ऋग्वेदः सूक्तं ५.२२

(ऋग्वेद: सूक्तं ५.२२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.२१ ऋग्वेदः - मण्डल ५
सूक्तं ५.२२
विश्वसामा आत्रेयः।
सूक्तं ५.२३ →
दे. अग्निः। अनुष्टुप्, ४ पंक्तिः ।


प्र विश्वसामन्नत्रिवदर्चा पावकशोचिषे ।
यो अध्वरेष्वीड्यो होता मन्द्रतमो विशि ॥१॥
न्यग्निं जातवेदसं दधाता देवमृत्विजम् ।
प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः ॥२॥
चिकित्विन्मनसं त्वा देवं मर्तास ऊतये ।
वरेण्यस्य तेऽवस इयानासो अमन्महि ॥३॥
अग्ने चिकिद्ध्यस्य न इदं वचः सहस्य ।
तं त्वा सुशिप्र दम्पते स्तोमैर्वर्धन्त्यत्रयो गीर्भिः शुम्भन्त्यत्रयः ॥४॥


सायणभाष्यम्

‘प्र विश्वसामन् ' इति चतुर्ऋचमष्टमं सूक्तम् । आत्रेयो विश्वसामा ऋषिः । चतुर्थी पङ्क्तिः शिष्टा अनुष्टुभः । अग्निर्देवता । तथा चानुक्रान्तं- प्र विश्वसामन्विश्वसाम ' इति । उक्तो विनियोगः प्रातरनुवाकाश्विनशस्त्रयोः ।।


प्र वि॑श्वसामन्नत्रि॒वदर्चा॑ पाव॒कशो॑चिषे ।

यो अ॑ध्व॒रेष्वीड्यो॒ होता॑ म॒न्द्रत॑मो वि॒शि ॥१

प्र । वि॒श्व॒ऽसा॒म॒न् । अ॒त्रि॒ऽवत् । अर्च॑ । पा॒व॒कऽशो॑चिषे ।

यः । अ॒ध्व॒रेषु॑ । ईड्यः॑ । होता॑ । म॒न्द्रऽत॑मः । वि॒शि ॥१

प्र । विश्वऽसामन् । अत्रिऽवत् । अर्च । पावकऽशोचिषे ।

यः । अध्वरेषु । ईड्यः । होता । मन्द्रऽतमः । विशि ॥१

हे "विश्वसामन् । ऋषेः संबोधनमेतत् । त्वम् "अत्रिवत् अत्रिरिव "पावकशोचिषे शोधकदीप्तये तस्मा अग्नये “प्र "अर्च प्रगाय । "यः अग्निः "अध्वरेष्वीड्यः सर्वैर्यज्वभिः स्तुत्यः “होता देवानामाह्वाता "विशि जने "मन्द्रतमः स्तुत्यतमः ।।


न्य१॒॑ग्निं जा॒तवे॑दसं॒ दधा॑ता दे॒वमृ॒त्विज॑म् ।

प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ॥२

नि । अ॒ग्निम् । जा॒तऽवे॑दसम् । दधा॑त । दे॒वम् । ऋ॒त्विज॑म् ।

प्र । य॒ज्ञः । ए॒तु॒ । आ॒नु॒षक् । अ॒द्य । दे॒वव्य॑चःऽतमः ॥२

नि । अग्निम् । जातऽवेदसम् । दधात । देवम् । ऋत्विजम् ।

प्र । यज्ञः । एतु । आनुषक् । अद्य । देवव्यचःऽतमः ॥२

हे यजमानाः "जातवेदसं जातप्रज्ञं जातधनं वा “देवं द्योतमानम् "ऋत्विजम् ऋतुयष्टारम् “अग्निं "नि “दधात निधत्त । किंच “देवव्यचस्तमः देवानामाप्ततमः "यज्ञः यज्ञसाधनमस्माभिर्दीयमानं हविः "आनुषक् अनुषक्तं यथा भवति तथा “अद्य अस्मिन्नहनि तमग्निं "प्र “एतु प्रगच्छतु ॥


चि॒कि॒त्विन्म॑नसं त्वा दे॒वं मर्ता॑स ऊ॒तये॑ ।

वरे॑ण्यस्य॒ तेऽव॑स इया॒नासो॑ अमन्महि ॥३

चि॒कि॒त्वित्ऽम॑नसम् । त्वा॒ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ ।

वरे॑ण्यस्य । ते॒ । अव॑सः । इ॒या॒नासः॑ । अ॒म॒न्म॒हि॒ ॥३

चिकित्वित्ऽमनसम् । त्वा । देवम् । मर्तासः । ऊतये ।

वरेण्यस्य । ते । अवसः । इयानासः । अमन्महि ॥३

हे अग्ने "चिकित्विन्मनसम् । चिकित्वित् जानत् मनो यस्यासौ चिकित्विन्मनाः । तं "देवं “त्वा त्वाम् "इयानासः उपगच्छन्तः "मर्तासः मनुष्या वयम् "ऊतये रक्षणार्थं "वरेण्यस्य संभजनीयस्य “ते तव “अवसः अवसे तर्पणाय “अमन्महि स्तुमः ।।


अग्ने॑ चिकि॒द्ध्य१॒॑स्य न॑ इ॒दं वच॑ः सहस्य ।

तं त्वा॑ सुशिप्र दम्पते॒ स्तोमै॑र्वर्ध॒न्त्यत्र॑यो गी॒र्भिः शु॑म्भ॒न्त्यत्र॑यः ॥४

अग्ने॑ । चि॒कि॒द्धि । अ॒स्य । नः॒ । इ॒दम् । वचः॑ । स॒ह॒स्य॒ ।

तम् । त्वा॒ । सु॒ऽशि॒प्र॒ । द॒म्ऽप॒ते॒ । स्तोमैः॑ । व॒र्ध॒न्ति॒ । अत्र॑यः । गीः॒ऽभिः । शु॒म्भ॒न्ति॒ । अत्र॑यः ॥४

अग्ने । चिकिद्धि । अस्य । नः । इदम् । वचः । सहस्य ।

तम् । त्वा । सुऽशिप्र । दम्ऽपते । स्तोमैः । वर्धन्ति । अत्रयः । गीःऽभिः । शुम्भन्ति । अत्रयः ॥४

हे "अग्ने "सहस्य सहसः बलस्य पुत्र "नः अस्मदीयम् "अस्य “इदं परिचरणमिदं "वचः स्तोत्रं च “चिकिद्धि जानीहि । हे "सुशिप्र । शोभने शिप्रे हनू नासिके वा यस्यासौ सुशिप्रः । तस्य संबोधनम् । सुशिप्र सुहनो "दम्पते गृहपते “तं त्वाम् "अत्रयः अत्रिपुत्राः "स्तोमैः स्तोत्रैः "वर्धन्ति वर्धयन्ति । “अत्रयः “गीर्भिः “शुम्भन्ति अलंकुर्वन्ति ॥ ॥ १४ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.२२&oldid=199403" इत्यस्माद् प्रतिप्राप्तम्