । विाहतान् कामचाराय यक्षगन्धवरक्षसाम् । शेषमन्यन्मनुष्याणां कामचारमिति स्मृतम् । । उच्छीर्षके ‘श्रियै' इति । ९ ।। उच्छीर्षके शिरःप्रदेशे । पादतः 'भद्रकान्यै । इति ॥ १० ॥ प्रतिद्वारं पूर्वान्तमुत्तरान्तं वा भुवंगयोः 'मरुद्धयः' इति ।। ११ प्रतिद्वारं । यत्र यत्र द्वारम् । द्विः । छुरुन्याः पक्षयोः 'अग्रय ? इति ॥ १२ ॥ ३९२ वी मीनिवासमशित-तात्पर्यचिन्तामणिसहितन् उद्दधान्यां प्रधानजलपटसमीपे । [तृतीय प्रश्न पेषण्येोरुभगेः 'दृषदे’ इति ।। १४ ।। द्विः । मन्त्रावृतिः । उल्लूखलमुसलयोः ‘वनस्पतिभ्य ' इति ।। १५ ।। द्विः । शपें ‘ओषधीभ्यः' इति ।। १६ ।। वास्तुपृष्ठ 'झुनाश्च पतितानाञ्च श्वपचां पापरोगिणाम्। चयसा कृमीणाञ्च भूमाव वपाम्यहम्' इति बलिशेषं निर्वपनि ।। १७ ।। वास्तुपृष्ठ । गृहस्य पश्चिमभागे । नतः गृह्यपरिशिष्टोक्तश्वानवलिं दयात् । यथा - श्वानै वै श्यामशबलै वैवस्वतकुलोद्भवौ । ताभ्यां बलिं प्रदास्यामि रक्षेयां पथि सर्वदा ॥ इति ते काकाः प्रतिगृह्णन्तु भूमौ पिंडं मयाऽर्पितम् ।। श्वभ्यश्च वायसेभ्यश्च दद्यादेभ्यो बलिं पृथक् । सर्वत्रालेपनं भूमेर्बलिश्च परिषेचनम्' । इति एवं कर्तुमशक्तस्य अग्नेः पुरतः मण्डलं प्रदक्षिणमुपलिप्येत्युक्तम् । शुहः- ‘अग्नेः पश्चिम आलिप्य तत्तत् स्थानमनुस्मरन् । मध्यादि तडलीन् दद्यात् सर्वान् प्रागुदगन्तकान् । परिषेकोऽन्त एकन्स्यात् तदशक्ताक्यं विधिः ? ॥ इति किय- 'आयुकामो दिवारात्रं मुवाकारं बठिं क्षिपेत् । आयुरारोग्यकामो वा ध्वजकारं बलिं हरेत् । मृत्युरोगविनाशार्थी नराकारं बलिं क्षिपेत् । जनवश्यं कर्तुकामो वल्मीकाख्यं बलिं हरेत् ॥ आयुरारोग्यसैौभाग्यपुत्रविद्यापशून् प्रति । कामश्च घनमोक्षादौ चक्राकारं नलिं हरेत् ॥ इति गृह्यः - 'चक्राकारमथाष्टाश्र कुर्यादमिसमीपतः । बदरीफलमात्राक्रमंगुल्यप्रैर्विनिक्षिपेत् ? ॥ इति केचिद्यजनाकारं केचिद्वल्मीकाकरञ्च क्दन्ति । वायसबल्यन्ते 'देवा मनुष्याः पशवो वयांसि सिद्धास्सयक्षोरगदैत्यसंघाः । प्रेताः पिशाचास्तरक्म्समस्ता येचान्नमिच्छन्ति मया प्रदत्तम् ॥ पिपीलिकाः कीटपतंगकाद्या बुभुक्षिताः कर्मनिबन्धबद्धाः । प्रयान्तु ते तुष्टिमिदं मयाऽन्ने तेभ्यो क्सृिष्ट सुखिनो भवन्तु । येषां न माता न पिता न बन्धुनैवास्ति सिद्धिर्न तथाऽन्नमस्ति । ततृप्तयेऽ भुवि दत्तमेतत् तेषान्तु तृप्यै मुदिता भक्न्तु । भूतानि सर्वाणि तथाऽन्नमेतत् अहश्च विष्णुर्न ततोऽन्यदस्ति । तस्मादहं भूतहिताय भूमौ अन्न प्रयच्छामि भवाय तेषाम् ॥ चतुर्देिशो लोकगणो य एष तत्र स्थिता येऽखिलभूत्संघाः । तृप्यर्थमन्न हि मया निसृष्टं तेषामिदं ते मुदिता भवन्तु । इत्युचार्य नरो दद्यादनं श्रद्धासमन्वितः । भुवि भूतोपकाराय गृही सर्वाश्रयो यतः । इति व्यासस्मरणादेतां(?) दद्यात् । श्रीमद्वैखानससूत्रानुसारेणैष बलिमकारः मनुना प्रतिपादितः । यथा - वैश्वदेवस्य सिद्धस्य गृोऽौ विधिपूर्वकम् । आभ्यः कुर्याद्देवताभ्यो ब्राक्षणो होममन्वहम् ॥ ३९४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामन्निसहितम् [तृतीय प्रश्ने अमेस्सोमस्य चै वादौ द्वयोश्चैव समस्तयोः । क्वेिभ्ययैव देवेभ्यो धन्वन्तरय इत्यपि ॥ कु चैवानुमत्यै च प्रजापतय एव च । सहद्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः । एवं सम्यग्वविईत्वा सर्वदिक्षु प्रदक्षिणम् । इन्द्रान्तकाप्पतीन्दुभ्यस्सानुगेभ्यो नलिं हरेत् । मरुन्द्य इतिं तु द्वारि क्षिपेदप्स्वन्द्य इत्यपि । वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् ॥ उच्छीर्षके श्रियै कुर्यात् भद्रकायै च पादयोः । ब्रह्मवातोप्पतिभ्यान्तु वास्तुमध्ये बलिं क्षिपेत् । विधेभ्यधैव देवेभ्यो बलिमाकाश उतक्षपेत् । दिवाचरेभ्यो भूतेभ्यो नक्तचारिभ्य एव च । पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये । पितृभ्यो बलिशेषन्तु सर्व दक्षिणतो हरेत् । शुनाञ्च पतितानाञ्च धफ्चां पाफ्रोगिणाम् । वायसानां कृमीणाञ्च भूमौ तु निवपेत् गृही ॥ एवं यस्सर्वभूतानि गृहस्थो नित्यमर्चयेत् । स गच्छेत्परमं खानं तेजोमूर्तिः पथर्जुना' ॥ इति एवं बठिं दत्वा पूर्ववत् प्रवाहणं कृत्वा 'भूतिस्स्मे' ति भस्माऽलिप्य, आपो हिष्ठा इति प्रोक्ष्य 'यते अग्रे तेजस्तेने 'त्य ि'उद्वय 'मित्यादि नित्यं सायं प्रातः पी वा भूष्णुकामा बलिं हरेत् ॥ १९ ॥ नित्यमित्यादि। पत्नी वेति । वाशब्दाक्गिादयः । प्तमः । १९५ आश्वलायनः– “फन्यपि ििणग्रहणादि गृह्यम.िपरिचरेत् । स्वयं वा पुत्र कुमारी अन्तेवासी वा नित्यानुगृहीतस्यात् * । इति अत्रिः– 'स्वयं पुत्रोऽध्वरी ऋक् िशिष्यश्वशुरमातुलाः । पली श्रोत्रियाज्याश्च दृष्टास्ते बलिकर्मणि । ॥ इति गृह्यः शाकं वा यदि वा पत्रं मूलं वाऽप्यथ वा फलम् । संकल्पयेद्यदाहारः तेनैव जुहुयाद्धविः । यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ? ॥ इति बोथायनः – ‘न चेदुत्पद्यते चान्नमद्भिरेनान् समाचरेत् ' । इति स्मृत्यन्तरे– ‘पकाभावे प्रवासे वा तण्डुलानोषधीस्तु वा । पयो दधि घृतं वापि कन्दमूलफलानि वा । योजयेद्देवयज्ञादौ बलिं वाऽपत्सु वा जपेत्' । इति कात्यायनः– ‘पयोदधिघृतैः कुर्याद्वैश्वदेवं सुवेण तु । हस्तेनान्नादिभिः कुर्यादद्भिरञ्जलेिना जले ? ॥ इतेि भूष्णुकामा-वर्धिष्णुकामा । तूष्णीम् । भारद्वाजः– ‘स्त्रियाश्चाप्यनुपेतस्य बलिमन्त्रो न विद्यते । अन्यत्र - अपि वा। खीजुहुयान्मन्त्रवर्जितम्' । इति रात्रावमन्त्रकमित्युक्तत्वात् फ्ल्याश्चामन्त्रकमेव बलिहरणम् । अविभक्तषु संसृष्टष्वेकेनापि कृतन्तु वा । पयोमूलफलैर्वापि पञ्चयज्ञान् समाचरेत् ॥ इति अत्र वैश्वदेवकालस्तु सायंप्रातश्चेत्युक्तम् । स्मृतावपि - ‘सायं प्रातश्च कुचत वैश्वदेवं यथाविधि । महतः पञ्चयज्ञांस्तु वैिवेत्याह गौतमः' । इति अत्रानमितो नित्यौपासनवैश्वदेवप्रकारः उच्यते । ३९६ श्री श्रीनिवासनलिकृत-तात्पर्यचिन्तामणिसहितन् [तृतीय प्रश्न 'उदृत्य वहिं प्रणवेन पूर्वमन्वमिन्त्रेण हरेत् पुरस्तात् । निधाय 'पृष्टो दिवि' मन्त्रमुक्ता ततश्ध होमश्शकलैश्चतुर्भिः । रेखादयो नैव च तसुवांश विश्वानिोद्यान इमे च मत्राः। आरोपणं नाप्यवरोपणं स्यादुत्पत्तिरेवं विधुरानलस्य । । 'नित्यानि नैमित्तिकाम्यकर्माण्यत्रैव कुर्याद्विधिवत्सदैव' । इति अत्र सायंप्रातराहुती गोभिलः – 'कामं गृशेऽौ पत्नी जुहुयात्सायं प्रातहोंमा 'विति । अमिहोत्रस्य शुश्रूषा सान्ध्योपासनमेव च । कामं फ्ल्या प्रतिदिनं बलिकर्म च नित्यकम् ' । इति हुत्वा व्याहृतिभिश्वामेिं हुत्वा च शकलादिभिः । भूतेभ्यश्च द्विजातिभ्यो दद्यादन्नमनभिमान् ' । इति बसिष्ठः– 'अनमिकन्तु यो विप्रः सोऽलं व्याहृतिभिहुनेत् । हुत्वा शकलहोमञ्च शिष्ट काकबलिं हरेत्' । इति वैश्वदेवकाले प्राप्तमतिथिं शक्तया तर्पयेत् ।। २० । वैश्वदेवकाल इत्यादि । व्यासः– 'आचम्य च ततः कुर्यात् प्राज्ञो द्वारावलोकनम् । मुहूर्तस्याष्टमं भागमुदीक्ष्यो अतिथिस्क्यम्' । इति 'दूराध्वोपगतं श्रान्तं वैश्वदेव उपस्थितम् । अतिथि तं विजानीयात् नातिथिः पूर्वमागतः । । इति यणः– “तिथिपत्सवासवें त्यक्ता येन महात्मना । सोऽतिविस्सर्वभूतानां शेषानभ्यागतान् दुिः ' ॥ इति सप्तमः खण्डः] पराशरः- इष्टो वा बदि वा द्वेष्यो मूर्खः पण्डित एव वा । संप्राप्तो वैश्वदेवान्ते सोऽतिस्विर्गसंक्रमः ॥ अनपानादिदानेन स्वशक्तया पूजयेयुमान् । शयनभस्तरमहीप्रदानैमृदुभाषणैः । पूजयेदतिथिं भक्तया पूर्वाभावे. परेण च' । इति मनुः-- 'वैश्वदेवे तु निवृते यद्यन्योऽतिविरात्रजेत्। । तस्याप्यन्ने यथाशक्ति प्रदद्यान्नबलिं हरेत् ? ॥ इति बोधायनः-'अभ्यागतान् यथाशक्ति भोजयेत् । बहून् न शकुयादेकयैव गुणवतो दणात् यो वा प्रणममुपागतस्या ' िदति(?) । मनुः – ‘एकरात्रिन्तु निक्सन् सोऽतियिब्रह्मणः स्मृतः । अनित्यं हि खितो यस्मात् तस्मादतिरुिच्यते । नैकग्रामीणमतिथिं विप्रे सांगतिकं तथा । उपस्थितं गृहे विद्यात् भार्या यत्रामयोऽपि वा' ॥ इति 'न भोजनार्थे स्वे विमःकुलगोत्रे निवेदयेत् । भोजनार्थं हि ते शंसन् वान्ताशीत्युच्यते बुधैः ।। न ब्राह्मणस्य त्वितभिगृहे राजन्य उच्यते । वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च ॥ यदि त्वतिथिधर्मेण क्षत्रियो गृहमाद्रजेत् । भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत् ॥ वैश्यशूद्रावपि प्राप्तौ कुटुंबेऽतिषिधर्मिणैौ । भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन् । इतरानपि सख्यादीन् संग्रीत्या गृहमागतान् । संस्कृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया । । इति ३९४ थी श्रीनिवासनलिन्त-तात्पर्थचिन्तामणिसहितम् तृतीय प्रश्ने व्यालः – 'अकृते.वैश्वदेवे तु भिक्षुके गृहमागते । उद्धृत्य वैश्वदेवा भिक्षां दत्वा विसर्जयेत्। (शद्रमप्यागतं कर्मकार इत्येव भोजयेत् ।) यतिय ब्रह्मचारी च क्यिार्थी गुणपाठकः । अध्वगः क्षीणवृतिश्च षडेते भिक्षुकास्स्मृताः' । इति पराशरः- दद्याच भिक्षात्रितयं परित्राड् ब्रह्मचारिणे । इच्छया च ततो दद्याद्विभवे सत्यवारितः'() ॥ इति व्याप्रपादः– 'प्रासमात्रं भवेद्रिक्षा चतुर्मासन्तु पुष्कलम् । पुष्कलस्य च चत्वारि हन्तकारः प्रकीर्तितः । यवगोधूमशालीनां द्वे शते ग्रासमाहृते । ग्रासप्रमाणे भिक्षा स्यादग्रं प्रासचतुष्टयम् ? ॥ इति पराशरः– ‘यक्तिहस्ते जलं दद्यात् भैक्षं दद्यात्पुनर्जलम् । तद्वै मेरुणा तुल्यं तज्जलं सागरोपमम् ? ॥ इति पराशरः- ‘वैश्वदेक्कृतं दोषं शक्तो भिक्षुब्र्यपोहति । न हि भिक्षुकृतान् दोषान् वैश्वदेवो व्यपोहति ॥ इति थिव्युपुराणे - ‘अतिविर्यस्य भमाशेो गृहात्प्रतिनिवर्तते । तस्मात्सुकृतमादाय दुष्कृतन्तु प्रयच्छति' ॥ इति तत्रैव – ‘तस्मादष्टगुणं पापं सूर्योदातिविसंभवम्' । इति अस्तमयात्परमागतः सूर्वोद व्यालः – 'कुर्यावहरहः अद्धमन्नाद्वेनोदकं ? वा । पितृनुश्यि विमांस्तु भोजयेद्वमेव वा ? ॥ इति ‘नामन्त्रयं न होम नाह्वानं न विसर्जनम् । न डिदानं न सुरान् नित्यं कुर्याविोत्तमः() ॥ सप्तमः खण्ड:] न ब्रह्मचर्यादिविधिः गन्धाध्र्यादिभिरर्चयेत् । सर्वान् पितृगणान् सम्यक् सहैवोश्यि भोजयेत्। दत्वा तु दक्षिणा भक्तया नमस्कारैर्विसर्जयेत्'() ॥ इति एवं वैश्वदेवकाले प्राप्तमतिथिं शक्तया तर्पयेत् । वैश्वानरो शेष भवति ॥ २१ ॥ वैश्वानर इति। वैश्वानरमहिमा पुरोहितमुद्दिश्य ऋग्त्रक्षाणे श्रूयते। 'अमिर्वा एष वैश्वानरः पञ्चमेनियंत्पुरोहितः। तस्य वाच्येका क्च्येका मेनिर्भवति। पादयोरेका हृदय एका उपस्थ एका ताभिज्र्वलन्तीभिर्दीव्यमानाभिरुपोदेति । राजान स यथाऽऽह क भगवोऽवात्सी: तृणान्यस्मा आहरतेति तेनास्य तां शमयति यास्य वाचि मेनिर्भवति अथ य अस्मा उदकमादयन्ति पाद्य तेनास्य तां शमयति । यस्य पादयेोमनिर्भवति । अथ यदेनमलंकुर्वन्ति तेनास्य तां शमयति यास्सत्वं मेनिर्भवति अथ यदेनं तर्पयति तेनास्य तां शमयन्ति यास्य हृदये मेनिर्भवति अथ यदस्या रुद्धो वेश्मसु क्सति तेनास्यतां शमयति यस्य हृदये मेनिर्भवति अथ यदस्य नारुद्धो वेश्मसु वसति तेनास्य तां शमयति । यास्योपस्थे मेनिर्भवति त एनं शान्तनुरभिहुतोऽभिप्रेतस्वर्ग लोकमभिभवन्ति । क्षत्रं नलाच राष्ट्र विश(ति)श्च । स एवैनमशान्तनुरनभिहुतोऽनभिप्रेतस्वर्गान् लोकानुदत् क्षत्राच बलाच राष्ट्रच विशब्ध' इति । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ तृतीयप्रश्ने सप्तमः खण्डः । 5 -तदेवं त्रिरात्रं हविष्याशिनौ ब्रह्मचारिणौ धौतवखव्रतचारिणौ स्याताम् ।। १ ।। तदेवमित्यादि । तत्-तस्मात्-सोमगन्धर्वामीनां प्रतिद्वारा ‘सोमो दददि' ति मन्त्रोक्तप्रकरेण स्वफ्लीत्वसिद्धयर्थत्वाद्धेतोः । एवं-उक्तप्रकारेण। हविष्याशिनौ अक्षारलवणाशिनै ब्रह्मचारिणौ लक्द नतांबूलदिरिहतै।यद्वा। दर्शनं स्पर्शनं कलिः प्रेक्षणं गुह्यभाषणम्। संकल्पोऽध्यक्सायश्च क्रियानिवृतिरेव च । एन्मैथुनमष्टांगं प्रक्दन्ति मनीषिणः । इति साभिलाषत्वेन दर्शनाद्यष्टांगमैथुनरहितौ । धौतवस्त्रतचारिौ स्यातामिित। धौतक्खशब्देन वान्तरधारणशंकापिरहारः सूच्यते । ऋता चरणशब्देन 'तहतं चर्म संत्यजे 'दिति परिशिष्ट उक्तत्वात् आसनशयनादिकं चर्मणि कर्तव्यमिति ज्ञाप्यते । बोधायनः–“श्रोत्रियं जनयेय 'मित्युपस्थानान्तं कृत्वा त्रिरात्रमक्षारलवणाशिना वपक्शायिनावासाते ? इतेि(?) । अथापरस्यां राहौ चतुथ्र्यमलंकृत्याग्रिगुपसमाधाय नव प्रायश्चित्तानि जुहुयात् ।। २ ।। अथेत्यादि-ततो विवाहदिनादारभ्य चतुर्थेऽहन्यपरस्यां रात्रौ आभरणपुष्पगन्धाचैः दंपती अलंकृत्य ओपेरप वामुपविश्य अग्रिमुपसमा धाय-वैवाहिकामिाधाय आधारं हुत्वा नवप्रायश्चित्तानि जुहुयात् । अग्ने वापे आदित्य, आदित्ष' व्याहृतीः ॥ ३ ॥ आदित्य वाये अग्ने, अग्ने वाये म: अग्ने वायवित्यादि । अत्र प्राणशरीरेन्द्रियाणामधिपा अभ्यादयः । श्रुतिः । ‘प्राणानामहमित्यप्तिः । तनु वा अहमिति वायुः । चक्षुषोऽहमि त्यादित्यः इति । अभ्यादिस्पृष्टाया मनुष्यस्पर्शने अधिकाराभावात् नव प्रायश्चित्तानि । ‘नव वै पुरुषे प्राणा' इति श्रुतेः । ‘त्रिवृद्वै प्राण' इति श्रुतेः त्रिवारमुक्तम् । भूर्भगमिति चतुर्भिर्वधूमृघ्न्र्याज्येन जुहुयात् ॥ ४ ॥ भूर्भगमितीत्यादि । वधूमूर्धेि हिरण्यं निधाय तस्मिन् जुहुयात् । श्रुतिः–‘यदध्वर्युरनमावाहुतिं जुहुयात् अन्धोऽस्क्र्युः स्याद्रक्षसि यझै हन्युः हिरण्यमुपास्य जुहोति, अभिवत्येव जुहोति, नान्धोध्यर्युर्भवति , न यज्ञ रक्षसेि झन्ती । ति । अयमेव संस्कारहोमः । बोधायनः–“अथाज्यशेषेण हिरण्यमन्तर्धाय मूघ्रि संस्कारहोमं जुहुया 'दिति। चतुर्थीहोममन्त्रेण मांसमेदोऽस्विभिस्सह । एकत्वं संगता भत्रो तस्मात्तोत्रभाक् भवेत्' । इति अमेिं प्रदक्षिणं कृत्वा प्राच्यापुदीच्यां वा तामुपवेश्य 'अभीष्ट्रा पञ्चशाखेन । इति योनिमभिमृश्य 'सुप्रजास्त्वाये' त्यभिगच्छेत् 'सभाम मन ' इत्यालिंगनं 'मधुहेन्मध्विद 'मिति मैथुनं कुर्वीत ॥ ५ अ िप्रदक्षिणं कृत्वेत्यादि । अन्तहोमान्ते । उपवेश्य चर्मणि कटे वा । विशिप्यानुक्तत्वात् । 'शेषहोमे तु होमान्ते आसीनौ तत्र चर्मणि । विसृजामि ब्रतछेति तद्रतं चर्म संत्यजेत् । । इति चर्मत्यागं कृत्वा भुक्ता सबान्धक्वाथ वितानायैरलंकृते । गृहे सदीपे प्रथमं कुर्यात्संगमनं स्त्रियाः । कन्यां बाल्येऽपि कर्तव्यं तत्रापि क्रियते यदि' (?) । इति बी श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् जैमिनिः-'अर्धरात्रे संवेशन' मिति-संवेशनं -मैथुनम् । सुप्रजास्त्वाये' त्युपगमनं 'समाम मन ' इत्यालिंगनं 'इमा मनुव्रते' ति वधूमुखेक्षणमित्येके ॥ ६ ॥ वृद्धां कन्ध्यां सुवृत्ताश्च मृतापत्याश्च पुंप्पिणीम् । कन्याञ्च बहुपुत्राश्च वर्जयेन्मुच्यते भयात् ' ॥ इति कन्यायां (मैथुनस्य) अशक्यत्वादनुचितत्वादक्षतयोनित्वमेव भार्यात्वे हेतुरित्यभिप्रायेण च मन्त्रजफ्रूपेण संगमनं पक्षान्तरेणोपपादयति-सुप्रजा स्त्वायेत्यादि । अयमेव मुख्यार्थः । गृह्यः– ‘वधूगृहे चतुर्थी चेत् परेद्युः स्वगृहं पुन । प्रविश्य पूर्ववत् कृत्वा पुण्याहं भोजयेद्विजान् ॥ सा च नित्यं शुचिश्चाभिर्तृशुश्रूषणं चरेत्' । इति सीधर्मान् प्रस्तुत्य मनुः । [तृतीय प्रश्ने नास्ति खीणां पृथग्यज्ञो न क्रतं नाप्युपोषणम् । पतिं शुश्रुषते येन तेन स्वर्गे महीयते । । इति 'कुरूपो वा कुवृत्तो वा दुस्वभावोऽथवा पतिः । रोगान्क्तिोऽपि वृद्धो वा मूको वा बधिरोऽपि वा । कातरः केितवो वापि ललनालंपटोऽपि वा । पतिस्तु दैक्पूज्यस्सदा वाकायकर्मभिः । क्रीडां शरीरसंस्कारं समाजोत्सक्दर्शनम् । हास्य परगृहे यानं त्यजेठोषितभर्तृका । । इति पितृमातृसुतश्रातृश्श्रूश्वशुरमातुलैः । हीना न स्याद्विना भत्र गर्भिणी या तथा भवेत् । । इति अष्टमः खण्ड ४०३

  • द्वारोपवेशनं चैव गवाक्षावेक्षणं तथा ।

असत्प्रलापं हास्यञ्च दूषणं कुलयोषिताम्' ॥ 'भुते भुक्त तथा पत्यौ दुःखिते दुःखिता च या । मुदिते मुदितऽत्यर्थे प्रोषिते मलिनांबरा । सुसे शेते तु या पश्चात् पूर्वमेव प्रबुद्धयते । नान्यं कामयते चित्तं सा विज्ञेया पतिव्रता । भक्ति श्वशुरयोः कुर्यात् पत्युश्चापि विशेषतः । क्षेत्राद्वनाद्वा ग्रामाद्वा गृहं भर्तारमागतम् । प्रत्युत्थायाभिक्न्देच स्वागतेनोदकेन च । गृहव्ययाय द्रव्यं स दिशेत्पत्न्याः करे पतिः ।। निवृत्तगृहकार्या सा किञ्चित् बुद्धयाऽवशेषयेत् । भर्तुराज्ञां विना नैव स्वबन्धुभ्यो दिशेद्धनम् । तैलाभ्यंगं तथा । ज्ञानं िशरोद्वर्तनतः िक्रयाम् मार्जनचैव दन्तानामलकानाञ्च कर्तनम् । भोजनं वमनं निद्रां परिधानञ्च वाससाम् । प्रारंभ मण्डनानाञ्च न कुर्यात्पश्यति प्रिये ।। नानुत्तरीया निर्गच्छेत् नानुत्थानं जरान्विता । न स्तनौ विवृतै कुर्यात् न नाभिं दर्शयेत् कचित् ' । इति गौतमः– ‘आगुल्फात् वासः परिधते-न स्तनौ िववृतौ कुर्यात् न नाभिम् ’ इति । अन्यत्र – 'न कुर्यात्पुरुवैरन्यैः कदाचिदपि भाषणम् । विना वणिक्यत्रजितवैद्यवृद्धादिभिस्सती ॥ गर्भपातश्च या कुर्यात् न तां संभाषयेत् कचित्' । इति अथाग्द्वियसंसर्गप्रयोगः-'ततः शुभे दिने द्वितीयमौपासनं प्रज्वाल्य सुकुनौ प्रक्षाल्य निष्टप्य िनधायाऽज्यं विलप्योद्दीप्य संस्कृत्य तया वध्वा परा() ४०४ श्रौ श्रीनिवासमखिकृत-तात्पर्धचिन्तामणिसहितम् [तृतीय प्रश्न यजमानः ध्रुवेण सुचि चतुर्गुहीतं गृहीत्वा नमस्त ऋषे गद। अव्यधायै त्वा स्वधायै त्वा। मान इन्द्राभितस्त्वदृष्वारिष्टास: । एवा ब्रह्मन् न तवेदस्तु स्वा' हेति जुहोति । व्याहृतीश्व ! अथाऽमि ‘मुपावरो हेति समिधि समारोपयति । अतः पूर्वमेिं निधाय प्रज्वाल्य ' आजुहानस्सुप्रतीकः पुरस्तादग्ने स्वां योनिमासीद साध्या । अस्मिन् सधस्थे अध्युतरस्मिन् विश्वदेवा यजमानश्च सीदत ।। उद्बुद्धयस्वाम्ने प्रति जागृह्यनमिष्टापूर्ते सँसृजेथामयञ्च । पुनः कृष्धैस्त्वा पितरं युवानमन्वातंॉसत्वयि तन्तुमेतम्' । ' उपावरोहे ' नि समारोपितं द्वितीयामि समिधे पूर्वाग्रावाधाय ! 'अमावामिश्रति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः । स्वाहाकृय ब्रह्मणा ते जुहोमि मा देवानां मिथुयाकर्भागधेय'मिति संयुज्य उपस्थाय अमिं परिस्तीर्य परिषिच्य आज्यं विलाप्य ध्रुवेण झुचि चतु गृहीतं गृहीत्वा तयोरन्वारब्धयोर्जुहोति । 'यो ब्रह्माणं ब्रह्मण उज्जहार प्राणे श्वरः कृत्तिवासाः पिनाकी । ईशानो देक्स्स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन स्वाहा । 'विभ्राजमानस्सरिस्य मध्याद्रीचमानो घर्मरुचिर्य आगात् । स मृत्युपाशादनुद्य धारानिहायुषणा घृतमतु दक्स्वाहा । । 'ब्रह्म ज्योतिब्रह्मपनीषु गर्न यमादधात्पुरुरूपं जयन्तम् । सुवर्णरंभागृहमर्कमच्यै नमायुषो वर्धयामो घृतेन स्वाहा । । 'श्रिय लक्ष्मीमौफलामंबिकां गां षष्ठ जयामिन्द्रसेनेत्युदाहुः । नां विद्यां ब्रह्मयोनिं मरूपामिहायुषे नयामो घृतेन स्वाहा । । 'दाक्षायण्यस्सर्वयोन्यम्मयोन्यस्सहस्रशो विश्वरूपा क्रूिपाः । ससू नक्स्पतस्सयूथ्या इहायुषेणो घृतमिदं जुषन्तां स्वाहा । दिव्या गण: बहुरूपाः पुराणाः आयुश्छिदो नः प्रमथ्नन्नु वीराः। तेभ्यो जुहोमि बहुधा घृतेन मानः प्रजारीरिषी मोन वीरांत्स्वाहा । । 'एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः । यमप्यति भुवनमांपगये स नो हविघृतमिहायुषेऽतु देव म्वाहा' । 'वसून रुद्रानादित्यान्मरुतोऽथ साध्यान् ऋभून्यक्षान् गन्धर्वा' पितृथ विश्वान् । भृन् सर्वाश्धांगिरसोऽथ सर्वान् घृत'हुत्वा स्वायुयामहयाम शश्वत्स्वाहा' इति। 'यन्म आत्मनः-पुनरग्'िरिति द्वे चतुर्हत्वा स्थडिलमुपकल्प्य 'ये तोविन्द्र 'मिन्यादि पकचरुहोमन्नं जुहोनि । अथ वैष्णवान्ते क्रुं गृहीत्वा अष्टमः खण्ड ४०५

  • समित"संकल्पेथां संप्रियौ रोचिष्णू सुमनस्यमानौ इषमूर्जमभिसंक्सानौ ।

सं वा मना'सेि संत्रताम् । समुचित्तान्याकरम्' इति पुरोनुवाक्यामनूच्य अम्ने पुरीष्याधिपा भवा त्वं न इषमूर्ज यजमानाय धेहि म्वाहा ॥ इति याज्या जुहोति । 'पुरीष्यम्त्वमग्ने रयिमान् पुष्टिमा'असेि । शिवाः कृत्वा दिशस्सर्वास्वां योनिमिहासदम्स्वाहा । 'भवतं नम्समनसैौ समोकसा वरेपसै मा यज्ञ'हेि"सिष्ट मा यज्ञपतिं जातवेदसैौ । शिवै भवनमद्य नः स्वाहा'। मातेव पुत्रं पृथिवी पुरीप्यमनििम्वे योनावाभारुखा तां । विर्दैवैक्रतुभिस्संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चतु स्वाहा । यदस्य पारेरजसः शुक्र ज्योतिरजायत । नन्नः पर्पदतिद्विषोऽने वैश्वानर स्वाहा ॥ 'नमस्सुते निर्मते विश्वरूपेऽयस्मयं विवृता बन्धमेतम् । यमेन त्वं यम्या संविदानोत्तमं नाकमधिरोहयेम स्वाहा ? ॥ 'यते देवी नितिराबबन्ध दामग्रीवास्वविचत्र्यम् इदं ते । तद्विष्याम्यायुषो न मध्यादथा जीवः पितुमद्धि प्रमुक्तः स्वाहा '()। ‘यस्यास्ते अस्याः कूर आसञ्जुहोम्येषां बन्धानामवसर्जनाय । भूमिरिति त्वा जना िवदुर्नितेिरिति त्वाऽहं परिवेद विश्वतम्वाहा ' | 'अमन्वन्तमयजमानमिच्छ म्तेनस्येत्यां तम्करस्या न्वेषि । अन्यदस्मदिच्छ मात इत्या नमो देवि नित्रते तुभ्यमस्तु स्वाहा ' ॥ 'देवीमहं निर्कतं वन्दमानः पितेव पुत्रं दयसे वचोभिः । विश्वस्य य जायमानस्य वेदशिरशिरः प्रसूिरी विचष्ट स्वाहा ? ॥ ‘निवेशनम्संगमनो क्सूनां विश्वा रुपाऽभिचष्ट शचीभिः । देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनां स्वाहा ? ॥ 'संवरत्रा दधातन निराहावान् कृणोतन । सिञ्चामहा अवटमुद्रिणं वयं विश्वाहादस्तमक्षितं स्वाहा' ॥ ‘निष्कृताहाक्मवटं सुवरत्रं सुषेचनम् । उद्रिणं सिचे अक्षितं स्वाहा' ॥ ‘सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक् । धीरा देवेषु सुम्नया स्वाहा ॥ ' 'युनक्त सीरा वियुगा तनोत कृते योनौ क्पतेह बीजम् । गिरा च श्रुष्टिम्सभरा असन्नो नेदीय इत्सृण्या पकमायत्स्वाहा । लांगलं पवीरवं सुसेवं सुमति तत्सरु । उदित्कृषति गामविं प्रपर्यञ्च पीक्री प्रद्धावद्रथवाहनं स्वाहा । । 'शुनं नः फाला वितुदन्तु भूमिं शुनं कीनाशा अभियन्तु वाहान् । शुनं पर्जन्यो मधुना पयोभिः शुनाशीरा शुनमस्मासु धत्त ४०६ वी श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने स्वाहा । । 'कामं कामदुवे धुक्ष्व मित्राय क्रुणाय च । इन्द्रायान्नये पूर्ण ओषधीभ्यः प्रजाभ्यः स्वाहा । । घृतेन पीता मधुना समक्ता क्चैिर्देवैरनुमता मरुद्भिः । ऊर्जस्क्ती पयसा पिन्वमानास्मात्सीते पयसाभ्याक्वृत्स्क्स्वाहा । । अथ खिष्टकृतमभृत्यन्तहोमः । चरुशेषमादाय अग्नेः पुरतः 'ब्रह्म जानं - ‘पिता विराजामृषभ' इति द्वाभ्यां दभेषु दद्यात् । एवं कृते संयुक्तं स्यात् । एवमेव बहुभार्यस्यापि । अथ संसृष्टाग्नेर्विभागप्रयोग –“ अमेिं प्रज्वाल्य 'उपाकरोहे' ति समिधौ द्वै युगपदेव प्रतापयित्वा पश्चात् “ अच्छागिर' इति विभज्यामेिं द्विधा प्रतिष्ठाप्य तयोरभ्योः समिधौ 'उपावरोहे' ति निधाय ततः प्रायश्चित्तं जुहुयात् । 'अयाश्चाग्नेः । व्याहृतीश्ध । एवं विभज्य तत्तदंशेन स्मातीं होमो विधेय इति केचित् । एवं स्मार्ताम्नः । श्रौताग्नेस्तु कदाचिदपि विभागो न सिद्धयति । संसृष्टामिविभागपक्षे चतुगृहीतं गृहीत्वा 'इमं स्तनमूर्जस्वन्तं क्यापा 'मित्यमिमेकं हुत्वाऽनलं विभजेत् (पु) नम्संगो न भवति ? इति बोधायनः । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासास्ख्ययज्वना विरचिते श्रीवैश्वानससूत्रव्याख्याने नात्पर्यचिन्तामणौ तृतीयप्रभे अष्टमः खण्डः । अथ नवमः खण्डः अथ ित्ररात्रमृतौ मलद्वासाः सानाञ्जनादीनि वर्जयेत् ॥ १ ॥ अथ पाणिग्रहणशेषहोमानन्तरं । त्रिरात्रं ऋतौ कालजऋतैौ । अर्तवं तुर्विधं रागजं रोगजं द्रव्यजं कालजचेति । अत्र - बृहस्पतिः - 'रागजं रोगजचैव द्रव्यजं कालजं तथा । यद्रागरोगद्रव्यार्थे तद्रक्तं प्राह भार्गव ।। अर्वाक् प्रसूतेरुत्पन्ने मेदो वन्ध्यांगनासु यत् । तद्रागजमिति प्रोक्तं वक्षोदेशसमुद्भवम् ।। पित्तादिदोषवैषम्यात् असकृत्संप्रवर्तते । रोगजं तत्समुद्दिष्टमथ द्रव्यजमुच्यते ॥ द्रव्यजं धातुवैषम्यहेतुं द्रव्योपरागजम् । आरभ्य चार्तवादिनात् एकविंशतिवासरे । मासि चोध्वं रजो यत्स्यात् तत्कालजमुदाहृतम् । रजस्वला तु या नारा पुनरेव रजस्वला ।। " एकविंशद्दिनादूर्व त्रिरात्रमशुचिर्भवेत्' । इति गृहपरिशिष्टे – ‘खानाहाद्वादशाहात्माक् शोचाद्रजसि शुद्धयति । स्रानादष्टदशाच्छुद्धिरेकाहाशिनेः परम् । तत्रापि बहुशः स्रावे तदृर्वश्च त्रिरात्रतः । आरूढयौवनायास्तु तदर्वाक् च त्रिरात्रकम्' । इति ऋतुकाललक्षणमाह बृहस्पतिः अंगनाजन्मनक्षत्रात् पिंडास्तारागते विधौ । भौमेऽवामिन् समायोगे मासिमासि तु धारणम् । स्त्य श्री श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने पिंडाः - ऋक्षाः । देवकीतिः– ‘अनुपचयराशिसंस्थे कुमुदपतौ भौमेन संदृष्ट । स्क्तनुस्तु तपश्छिद्राव्यसंज्ञान्यपक्यानि' । इति बत्तिष्ठ-

‘सीजन्भराशेन्द्रस्तु धनधर्मगतेषु च ।

व्याष्टकामतोयेषु गतः पित्रक्षगो भवेत् । तदाऽऽरयुक्त दृष्ट वा आर्तवं स्री प्रपद्यते।। इति बादरायणः– ‘स्त्रीणां गतोऽनुपक्यर्थमनुष्णरश्मिः संदृश्यते यदि धरातनयेन तासाम् । गभां गृहातकमुशन्ति तथा न वन्ध्या वृद्धातुराल्फ्क्य सामपि चैतदेवम् ? ॥ इति मलवद्वासाः इत्यादि । 'ऋतुप्रादुर्भावे यद्वस्त्रं धृतं तत् मलवस्त्रम्। तद्वयमेव त्रिदिनपर्यन्तं वसाना अञ्जनादीनि वर्जयेत् । आदिशब्देन हरिद्रालेफ्नाञ्जनपुष्पगन्धदर्पणदर्शनतांबूलक्रीडाहास्यतल्पारोहणान्यजनस्पर्शनमैथुन देवपितृकार्याणि गृह्यन्ते । रजस्वला चतुर्थेऽह्नि खानाच्छुद्धिमवाप्नुयात् । आद्वादशाहान्नारीणां मूत्रवत् शौचमिष्यते । अष्टादशाहात्षानं स्यात् त्रिरात्रं परतोऽशुचिः ।। ४०४ एकमत्ता स्यात् ॥ २ ॥ अहन्येकैकभक्ता स्यात् । (न) अखर्वेणाञ्जलिना आयसेन वा पिबेत् ॥ ३ ॥ अखर्वेणेत्यादि । भिन्नपात्रं खर्वमुच्यत इति केचित् । न्तरे – 'हस्ते वा मृथ्भये ... ... वाक्षितिशायिनी । रजस्क्ल चतुर्थेऽदि खाता शुद्धिमन्वाप्नुयात् ॥ नवमः खण्डः] । न शुल्वेनाश्नाति ।। ४ ।। शुन्वेन-ताम्रपात्रेण नाश्नाति । न ग्रहमीक्षेत ।। ५ ।। नेत्यादि । ग्रहं-नक्षत्रसूर्यचन्द्रान्दीन् देवतारूपाणि च-नक्षेन न रागेणेक्षण कुर्यात् । न दिवा स्वपेत् ।। ६ । यथोतं व्रतं कुर्यात् ।। ७ ।। प्रजारक्षणार्थं यथोक्त व्रतं श्रुयुक्तम् । 'यां मलद्वाससंभवति यस्ततो जायते सोऽभिशस्तो यामरग्य तस्यै स्तेन यां पराची तस्यै हीत मुख्यपगल्भो याऽलानि तस्या अप्सुमारको याऽभ्यङ्ते तस्यै दुश्चर्मा यः प्रलिखते तस्यै खलतिरपमारी याङ्क्ते तस्यै काणो या दो धावते तस्यै श्यावदन् या नखानि निकृन्तते तस्ये कुनग्वी या कृणति नस्यै क्लीवो या रज्जु'सृजति तस्या उद्वन्धुको या पर्णेन पिवति तम्या उन्मादुको या खर्वेण पिबति तस्यै खवस्तिस्रो रात्रीत्रैत चरेदञ्जलिना वा पिबेदखर्वेण वा पात्रेण प्रजायै गोपीथाय ' इति 'कन्यायामप्यकन्यायामार्तवे प्रथमेऽहनि । अक्षतैरानने क्लप्तिः सर्पिटैर्वासयेतूयहम् ॥ अपूपालवणं () मुद्रं गुडमिश्रे यथाविधि । दत्वा ब्राझणफलीभ्यः पादुके अधिरोहयेत् । पुण्याहं वाचयित्वाऽथ ब्राह्मणान् भोजयेच्छुचेि' रिति । अत्रिः । चतुथ्र्या दन्तधावनं गन्धामलकादिभिः स्नात्वा चेतवस्त्रानु लेपना स्त्रीशूद्राभ्यामनभिभाष्याऽपरमदृष्टा मर्तारं पश्येत् ।। ८ ।। चतुथ्र्यामित्यादि । अंगिराः – ‘रुग्नं रजस्वलायाश्च चतुर्थेऽहनि निर्दिशेत् । कुर्याद्रजोनिवृतौ तु शौचार्थन्तु ततः परम्' । इति श्री श्रीनिवासभखित-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने गृह्यः- 'प्राप्ते तु संगवे स्रायात् सगोमयमृदंभसा । पुण्यतीर्थेषु नद्यादौ गालशुद्धिं विधाय च' । इति रोगिण्या विशेषमाह उशनाः । ‘ज्वराभिभूता या नारी रजसाऽथ परिप्लुता । चतुर्थेऽहनि संप्राप्ते स्पृशेदन्या तु तां स्त्रियम् । सा सचेला विगाह्यापः सात्वा खात्वा पुनः स्पृशेत् । दश द्वादशकृत्वो वा आचामेच पुनः पुनः । अन्ते च वाससां त्यागः ततशुद्धा भवेतु सा । दद्याच्छक्तधा ततो दानं पुण्याहेन विशुद्धयति' ॥ इति काष्वजनिः– 'स्पृष्टा तामपरा स्रायाद्दशकृत्वः क्रमेण तु । वासोभिर्दशभिचैव परिधाय यथाक्रमम् ।। ब्राह्मणान् भोजयित्वा तु पुण्याहेन विशुद्धयति । मलवद्वासो यतु अपायत्यं भवेद्यदि । अभिषेकेन शुद्धिस्यात् नाश्नीयाद्वा दिनत्रयम् ? ॥ अप्रायत्क्मशुचित्क्म् । रोगेण यद्रजः स्त्रीणामप्रायत्यं प्रवर्तते । अशुद्धा नैव तास्तेन यस्माद्वैकारिकन्तु त् ॥ स्राने नैमित्तिके माझे किं करोति रजस्वला । उद्धतेन जलेनैव स्रात्वा चैव समापयेत् । न वस्रपीडनं कुर्यात् नान्यद्वासश्च धारयेत्' । इति वृद्धवसिष्ठः– ‘स्पृष्ट रजस्वलेऽन्योन्यं सगोत्रत्वैकभर्तृके । कामादकामतो वाथ सद्यस्ावा विशुद्धयतः' । इति काश्यपः- 'रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राक्षणी यदि । एकरात्रं निराहारा पञ्चगव्येन शुद्धयति ॥ इति इदं कामकृतश्क्यिम् । ४० नवमः खण्डः ] स्मृत्यन्तरे - 'सवर्णया उदकया तु संस्पृष्टा चेदुदकाया । तस्मिन्नेवाहनि स्रात्वा शुद्धिमामोत्यसंशयम् ' | इति अत्रिः- 'उच्छिष्टोच्छिष्टसंस्पृष्टा कदाचित् ली रजस्वला । कृच्छेण शुद्धयते पूर्वा शूद्रा दानैरुपोषणैः । पतितान्यश्वपाकैश्ध संस्पृष्टा चेद्रजस्वला । तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत्' । इति बोधायनः– 'रजस्वला तु संस्पृष्टा चण्डालादैस्तु वायसैः । तावतिष्ठन्निराहारा यावत्कालेन शुद्धयति । ॥ इति अशक्तौ तु शुचिम्न्नात्वा क्षिपेत्तावत् यावचन्द्रस्य दर्शनम् । रजस्वलां तु भुञ्जानां अन्त्यजातिः स्पृशेद्यदि । गोमूत्रयावकाहारा पड्रात्रेणैव शुद्धयति । अशक्तौ काञ्चनं दद्याद्विप्रेभ्यश्चापि भोजनम् । आर्तवाभिप्लुता नारी शवं पृष्टा तु मोहिता। आस्रानकालान्नाश्नीयात् आसीना वायता बहिः ॥ आर्तवाभिप्लुता नारी चण्डालपतितान् स्पृशेत् । अतिकृच्छं चरेत्पूर्व कृच्छूमेकमथापि वा। मिथस्संभाषणे चैव उपवासं तयोर्भवेत् । आर्तवाभिप्लुतायास्तु शावं शौचं भवेद्यदि ॥ सूतकं वा भवेन्मध्ये स्रात्वा भोजनमाचरेत् । उदक्या पात्रे या भुङ्के प्राजापत्यं समाचरेत् । आर्तवाभिप्लुतां नारीं पृष्टा मोहाद्विजोत्तमः । उपवासेन शुद्धस्यात् प्रमादात् ज्ञानतशुचिः । ४११ ४१९ थी श्रीनिवालमचिन्त-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने स्पृष्टा तु भोजनं कुर्वन् उपासत्रयं चरेत्। तदन्न वर्जयित्वा तु कुशवारि पिबेतु वा ॥ शंयनं भुक्तपातं च स्पृष्टा मोहाद्विजोत्तमः । अज्ञात्वा भोजनं कुर्वन् उपवासेन शुद्धयति ॥ इति बृहत्संघर्तः- ‘रजस्क्लान्तु यो गच्छेत् गर्भिणीं पतितां तथा । तस्य पापविशुद्धयर्थमतिकृच्छू विशोधनम् । कौशिकः– ‘ब्राह्मणो ब्राह्मणीं गत्वा निजां भार्या रजस्वलम् । सकृच्चेदवमत्या च सात्वा तत्र सचेलकम् । महाव्याहृतिभिहॉमं कुर्याच्छातातपोऽब्रवीत्' । इति ीशूद्वेत्यादि । खीशूद्वाभ्यां संभाषणनिषेधहेतुः शुक्रियव्रते उक्तः । अपरमित्यादि । भर्तुर्यतिरिक्त साभिलाषमष्टत्यर्थ । यस्मादृतुरुंचाता यादृशं पुरुषं पश्येत् तादृशी प्रजा मवति । ९ इदमनुशासनिके मतंगोपाख्याने स्पष्टमुक्तम् । स्मृत्यन्तरे च – 'ऋतुस्राता सती नारी यं तु स्नेहेन पश्यति । तादृशं जनयेत्पुत्रं तस्मात्पश्येन्निजं पतिम्' । इति देवलः – ‘यदा गोवोष्ट्रदासीषु मनुप्याजाविकदिषु । नोत्पादकः प्रजाभागी तथैवान्यांगनासु च' । इति मरीचिः – 'पुंसन्नियो वा परस्परभावनातिरेको गर्भग्य वर्णविधिरिति विज्ञा यते । इति । ऋतुरात्रयो द्वादश भवन्ति षोडशेति च आचक्षते ॥ १० ॥ ऋतुरात्य इत्यादि । ऋतुस्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृतः । चतुर्भिरितैरैस्सर्धमहोमिस्सद्विगर्हितै ॥ नवमः खण्डः] तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या । त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रय ? ॥ इति ४१३ प्रथमास्तिस्रो न गम्याः ।। ११ ।। पुमान् समासु विषमासु स्त्री जायते ।। १२ ।। प्रथमा इत्यदि । व्यासः - 'प्रथमेऽहनि चण्डाली द्वितीये ब्रझघातिनी । तृतीयेऽहनि धेनुत्री चतुर्थेऽहनि शूद्रिका ? ॥ इति महाभारते – ‘चतुर्थे वा न गम्याऽहि गन्ताऽल्पायु मसूयते । विद्याहीनं ऋतभ्रष्ट पतितं पारदारिकम् । दारिद्यार्णवमञ्च तनयं वा प्रसूयते । कन्यार्थिनैव गन्तव्या पञ्चम्यां विधिवत्पुनः ? ॥ ............ षष्ठयत्र जननी भवेत् । सप्तम्याचैव कन्यार्थी गच्छचैव प्रसूतये । अष्टभ्यां सर्वसंपत्रं तनयं संप्रसूयते । नक्म्यां दारिकार्थी स्यात् दशम्यां पण्डितं तथा । एकादश्या तथा नारं जनयेकुलदूषणीम् । द्वादश्यां धर्मतत्त्वज्ञ श्रौतस्मार्तप्रक्र्तकम्। त्रयोदश्यां तथा नारी वर्णसंकरकारिणीम्' ॥ इति बोधायनः-- ‘चतुर्थीप्रभृत्याषोडशीमुत्तरामुतरां युमामुपैति । प्रजानिशेयसमृतु गमनमित्याचार्याः । । इति देवलः – 'अशुद्धदिक्सेष्वेनां मैथुनाय यदि ऋजेत् । आयुः प्रजाश्च धर्मश्च तस्य पुंसः प्रहीयते' ॥ इति ४१४ श्री श्रीनिवासनचिकृत-तात्पर्यचिन्तामणिसहित [तृतीय प्रश्ने स्त्वन्तरे- ' शुद्धा भर्तुश्तुर्थेऽहि ज्ञाता नारी रजस्वला । दैवे कर्माणि पित्र्ये च पञ्चमेऽहनि शुद्धयति ॥ इति भर्तृशुश्रूषादिविषयं चतुर्थदिनम् शालिव्रीहियवानामचं पयसा प्राश्नीयात् ॥ १३ ॥ क्मादाहारमूला धातवो भवन्ति ॥ १४ ॥ यस्मादित्यादि । अनेन असाराणां कोद्रवादीनां निवृत्तिः । बाहटः – ‘अन्नहीनं लक्षीणं घृतहीनन्तु शोणितम् । क्षीरहीनं शुकनाशं तिहीनं चाक्षिनाशनम्' । इति ‘इन्द्रियं वै गर्भः । अथो पयसा वै गर्भा वर्धन्ते इति । हरिवंशे – 'रसाद्वै शोणितं भवति शोणितान्मांसमुच्यते । मांसातु जायते मेदः मेदसोऽस्थीह जायते ॥ अस्थ्नो मजा समभवन्मजायाश्शुक्रसंभवः । शुकाद्भर्भस्समभवत् रसमूलेन कर्मणा । शुक्रो हि प्रक्ष्मो भागस्स सौम्यो राशिरुच्यते । गभप्णसंभवो ज्ञेयो द्वितीयो राशिरुच्यते । शुक्र सोमात्मकं विद्यात् आर्तवं पाक्कात्मकम् । भावौ रसानुगवेतौ वीर्वञ्च शशिपाक्कै । कफक्गे भवेच्छुकं पित्तक्गे च शोणितम् । कफस्य हृदयं स्थानं नाभ्यां पितं प्रतिष्ठितम् । देहस्य भध्ये इदकं स्थानं नु मन : स्मृतम्' । इति देवलः– ‘यौगक्षे तु तीर्थानां विमादिक्रमशो ब्रजेत् । ४१५ ओजराश्यंशगे चन्द्रे लग्ने पुंग्रहवीक्षिते । उपविशेद्युमतिथिषु न नमः कामयेत् स्त्रियम्' । इति तीर्थमृतुगमनम् । लक्ष्मीवट-शृंगसहदेवीनामन्यतममभिष्य प्रक्षिपेदक्षिणे नासा पुटे पुत्रकामायाः वामे स्त्रीकामायाः ॥ १५ ॥ न निष्ठीवनं कुर्यात् ।। १६ ।। शेोकरोषौ वर्जयति ॥ १७ ॥ लक्ष्मीत्यादि । लक्ष्मी लता प्रसिद्धा (पंजि-हरिद्रा वा) । वटशृंगः वटमुकुलानि । सहदेवी प्रसिद्धा । एषामन्यतममेकं अभिष्य दृषदि पेषयित्वा । दृषत्पुत्रे दृषत्पुत्रेण पेषयि । त्वेत्यापस्तंबः । नववस्त्रं निधाय पुत्रकामा चेत् तस्याः दक्षिणे नासापुटे अंगुष्ठाग्रेण प्रक्षिपेत् । मा च तद्रसं निष्ठीवनेन न बहिः कुर्यात् । गृह्य *कन्याऽवहन्यादित्येके वज्ञेण प्रक्षिपेद्रसम् । वस्त्र दद्यात् सहोदर्ये वरस्य गुरवेऽथ वा' ॥ इति सामब्राह्मणे 'अथ यस्या जातानि प्रमीयेरन् न्यग्रोधशृंगाश्वत्थशृंगशतमूलं चोत्थाप्य तदहस्त्रिवृतं कारयेत् मणिम िप्रतिष्ठाप्यावृता हुत्वा मणिं निधाय अबोध्यमिरित्येतेनाभिजुहुयात् सहस्रशतावरं, तृतीये गर्भमासि निदध्यात् आज शेषं मेखलायाम् । मणिं धारयेत् पुमांसं ह जनयति' इत्यादि । 'गोजिरायुक्तं हस्तपृष्ठं शोधयित्वा प्रियगुकां सभां सहदेव्या मध्याप्यं भूमिपाशकं न चां() काचकपुष्पमिति च ता उत्थाप्य तु नदहः चूर्णानि कारयेत् । 'आनो विश्वासु हव्य'मित्यनेन त्रिस्संपातां चूर्णेषु कृत्वा 'अम आयाहि वीतय'इति रहस्येनाद्भिः संयूय तानि नाशुचिः पश्येद्वा उपस्पृशेद्वा नदनुलेपनं तेनानुलिप्तां यां यां स्पृशति सा सैनं कामयते' । इत्यादि च । मनुः– ‘यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् । अप्रमोदात्पुनः पुंसः प्रजनं न प्रवर्तते । ४१६ श्रौ श्रीनिवातनलिकृत-तात्पर्यचिन्तामणिसहितम् ख्रियान्तु रोचमानायां सर्व तद्रोचते कुलम् । तस्यमरोचमानायां सर्वमेव न रोचते ) । इति [तृतीय प्रश्न तामेनां ‘यन्मेगर्भा'दिभिः प्रोक्षणैः प्रोक्ष्य ‘विष्णुर्योनि कम्पय'त्विति तामुपगच्छेत् ।। १८ ।। तामेनामित्यादि । मन्त्रान्तरेण पूर्व संगमनमुक्तम् । इदानीं मत्रान्तरेण तस्या एवोपगमनमिति ज्ञापयितुं ता मित्युक्तम् । यन्मेगर्भादीत्यादि शब्देन पावमान्यादिग्रहणम् । प्रोक्ष्येति – सर्वाङ्गदोषनिवृत्यर्थ प्रेक्षणम् । सर्वाण्युपगमनानि मन्त्रवत्वेन कर्तव्यानि । अत्र वोधायनः । 'सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः । यखादौ यवर्ताविति शालीकि ) िित । ‘निषेकयोग्यकाले तु शुचिर्भूत्वा समाहितः । विष्णुर्योनिं सुदर्शनञ्च जप्वाऽऽधानमथाचरेत्' । इति परिषिच्य वैश्वदेवं वैष्णवं मूलहोमांगहोमैौ हुत्वा 'विष्णुर्योनि कल्पय' त्वित्युपगमनमित्येके ॥ १९ ॥ निषेकस्य प्राधान्यज्ञापनार्थ निषेकस्यानन्तरं परिषिच्येत्यादिकमुक्तम् । तत्तदंगतदोषनिर्हरणार्थमंगहोमः । श्रुतिः । ‘दद्भयः स्वाहा हनूभ्य स्वाहे त्यंगहोमान् जुहोति' इति। अंगे अंगे पुरुषस्य पाप्मोपविष्टः। 'अंगादंगादेवैनं पाप्मनस्तेन मुञ्चति ' इति । विष्णुर्योनि 'मित्युपगमनमित्युक्तः अयमेव मुख्यः पक्षः । होमपूर्वकत्वात् । 'ऋतौ प्रथमे होमं कुर्यादृतावृतै संगमन' मित्युत्तरत्र वक्ष्यमाणत्वात् प्रथमर्तावेव होमः । प्रथमार्तवफलानि ज्योतिषे फाल्गुने सुभमा नारी माचे मास् िशुचिन्नता । कर्तिके मर्गशीर्षे च वृद्धिपुत्रसुपु सा । ज्येष्ठ च कुलसंपतिशाखे सखिनी प्रिया । 53 चैत्रे पौषे च दौर्भाग्यं श्रावणे विधवा भवेत् । मासि भाद्रपदे चापि आश्वयुज्यनफ्यता । आदित्यभौममन्दानां वारस्योंदये क्षणात्। मरणं गर्भनाशञ्च कुलटात्वं यथा क्रमात् । करादिपञ्चोत्तरमूलपूषा विष्णुत्रयसिज्यविधीन्दुभेषु । आद्य रजस्सौख्यसुतायुस्थे सौभाग्यवृतिं कुरुतेऽङ्गनानाम् । पूर्वन्नये याम्यभुजंगधिष्ण्ये वैधव्यमस्या विदधीत नूनम् । मधेशयोशोकमथादितेर्भ सा बन्धकीन्द्रेप्यनले दरिद्रा ॥ पुष्पं दृष्ट निन्दिते मे यदि स्यात् शान्ति कुर्यादंगनानाञ्च पूर्वम् । तत्संयोगं वल्लभा वर्जयेयु यावद्भूयः शस्तभे दर्शनं स्यात्' । प्रथमार्तवनक्षत्रे समहीजे मृतप्रजा । आशुक्रसहिते (?) वन्ध्या सगुरुस्यात्तपस्विनी । आदित्ये च पतिभी स्यात् शनौ तिष्ठति जारिणी । राहौ तिष्ठति दासी स्यात् ग्रहहीने सुवासिनी ।। कुलीरवृक्चापान्यानुयुक् कन्या तुलऽथ वा । राशयः शुभदा ज्ञेया नारीणां प्रथमार्तवे । जामित्रे विधवा सूर्ये सोमे सुतविनाशिनी । असिते दुष्टचास्सिा बुधे क्न्ध्या भवेद्वधूः । ४१७ ४१० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्न बहुभाषी देवगुरौ भृगै नष्टकुला भवेत् । शौ सर्वविनाशः स्याद्राहौ स्यात् स्वामिघातुकी। केतौ जनितवन्ध्या स्याद्रजस्याच्छुद्धसप्तमम् । रजोदर्शनकले तु स्वयं पश्यति दुःखिता । सुमगल्या च मांगल्यं भवेद्विधवयाऽधवा । कन्यया दर्शने भोगो रोगकृत् पुरुषदर्शने ।। रोगिण्या रोगिता दास्या दृष्ट दारिद्युमेव च । वन्ध्या चैव सौभाग्यं भिक्षाशित्वं बहुदर्शने ।। वैधव्यं पुत्रसंपतिर्वेश्यात्वं प्रथमार्तव । स्रानकाले दरिद्रा स्यात् भोजने सुखभागिनी ॥ शयने पितृहानिम्म्यात् गनागति पतिं हरेत् । तिष्ठति श्रियमाझेोति गमने मग्णे ध्रुवम् । हरिद्राधान्यतांबूललाजपुष्पाणि धारिणी । गन्धाभरणशाल्यन्नपूर्णपात्रश्च धारिणी । ऊष्वराश्मसशूर्पदि () धारणे त्वशुभं भवेत् । आयुनिमफ्यौःस्थ्यदयिताकामादिकाले ऋतून् () ॥ छिद्रवस्त्रादिहरणं तैलाभ्यंगञ्च बाधकृत् । आर्तवं कुत्सिने देशे क्रन्दे वा त्वशुभं भवेत् । उन्नते चेोन्नतिं विद्यात् निम्ने दारिद्युमेव च । ममदेशे समत्वं म्यादृतूत्पतिफलं विदु' रिति । संग्मादिषु वज्र्यानाह पराशरः । नाभ्यंगमकें न च भूमिपुत्रे औरञ्च शुके च कुजे व मांसम् । बुधे च योषित्परिवर्जनीया शिष्टषु सर्वेषु सदैव कुर्यात्' । इनि नवमः खण्ड:] स्त्यन्तरे – ‘नन्दासु नाभ्यंगमुपाचरेत्। क्षेौरञ्च रिक्तासु जयासु मांसम् । पूर्णासु योषित्पिरवर्जनीया भद्रासु सर्वाणि समाचरेध ॥ चित्रासु हस्ते श्रवणे च तैलं क्षौरं विशाखासु भिषक्षु वज्र्यम् । मूले मृगे भाद्रपदासु मांसं योन्मिघाकार्तिकसोत्तरासु ' । इति ज्योतिषे– ‘विष्णुप्रजेशरविमित्रमीरपोष्ण मूलोतरावरुणभानि निषेककायें । पूज्यानि पुष्यवसुशीतकराविचित्रा दित्यश्ध मध्यमफला विफलास्युरन्याः ॥ चतुर्थदिवसादूर्व मघापुप्यादि वर्जयेत् । पुत्रार्थी युमऋतुषु गच्छेत् षोडशवसरान्' । इति स्मृत्यन्तरे– ‘उत्पत्तौ च विपत्तौ च मैथुने दन्तधावने । अभ्यंगे चोदधिरुाने तिथिस्तात्कालिकी स्मृता ॥ सूतके मृतके क्षेौरे निषेके दन्तधावन । प्रस्थाने च प्रवासे च तिथिस्तात्कालिकी स्मृता।। इति न्यौतिषे – 'षष्ठयष्टर्मीं पञ्चदशीं चतुर्थी चतुर्दशीमप्युभयत्र हित्वा । शेषाशुभास्युतिथयो निषेके सिकन्या तुलघटचापझषाः शुभं वहन्ति । ४१९ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहित [तृतीय प्रश्न यदि शुभवलशालिनोऽनुकूले निधनविशुद्धिगते निषेककार्ये' ॥ इति गर्गः - 'पञ्चदश्यां चतुर्दश्यामष्टम्यां रविसंक्रमे । द्वादश्यां सप्तमीषष्ठयोतैलस्पर्श क्विर्जयेत् । न च कुर्यातृतीयायां त्रयोदश्यां तिौ तथा । शाश्वतीं भूतिमन्विच्छन् दशम्यामपि पंडितः ? ॥ इति ज्योतिः पराशरः-'सन्तापः शान्तिरल्पायुः धनं निधनता तथा । अनारोग्यं सर्वकामाः अभ्यगाद्भास्करादिषु ' । इति प्रचेताः : – 'सर्षपं गन्धतैलञ्च यतैलं पुष्पवासितम् । अभ्यद्रव्ययुतं तैलं न दुष्यित कदाचन । । घृतश्च सार्षपं तैलं यतैलं पुष्पवासितम् । न दोषः पकतैलेषु स्रानाभ्यंगेषु नित्यशः ।। रवौ पुष्पं गुरौ दृर्वा भृगौ गोमयमेव च । भौमे भूमिस्तथान्येषु वासरेषु न दोषभाक्' ॥ इति स्मृत्यन्तरे – 'तैलाभ्यंगनिषेधे तु तिलतैलं निषिद्धयते । अभ्यंगस्य निषेधे तु सार्षपादेरपीप्यते । ॥ इति काश्यपीये- 'इष्टा सितचतुर्दश्यामिन्दुक्षयतिथावपि । ऊर्जा तु स्वातिसंयुक्त यदा दीपावली भवेत् । तैले लक्ष्मीः जले गंगा दीपावलिप्तिौ भवेत् । अलक्ष्मीपरिहाराय अभ्यंगस्रानमाचरेत् । इन्दुक्षयेऽपि संक्रान्तावारवारे दिनक्षये । नत्राभ्यंगमदोषाय प्रातः पापाफ्नुत्तये ॥ आश्वयुकृष्णपक्षस्य चतुर्दश्यामिनोदये । तैलाभ्यंगञ्च कर्तव्यं खानमुष्णेन वारिणा । ४२१ यस्यां हतश्चतुर्दश्यां नरको विष्णुना निशि । तस्वामभ्यञ्जनं कार्य नरैर्नरकभीरुभिः' । इति बृहस्पतिः – 'ऋतुकालभिगमनं पुंसा कार्य प्रयलतः । सदैव वा पर्ववर्जमनृतौ रतिकाम्यया । यथाकामी भवेद्वापि स्त्रीणां क्रमनुस्मरन् । स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतस्मृताः ॥ इति यक्षवस्वयः- ‘एवं गच्छन् स्त्रियं क्षामां मघां मूलञ्च वर्जयेत्' । इति मार्कडेयः– ‘शून्यालये मातृगृहे वृक्षमूले चतुष्पथे । गर्भेण वा () मातृगृहे शर्करालोष्टपांसुषु। घान्यगोविप्रदेवानां गुरूणाञ्च तथोपरि । नथा विहीनशयने नाशुचौ नाशुचिस्वयम् । नावासा न नमश्ध नोत्तरापरमस्तक नाकाशे सर्वश्शून्ये वा स्वपेन्नेोफ्क्नेऽपि च ।। गच्छेद्वयायाममतिमान् न मूत्रोचारशंकितः' । इति रतिरहस्ये - ‘वेदागमोक्तसमये रुचिरप्रदेशे वाजीकृतेन जितरोषभयेन पुंसा । मन्त्रौषधप्रवरतीर्थजलोज्ज्वलेषु कान्ताजनेष्वथ निषेकविधिविधेयः ।। पुष्पोपहारजुषि भितगन्धधूपे दीपशुबोधकपिशे रतिधान्नि हन्यें । कान्तासस्सहचरानुचरश्च कामी श्यामामुखे मितमुखो विदधीत गोष्ठीम् ? ॥ इत्यादि रतिरहस्योक्तमनोहरदेश ग्राह्यः । वाजीकरणं नाम नीचातिनीयः मोहनपरिहारमयोगः । सिंहपाटलिपुत्रेणोक्तम् यथा ४२२ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [ तृतीय प्रश्ने

  • आयामपरिमाणाभ्यां षण्णवद्वादशांगुलैः ।

गुलैः शशो वृषोऽश्रेो ना हरिण्यश्वभकाः स्त्रियः । हरिणीशशयोर्योगे बडवावृषयोस्तथा । हतिनीहयोधैव मतं समरतं त्रयम् । कंडूतेरप्रतीकारात् अन्तर्लिगावमर्दनात् । न द्रवन्ति न तृप्यन्ति योपितो नीचमोहने ।। स्वेदजाः कृमयः सूक्ष्मा मृदुमध्योग्रशक्तयः । स्मरसद्मनि कंडूतिं जनयन्ति यथाबलम् । चर्मदंडोपघातेन कंडूत्यपनयात्ततः । क्षणाच सुखं तासां विसृष्टिः स्पन्दनामिका ' । इति बाहुवीर्येण महर्पिणाप्युक्तम् । 'न ह्यसत्यां रतिप्रतिपत्तौ गर्भसंभव उपपद्यते । इनि । नीचातिनीचसुरतेन रोपादिकं जायत इति तत्परिहारार्थ वाजीकरणं कर्तव्यमिति बाइटाचार्येणोक्तम् । वाजीवातिबलो येन यात्यप्रतिहनोंऽगनाम् । तद्वाजीकरणं नाम देहम्योऽस्करं परामिनि। नन्प्रयोगाश्च तेनोक्ताः । युदर्शनादीनि मत्राणि च व्यास:- ‘सुदर्शनमहामन्त्रं शुचिर्भूत्वा समाहितः । नित्यमष्टोत्तरशतं जपन् पुत्रं लभेत्सुवम्' । इत्यादि ओषधयः प्रवरा इति व्यासः । अंकोलमूलकल्कञ्च चूर्णीकृत्य गुलोद्भुक् । काकाण्डतुल्यमश्नीयात् गर्भिणी सा भविष्यति ॥ इति वसिष्ठः- ‘उत्तमाकर्णिकामूलं पेषयित्वा पयः पिबेत् । पायसा समश्नीयात् पुत्रिणी सहसा भवेत्' । इति गौतनः – ‘क्षीरवृक्षांकुरं गृह्य पेषयित्वा पयः पिबेत् । नैवोदरकृतं दोषं विनश्यति सुतं लभेत् । । इति नवमः खण्डः] मुद्गलः– ‘वटा शिबीजश्च स्तन्येन पयसा पिबेत् । पुत्रं प्रसूयते नारी दैक्दोषं विमुञ्चति ? ॥ इति तीर्थजलादिति पराशरः । महातीर्थमहायोगिमहानद्यास्तु संगमे । पालाशस्य दलात् ज्ञानं कुर्यात्पुत्रसुखार्थिनी ' ॥ इति देवरातश्च – ‘पालाशदलसाहस्रात् सावित्रेण दलं प्रति । स्रापयेत्सवितृमन्त्रेण एकादश्यां प्रजार्थिनीम्' । इति निषेकप्रकारः श्रूयते यजुपि –‘नमं कृत्योरुमुपप्रवर्तयति, यदा ि नम ऊरुमैक्यथ मिथुनीभवतोऽथ रेतस्सिच्यतेऽथ प्रजायन्ते 'इति । प्रजाः रतिरहस्ये – 'पंकजासनलयेन पनिीं वेणुदारितलयेन शंविनीम् । स्कन्धपादयुगलेन हस्तिनीं नागरेण रमयन्ति चित्रिणी 'मित्यादि । बाहट – 'सेवेत कामतः कामी तृप्तो वाजीकृतो हिमे ! त्र्यहाद्वसन्तशरदोः पक्षाद्वर्षानिदाघयोः ? ॥ इति रतिरहस्ये – 'जातिस्वभावगुणदेशजधर्मचेष्टा भावेंगितेषु विकलो रतितन्त्रमूढः । लब्ध्वा बहिः स्खलति यौवनमंगनानां किं नारिकेलफलमाप्य कपिः करोतेि ॥ इति इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण भीनिवासाख्यज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणैौ तृतीयमश्ने नवमः खण्डः। अथ दशमः खण्डः अथ गृहीतगर्भालिंगानि ॥ १ ॥ अवेत्यादि । गृहीतगर्भायाश्चिहानि । उच्यन्त इति शेषः । शरीराटोपः सक्थिसीदनं द्वेषो भर्तुः अरुचिराद्दारे लाला प्रकोपः खरतास्फरणं योनेरिनि ॥ २ ॥ शरीराटोप इत्यादि । शरीरस्य अस्वास्थ्यं। सक्थिसीदनम्-ऊरुल्यथनं। द्वेषो भर्तरि संगमकाले भर्तरि द्रः । भर्तुरिति विभक्तित्ययः छान्दसः । अरुचिराहारे भक्ष्यमाणेषु मधुरादिपदार्थेष्वप्रति: । लालाप्रकोपः निष्ठीवनस्य वा फेनस्य वा प्राचुर्य-यद्वा छर्दनादिः । खरतास्फरणं योनेः । कर्कशता स्फुरणं । यद्वा शरीरकाश्र्यात् वर्णेन क्चसा वा बर्बरत्वम् । गर्भस्य दैवानुबन्धं ज्ञात्वा आपूर्यमाणपक्षे पुण्ये पुणान्नि नक्षत्रे आज्येन आधारं हुत्वा तां मंगलयुक्तामुपवेश्य परिषिच्य धातादि पञ्चवारुणं मूलहोमं स्विष्टाकारश्च हुत्वा 'वृषोऽसी'ति यवान् ददाति ॥ ३ ॥ गर्भस्येत्यादि । दैवानुवन्धं स्वकर्मकृतमनुबन्धम् । 'ऋणानुबन्धरुपेण पशुफ्नीसुतालयाः ? इनि वचनात् । मरीचिः “अथ देहोत्पतिप्रकारः । ओषधीभ्योऽन्नमुपजायते तदनं विविध भवति एकं मूलमेकं पुरीपमेकं पुरुषाणां शुकं स्त्रीणां शोणितम् । शुक्रशोणितयो क्षीरे सर्पिरिव सर्वव्यापिनी मायाशक्तिर्भवति । पुरुषवीजमूलसञ्चितं शुर्क ीकुक्मूलसञ्चितं शोणितम् । संयोगकाले दैवयोगेन वायुना गर्भालयं प्रविशति । तत्रैकरात्रोक्तिं कलिलं द्विरात्रोषितं बुद्बुदं त्रिरात्रोषितं मांसलं चतूरास्रोक्तिं ममः खण् नवरात्रोवितं यौक्नं दशरात्रोषितं पयसमर्धमासे पिंडाकृतिर्मासे शरीराकृति र्मासद्वये शिरोवाहुपदेशास्त्रिमासे जठरं कठिप्रदेशं चतुर्थे मासे पाणिपादद्वयं पञ्चममासे रोमकूपाणि षष्ठ मासेऽथिसंघातः सप्तमे मासेि जीवप्रकाशः भष्टमे मासे देहो नवमे मासे प्रचलनं करोति । अत ऊर्ध जायते । स्रायुमज्जास्थीनि रेतोमयानि । त्युधिरमांसानि शोणितमयानि । एवं षट्कोशविकृतत्कअक्तमां समेदोऽस्थिमज्जाशुकमिनि क्रमेणैवान्तर्भूतानि (क्रमेणैकांशीभूतानि सप्तधातूनि)। सप्तधातुमयं गात्रं भवति । शुक्राधिके पुरुषः शोणिताधिके स्री द्वयोस्तुल्ये नपुंसकं भवति । पुंसस्त्रियो वा परम्परभावनातिरेको (परस्परभावेन तयोरेको) गर्भस्य वर्णविधिरिति विज्ञायते । अथातः पृथिव्यादिमहाभूतानां समवायं व्याख्यास्यामः । शरीरे यत्कठिन तत्पृथिवी यद्रसस्तदंभो यदुष्णं तत्तजः यत्सञ्चरति सोऽनिलः यत्सुपिरं स आकाशः । श्रोत्रादीनि ज्ञानेन्द्रियाणि । श्रोत्रमाकाशे वायौ त्वगौ चक्षुः अप्सु जिद्दा पृथिव्यां प्राणः एवमिन्द्रियाणां यथाक्रमेण शब्दस्पर्शरूपरसगन्धाः विषयाः । वाकूपाणिपादपायूपस्थानि कर्मेन्द्रियाणि । तेषां क्रमेणैव वचनादानगमन विसर्गानन्दाश्ध विषया पृथिव्यादिमहाभूतेषु चतुषु कमेणोत्पन्नाः मनोबुद्धहंकार चित्तानीत्यन्तःकरणचतुष्टयम् । तेषां क्रमेण संकल्पविकल्पाध्यवसायानात्मात्म तत्त्वाबोधानुभूतानुस्मरणानि विषयाः । मन:स्थानं गलान्तरं बुद्धर्वदनमहंकारस्य हृदयं चित्तस्य नाभिरिति। अस्थिचर्मनाडीरोममांसाश्च पृथिव्यंशाः, मूत्रक्षष्मरक्त शुक्रस्वेदाश्चापां क्षुत्तृष्णानिद्रालयमोहमैथुनान्यग्नेः प्रचरणविलेखनोन्मीलन (स्थूलादि) उन्मेषनिमेषणादीनि वायः, कामक्रोधलोभमोहभयान्याकाशस्य । शब्दस्पर्शरूपरसगन्धाश्चैते पृथिवीगुणाः, तेषु गन्धविहीनाश्चत्वारोऽपां गन्ध रसहीनास्रयोऽग्नेः, शब्दस्पर्शों द्वै वायोः, शब्द एक आकाशस्य। सात्विकराज सतामसा इति त्रयो गुणाः । अहिंसासत्यास्तेयब्रह्मचर्यविकल्पनाकोधगुरुशुश्रूषा शैौचसन्तोषास्तिक्यार्जवा इति सात्तृिकलक्षणानि । अहं कर्ताऽहंभोक्तत्यभिमान गुणा राजसलक्षणानि । निद्रालयमोहमैथुनस्तेयकर्माणि ताम्सलक्षणानि । ऊध्वें श्री श्रीनिवासमक्षिकृत-तात्पर्थचिन्तामणिसहितम् [तृतीय प्रश्ने सात्विका मध्ये अधस्तात्तामसा इति । सम्यक्ज्ञानं सात्विकं, धर्मशानं राजसाः राजसं, तिमिरेत्थज्ञानं तामसमिति । जाग्रत्स्वमसुषुप्तितुर्यमिति चतुर्विधा अवस्थाः । ज्ञानेन्द्रियकर्मेन्द्रियान्तः करणचतुष्टयचतुर्दशकरणैर्युक्त जाग्रत्, अन्तःकरणक्तुष्टयमात्रसंयुक्त स्वमं, िक्लैक करणयुक्ता सुषुप्तिः, केवलजीवयुक्तमेव तुर्यमिति । उन्मीलितजीवमध्यस्थपरमात्म जीवात्मनोर्मध्यस्थोऽतो जीवात्मा क्षेत्रज्ञ इति विज्ञायते । सोऽपि पञ्चमहाभूताः देहेन्द्रियपञ्चभूतगुणा अन्तःकरणचतुष्टया इत्येतैः पञ्चविंशात्मकः पुरुषः परमात्मनो देह इतेि विज्ञायते । इति । हरिवंशे – 'नाभिकंठान्तरं यतु तत्र देवो हुताशनः । मनः प्रजापतिज्ञेयस्तत्र देवो विभाव्यते ॥ पित्तममिः स्मृतेश्चेति श्रीषोममयं जगत् । एवं प्रवर्तिते .... ... गर्मे बुद्बुदसनिमे । वायुः प्रवेशनं चक्रे संगतः परमात्मना । स पञ्चधा शरीरस्ो भिद्यते वर्धयन् पुनः । प्राणोऽपानस्समानश्च उदानो व्यान उच्यते । प्राणोऽस्य परमात्मानं वर्धयन् परिवर्धते । अपानः पधिमं कायमुदानेोध्र्वशरीरगः । व्यानो व्यायच्छते येन समानस्सन्निवर्तते । ऋतावाप्तिस्ततस्तस्य जायेतेन्द्रियगोचरा । पृथिवी वायुराकाश आपो ज्योतिश्च पञ्चमम् ।। तस्येन्द्रियनिविष्टास्युः स्वं स्वं योगं भचक्रिरे । पार्थिवं देहमाहुस्तु प्राणात्मानञ्च मारुतम्। छिद्राण्याकाशयोनीनि जलं स्रवं प्रचक्षते । ज्योतिश्चक्षुषि तेनात्मा तेषां यत्र मनः स्मृतम् ॥ प्रामाश्ध विषयाश्चैव यस्य वीर्याः प्रवर्धिताः । इत्येताः पुरुपांत्सर्वान् सृजन् लोकांत्समासतः । मिथुनेऽस्मिन् कथं लोकं नरकं विष्णुरागत:'(?) । इति कामादीनामुत्पातिस्थानान्याह भृगुः । । 'कामः क्रोधश्च लोभश्च मोहश्चैव मदस्तथा । मात्सर्य धर्म इत्येते त्वगायैस्तु यथाक्रमम् । शुकात्तु जायते कामः मज्जायाः क्रोध उच्यते । अस्थिभ्यो जायते लोभो मेदसा च मदस्तथा । मांसान्मोहः प्रजायेत मात्सर्यमसृजस्तथा । त्वचचैव भवेद्धर्मः क्रमाज्जाताश्चतुर्दश । दिभ्घातार्कप्रचेनाधिवहीन्द्रोपेन्द्रमुत्युकाः । चन्द्रो विष्णुश्चतुर्वक्तश्शंभुध करणाधिपाः' । इति प्रसंगादिदमुक्तम् । एवं गर्भचिहान् ज्ञात्वा आपूर्यमाणपक्षे पुण्ये पुंनाप्ति शुभे नक्षत्रे इति । ज्यौतिषे – 'हस्तदिति हरीशभृत्पौष्णवेदोत्तराख्या पक्षच्छिद्रांश्ध रिक्तां पितृतिथिमपहायाष्टमस्थं शशांकम् । सिंहाली वर्जयित्वा शुभक्लबहुला राशयोप्यंशकाग्स्युः श्रेष्ठानि चेतरोविभृगुबुर्धाधिषणा वह्निशुद्धेऽष्टमे च' ॥ संग्रहे - ‘जातकर्म च पुंसूतिः सीमन्तोन्नयनानि च । मलिन्लुचेऽपि कुर्वीत निमित्तं यदि जायते । ।

  • पुंसवने वनिता न सदेष्टाः कर्कियमेतरराशय इष्टा: ।

'रग्रहाणामेकोऽपि लमादन्त्यान्त्यजाटमे । ४२७ ४२० श्री श्रीनिवासमविकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्न सीमन्तिनीं धृतं गर्भ बालं हन्ति न संशयः । सितेज्यमूढो नाधिमासो मासप्रावान्यकर्मसु ।। इति गृह्यपरिसिध् – ‘अवषट्कारहोमाश्च पर्व चाग्रयणं तथा । मलमासेऽपि कर्तव्यं काम्या इष्टीर्विवर्जयेत् ॥ नित्यं नैमित्तिकं कुर्यात् प्रयतस्सन् मलिलुचे' । इति आज्येनाधारं हुत्वा । ‘एतोविन्द्र'मित्यादिव्याहृतिपर्यन्तग्रहणम् । औपासने कर्तव्यताज्ञापनार्थमेवमुक्तम् । तां गर्भवतीं मंगलयुक्तां दक्षिण तोऽग्नेरपरस्यामुपवेश्य तस्या उत्तरे स्वयमासीनः परितीर्य परिषिच्य धातादीति ।

  • पयो दधि घृतं समं गृहीतं त्रिवृदित्यामनन्ति ॥ ४ ॥

'भूस्त्वयि ददा' मीति एनां त्रिवृत्प्राशयेत् ।। ५ ।। प्राशयेत् । सयवं प्राशयेत् । अत्र जैमिन । ‘यवध दधिप्रसृतेन प्राशयेत्' इति । आचान्तायाः नामेरूध्वै 'अभिष्टऽहं –पगञ्च' । इति दभेण विरुन्माज्र्य पुण्याहं कुर्यात् ।। ६ ।। ब्राह्मणानशेन तर्पयति ॥ ७ ॥ ब्राह्मणानेित्यादि । अन्तहोमं कृत्वा ब्राह्मणतर्पणम् । ‘देविका घातादीत्यादिषु इयमुपपत्तिः । ‘पञ्चम्यामाहुतावापः पुरुषक्सो मन्ती । तेि शरीरकारणभूतानाम्पां देवता वरुण इति वारुणम् । यद्वा । 'रात्रिं वा अनुप्रजाः प्रजायन्ते । इति श्रुतेः । ‘वारुणी रात्रि रिति श्रुतेष वारुणम् । मूलहोमप्रशंसा च पूर्वमेवोक्ता । अन्तहोमे स्विष्टकृतश्शुद्ययार्थम्। यवानम् ‘वोऽसी' ति मन्त्रलिंगात् । त्रिवृत्प्राशनन्तु ‘माणो वा आज्यम्' श्रीवैखानसगृह्यसूत्रम् ४२९ ‘इन्द्रियं वै दधि ' ' अथो पयसा वै गर्भा वर्धन्ते ' इत्यादिश्रुतिभिः प्राण शरीरेन्द्रियवृद्धयर्थम् । यद्वा । 'उल्बं गभों जरायु तदेव तन्मिथुनं ' इत्युल्वादि बृद्धयर्थम् । व्याहृतेस्तु 'भूरिति वै प्राणः । भुवरित्यपानः । सुवरिति व्यानः' इति प्राणादिरूपत्वात् प्राणादीनामुत्पत्यर्थ व्याहृतयः । गर्भशुद्यार्थ दर्भणोन्मार्जनम् । कर्मसाद्गुण्थाथै पुण्याहब्राह्मणभोजनानि । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणैौ तृतीयप्रश्ने दशमः खण्डः अथ एकादशः खण्डः अथ गर्भाधानादि चतुर्थे मासि पुंसवनं भवति ॥ १ ॥ शुछपक्षे शुद्धेऽहनि पूर्वाहे अग्रिमुपसमाधाय पूर्ववत् स्विष्टा कारान्तं हुत्वा दक्षिणतोऽग्नेरपरस्यानासीनायै ‘वृषोऽसी' ति सर्षप मित्रितान् यवान् 'आन्धौ स्थ' इति दद्यात् ।। २ ।। शुक्लपक्षे इत्यादि ‘शुकपक्षे कृतं कर्म चन्द्रवद्भवृद्धिमाप्नुयात् । कृष्णपक्षे कृतं कर्म चन्द्रक्त् क्षीयते सदा ॥ इति शुद्धे दोषरहिते । अहि न रात्रौ। पूर्ववत् गर्भाधानक्त्। अलामे माषधान्यौ प्रतिनिधी स्याताम् ॥ ३ ॥ अलामे – यवानामलाभे । 'ऑ भूर्भुवस्सुवः' - 'राकामहं '-'यास्ते राके '-'सोम एव'-'विधा उन त्वया' 'इत्युदरमभिमृशेत् ।। ४ ।। पूर्ववत् त्रिवृत्प्राशनादीनीति विज्ञायते ॥ ५ ॥ पूर्ववदित्यादि । 'अभिष्ट्रहं' 'पराधेति' दभेज तिरुन्माज्यं पुण्याहं ब्राह्मणभोजनञ्च कुर्यादित्यर्थः । शृहः- ‘केशान् मासत्रयाद् गर्भवान् धारयेत् द्विज । श्राद्धञ्च वास्तुसक्नं त्वनिदूयाताम् । मायुःक्षयं भवति गर्भवतीपतीनाम् एकादशः खण्ड:} श्रीबैखानसगृह्यसूत्रम् इत्यादयो धर्मा अत्रानुसन्धेयः । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पयचिन्तामणी नृतायप्रश्न एकादशः खण्डः । ४३१ अथ द्वादशः खण्डः अथ गर्भाधानाद्यष्टमे मासि सीमन्तोन्नयनं कुर्यात् ॥ १ ॥ पक्षेो दिनञ्च व्याख्यातम् ।। २ ।। पक्षेो दिनश्चेति । गर्भाधानादिषु त्रिषु समानमित्यर्थः । पूर्ववत् धातादि हुत्वा वेण्या शलल्या सह शलाटुग्लप्सं साद्रपखं कुशांकुरञ्च दणविगबद्धय 'ओंभूर्भुवस्सुवः' इति गृहीत्वा तस्या स्तथा आसीनायाः स्रग्गन्धवत्याः सीमन्ते 'राकामहं '-' गास्ते राके' इनि स्थापयित्वोन्नयनं कुर्यात् ॥ ३ ॥ पूर्ववदित्यादि । गर्भाधानादिक्त् । वेण्या शलन्या त्रीणि स्थानानि यस्याः श्वतानि तया त्रेण्या शलल्या । सह शलाटुग्लप्सं ईषत्पकं फलं लप्सं. एकत्रानेकफलसहितं एवं विध विश्वामित्रोदुबरं साग्रफत्रं कुशांकुरञ्च शलल्या सह दभेण त्रिराबद्धय गृहाति । गृह्यः– ‘विश्वामित्रौदंबरी वा न्यग्रोधाश्वत्थसंभवा । प्राक्षी वाल्पफला वापि शाखा सीमन्तकर्मणि ॥ इति (विश्वामित्रोदुबरं – ब्रह्ममेडी) सीमन्ते - ललाटान्ते उभयनं कुर्यात् ऊध्र्वमुन्नयेत् । 'सोम एवे'ति पुरस्तादिव कुर्यात् ॥ ४ ॥ सोम एवेत्यादि । मन्त्रान्ते समीपनदी मग्रहणम् । पूर्ववत् त्रिवृत्प्राशनादि पुण्याहान्तमित्येके ॥ ५ ॥ पूर्ववदित्यादि । गर्भाधानक्तवत् 'आभिप्टाहं-पराछेति विरुन्मार्जनं दण । पुण्याहान्तमित्यर्थः । अदोषपरिहारार्थमेवमुक्तम् ।

श्रीवैखानसगृह्यसूत्रम् रोगे चालभ्ययोगे वा सीमन्ते पुंसवे तथा । यद्ददाति समुद्दिष्टं पूर्वत्रापि न दुष्यति ? ॥ इति मरीचेिस्मरणात् पूर्वमेव कर्तव्यम् । पूर्वमेव दत्तछेदनन्तरं कृतेऽपि न दोषः । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्येचिन्तामणैौ द्वितीयप्रश्ने द्वादशः खण्डः ४३३ अथ तयादशः खण्डः अथ विष्णुबलिः ।। १ ।। अथेत्यादि । अथ अनन्तरमष्टमे मासि विष्णुबलिः । अत्र बोधायनः। यथैतदुतो बलिहरणम् । विष्णवे बलिरष्टमे मासि पूर्वपक्षस्य सप्तम्यां द्वादश्य रोहिण्यां श्रोणायां वा इति । वैष्णवो ह्येष मासे विज्ञायते विष्णुर्गर्भस्य देवताः इति । उक्तदिनात्पूर्वेद्युः नान्दीमुखं कृत्वा 'अस्या गर्भपुष्टयर्थ गर्भस्य श्रीवैष्णव त्वसिद्धयर्थं च विष्णुबलिकर्मणा संस्करिष्यामि 'इति संकल्प्य आधारं हुत्वा आवाहनकाले - उत्तरप्रणिधावन्यादीन् दवान् ' ऑभूः पुरुषं '-' ओंभुवः पुरुषं –'ओ' सुवः पुरुषं'-'ओं भूर्भुवस्सुवः पुरुषं' चेत्यावाह्य तथैव निर्वापाद्याधारं हुत्वा अग्नेः पूर्वस्यां दर्भामनेषु 'केशवं - - 'माधवं ' - 'गोविन्दं–‘विष्णु'-'मधुसूदनं' - 'त्रि - नारायण विक्र'-'वामनं' 'श्रीधरं'-'हृषीकेशं'-'पद्मनाभं'-'दाभोदरं इति नामभिः देवं विष्णुमानाह्य 'आपो-हिरण्य-पवमानैः' रुन्नापयित्वा तत्तन्नाम्नाऽर्चयति ॥ २ । उत्तरेयादि । दवं विष्णु । विष्णुवलेिकर्मत्वात् देवं विष्णुमित्युक्तम् । स्रापयित्वा । नतः वखोत्तरीयोपवीतादीनि दद्यात् । गृह्यः- 'हृदयादर्कबिाद्वा ध्यात्वाऽऽवाख सुरुपिणम् । पीठे वा तंडुले वाऽथ कुशकूचें समर्चयेत्' । इति 'अता दवाचैः –'विध्णोर्नुकं'-'तदस्य प्रियै'-'प्रतद्विष्णुः 'परो मावया’-‘विचक्रमे’-‘तिर्देवः' इति द्वादशाहुतीरराज्येन हुत्वा पायममाज्यसंयुक्त हविर्देवं निवेद्य द्वादशनामभिः अतो देवाः विष्णोर्नु कादैः आज्यमिश्र पायसं जुहुयात् ॥ ३ ॥ त्रयोदशः खण्डु :]] ऋग्यजुस्सामार्थर्वभिर्मन्त्रैः वैष्णवैः दवं संस्तूय नमोऽन्तैनमभिः प्रणमेत् पायसशेषं पत्नीं प्राशयति ।। ४ ।। ऋग्यजुस्सामेत्य,दि । मन्त्रैः वैष्णवैः । पुरुषसूक्तस्य चातुर्वेदिकत्वात् पुरुषसूक्तन च स्तोत्रं कृत्वा केशवाय नमः'इत्याचैः नमोऽन्तैः द्वादशनामभि द्वादशकृत्वः प्रणम्य पत्नीश्च प्रणामं कारयित्वा पूजिौ मुदर्शनपाञ्चजन्यौ तस्मिन्नौ प्रताप्य ताभ्यां पहुतशेषे पायसेंकयित्वा पायसशेषं पलीं प्राशयति । सीमन्तेन सहैव कृते विष्णुबलौ संकल्प्य परितीर्य परिषिच्य उत्तरप्रणिधौ 'ऑभूः पुरुष'मित्यादिना आवाह्य निर्वापं कृत्वा आघारौ स्राव्य हुत्वा यथा क्रमं होमः पुरुषादिभ्यः । शेषं पूर्ववत् कुर्यात् । याज्ञवल्क्यः - 'दैौहृदस्याप्रदानेन गर्भ दीयमवाप्नुयात् । वैरूप्यं मरणं वापि तस्मात्कायै प्रिय स्त्रिया । । इति संकोचेनौषधादिक ४३५ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्नाचार्यवर्येण श्रीनिवासस्यज्यना विरिचन श्रीवैखानसमूत्रत्यास्याने तात्पर्यचिन्तामणौ तृतीयप्रश्ने त्रयोदशः खण्डः । 1. अत्र ग्रन्थपातः । गर्भिण्याः दौहृदानस्यावश्यकतां प्रतिपादयतीक । अध जात्कर्म व्याख्यास्यामः ॥ १ ॥ अथेत्यादि । गर्भसंस्कारानन्तरम् । अरिष्टागारं यथोक्तं कृत्वा वृषभोषितं तिलसर्षपैः धूपयित्वा तां प्रवेशयेत् ।। २ ।। अरिष्टागारमित्यादि । अरिष्टागारम्-अरिष्ट निरसनार्थ निंबाद विपत्रैः क्रियते तदरिष्टागरम् । यथोक्तम् । ज्यौतिषादिषुक्तप्रकारेण कुर्यात् । भूहः - ‘गृहस्य दूरे नैर्वत्यां ध्वजाये सूतिकागृहम् । निवैर्वा विषवृक्षेर्वा कुर्याच्छुभदिनक्षके' । इति वास्तुशास्त्रे - 'एन्द्रे तु विश्रमस्थानमाभ्नेय्यां धान्यसंग्रहम् । याम्ये तु भोजनस्थानं नैऋत्यां सूतिकागृहम् । वारुण्यां विश्रमस्थानं वायव्ये देवतालयम् । कौवेरे संश्चितस्थानमैशान्यां पचनालयम्' ॥ इति अग्नेय्यां पक्नालयमिति शाखान्तरेषु दृश्यते । ध्वजे तु विप्रवेश्म स्यात् वृषभे पार्थिवं गृहम् । सिंहे वैश्यगृहं कुर्यात् गजे शूद्रगृहं भवेत् । गृहसंस्थापनं सूर्ये मेषस्थे शुभदं भवेत् । वृषमे धनलाभस्यात् मिथुने मरणं भवेत् ॥ कुलीरे पशुवृद्धिस्यात् सिंहे भृत्यविवर्धनम् । कन्या रोगं तुला सौख्यं वृश्चिके शुभवर्धनम् । कार्मुके च महाव्याधिः मकरे धान्यवर्धनम् । कुंमे च रङ्गकाभस्यात मीने सर्वभयापहम् । । इति १। अथ चतुर्दशः खण्ड । चतुर्दशः खण्डः] ब्रन्थान्तरे - 'गृहसंस्थापनं चैते धनहानिभयप्रदम् । वैशाखे तु शुभं विद्यात् ज्येष्ठ तु मरणं ध्रुवम् ।। आषाढे गोकुलं हन्ति श्रावणे भृत्यवर्धनम् । भाद्रपादे महारोगी कलहश्चाऽऽधिमासके ।। कार्तिके धनलाभस्यात् मार्गशीर्षे महाभयम् । पुष्ये त्वभियं विद्यात् माघे.च बहुपुत्रदम् ।। फाल्गुने रलाभस्यात् मासानान्तु शुभाशुभम्' । इति 'मासे वृषभवैशाखे सिंहश्रावण एव वा । वृश्चिकोजें गृहारंभः श्रेयान् स्थिरयुगान्क्यात् । स्वतन्त्रा अपि ते शताः कार्तिके द्वेोष ईरितः । कैश्चिद्वयस्य चलाकारं तुलाराशिसमन्वयात् ॥ कुभमासेऽपि केषाचित् सम्मता गृहसीमयः । दोषानुकीर्तनादन्यत् निरुक्तर्विषयं मतम् । शेषास्सर्वे गृहारंभे वज्र्या व्याध्यादिदूविताः । नक्षत्राणि शुभान्यूर्वमुखानि शुभदानि च । भौमार्कवर्जमन्ये तु वाराशुभफलाकहाः । शलक्त्रव्यतीपातव्याघातपरिधाविना ।। गंडातिगंडविष्कंभवैधृतीनितरे शुभाः । उत्तरे अयने रिक्ताव्यतिरिक्तदिनेषु च ॥ भानुभौमान्यवारेषु ध्रुवक्षं मृदुभेषु च । शूलमद्यन्येषु योगेषु गृहाणि प्रविशेन्नरः ।। मीने ककिंणि वृश्चिके तु शुभदं प्राद्धारमायुष्करं कन्यानक्रवृषेषु दक्षिणमुखं संपत्करं शोभनम् । ४३५ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामभिसहितम् [(तृतीय प्रश्ने युग्मे तौलिंघटेषु पश्चिममुखं द्वारं शुभं सिद्धिदं सिंहे चाप अजे च तूत्तरमुग्यं द्वारं प्रवेशे शुभम्' । इति 'यत्कर्तृराशि पुरतो यदि दक्षिणे स्यात् तत्पुत्रपौत्रधनधान्यसमृद्धिलाभम् । । प्रवेशे जन्मराशिन्तु मुखं दक्षिणन: शुभम् । वामनः पृष्ठनश्चापि कार्यहानिर्धनापहम् ॥ इति काश्यपीये - 'कवयामाष्टत्रिहनं तद्धस्तेनैौजमाहृत्य विस्तारहतायामं त्रिगुणीकृत्य वसुभिर्हत्वा लब्धेषु ध्वजादिषु शुभयोनावारभेत । ध्वजेऽर्थसिद्धिः रजस्रपूजा धृमे हानिर्दू:ग्वं व्याधिभयं सिंहे राजामात्यपुरोहितादीनां पूजा श्वाने कुलानपत्यत्वं वृषे धनधान्याफ्त्यवृद्धिः खरे दारानाचारत्वं गजेऽर्थसंपत् ध्वांक्षे प्रेप्यप्रवज्यादयः । तस्माक'वजसिंहवृषनागान्यनमाहृत्ये ' ति । 'गृहं पेोडशाधा कृत्वा मध्ये ब्राह्मक्तुष्टयम् । करत्यन्तखितुला सिंहारिप्फाष्टवर्जिताः ।। ४३४ इशान्य मीनमन्यत्र मेषाद्याश्च प्रदक्षिणम् । मेषे वृषभयुमे च रिप्फषष्टाष्टवर्जिनाः । मेधे मृत्युभयं कुर्यात् वृषभे चार्थनाशनम् । मिथुने सूतिकानाशः कर्कटे खीविवर्धनम् । हिकन्या तुलायाश्च आयुष्यं प्रसवे तथा । वृश्चिके धनुनक्रश्च नित्यं रोगभयं भवेत् । कुंभे मीने सुग्वं दद्यात् इत्येतत् प्रसवे फलम्' । इत्यादि वृषभोषितम् - वृषभरुषितं निवसितं, यद्वा-शुष्कगोमयशकलानि तिलसर्पस्सह धूपयित्वा तामासन्नप्रसवां गर्भिणीं प्रवेशयेत् । तद् ज्ञाः स्त्रियस्तिस्रश्चतस्रो वा परिगृौनां संवाहयेयुः ।। ३ ।। चतुर्दशः खण्डः। श्रीवैखानसगृह्यसूत्रम् तद् ज्ञाः स्त्रियः-प्रसक्कालकरणीयज्ञाः स्त्रियः । एनां-प्रसववेदना परवशामेनां परिगृह्य स्वकीयेयमिति वा योनिस्पर्शनादिकमंगीकृत्य तच्छरीरं स्वशरीरेषु निधाय किञ्चिच्छयानामिव वहेयुः । कुक्षौ शिथिले हृदयबन्धं मुक्ता सशूले जघने प्रजायन इत्यव धारयेत् ।। ५ ।। कुक्षावित्यादि । अवधारयेद् अधस्ताद्धस्तं प्रसार्य कुमारं धारयेत् । गर्भसंगे विशन्यां सुवर्चलां वा योनौ निष्पीडय निदध्यात् ॥ ६ गर्भसंग इत्यादि – गर्भसंगे अन्तर्गभे सक्त सति विशल्यां – अप्ति शिखां सुवर्चलां रुचकाख्यगन्धद्रव्यं वा हस्ताभ्यां मुसलेन वा निष्पीड्य योनौ निदध्यात् । धूपयेत्पिडीकेन अहिकृत्या वा योनिम् ॥ ७ ॥ धूपयेदित्यादि – पिंडीतकेन – मरुककेन, अहिकृत्या - विमुक्त सर्पकञ्चुकेन वा धूपयेत् । ४३९ हिरण्यपुष्प्या मूलं हस्तपादयोरादधाति ॥ ८ ॥ हिरण्येत्यादि – हिरण्यपुप्या मूल पीतपुप्फ्यूधिकामूलं (पूवुलमोल)। इस्तपादयोगदधाति । तत्पेषयित्वा हस्तयोः पादयोश्च ददाति । इदं विशाल च विशल्या च विद्धिचन्द्रः वारुणी। सुक्र्चल कोतवंगं पाथश्वरविभक्तं सुवर्चला इति वाहटे उक्तम् । यदा नासाग्रं दृश्येत्तदाऽस्य ग्रहस्थितिं ज्ञान्वा शुभाशुभं परीक्षेत् ॥ ९ ॥ यदेति-शीर्षोंदयस्य प्राधान्यतामवगमयति यदा नासाग्रमिति । ज्यौतिथे- सामुद्रिक्षे च – थी थीनिवासनशित-तत्वचिन्तानमित्तहितम् [तृतीय ज्ञान उत्तमन्तु अलावं मध्यमं तु शिरोदमम् । अक्मं भूगतं विद्यादेवं विधिमुच्यते ॥ इति ‘यदा शीर्वोदये लग्ने शुक्रजीक्युतेक्षिते । प्रादादक्षिणे भानौ कोटिदोषं विनश्यति । आदित्यचन्द्रमन्दाश्च पञ्चसप्तक्यिद्रताः । हन्युस्ते तु क्रमात्मस्रमातृपितृन् न संशयः । उदये भूमिपुत्रस्तु पञ्चमे नहसे (?) धने । सूर्यसैौरै यदि स्यातां सद्योमरणसूचकाः' ।। 'सुतमदननवान्त्यरंभ्रलग्ने प्वशुभयुते मरणाय शीतरश्मिः उदयाद्दशमे मन्दो नाशयेदचिरात्सुतम् । अभुक्त (?) मूलजातं वा त्यजेचातो न लोकयेत् । तद्वत् सदन्तजातं च पादजातं विकारिणम् । शान्ति वा विधिवत्कुर्यात् तस्य दोषाप्नुतये ॥ स्वोचवर्गत्रिवर्गस्थो गुरुः केन्द्रिखितो यदि । सर्वारिष्टविनाशाय तद्वत्स्यात् भूगुनन्दनः । शुभांशे शुभवर्गे च शुभग्रहनिरीक्षिते । आयुष्मांश्च सुखी बातो दोषाल्पे गुणगैरवे । । इत्यादि 'पूर्वमायुः परीक्षेत एवालक्षणमादिशेत् । आयुहनेि नराणान्तु लक्षणैः किं प्रयोजनम्' ॥ अनामिकपर्वमतिक्रमी भवेत् कनिष्ठिका वर्षशतं स जीवति । समेऽप्यशीतिर्विषमे च सप्तति यतार्धीनं खलु पाष्टिको भवेत् । । चतुर्दशः खण्डः] श्रीवैखानसगृह्यसूत्रम् कनिष्ठिकांगुलीमूलात् रेखा गच्छति तर्जनीम् । अविच्छिन्ना विवर्णा चेत् शतमायुर्विनिर्दिशेत् । पञ्चदीर्घ चतुर्हस्वं पञ्चसूक्ष्मं षडुन्नतम् । सप्तरतं विगंभीरं त्रिविस्तीर्ण प्रचक्षते । बाहुनेत्रान्तरचैव हनुनासे तथैव च । कर्णी चैव विशेषेण पञ्चदीर्घ प्रशस्यते । ग्रीवा प्रजननं पृष्ठ हृस्व() जंधे च पूजिते । हृस्वानि यस्य चत्वारि पूजामाप्नोति नित्यशः ।। सूक्ष्मान्यंगुलेिपर्वाणि केशदन्तनखत्वचः । पञ्च सूक्ष्माणि चैतानि ते नरा दीर्घजीविनः ।। कक्षे कुक्षिश्च वक्षश्च घ्राणं स्कन्धं ललाटकम् । पाणिपादतले रक्त नेत्रान्ते च नखानि च । तालुजिह्वाधरोष्ठाश्च सप्त रक्ताः प्रकीर्तिताः ।। शिरोविशालो बहुधान्यभोगी उरोविशालो ह्यपराजितः स्यात् । कटीवेिशालो बहुपुत्रभोगः विशालपादो व्यसनी भवेतु । एकरोमा भवेद्राजा द्विरोमा धनधान्यवान् । त्रिरोमा चतूरोमा च अल्पायुर्नर्धनो भवेत् । 'अंगुष्ठमूलप्रभवाश्ध रेखाः पुत्रं दिशन्ति प्रमदाश्च तद्वत् । अच्छिन्नदीर्घ बृहदायुषस्तु स्वल्पायुषः छिन्नलवप्रमाणाः । । दीर्घलिंगं दरिदं स्यात् हस्वलिंगं महद्धनम् । कृशलिंगस्य राज्यं स्यादिति लिंगस्य लक्षणम् । 56 ४४१ ४४२ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [ तृतीय प्रश्नं चतुष्कलश्चतुलवश्चतुष्किष्कुश्चतुम्ममः । चतुर्दशाममद्वन्द्वश्चतुर्दष्टश्चतुर्गतिः ॥ कलाशब्दस्तत्सूचकरेखापरः । मूलेंऽङ्गुष्ठम्य वेदानां चतस्रतिस्र एव वा । एका द्वे वा यथायोगं रेखा यया द्विजन्मनाम् । । इनि चतुलेंग्घः – 'ललाटे यम्य दृश्यन्ते चतुस्त्रिद्वयेकरेखिका । शतद्वयं शान षष्टिस्तन्यायविंश:ि स्मृतम् ।। चतुष्किष्कुः – 'किष्कुः चतुर्विंशत्यंगुलिः हस्तः । चतुष्किष्कुः-पण्णवन्यंगुलोत्सेध इत्यधः । । चतुस्सम - ' चत्वारेि- भ्रवाहुवृषणजानृनि चत्वारि मा यस्य सः । यद्वा बाहुजानूरुगडा: समा यस्य म: || चतुदश समद्वन्द्वः -- 'भ्रवौ नासापुटे नवे स्कन्धावोष्ठा च चूचुकी । कृपेरै मणिबन्धौ च जानुनी वृषणौ कटः । चतुर्दष्टः- दंष्ट्रा दन्तविशेषाः। चतुर्गतिः “ सिंहशार्दूलगजवृषभाणां गनिरिव गति: यम्य सः । महाष्ठहनुनासश्च पञ्चनिग्धोऽष्टवंशावान् । ओष्ठस्य महत्त्वं बन्धुजीवबिंबफलारुणमांग्रन्, हनीम्तु परिपूर्ण मांसलत्वं, नासिकाया दीर्घतुगन्वम् । पञ्चन्निग्धः - 'चक्षु:श्धिन सौभाग्यं दन्नरुिग्मेन भोजनम् । त्वचम्न्निग्धेन शयनं पादस्निग्धेन वाहनम् ।। चतुर्दशः खण्डः] 'विश्वनीलमूतुकुंचितास्तथा मूर्धजास्सुखकराः समं िशरः । अष्टवंशवान्– 'पृष्ठवंशः शरीरञ्च हस्तपादांगुली करौ । नासिका चक्षुषी कर्णी प्रजनो यस्य चायताः' । इति प्रजननस्यायतत्वमार्जवत्वमभिप्रेतम्-अतोऽविरोधः ‘दीर्घलिंगो दरिद्रस्या दित्यनेन। दशपद्मः मुखनेत्रास्यनालुौिष्ठस्तनखा करौ पादौ च पद्मचिहिताः। दशवृहत् उरोललाटश्रवणग्रीवाबाहुंसनाभयः पार्श्वपृष्ठस्वराश्चेति विशालः । ते सुखप्रदः । ५७ ४४३ त्रिभिव्यप्तः – 'त्रिभिव्यप्तिश्च यस्य स्यात् तेजसा यशसा श्रिया द्विशुक्रवान् द्वौ मातृपितृवंशौ यस्य परिशुद्धौ । तथा-अंगुष्ठपर्वमध्ये तु यवो यस्य विराजते । उत्पन्नभक्ष्यभोज्यम्तु स नरस्सुखमेधते । मत्स्ये शतं विजानीयान्मकरे तु सहस्रकम् । अकुश कुडल चक्र यस्य पाणितल भवत् । तस्य राज्यं विनिर्दिष्ट सामुद्रक्चनं यथा ॥ इत्यादि प्रसंगादिदमुक्तम् । प्रकृतमनुसरामः । यस्मात्तद्गुणान्वितो (तं) वर्धयेत् ॥ ९ ॥ यस्मादित्यादि । यस्मात् अरिष्टागारकरणादिलक्षणमुक्तं तस्मात् द्गुणान्वितं वर्धयेदित्यर्थः । स्मर्यते च– शश्वत्युत्रेण पितरो अत्यायन् बहुलं तमः । पिता ऋणाद्विमुच्येत पुत्रस्य मुखदर्शनान् । पुत्रेण लोकान् जयति श्रुतिरेषा सनातनी ॥ इति श्रुतिश्च ‘यावदेनं प्रजाऽनुगृहीते ताक्दक्षयं लोकं जयतीत्यादि । ‘ऋणमस्मिन् सन्नयति अमृतत्वश्च गच्छति ' इत्यादि च । जायमाने मातुरुदकुंभं दक्षिणतः शिरोभागे स्थापयेत् ।। १० ।। जायमान इत्यादि । इदं रक्षेोहरणार्थम् । 'आपो वै रक्षोघ्रीः। ति श्रुतिः । ठाम्। ततस्तूर्यन्तीं पत्तः निधाय 'यथैव सोमः पवत' इत्युदर भभिमृशेन् ।। ११ ।। नतः इत्यादि । पत्त:- पादप्रदेशे । तृयन्तीं पुपिकास्यामोषधिमिनि भाम्करः | वाद्यविशेषमिनि केचित् । श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् टयाम जाने कुमारे द्वारधामे अश्मनि परपुं तस्मिन् हिरण्यं स्थाप यित्वा 'अश्मा भव ' इत्यधग्मुक्रं करोनि ॥ १२ ॥ जैमिनि: .. ज्ञान इत्यादि । [तृतीय प्रश्न जाते कुमार नद्रतं पिना दृष्टाऽनृणो भवेत् । ज्ञात्वा गाभूहिरण्यादीन् दातु नन्कालोऽहति' । इति कृमारप्रसवं नाभ्यामच्छिन्नायां गृल, निलान । वम्वं हिरण्यं गां धान्यं प्रतिगृह्य प्रदोषभाक्' () । इति

  • जानश्राद्ध न दद्यात् पवान्न ब्राह्मणप्वांप |

यस्माचान्द्रायणादव शुद्धिर्भवति नान्यथा ।। अच्छिन्ननाभ्यां कर्तव्यं श्राद्धं वै पुत्रजन्मनि । आमेन हेझाऽऽशौचान्ते अन्नेनैव पुकारयेत् । मृनकं तु स्वकुल्यानामन्नदोषो न विद्यते । । इतेि 'यावन्न छिद्यते नालं तावन्नामानि सूतकम् । छिन्न नाले तन पश्चात् सूनकन्तु विधीयते । दशदानादि दानानि जन्मकाले ददेपिता । । चतुर्दशः खण्ड.]] इत्यादि वचनैः हिस्यादिना अभ्युदयं श्राद्धं कृत्वा गंभृहिरण्यादि यथेष्ट दद्यात् । प्रसवकालमाह श्रुतिः । यथा –छान्दोग्ये । 'तस्मात्प्रजादशामासे गर्भ भृत्वा एकादशमनुप्रजायन्ते नस्माद्द्वादशा नाभ्यक्तिहरन्ति ' इति । स्मृतिरपि “ 'गर्भाधानक्षमाभ्य नक्षत्र जनन भवन् । नवमे दशमे वापि द्रादो वापि निश्चिनम् । श्रीवैखानसगृह्यसूत्रम् द्रारवामे .- 'अष्टागाग्द्रारन्य वामपाश् उपालप्त भ्थल तत्राश्मानं निधाय नदुपरि पर गुं नदुपरि हिरण्यं च निधाय । विज्ञाय ठामनक्षत्र नद्रनन्यं विपश्चिना ' । इनि मार्पयन स्मत्यन्तरे - तस्योपरि 'अंगादंगा 'दिति कुमाग्मेकया स्त्रिया धाग्येन।।१३ नम्योगरीन्यादि । नन्योप–ि हरण्यादरुपरि । क्रिया मात्रा तमद्भिरभ्युक्ष्य ' तिल व एटाम्य'इति सनिलमक्षतं मृध्न्याधाय औपामनभरण्यां निईगनि !; १४ i। तमित्यादि । औपामनमण्यां निहरति । म्वकायमौपानामि अरण्यां 'मूनकं मृतकं चैव प्रवासादिनिमितेषु हावयेन्न तु हापयेत् ' । इत ४४५ ननु * -' म'या पञ्चमहायज्ञान् न त्यत्स्मिातकम च । अलंकृत्य मृतक मृतकः च मन्ध्याकम न सन्त्यजत् । । मनसोचारयेन्मन्त्रं प्राणायाममृतं द्विजः' । इति इनि जावालिस्मरणात् सूतकादौ सन्यादीनां त्यागस्संभवनीतं चेत् न– ४४६ श्री श्रीनिवासभखिकृत-तात्पर्यचिन्तामणिसहितम् [ तृतीय प्रश्न पुलस्यः 'सन्ध्यामिटिं चरुं होम यावर्जीवं समाचरेत् । । न त्यजेत्सूतक वापि त्यजन् गच्छत्यधो द्विजः ' । इति जातूकणिश्च – 'सूतके तु समुत्पन्न मातं कर्म कथं भवन् । पिंडयज्ञे चरुं होमसगोत्रेण कारयेत् । । इति संवर्तः - 'दशरात्रेण शुद्धयेतु वैश्वदेवविवर्जितः । होमस्तत्र तु कर्तव्यः शुप्कान्नन फलेन वा । पञ्चयज्ञविधानन्तु न कुर्यान्मृतिजन्मनोः' ।। इत्यादिबहुवचनबलात् तत्प्रतिपादितरीत्या तेषां कर्तव्यत्वावगमात् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासास्ययज्वना विरचिते श्रीवैखानसमूत्रव्याख्यान नात्पर्यचिन्तामणौ तृतीयप्रश् चतुर्दशः खण्डः । १ जानकाग्नरुत्पनिप्रकान्माह झुल्यामित्यादिना । जानकाभ्युत्पत्तो वृषभ शाकृघिडानि मुख्यानि । अथ वा गमया लानि कपाले निधाय अधम्नादग्ि तमनमुत्नपनीयमिन्गृदाटगन् ! २ ॥ तमेनमिनि । न कपाला:ाः -पनाग्रति कचिदान् । यद्रा -- नमित्यनन

  • ः ।

५ दद्या नन्वत्यादि पा न

|ाम् द्वारस्य दक्षिणतो निधाय अंगाग्वणें पग्निय कणमषपैः हस्तेन शण्ड रथः'- 'अयशाःो भक:' ' आलिग्यन्त्रिलिखन' - : - अयम्ण ' आन्त्रीमुखः'-'केशिनी: . 'एतान् झनैतान् '-'पूर्व पां'- 'मिश्रवाससः ' - 'नत्न चारण: '.'निशीथचारिणी'.' नामां त्वं । 'अयन्ते योनिः' 'मम नाम' इति व्याहृतीश्च हुन्वा प्रक्षाल्य पाणि मवनीमालभ्य 'यत्त सुशीम 'इति मेधायै घनं करोोनि ।। १४ ।। वाट श्री श्रीनिवासमखिकृत-तात्पर्यतिन्तामणिसहितम् द्वारस्येत्यादि । तममेिं अरिष्टागारस्य दक्षिणपाश्च िनधाय कणसपे:-नण्डुलश कलानि कणान्युच्यन्ते ! सर्पपाः प्रसिद्धाः । देवान्तरपरत्वात् रक्षेोहरणार्थ त्वाच कणसर्षपैरित्युक्तम् । पाणि दक्षिणपाणिम् । अयनां आलभ्य – अग्नेः पश्चिमतः भूमिं स्पृष्टा । वचा प४गा हिरण्यं म' सर्पिरिन मेधाजननानि भवन्ति । ५ ब्राह्मीघृतं पयो घचादिकं चामनन्ति ॥ ६ i; ब्राह्मीत्यादि । पृवंचितं , घृतं करो-:युनं, विशिनष्टि ब्राक्षीघृतमिति । प्रायात [तृतीय प्रश्ने धुयुतम् सप्तरात्रप्रयोगेण किन्नरस्वरमुच्यत ' । इत्यादि सुवण दभण बद्ध्वा अन्तधाय घृन 'भूचः' इति प्राङ्मुख गुनर्णमित्यादि । आम्परि धाग्यन। क्वलघृत वा । 'भृऋच' इति चतु+: प्राङ्मुम्ब प्राशयति | मुवणम्पृन्यथा न्थात् तथा कुयान । इत्न करणम्यामश्यदिकधा न्याहृत्यति चेत - न । ऋगादित्वेनोक्तत्वान् चतसृभि । नन्य साय प्रातरेवं अहम्हईन्वा मधाय पाययन् ।। ८ ।। उष्णशानाभिगद्भग्नं झापयिन्वा 'क्षेत्रियै त्वा' इनि नीत्वा 'या देवी 'ििन मातुरंके स्थापयिन्वा 'तासां त्वा' इति स्तनी प्रक्षाल्य 'अयं कुमार ' इति दक्षिणाट पाययन् ।। ९ ।। उष्णशीनाभिरित्यादि । पित्रा मातृज् : कार्य : । 'अर्थो वा एष आत्मा यत्पन्न ' नि श्रुतः । 'आपो हविष्षु' इति न्यस्तमुदकुंभं शेोधयित्वा नित्यं सायं प्रातरादधाति ।। १० ।। पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३३ पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३४ पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३५ पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६५६ मीडियाविकि:Proofreadpage pagenum template मीडियाविकि:Proofreadpage pagenum templateT.T.D. Feligious Publictions series No. 494 ( ) मीडियाविकि:Proofreadpage pagenum template