ऋग्वेदः सूक्तं ५.५३

(ऋग्वेद: सूक्तं ५.५३ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.५२ ऋग्वेदः - मण्डल ५
सूक्तं ५.५३
श्यावाश्व आत्रेयः।
सूक्तं ५.५४ →
दे. मरुतः। १, ५, १०-११, १५ ककुप्, २ बृहती, ३ अनुष्टुप्, ४ पुरउष्णिक्, ६-७, ९, १३-१४, १६ सतोबृहती, ८, १२ गायत्री ।


को वेद जानमेषां को वा पुरा सुम्नेष्वास मरुताम् ।
यद्युयुज्रे किलास्यः ॥१॥
ऐतान्रथेषु तस्थुषः कः शुश्राव कथा ययुः ।
कस्मै सस्रुः सुदासे अन्वापय इळाभिर्वृष्टयः सह ॥२॥
ते म आहुर्य आययुरुप द्युभिर्विभिर्मदे ।
नरो मर्या अरेपस इमान्पश्यन्निति ष्टुहि ॥३॥
ये अञ्जिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु ।
श्राया रथेषु धन्वसु ॥४॥
युष्माकं स्मा रथाँ अनु मुदे दधे मरुतो जीरदानवः ।
वृष्टी द्यावो यतीरिव ॥५॥
आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः ।
वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः ॥६॥
ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर्धेनवो यथा ।
स्यन्ना अश्वा इवाध्वनो विमोचने वि यद्वर्तन्त एन्यः ॥७॥
आ यात मरुतो दिव आन्तरिक्षादमादुत ।
माव स्थात परावतः ॥८॥
मा वो रसानितभा कुभा क्रुमुर्मा वः सिन्धुर्नि रीरमत् ।
मा वः परि ष्ठात्सरयुः पुरीषिण्यस्मे इत्सुम्नमस्तु वः ॥९॥
तं वः शर्धं रथानां त्वेषं गणं मारुतं नव्यसीनाम् ।
अनु प्र यन्ति वृष्टयः ॥१०॥
शर्धंशर्धं व एषां व्रातंव्रातं गणंगणं सुशस्तिभिः ।
अनु क्रामेम धीतिभिः ॥११॥
कस्मा अद्य सुजाताय रातहव्याय प्र ययुः ।
एना यामेन मरुतः ॥१२॥
येन तोकाय तनयाय धान्यं बीजं वहध्वे अक्षितम् ।
अस्मभ्यं तद्धत्तन यद्व ईमहे राधो विश्वायु सौभगम् ॥१३॥
अतीयाम निदस्तिरः स्वस्तिभिर्हित्वावद्यमरातीः ।
वृष्ट्वी शं योराप उस्रि भेषजं स्याम मरुतः सह ॥१४॥
सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः ।
यं त्रायध्वे स्याम ते ॥१५॥
स्तुहि भोजान्स्तुवतो अस्य यामनि रणन्गावो न यवसे ।
यतः पूर्वाँ इव सखीँरनु ह्वय गिरा गृणीहि कामिनः ॥१६॥


सायणभाष्यम्

' को वेद जानम् ' इति षोडशर्चं नवमं सूक्तम् । श्यावाश्व ऋषिः । आद्यापञ्चमीदशम्येकाशीपञ्चदश्यः ककुभः षष्ठीसप्तमीनवमीत्रयोदशीचतुर्दशीषोडश्यः सतोबृहत्योऽष्टमी द्वादशी च गायत्र्यौ द्वितीया बृहती तृतीयानुष्टुप् चतुर्थी पुरउष्णिक् । मरुतो देवता । तथा चानुक्रान्तं - ' को वेद षोळश ककुब्बृहत्यनुष्टुप् पुरउष्णिक् ककुप्सतोबृहत्यौ गायत्री सतोबृहती ककुभौ गायत्री सतोबृहत्यौ ककुप्सतोबृहती ' इति । विनियोगो लैङ्गिकः ॥


को वे॑द॒ जान॑मेषां॒ को वा॑ पु॒रा सु॒म्नेष्वा॑स म॒रुता॑म् ।

यद्यु॑यु॒ज्रे कि॑ला॒स्य॑ः ॥१

कः । वे॒द॒ । जान॑म् । ए॒षा॒म् । कः । वा॒ । पु॒रा । सु॒म्नेषु॑ । आ॒स॒ । म॒रुता॑म् ।

यत् । यु॒यु॒ज्रे । कि॒ला॒स्यः॑ ॥१

कः । वेद । जानम् । एषाम् । कः । वा । पुरा । सुम्नेषु । आस । मरुताम् ।

यत् । युयुज्रे । किलास्यः ॥१

“एषाम् ॥ मरुतां पूर्वसूक्ते प्रस्तुतत्वादत्रान्वादेशविषयत्वादेषामित्यस्य निघातता ॥ "जानम् उत्पत्तिं को "वेद जानाति कः पुमान् । "को "वा “पुरा पूर्वमप्येषां “मरुतां “सुम्नेषु सुखेषु "आस भवति । “यत् यदा एते किलास्यः किलासीः । पृषतीः इत्यर्थः । ताः “युयुज्रे रथे योजितवन्तः तदैषां स्थितिं बललक्षणानि सुखानि च को जानातीत्यर्थः । वेगविषये सर्वत्र वायोरुपमास्पदत्वादिति भावः ॥


ऐतान्रथे॑षु त॒स्थुष॒ः कः शु॑श्राव क॒था य॑युः ।

कस्मै॑ सस्रुः सु॒दासे॒ अन्वा॒पय॒ इळा॑भिर्वृ॒ष्टय॑ः स॒ह ॥२

आ । ए॒तान् । रथे॑षु । त॒स्थुषः॑ । कः । शु॒श्रा॒व॒ । क॒था । य॒युः॒ ।

कस्मै॑ । स॒स्रुः॒ । सु॒ऽदासे॑ । अनु॑ । आ॒पयः॑ । इळा॑भिः । वृ॒ष्टयः॑ । स॒ह ॥२

आ । एतान् । रथेषु । तस्थुषः । कः । शुश्राव । कथा । ययुः ।

कस्मै । सस्रुः । सुऽदासे । अनु । आपयः । इळाभिः । वृष्टयः । सह ॥२

“एतान् मरुतः “रथेषु “तस्थुषः स्थितवतः “कः “आ “शुश्राव श्रावयेदित्यर्थः । यद्वा । एतेषां क्रोशध्वनिं रथध्वनिं च कः शृणुयात् । “कथा कथं “ययुः गच्छन्ति तदपि को जानाति । यद्वा । तान् कथमन्ये देवादयोऽनुगच्छेयुः । “कस्मै “सुदासे सुदानाय "आपयः बन्धुभूता व्याप्ताः “वृष्टयः वर्षकाः । अयं कर्तरि क्तिच् ॥ “इळाभिः बहुविधैरन्नैः “सह सहिताः “अनु “सस्रुः अनुक्रमेण अवतरेयुः ॥


ते म॑ आहु॒र्य आ॑य॒युरुप॒ द्युभि॒र्विभि॒र्मदे॑ ।

नरो॒ मर्या॑ अरे॒पस॑ इ॒मान्पश्य॒न्निति॑ ष्टुहि ॥३

ते । मे॒ । आ॒हुः॒ । ये । आ॒ऽय॒युः । उप॑ । द्युऽभिः॑ । विऽभिः॑ । मदे॑ ।

नरः॑ । मर्याः॑ । अ॒रे॒पसः॑ । इ॒मान् । पश्य॑न् । इति॑ । स्तु॒हि॒ ॥३

ते । मे । आहुः । ये । आऽययुः । उप । द्युऽभिः । विऽभिः । मदे ।

नरः । मर्याः । अरेपसः । इमान् । पश्यन् । इति । स्तुहि ॥३

ऋषिर्ऋग्द्वयाभ्यां मरुत्प्रादुर्भावमाख्यास्यन् अनया प्रादुर्भूतान् पश्यन्नाह । “ते मरुतः इत्थं लपते “मे मह्यम् “आहुः “ये “उप “आययुः ये मरुतो मां प्राप्ताः । कैः साधनैः। “द्युभिः द्योतमानैः “विभिः गन्तृभिरश्वैः । किमर्थम् । “मदे मदाय सोमपानजनिताय । किमाहुरिति तदनुब्रूते । “नरः नेतारः “मर्याः मनुष्येभ्यो हिताः “अरेपसः अलेपास्ते । हे ऋषे “इमान् अस्मान् “पश्यन् तथा स्थितान् चक्षुषावलोकयन् “स्तुहि "इति आहुः । यद्वा । इति इत्थं पश्यन् स्तुहीति ॥


ये अ॒ञ्जिषु॒ ये वाशी॑षु॒ स्वभा॑नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑ ।

श्रा॒या रथे॑षु॒ धन्व॑सु ॥४

ये । अ॒ञ्जिषु॑ । ये । वाशी॑षु । स्वऽभा॑नवः । स्र॒क्षु । रु॒क्मेषु॑ । खा॒दिषु॑ ।

श्रा॒याः । रथे॑षु । धन्व॑ऽसु ॥४

ये । अञ्जिषु । ये । वाशीषु । स्वऽभानवः । स्रक्षु । रुक्मेषु । खादिषु ।

श्रायाः । रथेषु । धन्वऽसु ॥४

अनया मरुतां स्वरूपं निरूपयति । हे मरुतो युष्माकं “ये प्रसिद्धाः “स्वभानवः स्वदीप्तयः “अञ्जिषु आभरणेषु “श्रायाः आश्रयभूताः सन्ति । “ये च "वाशीषु आयुधेषु । ये च “स्रक्षु माल्येषु । ये “रुक्मेषु उरोभूषणेषु । ये च “खादिषु हस्तपादस्थितकटकेषु । हस्तेषु खादिश्च कृतिश्च (ऋ. सं. १, १६८. ३ ), ' पत्सु खादयः' ( ऋ. सं. ५. ५४. ११) इति हि श्रुती भवतः । “रथेषु “धन्वसु च ये च स्वभानवः श्रायाः सन्ति । ‘ सुधन्वान इषुमन्तः ', ' सुरथाः पृश्चिमातरः ' ( ऋ. सं. ५. ५७. २ ) इति च निगमः । तान् सर्वान् स्तुम इति शेषः । यद्वा । ये स्वभानवः स्वायत्तदीप्तयो मरुतोऽञ्जिष्वाभरणेषु निमित्तेषु श्राया आश्रया भविष्यामः । ये च वाशीषु निमित्तेषु । एवं सर्वत्र योज्यम् । तादृग्विधानिमान्पश्यन् स्तुहीति पूर्वत्र संबन्धः । तेषामेव इदं वाक्यम् ॥


यु॒ष्माकं॑ स्मा॒ रथाँ॒ अनु॑ मु॒दे द॑धे मरुतो जीरदानवः ।

वृ॒ष्टी द्यावो॑ य॒तीरि॑व ॥५

यु॒ष्माक॑म् । स्म॒ । रथा॑न् । अनु॑ । मु॒दे । द॒धे॒ । म॒रु॒तः॒ । जी॒र॒ऽदा॒न॒वः॒ ।

वृ॒ष्टी । द्यावः॑ । य॒तीःऽइ॑व ॥५

युष्माकम् । स्म । रथान् । अनु । मुदे । दधे । मरुतः । जीरऽदानवः ।

वृष्टी । द्यावः । यतीःऽइव ॥५

हे “जीरदानवः शीघ्रदाना हे "मरुतः "युष्माकं “रथान् “अनु उद्दिश्य "मुदे मोदाय "दधे धारयामि करोमीत्यर्थः । सामर्थ्यात् स्तुतीरिति लक्ष्यते । स्म' इति पूरण:। “वृष्टी वृष्ट्या “यतीः सर्वत्र गच्छन्तीः “द्यावः दीप्तीरिव दृश्यमानान् रथानिति संबन्धः ॥ ॥ ११ ॥


कारीर्यां तिस्रः पिण्ड्यो होतव्याः । तत्र द्वितीयायाः ‘आ यं नरः' इत्यनुवाक्या । सूत्रितं च - आ यं नरः सुदानवो ददाशुषे विद्युन्महसो नरो अश्मदिद्यवः' ( आश्व. श्रौ. २. १३ ) इति ॥

आ यं नर॑ः सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः ।

वि प॒र्जन्यं॑ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति वृ॒ष्टय॑ः ॥६

आ । यम् । नरः॑ । सु॒ऽदान॑वः । द॒दा॒शुषे॑ । दि॒वः । कोश॑म् । अचु॑च्यवुः ।

वि । प॒र्जन्य॑म् । सृ॒ज॒न्ति॒ । रोद॑सी॒ इति॑ । अनु॑ । धन्व॑ना । य॒न्ति॒ । वृ॒ष्टयः॑ ॥६

आ । यम् । नरः । सुऽदानवः । ददाशुषे । दिवः । कोशम् । अचुच्यवुः ।

वि । पर्जन्यम् । सृजन्ति । रोदसी इति । अनु । धन्वना । यन्ति । वृष्टयः ॥६

“नरः नेतारः “सुदानवः शोभनदाना मरुतः "यं “कोशम् । मेघनामैतत् । अपां कोशवद्धारकं मेघं “ददाशुषे हविर्दत्तवते यजमानाय “दिवः अन्तरिक्षात् “आ अचुच्यवुः आच्यावयन्ति “पर्जन्यं मेघं “रोदसी “अनु द्यावापृथिव्यावनुसृत्य “वि “सृजन्ति विमोक्षयन्ति । पश्चात् “धन्वना सर्वत्र गच्छतोदकेन सह “वृष्टयः वृष्टिप्रदा मरुतः “यन्ति सर्वत्र व्याप्नुवन्ति ॥


त॒तृ॒दा॒नाः सिन्ध॑व॒ः क्षोद॑सा॒ रज॒ः प्र स॑स्रुर्धे॒नवो॑ यथा ।

स्य॒न्ना अश्वा॑ इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद्वर्त॑न्त ए॒न्य॑ः ॥७

त॒तृ॒दा॒नाः । सिन्ध॑वः । क्षोद॑सा । रजः॑ । प्र । स॒स्रुः॒ । धे॒नवः॑ । य॒था॒ ।

स्य॒न्नाः । अश्वाः॑ऽइव । अध्व॑नः । वि॒ऽमोच॑ने । वि । यत् । वर्त॑न्ते । ए॒न्यः॑ ॥७

ततृदानाः । सिन्धवः । क्षोदसा । रजः । प्र । सस्रुः । धेनवः । यथा ।

स्यन्नाः । अश्वाःऽइव । अध्वनः । विऽमोचने । वि । यत् । वर्तन्ते । एन्यः ॥७

“सिन्धवः स्यन्दमाना अपः “ततृदानाः निर्भिन्दन्तः मेघान् मरुतः “क्षोदसा उदकेन सह “रजः अन्तरिक्षं “प्र “सस्रुः प्रसरन्ति । “धेनवो “यथा पयः सिञ्चन्त्यो नवप्रसूताः गाव इव । किंच दृष्टान्तान्तरम् । “स्यन्नाः आशुगतयः “अश्वाइव अश्वाः यथा “अध्वनः “विमोचने मनुष्याणामध्वविमोकाय संचरन्ति तथेत्यर्थः । “यत् यदा “एन्यः । नदीनामैतत् । नद्यः “वि “वर्तन्ते विविधं संचरन्ति । अथवा प्रतिनिवृत्य वर्तन्ते । प्रवर्धन्त इत्यर्थः । तदैवं कुर्वन्तीति पूर्वत्रान्वयः ॥


आ या॑त मरुतो दि॒व आन्तरि॑क्षाद॒मादु॒त ।

माव॑ स्थात परा॒वत॑ः ॥८

आ । या॒त॒ । म॒रु॒तः॒ । दि॒वः । आ । अ॒न्तरि॑क्षात् । अ॒मात् । उ॒त ।

मा । अव॑ । स्था॒त॒ । प॒रा॒ऽवतः॑ ॥८

आ । यात । मरुतः । दिवः । आ । अन्तरिक्षात् । अमात् । उत ।

मा । अव । स्थात । पराऽवतः ॥८

हे "मरुतः “परावतः अत्यन्तदूरदेशात् “दिवः द्युलोकात् “आ “यात । तथा “अन्तरिक्षात् “आ यात । "उत अपि च "अमात् अस्माल्लोकादा यात । परावत इत्यत्रापि वा योज्यम् । परावतो दूरदेशे तत्र तत्र द्युलोकादौ "माव “स्थात अवस्थितिं मा कुरुत ॥


मा वो॑ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा व॒ः सिन्धु॒र्नि री॑रमत् ।

मा व॒ः परि॑ ष्ठात्स॒रयु॑ः पुरी॒षिण्य॒स्मे इत्सु॒म्नम॑स्तु वः ॥९

मा । वः॒ । र॒सा । अनि॑तभा । कुभा॑ । क्रुमुः॑ । मा । वः॒ । सिन्धुः॑ । नि । री॒र॒म॒त् ।

मा । वः॒ । परि॑ । स्था॒त् । स॒रयुः॑ । पु॒री॒षिणी॑ । अ॒स्मे इति॑ । इत् । सु॒म्नम् । अ॒स्तु॒ । वः॒ ॥९

मा । वः । रसा । अनितभा । कुभा । क्रुमुः । मा । वः । सिन्धुः । नि । रीरमत् ।

मा । वः । परि । स्थात् । सरयुः । पुरीषिणी । अस्मे इति । इत् । सुम्नम् । अस्तु । वः ॥९

हे मरुतः “वः युष्मान् “रसा । नदीनामैतत् । रसा नदी भवति ' ( निरु. ११. २५) इति निरुक्तम् । रसनवती शब्दवती । “अनितभा । इता प्राप्ता भा यस्याः सा इतभा । न तादृश्यनितभा । “कुभा कुत्सितदीप्तिश्च “मा “नि “रीरमत् मा निकृष्टं रमतु । “क्रुमुः सर्वत्रक्रमणः “सिन्धुः समुद्रश्च “मा नि रीरमत् । तथा “पुरीषिणी । पुरीषमुदकम् । तद्वती “सरयुः अपि “मा “परि “ष्ठात् परितस्तिष्ठतु मा निरुणद्धु । “अस्मे “इत् अस्मास्वेव "अस्तु “सुम्नं त्वदागमनजनितं सुखं “वः युष्माकं संबन्धि युष्मत्स्वभूतम् ।


तं व॒ः शर्धं॒ रथा॑नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनाम् ।

अनु॒ प्र य॑न्ति वृ॒ष्टय॑ः ॥१०

तम् । वः॒ । शर्ध॑म् । रथा॑नाम् । त्वे॒षम् । ग॒णम् । मारु॑तम् । नव्य॑सीनाम् ।

अनु॑ । प्र । य॒न्ति॒ । वृ॒ष्टयः॑ ॥१०

तम् । वः । शर्धम् । रथानाम् । त्वेषम् । गणम् । मारुतम् । नव्यसीनाम् ।

अनु । प्र । यन्ति । वृष्टयः ॥१०

“तं मारुतमित्यनेन संबध्यते । “वः युष्माकं प्रेरकं “नव्यसीनां नूतनानां “रथानां “शर्धं बलं “त्वेषं दीप्तं तं “मारुतं “गणं च स्तौमीत्यर्थः । यद्वा । रथानां रंहणशीलानां वो युष्माकं शर्धं परेषामभिभावुकं गणं स्तौमीत्येकमेव वाक्यम् । अथ परोक्षकृतः । “वृष्टयः युष्मान् “अनु “प्र “यन्ति प्रकर्षेण गच्छन्ति । यद्वा । वर्षका मरुतोऽनु अनुकूलं प्रकृष्टं यन्ति गच्छन्ति ॥ ॥ १२ ॥


शर्धं॑शर्धं व एषां॒ व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑ः ।

अनु॑ क्रामेम धी॒तिभि॑ः ॥११

शर्ध॑म्ऽशर्धम् । वः॒ । ए॒षा॒म् । व्रात॑म्ऽव्रातम् । ग॒णम्ऽग॑णम् । सु॒श॒स्तिऽभिः॑ ।

अनु॑ । क्रा॒मे॒म॒ । धी॒तिऽभिः॑ ॥११

शर्धम्ऽशर्धम् । वः । एषाम् । व्रातम्ऽव्रातम् । गणम्ऽगणम् । सुशस्तिऽभिः ।

अनु । क्रामेम । धीतिऽभिः ॥११

हे मरुतः “एषां “वः युष्माकं “शर्धशर्[१]धं तत्तद्बलं व्रातंव्रातम् । अविवक्षितगणः व्रातः । तं तं व्रातं वः “गणंगणं[२] तं तं सप्तसप्तसमुदायात्मकं गणंगणं च "सुशस्तिभिः शोभनस्तुतिभिः “धीतिभिः कर्मभिर्हविष्प्रदानादिलक्षणैः “अनु क्रामेम अनुगच्छेम ॥


कस्मा॑ अ॒द्य सुजा॑ताय रा॒तह॑व्याय॒ प्र य॑युः ।

ए॒ना यामे॑न म॒रुत॑ः ॥१२

कस्मै॑ । अ॒द्य । सुऽजा॑ताय । रा॒तऽह॑व्याय । प्र । य॒युः॒ ।

ए॒ना । यामे॑न । म॒रुतः॑ ॥१२

कस्मै । अद्य । सुऽजाताय । रातऽहव्याय । प्र । ययुः ।

एना । यामेन । मरुतः ॥१२

“अद्य अस्मिन् दिने "कस्मै “सुजाताय "रातहव्याय दत्तहविष्काय “प्र "ययुः प्रकर्षेण गच्छेयुः “एना अनेन “यामेन रथेन “मरुतः ॥


येन॑ तो॒काय॒ तन॑याय धा॒न्यं१॒॑ बीजं॒ वह॑ध्वे॒ अक्षि॑तम् ।

अ॒स्मभ्यं॒ तद्ध॑त्तन॒ यद्व॒ ईम॑हे॒ राधो॑ वि॒श्वायु॒ सौभ॑गम् ॥१३

येन॑ । तो॒काय॑ । तन॑याय । धा॒न्य॑म् । बीज॑म् । वह॑ध्वे । अक्षि॑तम् ।

अ॒स्मभ्य॑म् । तत् । ध॒त्त॒न॒ । यत् । वः॒ । ईम॑हे । राधः॑ । वि॒श्वऽआ॑यु । सौभ॑गम् ॥१३

येन । तोकाय । तनयाय । धान्यम् । बीजम् । वहध्वे । अक्षितम् ।

अस्मभ्यम् । तत् । धत्तन । यत् । वः । ईमहे । राधः । विश्वऽआयु । सौभगम् ॥१३

हे मरुतः “येन सदयेन मनसा “तोकाय पुत्राय “तनयाय तहपुत्राय धनाय वा “धान्यं “बीजम् “अक्षितम् अक्षीणं “वहध्वे धारयध्वे तेन चित्तेन “अस्मभ्यं “तत् धान्यं बीजं “धत्तन । “यत् च “वः युष्मान् “ईमहे याचामहे “राधः धनं “विश्वायु सर्वान्नोपेतं कृत्स्नायुष्योपेतं वा "सौभगं सौभाग्यं च तद्धत्तनेति समन्वयः ॥


अती॑याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा॑तीः ।

वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे॑ष॒जं स्याम॑ मरुतः स॒ह ॥१४

अति॑ । इ॒या॒म॒ । नि॒दः । ति॒रः । स्व॒स्तिऽभिः॑ । हि॒त्वा । अ॒व॒द्यम् । अरा॑तीः ।

वृ॒ष्ट्वी । सम् । योः । आपः॑ । उ॒स्रि । भे॒ष॒जम् । स्याम॑ । म॒रु॒तः॒ । स॒ह ॥१४

अति । इयाम । निदः । तिरः । स्वस्तिऽभिः । हित्वा । अवद्यम् । अरातीः ।

वृष्ट्वी । सम् । योः । आपः । उस्रि । भेषजम् । स्याम । मरुतः । सह ॥१४

हे मरुतो वयं “स्वस्तिभिः क्षेमैः "अवद्यं पापं “हित्वा परित्यज्य “निदः निन्दकान् “अरातीः शत्रून् “तिरः प्राप्तान् । यद्वा तिरः अन्तर्हितम् । “अतीयाम अतिक्रम्य गच्छेम तिरस्कुर्म इत्यर्थः । अनेनानिष्टपरिहारः प्रार्थित उत्तरेणेष्टप्राप्तिरुच्यते । "वृष्ट्वी वृष्टिषु युष्मत्प्रेरितासु सतीषु “शं सुखं "योः पापानां यावनं च "आपः उदकानि ॥ शसः स्थाने जस् ॥ “उस्रि गोयुक्तं "भेषजम् । यद्यप्येतदुदकनाम तथापि पृथगपामभिधानादत्र तद्धेतुकार्यमन्नमुच्यते । तत् सर्वं “सह "स्याम लभेमहि हे "मरुतः वयम् । यद्वा । आपो युष्मत्प्रेरिता उक्तं सर्वं कुर्वन्तु । वयं सर्वे सहैव स्याम भवेम युष्मत्स्वभूताः ॥


सु॒दे॒वः स॑महासति सु॒वीरो॑ नरो मरुत॒ः स मर्त्य॑ः ।

यं त्राय॑ध्वे॒ स्याम॒ ते ॥१५

सु॒ऽदे॒वः । स॒म॒ह॒ । अ॒स॒ति॒ । सु॒ऽवीरः॑ । न॒रः॒ । म॒रु॒तः॒ । सः । मर्त्यः॑ ।

यम् । त्राय॑ध्वे । स्याम॑ । ते ॥१५

सुऽदेवः । समह । असति । सुऽवीरः । नरः । मरुतः । सः । मर्त्यः ।

यम् । त्रायध्वे । स्याम । ते ॥१५

हे "समह । प्रशस्तवचनः समहशब्दः । हे पूजित मरुतां गण “सः “मर्त्यः च “सुदेवः कल्याणमरुत्संज्ञकदेवोपेतः "असति भवति । हे “नरः नेतारो हे “मरुतः सः “सुवीरः शोभनपुत्राद्युपेतश्च असति भवति । “यं मर्त्यं “त्रायध्वे पालयध्वे । एवं भवति “ते वयं “स्याम युष्मदीयाः ।।


स्तु॒हि भो॒जान्स्तु॑व॒तो अ॑स्य॒ याम॑नि॒ रण॒न्गावो॒ न यव॑से ।

य॒तः पूर्वाँ॑ इव॒ सखीँ॒रनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिन॑ः ॥१६

स्तु॒हि । भो॒जान् । स्तु॒व॒तः । अ॒स्य॒ । याम॑नि । रण॑म् । गावः॑ । न । यव॑से ।

य॒तः । पूर्वा॑न्ऽइव । सखी॑न् । अनु॑ । ह्व॒य॒ । गि॒रा । गृ॒णी॒हि॒ । का॒मिनः॑ ॥१६

स्तुहि । भोजान् । स्तुवतः । अस्य । यामनि । रणम् । गावः । न । यवसे ।

यतः । पूर्वान्ऽइव । सखीन् । अनु । ह्वय । गिरा । गृणीहि । कामिनः ॥१६

हे ऋषे “स्तुवतः स्तुतिं कुर्वतः “अस्य यजमानस्य “यामनि यज्ञे “भोजान् दातॄन् मरुतः “स्तुहि । “गावो न “यवसे । तृणादिभक्षणाय गच्छन्त्यः गावो यथा रमन्ते तद्वन्मरुतोऽपि “रणन् रमन्ताम् । “यतः गच्छतो मरुतः “पूर्वान् पुरातनान् “सखीन् “इव “अनु "ह्वय आह्वय । “कामिनः स्तुतीच्छावतो मरुतः “गिरा स्तुत्या “गृणीहि स्तुहि ॥ ॥ १३ ॥

सम्पाद्यताम्

टिप्पणी

५.५३.९ मा वो रसान् इति

सरयू उपरि संदर्भाः एवं टिप्पणी


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

  1. http://puranastudy.ultimatefreehost.in/pur_index9/gana.htm
  2. गण उपरि टिप्पणी
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.५३&oldid=348210" इत्यस्माद् प्रतिप्राप्तम्