वाल्मीकिरामायणम्-अयोध्याकाण्डम्

वाल्मीकिरामायणम्-अयोध्याकाण्डम्
वाल्मीकिः
१९११

SRIMAD VÄLMIKI RĀMÄYANA
A CRITICAL EDITION
With the commentary of Sri Govindaraja
AND
Extracts from many other commentaries and Readings.
AYODHYĀKĀNDA 2.
EDITED AND PUBLISHED BY
T. R. KRISHNACHARYA & T. R. VYASACHARYA,
Proprietors, Madhva Vilâs Book Depot, Kumbakonam.
B. R. Ghanekar for the proprietors,
a-sagar" Press, 23, Kolbhat Lane,
BOMBAY.
1911.

(Registered according to the Act XXV of 1867.) [All rights reserved by the publisher. ]

॥ श्रीः ॥
श्रीमद्वाल्मीकिरामायणम् ।
श्रीमद्गोविन्दराजीयव्याख्यानसमलंकृतम् ।
तथा
तिलकप्रभृत्यने कापूर्वव्याख्यानोद्धृतैः
गोविन्दराजीयानुक्तापूर्वविषयैश्च संवलितम् ।
अयोध्याकाण्डम् २.
एतच्च
कुम्भघोणस्थेन
श्रीमन्मध्वविलासपुस्तकालयाधिपतिना
टी. आर. कृष्णाचार्येण टी. आर्. व्यासाचार्येण च
अनेकेषां विदुषां साहाय्येन नानादेशीयकोशानुसारेण
संशोध्य
मुंबापुर्या
तुकाराम जावजी इत्येतेषां निर्णयसागरमुद्रणयन्त्रे मुद्रयित्वा प्रकाशितम् ।
शाके १८३२ साधारणनाम संवत्सरे ।

इदं पुस्तकं १८६७ संख्याकराजनियमस्य २५ संख्याकविभागानुसारतो लेखारूढं

कृत्वाऽस्य सर्वेऽधिकाराः प्रसिद्धिकर्तृभिः खाधीना रक्षिताः ।

  • श्रीः **

श्रीमद्वाल्मीकिरामायणम् । श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । →* अयोध्याकाण्डम् २ - श्रीरामचन्द्राय नमः || +8 प्रथमः सर्गः ॥ १ ॥४. सशत्रुघ्नेभरतेमातुलकुलंगते दशरथेनरामे गुण बाहुल्य दर्शनेन तस्ययौवराज्याभिषेक चिकीर्षयातन्निश्चयार्थनानादेशेभ्योराज्ञा- मानयनम् ॥ १ ॥ तैराजभिः सहदशरथस्यसभाप्रवेशः ॥ २ ॥ गंच्छता मातुलकुलं भरतेन तदाऽनघः ॥ शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥ १ ॥ श्रीरामचन्द्रायनमः ॥ श्रावं श्रावंशठारेः शमदमव- | सहधर्मचारिणीयोगञ्चसप्रपञ्चंदर्शिताः । अथ तद्नुष्ठि- पुष: फुल्लवकारविन्दादालोच्यालोच्य वाचा प्रकृतिम- ताः पितृवचनपरिपालनादिसामान्यधर्माः भगवच्छे- धुरया प्रोच्य विद्वज्जनेभ्यः ॥ गोविन्दार्यः सुधीशःकु· षत्वपारतत्र्यंभागवताभिमाननिष्ठारूपविशेषधर्माश्च प्र शिककुलमणिगूढगाढाशयाढ्यं सम्यक्साकेतकाण्डं तिपाद्यन्ते । पूर्वकाण्डेलक्ष्मीयोगोदर्शितः अत्रभूमियो- सरसजनमुदे सादरं व्याकरोति ॥ प्रथमेकाण्डे "एत- गःप्रदर्शितइत्यपिब्रुवते । पूर्वपरत्वमुक्तं अत्रसौल- स्मिन्नन्तरेविष्णुः” इत्यादिना "यतोवाइमानि " इत्या- मित्यप्याहु: । पूर्वलक्ष्मी विशिष्टंप्राप्यस्वरूपमुक्तं प्राप्त- दिश्रुतिप्रतिपादितंजगत्कारणत्वं “अहंवेद्मिमहात्मानं " रूपजीवस्वरूपमत्रनिरूप्यते । तत्रप्रथममतिरहस्यत- इत्यादिनापुरुषसूक्तोक्तमहापुरुषत्वं “त्वमनादिरनिर्दे- याऽवश्यविज्ञातव्यां लघूपपादनां भागवताभिमाननि- श्यः" इत्यादिना अचिन्त्यवैभवत्वं इत्येवंसर्वस्मात्पर- ष्ठां शत्रुघ्नानुष्ठानमुखेनदर्शयति–गच्छतेति । गच्छता त्वमुक्तं“अधिकंमेनिरेविष्णुं" इत्यादिनातदितरेषामपर- वर्तमाननिर्देशेनशत्रुघ्नगमनस्यभरतगमनेनैककालत्वा- त्वंच । संप्रतितस्यहेयप्रत्यनीक कल्याणैकतानताप्रतिपा- वगमादसिवसनादिवत्तस्य तदेकपारतन्त्र्यंगम्यते । मा- द्यतेद्वितीयकाण्डेन । अथवा पूर्व वक्ष्यमाणधर्मानुष्ठानो- तुलकुलं मातुलगृहं । द्वितीययाभरतोद्देश्यस्यैवशत्रुघ्नो- पयोगितया रामायणपुरुषाणांमहाकुलप्रसूतत्वमहागु- देश्यत्वावबोधनाच्छेष्युद्देश्योद्देश्यकत्वरूपंपारतंत्र्यमु रुकृपालब्धधनुर्वेदरहस्यत्वतत्संवादभूतताटकाताटके- च्यते । भगवत्पारतंत्र्यरूपंभागवतत्वमाह - भरतेनेति । यादिनिरासहरधनुर्भङ्गवैष्णवचापपरिग्रहप्रभृतिगुणाः | भरतइतिराज्यस्यभरणात्" इतिसहस्रानीकनिर्वहणा- श्रीरामायनमः | तनि० भरतस्य मातुलकुलमुद्देश्यं शत्रुघ्नस्यतुभरतः युधाजित्खलुभरतमेवानेतुमागतः । गच्छतेतिवर्तमाननिर्दे- शेनभरतगमनकालेगन्तव्यमितिमन सिन स्थितं । नचदशरथेनरा मेणवानुज्ञात इतिव्यज्यते । भरतेन रामेवनंगते लक्ष्मणेतदनुवर्तिनिद- शरथेस्वर्गतेअनेनैवरामराज्यं भर्तव्यमितिभा विज्ञानवतोवसिष्ठालव्धभरतनामधेयेन । तदा स्वस्यापिराजपुत्रले ननक्षत्रानुगुणमुहूर्ता- दिकेविचारणीयेपितन्मुहूर्तएवस्वस्यापिसुमुहूर्तइतिगतः । अनघः कामादिहेतुकव्यसनरहितः । शत्रुघ्नः अस्यामनुष्यत्वात् "अमनु- व्यकर्तृकेच” इतिटक् । नीतः छायावत्स्वयंद्रव्यत्वेपिजातिगुणवत्पारतत्रयंप्राप्तः | प्रीतिपुरस्कृतः ज्येष्ठा नुवर्तित्वं नविधिप्रेरितत्वेन भवति । अपितु अयोध्यायांभरतकैङ्कबहुभिर्विभज्यगृह्यते तत्रचेदेके नैवमयाभोक्तंशक्यमितिभक्तिप्रेरितः ॥ ती० नीतः मातुल- गृहवासजनितसौख्यादिक्वमनेन विनाऽसत्कल्पमितिधिया नीतइतिभावः । ति० अनघः सोदरस्यलक्ष्मणस्य बलवद्रामाश्रयप्रयुक्तेर्ष्या- वा. रा. ३३ २ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ स तत्र न्यवसद्धात्रा सह सत्कारसत्कृतः ॥ मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥ २ ॥ तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ॥ भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥ ३ ॥ राजाऽपि तौ महोतेजाः समार प्रोषितौ सुतौ ॥ उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥ ४ ॥ सर्व एव तु तस्येष्टाचत्वारः पुरुषर्षभाः || स्वशरीराद्विनिर्वृत्ताश्चत्वार इव वाहवः ॥ ५ त् । रामेवनंगतेतदनुसारिणिचंलक्ष्मणेराजनिचत्रिद- सइति । सः भरतः । तव मातुलगृहे । अश्वपतिना शसदनमुपसे दुषि केवलरामाज्ञयाप्राज्यराज्यभारनि- मातुलेन युधाजिता । सत्कारसत्कृतः जात्यश्वप्रदाना - र्वाहकरणेनेत्यर्थः । तदा तद्गमनकालएव । अनेनस्खा - दिना पूजितोपि । पुत्रस्नेहेन पुत्रविषय स्नेहतुल्यस्नेहेन । नुकूलचन्द्रताराबलाद्यनपेक्षणोत्तयापारतत्रयमेवविशे- लालितः विशिष्टभोजनाच्छादनाभरणप्रदानादिमिरु- षितं । अनघः अस्मिन्प्रकरणेअघशब्देनकेवलराम- पलालितोपिसन् । भ्रात्रा शत्रुघ्नेन | सह । न्यवसत् । भक्तिरुच्यते । स्वशेषिभूतभरतोद्देश्यताकारेणहिशत्रु- भ्रातृस्नेहेनैवतन्त्रस्थितः । नतुमातुलोपलालनमात्रादि- घ्नस्यरामभक्तिरुद्देश्या । अतएववक्ष्यति "नाह॑स्वपि - तिभावः । यद्वा सः शत्रुघ्नः । भ्रात्रासहलालितइत्यन्व- मिजागर्मितमेवार्यविचिन्तयन्” इति । “जग्राहभर- य: । " सहयुक्तेप्रधाने" इतितृतीया । अश्वपतिः स्व- तोरश्मीन्शत्रुघ्नश्छत्रमाददे" इतिच । अनिष्टावहस्यपा- स्त्रीयादपिशत्रुघ्नमतिशयेनलालितवानित्यर्थः । अथवा पशब्दवाच्यत्वात् । स्वशेषिभरतोद्देश्यत्वाकारंविनारा- भ्रात्रासहन्यवसत् रामेणसहन्यवसत् । सदारामचिन्त- मभक्तेरनिष्टावहत्वात्तस्याअघत्वं "नसुकृतंनदुष्कृतंस- यातेन सहवर्तमानइवस्थितइत्यर्थः ॥ २ ॥ तत्र सर्वोप वैपाप्मानोतोनिवर्तन्ते” इतिश्रुतौ सुकृतस्य मुमुक्षोर- लालनभूयिष्ठेमातुलगृहे । निवसन्तावपि । कामतः का- निष्टावहत्वेनपाप्मत्वव्यपदेशात् । शत्रुघ्नः शत्रून्लव- म्यमानसर्वाभिमतवस्तुभिः । तृतीयार्थेतसिः। तर्प्यमा- णासुरादीन्हनिष्यत्ययमितिभाविप्रतिसन्धानेनशत्रुघ्न णौच संतोष्यमाणावपि । वीरौ महोत्साहौ । तौ भ्रातरौ इतिवसिष्ठेनकृतनामधेयः । नित्यशत्रुघ्नः नित्यशत्र- भरतशत्रुघ्नौ । वृद्धंनृपं जीर्णमहीपतिंदशरथं । स्मरतां वोज्ञानेन्द्रियाणि । शरीरेनित्यंसंनिधायविषयान्त- अस्मरतां । अनित्यमागमशासनमित्यडभाव: । दशरथो रप्रावण्यरूपविपरीतकार्यकारित्वात् । तान्हन्ती- वृद्धोभून्नराज्यभरणेसम्यक्क्षमते अपीदानींरामयुवरा- तिनित्यशत्रुघ्नः । इन्द्रियनिग्रहवानित्यर्थः । पुंसां - जंकारयेदिति अचिन्तयतामितिभावः ॥ ३ ॥ महा- दृष्टिचित्तापहारिण्यपिनमग्नेन्द्रिय: । रामविषयभ- तेजा: सत्पुत्रलाभकृतनिरवधिकतेजस्कः । राजा दश- क्तिःस्वाधिकारविरुद्धेतितन्निवर्तनमस्यकार्यमेव । नी- रथः । महेन्द्रवरुणोपमौ तद्वन्निरपायमैत्रीसंपन्नौ । तइत्युक्तं नतुययाविति । तेनाचिद्वत्पारतंत्र्यमुक्तं । प्रोषितौ देशान्तरगतौ । निरवधिकप्रीतिविषयभूतौ प्रीतिपुरस्कृतः किंकरोमिज्येष्ठानुवर्तनकनिष्ठेनकार्य- उमा भरतशत्रुनो सुतौ सस्मार | सर्वसंपत्समृद्ध मितिविधिपरतन्रोनगतः अपितुप्रीतिप्रेरितोऽगच्छदि- स्यापिमेपुत्रद्वयासन्निधानमेवन्यूनतेत्यस्मरदितिभावः । त्युक्तं । तेनचितोव्यावृत्तिरुक्ता । प्रीतिरेवह्यचेतनापे- उभावितिस्मृतिविषयेतारतम्याभावोक्तिः ॥ ४ ॥ क्षयाचेतनस्यविशेषः । भगवत्पारतत्र्यंतुचेतनाचेत- रामलक्ष्मणसन्निधानेकथमितरपुत्रस्मरणमित्यत्राह साधारणमेव । यद्यत्यन्तसारग्राहीपुरुषः स्यात्तदा- | सर्वइति । तुशब्दउक्तशङ्काव्यावृत्त्यर्थः । चत्वारः च शत्रुघ्नवद्भागवतपरतत्रतयावर्तितव्यमितिव्यञ्जितं ।तुर्धावस्थिताः । पुरुषर्षभाः पुरुषोत्तमाः । सर्वे अविशे- व्यञ्जनावृत्त्याभिमतार्थप्रदर्शनंह्युत्तमकाव्यकृत्यं ॥ १ ॥ षेण | तस्य दशरथस्य | शरीराद्विनिर्वृत्ताः निष्पन्नाः । रामभक्तोभरतःकथंतंविहायमातुलकुलेन्यवसदित्यपे- चत्वारोबाहवइव इष्टाः प्रियाएवासन् | अभूतोपमा । क्षाय रामाभिमानविषयभूतशत्रुघ्नसहवासादित्याह - अयोगव्यवच्छेदार्थेएवकारः । लोकेकस्यचिच्चतुर्षुबाहु- रहितः । वि० अनघः अहमपिदाशरथिःममभ्रात्रनुवर्तनं किमित्येवं अर्धन विद्यतेयस्यसः । शि० तदा पित्राज्ञाकाले ॥ १ ॥ ति० पु- त्रस्नेहेन पुत्रादप्यधिकस्नेहेनेत्येके ॥ २ ॥ ती० तत्रापीतिअपिनास्थलसौख्यंद्योत्यते । वृद्धंस्मरतामित्यत्रशुश्रूषाकालोतीतइतिधर्मलो पभियापितरंस्मृतवन्तावितितात्पर्ये ॥ ३ ॥ विनिर्वृत्ताः विनिर्गताः । अनेनराज्ञोविष्णुरूपकध्वनिः ॥ ५ ॥ । [ पा०] १ च. ज. पालितः २ क. च. महावीरौ ३ ग. घ. ज. प्रेषितौ ४ घ. पुरुषोत्तमाः सर्गः १ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तेषामपि महातेजा रामो रतिकरः पितुः ॥ स्वयंव भूतानां बभूव गुणवत्तरः ॥ ६ ॥ स हि देवरुदीर्णस्य रावणस्य वधार्थिभिः ॥ अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥ ७ ॥ कौसल्या शुशुभे तेन पुत्रेणामिततेजसा || यथा वरेण देवानामदितिर्वज्रपाणिना ॥ ८ ॥ से हि रूपोपपन्नश्च वीर्यवाननसूयकः ॥ भूमावनुपमः सूनुर्गुणैर्दशरथोपमः ॥ ९ ॥ से तु नित्यं प्रशान्तात्मा मृदुपूर्व चैं भाषते ॥ उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ १० ॥ । एतेषुराज्ञः स्वशरीरविनिर्वृत्तत्वाभिमानमात्रमि- त्युक्तं ॥ ५ ॥ एवंचतुर्णात्रियत्वाविशेषेपि रामेगुणा- तिरेककृतप्रीतिविशेषोस्तीत्याह – तेषामिति । तेषामि- तिनिर्धारणेषष्ठी । भूतानांप्राणिनांमध्ये स्वयंभूः ब्रह्मे- व । तेषांपुत्राणांमध्ये गुणवत्तरः अतिशयेनगुणवान् । महातेजाः तादृग्गुणप्रकाशक निरवधिक तेजस्कः रामः पितूरतिकरोबभूव । निरतिशयप्रीतिः रतिः ॥ ६॥ कथमितरापेक्षयागुणवत्तरत्वमित्यपेक्षायांविष्णोः प्रधानावतारत्वादित्याह – सहीति । हीति "अजाय- मानो बहुधाविजायते” इतिश्रुतिप्रसिद्धिंद्योतयति । देवैः नह्यनन्यप्रयोजनैरर्थितः किंतुप्रयोजनान्तरपरैः । न केवलं प्रयोजनान्तरपरैः अपितु “ईश्वरोहमहंभो- गी’” इत्येवंदुरभिमानिभिः । मदोपिदीव्यतिधातोरर्थ- एव । नरकासुरवधेस्वकार्यनिष्पत्त्यनन्तरंपारिजात- निमित्तंकृष्णैनैवयोद्धुमुपक्रान्तैरित्यर्थः । उदीर्णस्य उ- द्भस्य । "उदीर्णउद्भटः" इत्याद्यमरः । नैसर्गिकग- र्वेणसर्वजगद्विनाशयतइत्यर्थः । वधस्यार्थत्वे हेतुरयं । सत्सुयथातस्यैकोपिनाप्रियोभवति एवंतेषुपुत्रेष्वेको- | विर्भूतः । सजज्ञे रामोजज्ञे । लोकोहिदशमासान्गर्भे- पिनानिष्टोभूदित्यर्थः । उपमानेस्वशरीरविनिर्वृत्तत्वो- ऽवस्थायजायते अयं तु “ततश्चद्वादशेमासे” इत्युक्तरी- तया त्याततोप्यधिककालंगर्भेस्थित्वाजज्ञे । विष्णुःव्यापकंव- स्तु । व्याप्यैकदेशस्यमत्पुत्रोयमित्यभिमान्यमभूत् । स- नातनः नित्यवस्त्वेवमात्मानमन्यथाचकार ॥ ७॥ न- अमिततेजसा अपरिमितपराक्रमेण । तेन रामेण । पुत्रे- केवलंपितुरेवानन्दकरः मातुरपीत्याह- कौसल्येति । ण । कौसल्या देवानांवरेण वज्रपाणिना इन्द्रेण । अ- दितिर्यथा अदितिरिव | शुशुभे बभौ । तेन सन्तुष्टा- सीदित्यर्थः ॥ ८ ॥ गुणवत्तरइत्युक्तंप्रपञ्चयति—स- हीत्यादीना | सः रामः । रूपोपपन्न: सौन्दर्ययुक्तः । चकारेण "रूपौदार्यगुणैः” इत्युक्तौदार्यादिकंसमुखी - यते । वीर्यवान् मृगनाभिगन्धवत्स्वयमविकृतएव परे- षांविकारकारी । अनसूयक: गुणेषुदोषाविष्करणमसू- या अविद्यमानाऽसूयायस्यासावनसूयकः । भूमावनु- पम:सूनुः भूमावेवतत्तुल्यः पुत्रः कौसल्यातिरिक्तायाः कस्याश्चिदपिनास्तीत्यर्थः । दिवित्वदितेर्वश्रपाणिरस्त्ये- वेतिभावः । गुणैराकारेङ्गितचेष्टाभिःदशरथोपमः । रावणस्य यैर्वरोदत्तस्तानेवनिलयान्निष्कासयतइत्य- दीपादुत्पन्नप्रदीपवत् ॥ ९ ॥ अथदशरथादाधिक्यमा- र्थः । वधार्थिभिः एकस्यसंहारेणराज्यमखिलंसुखेन ह - सइति । तुशब्देनदशरथाद्वैलक्षण्यमुच्यते। सः वर्तिष्यतइतिप्रपन्नैः । अर्थतः प्रार्थितः । नोपासि- रामः । परुषं परुषवचनं । केनचिदुच्यमानोपि उत्तरं तः । मानुषेलोके यत्रदेवाअपिमनुष्यगन्धमसहमाना- उत्तरवचनं । नप्रतिपद्यते नवदतीत्यर्थः । अपिशब्देन छर्दनपूर्वकंकुत्सयन्तोयोजनादुपरिस्थित्वाहविराददते तद्वक्तृत्वप्रसक्तिरेवनास्तीतिगम्यते । उत्तराप्रतिपत्तौहे- तेपियस्यमनुष्यस्थानीयाः सोस्मिन्मानुषेलोकेजातः ह- तुः - नित्यंप्रशान्तामेति । अक्रोधनस्वभावइत्यर्थः । न्तकिमिदंसौलभ्यमितिभावः । जज्ञे ननृसिंहादिवदा- | नकेवलमुत्तराप्रतिपत्तिः किंतुतंपरुषवक्तारंप्रति मृदुपू मुनिभाव० भूतानां इन्द्रादीनां । स्वयंभूः ब्रह्मा । पितुःखपितुर्विष्णोः । ज्येष्ठपुत्रत्वाद्यथाप्रीतिकरः तथैवरतिकरः प्रियकरो- बभूव । यद्वा रामःपितुः तेषांत्रातॄणांचप्रीतिकरः स्वयंभूः पितुर्विष्णोश्चभूतानांचयथाप्रीतिकरस्तथैवेत्यर्थः । विष्णोर्ब्रह्मादि- भूतजनकत्वं "यतोवाइमानिभूतानि - " इतिश्रुत्या "आत्मनःप्रथमं पुत्रंब्रह्माणमसृजद्विभुः । ततश्चराचरविश्वविष्णुर्विश्व- जगन्मयः" इत्यानुशासनिकोक्तप्रक्रिययाच सिद्धमेव ॥ ति० वज्रपाणिनाप्रार्थितेन देवानांवरेणवाम नेनादितिरिवेत्यर्थ इत्यन्ये । शि० वज्रपाणिना इन्द्रेण अदितिर्यथा अदितिरिव शुशुभे । इषुवत्सवितागच्छतीतिवदुपमानोपमेयभावः ॥ ८ ॥ स० दशः पक्षीविहंगमइतिहलायुधोक्तेः दशःपक्षीगरुडः सरथोयस्यसदशरथोनारायणः तस्यतुल्यः । “मत्स्य कूर्मवराहाद्यास्समाविष्णोरभेदतः। [ पा० ] १ ख. ग. यथाचदेवीदेवानां ख. यथादेवेनदेवानां ज. यथाचदिविदेवानां. २ ख. छ. सहिवीर्योपपन्नञ्चरूप- वान्. ३ घ. ड. झं. ट. सचनियं. ख सहिनित्यं ४ घ. प्रभाषते. J श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ कथंचिदुपकारेण कृतेनैकेन तुष्यति ॥ न सरत्यपकाराणां शतमप्यात्मवत्तया ॥ ११ ॥ शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ॥ कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरष्वपि ॥ १२ ॥ बुद्धिमान्मधुराभाषी पूर्वभाषी प्रियंवदः ॥ वीर्यवान्नँ च वीर्येण महता स्वेन विस्मितः ॥ १३ ॥ न चानृतकथो विद्वान्वृद्धानां प्रतिपूजकः ॥ अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरते ॥ १४ ॥ वैसान्त्वपूर्वचभाषते ।। १० ।। अथास्यकृतज्ञत्वमाह- नवृद्धैः ज्ञानवयोवृद्धैः शीलवयोवृद्धैश्चेतिसमुच्चीयते । कथंचिंदिति । कथंचित्कृतेन यथातथावापीत्युक्तरीत्या- | नेदनित्याग्निहोत्रवत्कचित्समयइत्याह–अस्त्रेति । अन् • कृतेन । यद्वा यादृच्छिकप्रासङ्गिकतयाकृतेन । य- | स्त्राणां योग्यः अभ्यासः “योग्योगुणनिकाभ्यास: "इ- .द्वा प्रयोजनान्तरपरतयाकृतेन कथंचित्कृतेन अहृद्यत- तिवैजयन्ती । तस्यान्तरेषु अवकाशेष्वपि । अपिशब्दे- याकृतेन । कथंचित्कृतेन पत्रपुष्पाद्यन्यतमेनकृतेन यद्वा नसमयान्तरेतत्कथनं किंपुनर्न्यायसिद्धमित्युक्तं । सत्सं- . स्वस्मात् किंचित्फललाभायकृतेन । यद्वा “साङ्केत्यंपा- | गतिविनाक्षणमपिनतिष्ठतीत्यर्थः ॥ १२ ॥ परायत्तस- रिहास्यवास्तोमंहेलनमेववा" इत्येवंकृतेन । उपकारेण कलव्यापारत्वमाह - बुद्धिमानिति । बुद्धिमान् प्रश- अण्वपि महत्त्वेनाभिमन्यमानस्यभगवतोभिप्रायेणोप- स्तबुद्धिः । कथंसर्वेजनाः सुखंवसेयुरित्येवंसर्वदालोक- कारेणेत्युक्तं । कृतेन कर्तुमीप्सितेन । “आशंसायांभूतव- संरक्षणचिन्तापरइत्यर्थः । मधुराभाषी मधुरभाषणशी- च" इतिक्तः । एकेन सकृत्कृतेन । तुष्यति सदाप्रीतिं- लः । यद्यद्वक्तितन्मधुरमेववदतीत्यर्थः । पूर्वभाषी अति- प्राप्नोति । तोषफलस्यकदाचिदपिनक्षयइतिभावः । ए- नीचंप्रत्यपिस्वयमेवपूर्वभाषमाणइत्यर्थः । प्रियंवदः प्रि- वमुपकारेणतुष्यन्नपकारेणापिकिंकुप्यति नेत्याह-न- यवाग्वचनशील: "प्रियवशेवदःखच्” इतिताच्छील्ये स्मरतीति । अपकाराणां सम्यकृतापराधानां । शतम- खच् । “खित्यनव्ययस्य" इतिहस्व: "अरुद्विषदजन्त- .पि असङ्ख्येयमपि । “शतंसहस्रमयुतं सर्वमानन्त्यवा- स्यमुम्” इतिमुमागमः । शत्रुविषयेपिप्रियवचनशीलः । . चकं" इत्युक्तेः । नस्मरति नचिन्तयति । कः पुनः को- वीर्यवान् आश्रितविरोधिनिरसनक्षमः । पूर्ववीर्यवा- पस्यावकाशइतिभावः । उभयत्र हेतुमाह — आत्मवत्त- नित्यविकृतत्वमुक्तमितिनपुनरुक्ति: । महतास्वेनवी - येति । वशीकृतमनस्कतयेत्यर्थः । यद्वा आत्मवत्तया र्येणनविस्मितः आश्रितसकलविरोधिनिरसनेकृतेपि ज्ञानवत्तया । “उदाराः सर्वएवैते । नकश्चिन्नापराध्य- “नातिस्वस्थमनाययौ” इत्युक्तरीत्याकिंकृतं मयेत्यप- ति" इत्येवमध्यवसायवत्तयेत्यर्थः ॥ ११ ॥ अथास्य र्याप्तएवस्थितः । “गर्व: स्याद्विस्मयोमद : " इत्यमरः । गुणवर्धकंसत्सङ्गमाह — शीलवृद्धैरिति । शीलं सदा- वर्ततइतिशेषः ||१३|| सइतिशेषः । सः रामः । अनृ- चारः । सज्जनैरितित्रिष्वप्यनुषज्यते । शीलवृद्धैः सदा- तकथोनभवति । कथा प्रबन्धकल्पना | अनृता असत्या चारसंपन्नैःसज्जनैः कथयन्नास्त | तैः सहसूक्ष्मतराचा- कथा यस्य सतथा । कल्पितेतिवृत्तकासत्काव्याला- रविशेषान्प्रतिपादयन्नास्तेत्यर्थः । ज्ञानवृद्धैः परिपक्क - पवर्जितइत्यर्थः । वेत्तीतिविद्वान् । “विदे:शतुर्वसुः" . मोक्षविषयिभिः “मोक्षेधीर्ज्ञानं” इत्यमरः । तादृशैः अनृतकथाभावश्चनतदज्ञानात् । किंतु तद्वर्ज्यत्वज्ञाना- सज्जनैः।कथयन्नास्त। तैर्वेदान्तरहस्यमुद्घाटयन्नास्तेत्य- दित्यर्थ: । वृद्धानां पूर्वोक्तत्रिविधवृद्धानां प्रतिपूजकः र्थः । वयोवृद्धैःसज्जनैःकथयन्नास्त क्रमागतसंप्रदायवि- प्रत्युद्गम्यपूजकः । ब्राह्मणप्रतिपूजकइतिपाठे बालवृ शेषान्कथयन्नास्तेत्यर्थः । सज्जनैरितिसामान्योक्त्याग्रा - द्धसाधारण्येनब्राह्मणमात्रपूजापरः । दशवर्षश्चत्रा- मकुलादितारतम्यंनतेनादृतमित्युच्यते । तृतीययाते- ह्मणः शतवर्षश्चक्षत्रियः पितापुत्रौस्मृतौविद्धि” इत्या- •षामप्रधानत्वावगमात्स्वयमेवतेषामर्थविशेषं दर्शयती- पस्तंब: । प्रजाभिः पण्डितपामराविशेषेणसर्वाभिः प्र- 66 ` तिसूचितं । नित्यमित्यनेननेदंकादाचित्कमित्युच्यते । जाभिः । अनुरक्त: अनुरागविषयीकृतः । तत्रहेतु- विशेषणत्रयान्तचकारेण ज्ञानशीलवयोवृद्धैः शीलज्ञा- | माह प्रजाश्चाप्यनुरञ्जते अनुरञ्जयतीत्यर्थः । अन्तर्भा ब्रह्माद्यास्त्वसमाः प्रोक्ताः प्रकृतिश्चसमाऽसमा” इतिवाराहे ॥ ९ ॥ ति० अनुरक्तः अनुरंजितः । अन्तर्भावितण्यर्थः । अनुरज्यते [ पा० ] १ ङ. झ. कदाचिदुपकारेण २ ज. शीलवृद्धैस्तपोवृद्धैर्ज्ञानवृद्धैश्च क. ज्ञानवृद्धैर्वयोवृद्धैः शीलवृद्धैश्च ख. ग. च. ञ. शीलवृद्धैर्वयोवृद्धैर्ज्ञानवृद्धैश्च ३ ग. नतुवीर्येण ४ घ ङ. झ ट प्यनुरज्यते. "" सर्गः १ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ॥ दीनानुकंपी धर्मज्ञो नित्यं प्रग्रहवाञ्शुचिः ॥ १५ ॥ कुलोचितमतिः क्षात्रं धर्म स्वं बहुमन्यते ॥ मन्यते पैरया कीर्त्या महत्स्वर्गफलं ततः ॥ १६ ॥ नासिरतो विद्वान विरुद्धकथारूचिः ॥ उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ १७ ॥ अरोगस्तरुणो वाग्मी वपुष्मान्देशकालवित् || लोके पुरुषसारज्ञः साधुरेको विनिर्मितः ॥ १८ ॥ स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ॥ बहिवर इव प्राणो बभूव गुणतः प्रियः ॥ १९ ॥ सम्यग्विद्यावतस्त्रातो यथावत्साङ्गवेदवित् || ईष्वत्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥ २० ॥

66 वितण्यन्तोयं । स्वयंपूर्वप्रजारञ्जयित्वा ततस्ताभिर- | पुरुचिरहितः । उत्तरोत्तरयुक्तौ लौकिकवैदिकविषयो- नुरक्तोभवतीत्यर्थः । चापयः सर्वत्रोक्तगुणसमुञ्चयार्था: त्तरोत्तरयुक्तिकक्ष्यायां । वाचस्पतिर्यथा बृहस्पतिरिव । ॥ १४ ॥ सानुक्रोशः सदय: । “कृपादयानुकम्पा- वक्ता अप्रतिहतवाग्व्यवहारः युवास्या- स्यादनुक्रोशः” इत्यमरः । दयाहिनामा परदुःखासहि- त्साधुयुवाध्यायकः आशिष्ठोदृढिष्ठोबलिष्ठ : " इत्यादि- ष्णुत्वं । जितक्रोधः वशीकृतकोपः । नत्ववशेनक्रोधउ- श्रुत्यर्थोनेनप्रतिपाद्यते । अरोगः आधिव्याधिरहितः । त्पद्यतइत्यर्थः । ब्रह्म वेदः तद्विदन्तीतिब्राह्मणा: “तद् अनेनआशिष्ठइत्युक्तमशनसामर्थ्यमाशीर्वादविषयत्वं धीतेतद्वेद" इत्यण् । प्रत्युद्गम्यपूजकः प्रतिपूजकः । चोक्तं | तरुणः युवा । वाग्मी प्रशस्तवाक् । अने- ब्राह्मणानांप्रतिपूजकइति याजकादित्वात्षष्ठीसमासः । नयुवाध्यायकइत्युक्तमुक्तं । वपुष्मान् प्रशस्तशरी- दीनानुकम्पी दीनेषु विशेषतोनुकम्पावान् । विशेषोनाम रः । अनेनबलिष्ठइत्युक्तंकायबलमुक्तं । देशकालवित् यत्रदीनोदृष्टः तत्रैवस्थित्वा दानमानादिकरणं | धर्मज्ञ- अध्ययनदेशकालज्ञः । अनेनसाधुशव्दार्थोविवृतः । सामान्यविशेषधर्मज्ञः । प्रग्रहवा नियमवान् । “अ - पुरुषसारज्ञ: सकृदर्शनमात्रेणपुरुषहृदयसर्वस्वज्ञः । भयंसर्वभूतेभ्योददाम्येतद्व्रतंमम" इतिवक्ष्यति । शुचिः “सारोबलेस्थिरांशेच” इत्यमरः । लोके एकः अद्वि- परवानाकाङ्क्षी । “योर्थेशुचिः सहिशुचिर्नमृद्वारिशु- तीयः साधुरितिविनिर्मितः निश्चितः । “अपकारिषु .चिःशुचिः ” इतिमनुस्मरणात् ॥ १५ ॥ कुलोचित - यः साधुःससाधुरितिकीर्तितः इत्युक्तसाधुविशेष- मति: इक्ष्वाकुवंशोचितदयादाक्षिण्यशरणागतसंरक्ष- त्वज्ञापनं ॥ १८ ॥ श्रेष्ठैः उक्तैरन्यैश्च | गुणैर्युक्तः णादिधर्मैकप्रवणबुद्धिः । स्वं क्षात्रधर्मं । दुष्टनिग्रहपूर्व- पार्थिवात्मजः बहिश्चरः प्राणइव प्रजानां गुणतः गुणैः। कंप्रजापरिपालनरूपं । बहुमन्यते गौरवेणजानाति । प्रियोबभूव ।। १९ ।। केचिद्विद्यामात्रेणस्नाताः केचि “श्रेयान्स्वधर्मः" इतिश्रवणात्परत्वापादकधर्मेभ्योपि द्रुतमात्रेणस्नाता: रामस्तुविद्याव्रताभ्यांस्त्रातः जनित्वार्जितंक्षत्रधर्मगौरवेणपश्यतीत्यर्थः । बहुमानेहे- धीत्यस्नायात् " इतिस्मृत्युक्तरीत्यासम्यग्वेदानधीत्यत्र- तुमाह—मन्यतइति । ततः क्षत्रधर्मात् । परयाकीर्त्या- तानिचकृत्वा कृतसमावर्तनइत्यर्थः । यथावत् तत्वतः । महत्स्वर्गफलंभवतीति मन्यते जानाति । स्ववर्णस्वाश्र- साङ्गवेदवित् साङ्गवेदार्थज्ञः । अनयापृथगुक्त्याअध्य- मोचितधर्मः कीर्तिद्वारावर्गसाधनमितिज्ञात्वाक्षत्रधर्म यनमक्षरराशिग्रहणफलमित्यवगम्यते । इषवः अमन्त्र- " " 66 अ- · विशिष्यानुतिष्ठतीत्यर्थः ॥ १६ ॥ अश्रेयसि निष्फले- का:शराः । अस्त्राणिसमत्रकाः । सेनाङ्गत्वादेकवद्भावः । कर्मणि । नरतः नसक्तः । कादाचित्कलीलाकर्मनदु - | इष्वस्त्रविषये । पितुः दशरथात् । श्रेष्ठः दशरथाद्वराः व्यतीतिभावः । द्यूतादिषुनसक्तइत्यर्थः । तत्रहेतुः वि - खल्वितरेधन्विनइतिभावः । भरताग्रजः । अस्मिन्न- . द्वानिति । नविरुद्धकथारुचिः धर्मविरुद्धग्राम्यालापादि- र्थेभरतेननिरूपणीयोराम: “महेष्वासेमहाप्राज्ञेभरते • अनुरजयति । तेनपरस्परानुरागः ॥ १४ ॥ ति० प्रग्रहः दुष्टनिग्रहः इन्द्रियनिग्रहश्च । शि० सानुक्रः अनुक्रेण स्वीयपालनविष- यकनिरन्तरयवेन सहितः । अशः स्वतनुप्रकाशद्वारासर्वत्रपूर्णः ॥ १५ ॥ अश्रेयसि अश्रेयस्करे निषिद्धकर्मणीत्यर्थः ॥ १७ ॥ शि० पुरुषसारात्महात्मनः जानातीतिपुरुषसारह्नः ॥ १९ ॥ ती० प्राणत्वेननिरूपणात् प्रजानांरामभद्रादधिकमभिमतवस्तु- [ पा० ] १ घ. कुलोचितमिदंक्षात्रधर्मेस्वमितिमन्यते २ ङ. च. झ ञ ट . स्वधर्मबहुमन्यते ३ ट. परयाप्रीत्या ४ ख. .ग. ङ. छ. ज. झ. ट. नाश्रेयसिरतोयश्च च. नाश्रेयसपरोनित्यं. क. नाश्रेयसिपरोनियं. घ. ज. नाश्रेयसिरतोनित्यं. ५ इ. च. झ. उत्तरोत्तरयुक्तीनां. ६ ग. ज. गुणवत्तरः, ७ ङ. छ. झ ञ ट. सर्वविद्यावतस्त्रातो, ८ क. इष्वस्त्रेष्वपितुष्टये... श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ २७॥ कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ॥ वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदार्शभिः ॥ २१ ॥ धर्मकामार्थतत्वज्ञः स्मृतिमान्प्रतिभानवान् ॥ लौकिके समयाचारे कृतकल्पो विशारदः ॥ २२ ॥ निभृतः संवृताकारो गुप्तमन्त्र : सहायवान् || अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥ २३ ॥ दृढभक्तिः स्थिरप्रज्ञो नासाही न दुर्वचा: ॥ निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥ २४ ॥ शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ॥ यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥ २५ ॥ सत्संग्रहग्रग्रहणे स्थानविन्निग्रहस्य च || आयकर्मण्युपायज्ञ: संदृष्टव्ययकर्मवित् ॥ २६ ॥ श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ॥ अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः स्वयमागते” इतिरामस्यवचनात् ॥ २० ॥ अभिजन: | श्यतिपरदोषं आत्मदोषंनपश्यति । अयंतुनतथा । मातृपितृवंशः । कल्याण: शोभन: अभिजनो येन परदोषवत्स्वदोषंचपश्यत्येव । वक्ष्यतिभरतंप्रति । सतथा । तत्रहेतुः – साधुरिति । निर्दोषइत्यर्थः । अ- " शिरसायाचतस्तस्यवचनंनकृतंमया " इति ॥२४॥ दीनः क्षोभहेतुषुसत्स्वप्यक्षोभ्यान्तःकरणः । सत्यवाक् शास्त्रज्ञः साङ्गवेदातिरिक्तविद्यास्थानज्ञः । कृतं कृतान्तं अतिकृच्छ्रेपिसत्यवचननिरतः । ऋजुः स्वाराध्यः । सिद्धान्तं जानातीतिकृतज्ञः । अतः “कथंचिदुपकारेण अभिविनीतः सुशिक्षितः ।। २१ ॥ धर्मकामार्थतत्वज्ञः कृतेनैकेनतुष्यति " इत्यनेननपुनरुक्तिः । पुरुषाणाम- “नपूर्वाह्नमध्याह्नापराह्वानफलान्कुर्या" दिति स्मृत्युक्त- न्तरं तारतम्यं तत्रकोविदः पण्डितः । पुरुषदर्शनमात्रे- रीत्या पूर्वाहादिषुकालेषुकर्तव्यधर्मार्थकामज्ञ इत्यर्थः । णायंसाधुरयमसाधुरिति तत्तत्स्वरूपविशेषज्ञइत्यर्थः । स्मृतिमान् ज्ञातार्थविषये विस्मरणरहितः । प्रतिभान- यः प्रसिद्धः । प्रग्रहः मित्रादिस्वीकारः । अनुग्रहः वान् "प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः” स्वीकृतपरिपालनं । तयोः यथान्यायं यथाशास्त्रं । इतिप्रोक्तलक्षणप्रतिभानयुक्तः । लौकिके लोकैकप्रमा- विचक्षणः समर्थः । शास्त्रमर्यादामनतिक्रम्यमित्रस्वी- णके । समयाचारे साङ्केतिकाचारे । “ संकेतस्तुस- कारादिकृदित्यर्थ: । “सुप्सुपा” इतिसमासः ॥ २५ ॥ मय : " इत्यमरः । कृतकल्पः कृतसंस्थापनः । वि- सतां संग्रहे स्वीकारे । प्रग्रहणे परिपालनेच | विचक्ष- शारदः तदाचरणसमर्थः ॥ २२ ॥ निभृतः विनीतः । इतिशेष: । निग्रहस्य असन्निग्रहस्यच । स्थानवित् “वश्यःप्रणेयोनिभृतविनीतप्रश्रिताः समाः” इत्यमरः । अवकाशवित् । “ अवकाशेस्थितौस्थानं " इत्यमरः । संवृताकारः हृदिस्थितकर्तव्यार्थव्यञ्जकेङ्गिताकारगो- आयकर्मणि न्यायप्राप्तधनार्जनकर्मणि । उपायज्ञः । पनचतुरः । संवृतत्वं गूढत्वं । गुप्तमन्त्रः फलपर्यन्तम- पुष्पेभ्योमधुमधुकरइव अपीडनेनप्रजाभ्योधनमादातुं न्यैरविदितमन्त्रइत्यर्थः । सहायवान् प्रशस्तमन्त्रयुक्तः । चतुरइत्यर्थः । संदृष्टव्ययकर्मवित् “कश्चिदायस्यचार्धे- अमोघक्रोधहर्षः फलपर्यवसायिकोपसन्तोषः । त्याग- नचतुर्भागेनवापुनः । पादभागैस्त्रिभिर्वापिव्ययःसंचो- संगमकालवित् । वस्तुत्यागतत्संग्रहणकालवित् ॥२३॥ द्यतेबुधैः” इत्यादिशास्त्रावगतव्ययकर्मज्ञः ॥२६॥ शा- दृढभक्तिः देवगुर्वादिषुनिश्चलभक्तिः । स्थिरप्रज्ञः भ- स्त्रसमूहेषु वेदवेदाङ्गेषु । श्रैष्ठथंमहातात्पर्यज्ञत्वं । प्राप्तः । क्तिजन्याप्रकंप्यतत्वज्ञान: । अतएवनासाही दर्थप्राही । असज्जनसंग्रहणरहितोवा | दु: व्यामिश्रषु संस्कृतप्राकृतभाषात्मककाव्य नाटका- नपरुषभाषी । निस्तन्द्रिः आलस्यरहितः । सर्वदाशा- लंकारादिषुच । श्रेष्ठधंप्राप्तइत्यनुषङ्गः । अर्थधर्मौसंगृह्य स्त्रपरिशीलनपरइत्यर्थः । अतएवाप्रमत्तः शास्त्रार्थेष्व- सुखतन्त्रः सुखपरतन्त्रः । अर्थधर्मसंग्रहणपूर्वकमेवसु- नवधानरहितः । स्वदोषपरदोषवित् । लोकेकश्चित्प- खसेवी नतुकेवलकामपरत इत्यर्थः । नचालसः । नास्तीतियोत्यते । ति० एवं श्रेष्ठगुणैर्यु तत्वोपदेशेपिदार्ग्यायसत्यत्वप्रत्यापनायचपुनरुपदिशति - सत्विति ॥२०॥ ती० कल्या- णाभिजनः कल्याणानांजन्मभूमिः | शि० कल्याणाभिजनः कल्याणानिआश्रितानांमङ्गला निअभिजनयत्युत्पादयतिसः ॥ २१ ॥ ति० गुप्तैर्मित्रैस्सहायवानितिपाठःप्रचुरः ॥ २३ ॥ मुनिभाव० प्रग्रहानुग्रहयोः प्रग्रहः शरणागतस्यप्रथमस्वीकारः । अनुग्रहो- नामस्वीकृतंस्य परिपालनं । यद्वा प्रग्रहः करादीनांप्रग्रहणं । अनुग्रहः तस्मिन्सावशेषग्रहणम् ॥ २५ ॥ ती० सत्संग्रहस्सदाचारः [ पा० ] १ ङ. झ. ट. सत्संग्रहानुग्रहणे. २ क. ख. घ. सदृष्टव्यय. नास- ६ सर्गः १ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् || आरोहे विनये चैव युक्तो वारणवाजिनाम् ||२८|| धनुर्वेदविदांश्रेष्ठो लोकेऽतिरंथसंमतः || अभियाता प्रहर्ता च सेनानयविशारदः || अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ॥ २९ ॥ ७ अनसूयो जितक्रोधो न हतो न च मत्सरी ॥ नै चावमन्ता भूतानां न च कालवशानुगः ॥ ३० ॥ एवं श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ॥ संमतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः ॥ बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ॥ ३१ ॥ तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ॥ गुणैर्विरुरुचे रामो दीः सूर्य इवांशुभिः ॥ ३२ ॥ तँमेवं व्रतसंपन्नमप्रधृष्यपरॉक्रमम् || लोकपालोपमं नाथमकामयत मेदिनी ॥ ३३ ॥ । अर्थधर्मसंग्रहेनिरालस्यः ।। २७ || वैहारिकाणां वि- | प्रणत्यातुजेतुंशक्यइत्यर्थः । नकेवल॑मनुष्यैः सुरासुरैः हारप्रयोजनानां । “ तदस्यप्रयोजनं ” इतिठक् । परस्परविरोधंविहा॒यमिलितैरपि । नचोपशान्तैः । शिल्पानां गीतवादित्राणां चित्रकर्मादीनांच | विज्ञाता कुद्धैः क्रोधपरवशैः ॥ २९ ॥ एवंकल्याणगुणपरिपू- विशेषज्ञः । अर्थविभागवित् “धर्माययशसेऽर्थाय र्णत्वमुक्तं | अथहेयप्रत्यनीकत्वमाह – अनसूयइति । आत्मनेस्वजनायच ।। पञ्चधाविभजन्वित्तमिहामुत्रच- अनसूयः असूयारहितः । जितक्रोधः क्रोधपारवश्य- शोभते " इत्युक्तविभागवित् । वारणवाजिनां गजा- रहितः । नदृप्तः नगर्विष्ठः । नचमत्सरी परसंपद्विष- नामश्वानांच । आरोहे आरोहणे । विनये आरुह्यशिक्ष- येद्वेषरहितः । “मत्सरोन्यशुभद्वेषे” इत्यमरः । नच णेच । युक्तः समर्थः ॥ २८ ॥ धनुरित्यर्धाधिकः | कालवशानुगः सत्वरजस्तमः प्रधानकालानुगुणसत्वर- धनुरादिस्वरूपप्रतिपादकोवेदोधनुर्वेदः । उपवेदत्वाद्ध- जस्तमोगुणोनभवति । केवलसत्वमूर्तिरित्यर्थः ॥३०॥ नुर्वेदस्यवेदत्वं । तद्विदांमध्ये श्रेष्ठः । समर्मधनुर्वेदवि - उक्तगुणोपसंहारपूर्वकंगुणान्तराण्याह — एवमिति । एवं दित्यर्थः । लोके सर्वत्र । अतिरथानां अप्रतिहतरथ-· उक्तप्रकारेण । पार्थिवात्मजः रामः । प्रजानांमध्ये गतीनां । संमतः पूजितः । “मतिबुद्धि” इत्यादि - श्रेष्ठैर्लोकोत्तरैर्गुणैर्युक्तः । त्रिषुलोकेषु संमतः पूजितः । - नाक्तः। “ क्तेनचपूजायां ” इतिसमासप्रतिषेधाभाव क्षमागुणैः क्षमारूपगुणैः । बहुवचनंप्रकारभेदाभि- आर्षः । अभियाता शत्रुसमागमानन्तरंनप्रहर्तुमिच्छ- प्रायेण | वसुधाया: भूमे: तुल्यइतिवक्ष्यमाणमनुष- ति किंतुस्वयमेवयत्रशत्रवस्तत्रगच्छति । तत्रापिनदु- ज्यते ||३१|| उपसंहरति — तथेति । तथां पूर्वोत्तरी- र्गप्रदेशावलंबनेनयाति किंत्रभियाता अभिमुखंया- त्या । सर्वप्रजाकान्तैः स्त्रीबालयुववृद्धानांप्रियैः प्री- ता । प्रहर्ताचअभिगम्यनयोधैर्योधयति किंतुस्वयमेव तिसंजननः । दृष्टान्तार्थमिदं । पितुरिवसर्वेषांप्रियैरित्य- नासीरेस्थित्वा प्रथमंप्रहरति । सेनानयविशारदः र्थः । एवंभूतैर्गुणैः रामः स्वतःसुन्दरः । स्वतोदीप्तः स्वयंप्रहरन्नपिनस्वसेनांछेदयति किंतुपरदुरवगाहच सूर्योशुभिरिव | विरुरुचे बभौ ||३२|| एवंरामगुणा- क्रव्यूहादिविभागेनसेनाप्रापणसमर्थः । अप्रवृष्यश्च न्प्रदर्श्य तत्कृतंभूम्युपलक्षितसकललोकप्रावण्यंदर्शय- प्रधर्षयितुमशक्यः सर्वथाविजयीत्यर्थः । संग्रामे । ति – तमेवमिति । एवं गुणसंपन्नत्ववत् । व्रतसंपन्नं तस्यप्रग्रहणेअनुष्ठानइत्यर्थः । शि० सतां महात्मनां संग्रहः स्वीकारः अनुग्रहणं तत्सेवनं तयोस्समाहारः ॥ २६ ॥ ति० सिद्धा- नामितिपाठेसिद्धाःदेवभेदाइतिकतककृत् । शि० अजितक: अजितः पराभवितुमशक्यः ऋः कृतिर्यस्यसः । तत्रहेतुः अधः नधो धाता यस्यसः स्वसत्ताश्रितइत्यर्थः ॥ ३० ॥ ती० क्षमागुणैः क्षान्तिप्रधानैर्गुणैरितिमध्यमपदलोपिसमासः । शि० बृहस्पतेःश- अतुल्यः तोलयितुमशक्यः । कर्मणियत् । संज्ञापूर्वक विधेरनित्यत्वाद्गुणाभावः । लाभस्तु वीर्य शब्दात् पूर्वम कारं छित्वा ॥ ३१ ॥ तनि० एवंवृत्तसंपन्नं सदाचारसंपन्न | लोकपालउपेन्द्रः । तस्यस्थिति कर्तृत्वेनावतारात्सउपमायस्यतं । नाथत्वे- नाकामयत । मेदिनीशब्देन मेदिनीस्थायिनोजनालक्ष्यन्ते “मञ्चाः कोशन्ति" इतिवदिति केचित् । मेदिनी तदधिष्ठानदेवता अका- वीपते [ पा० ] १ घ. विज्ञाताक्षविभागवित्. २ ख. रथसत्तमः ३ ङ. झ. ट. नावज्ञेयश्चभूतानां. ४ क. घ. श्रेष्ठगुणैः, ५ ङ. च. छ. झ. च. ट. वीर्येचापि. ६ क. दीप्तैस्सूर्य. ७ क–ट. तमेवंवृत्तसंपन्नं. ८ क. ज. अप्रमेयपराक्रमम्. ९ च. छ. न, लोकनाथोपमं घ. लोकपालोपमंरामं. श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ॥ दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ॥ ३४ ॥ अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥ प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥ ३५ ॥ एषा ह्यस्य परा प्रीतिर्हदि संपरिवर्तते || कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥ ३६ ॥ वृद्धिकामो हि लोकस्य सर्वभूतानुकंपनः ॥ मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ॥ ३७ ॥ यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ॥ महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ॥ ३८ ॥ महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् || अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ॥ ३९ ॥ इत्येतैर्विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः ॥ शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः ॥ ४० ॥ "तं समीक्ष्य महाराजो युक्तं समुदतैः शुभैः ॥ निश्चित्य सचिवैः सार्धं युवराजममन्यत ॥ ४१ ॥ दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् || संचचक्षे च मेधावी शरीरे चात्मनो जराम् ॥ ४२ ॥ आश्रितसंरक्षणरूपव्रतसंपन्नं । अप्रवृष्यपराक्रमं | दशरथस्य | हृदिसंपरिवर्तते सम्यक् अविच्छिन्नं अनु- अकुण्ठपराक्रमं । सर्वेलोकपालाउपमायस्यतं रामं । वर्तते ॥ ३६ ॥ अथरामस्यराजत्वयोग्यतानुसन्धानं मेदिनीनाथं अकामयत भूमेर्नाथत्वोचितोऽभूदित्यर्थः । दशरथस्यदर्शयतिलोकत्रयेण — वृद्धिकामइत्यनेनापूर्वै- अथवा एवं बालकाण्डोक्तरीत्या व्रतसंपन्नं । “ राम- श्वर्यप्रदत्वमुक्तं । सर्वभूतान्यनुकंपयतीतिसर्वभूतानुकं- स्तुसीतयासार्धं ” इत्युक्तरीत्याक्रीडारससंपन्नं । अ- पनः । कर्तरिल्युट् । अनेनभ्रष्टैश्वर्यसाधकत्वमुक्तं । प्रधृष्यपराक्रमं विरोधिवगै निवर्त्यसात्म्यभोगप्रदं । ममात्मजइतिशेषः । दानेसंतापहारित्वेचदृष्टान्तमाह लोकान्पालयतीतिलोकपाल: । समस्तोपभोगसाधन- - वृष्टिमान्पर्जन्यइवेति । लोकेविषये । मत्तःप्रियतरः संपन्नइत्यर्थः । उप समीपे मा लक्ष्मीः सीतारूपा अतिशयेनप्रतिमान् । प्रीणातीतिप्रियः पचाद्यच् यस्यसः उपमः लोकपालश्चासावुपमश्चेति समासः । ॥ ३७ ॥ पूर्वप्रियतरत्वमुक्तं अत्रतद्धेतुगुणवत्तरत्वमु- तं लक्ष्म्याभोगाननुभवन्तंरामं । मेदिन्यपिनाथमका- च्यते – यमशक्रसमइति । प्रत्येकंसाम्यानर्हत्वाद्यमश- मयत । स्वयंवरेणकण्ठेमालिकांदातुमैच्छदित्यर्थः क्रेत्युक्तं ॥ ३८ ॥ यथास्वर्ग स्वसदृशं स्वसुकृतानुरूपं- ॥ ३३ ॥ नकेवलंलोकस्तंनाथमकामयत राजापी- स्वर्गमित्यर्थः । यद्वा यथास्वर्ग यथाभूतस्वर्गे । “य- त्याह—एतैरिति । एतैः पूर्वोक्तैः । बहुभिः असङ्ख्येयैः । स्त्वयासहसस्वर्ग: " इत्युक्तरामसौन्दर्यानुभवस्वर्गमि- अनुपमैः लोकेकुत्राप्येतादृशगुणादर्शनादसदृशैः । त्यर्थः ॥ ३९ ॥ लोकद्वयमेकान्वयं । इति॒ पूर्वोक्तरी- गुणैर्युक्तंसुतंदृष्ट्वा राजा राज्यभरणश्रान्तः । परंतपः शत्रुसंहारव्यप्रः दशरथः । चिन्तां मनोरथं चक्रे ||३४|| तामेवचिन्तांस्पष्टयति—अथेत्यादिनास्वर्गमवाप्नुयामि- तिरिक्तसौशील्यादिभिः।अपरिमेयैः असङ्ख्धेयैः । कति त्यन्तेन । अथ रामगुणदर्शनानन्तरं । चिरजीविनः वृ- पयगुणाः प्रदर्शिताः शिष्टास्त्वपरिमेयाइतिभावः । लोके द्धस्य । वयोवृद्धस्येतिज्ञानवृद्धव्यावृत्तिः । वृद्धत्वात्प्रीति- रित्युच्यते । एवं एवंप्रकारेणेत्यर्थः । मयिजीवतिरामः कथंराजास्यादित्येषाप्रीतिर्बभूव । अत्रकथमित्युक्ति: कैकेयीवरदानकृतविघ्नशङ्काप्रतिसंधानेन ॥ ३५ ॥ प्रीतेरौत्कट्यमाह—एषेति । अत्रान्ते इतिकरणंद्रष्टव्यं । द्रक्ष्यामि इत्येषा । परा निरतिशया | प्रीतिः । अस्य | भिषेककर्तव्यताहेतुं स्वविपत्तिसूचकं दुर्निभित्तमा- मयत शिष्टपरिपालनदुष्टनिग्रहयोर्मेदिन्याएवहर्षहेतुत्वात् । तथोक्तं “भूमि€प्तनृपव्याज दैत्यानी कशतायुतैः । आक्रान्ताभूरिभारेण ब्रह्माणंशरणंययौ " इति ॥ ३३ ॥ ति० यौवराज्यं तस्येतिशेषः ॥ ४१ ॥ त्या | विविधैस्तैस्तैः तत्तत्कार्यभेदेनप्रसिद्धैः । अन्य- पार्थिवदुर्लभै: सामान्यराजदुर्लभै: । शिष्टैः उक्तव्य- लोकोत्तरैः लोकेकुत्राप्येवंलोकोत्तरगुणानसन्तीत्यर्थः । समुदितैः स्वाभाविकैः । शुभैः कल्याणतमैः । एतैर्गु- णैर्युक्तं तं रामं समीक्ष्य । महाराज: दशरथः । सचिवैः सार्धं निश्चित्य युवराजममन्यत अयंयुवराजोभ- वेदितिनिश्चितवानित्यर्थः ॥४०-४१॥ अथसद्योरामा- [पा० ] १ घ. संप्रतिवर्तते. २ ङ. झ. ट. भूतानुकंपकः. ३ क. च. छ. झ ञ ट . इत्येवंविविधैः ४ घ―झ. ट. लोकेलोकोत्तर्मैर्गुणैः. क. लोकपालोपमैर्गुणैः ५ ङ, छ. झ. न. ट. तंसमीक्ष्यतदाराजा. क. तंसमीक्ष्यमहातेजाः ६ कट, र्गुणैः. ७ छ, झ–ठ. यौवराज्यममन्यत. ८ ङ. च. छ. झ. ज. ट. संचचक्षेऽथ. सर्गः १ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ॥ लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ॥ ४३ ॥ आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च || प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान्नृपः ॥ ४४ ॥ नानानगरवास्तव्यान्पृथग्जानपदानपि ॥ समानिनाय मेदिन्या: प्रधानापृथिवीपतीन् ॥ ४५ ॥ नै तु केकयराजानं जनकं वा नैराधिपः ॥ त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ॥ ४६ ॥ तान्वे मनानाभरणैर्यथाई प्रतिपूजितान् ॥ ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ॥ ४७ ॥ अथोपविष्टे नृपतौ तस्मिँन्परबलार्दने ॥ ततः प्रविविशुः शेषा राजानो लोकसंमताः ॥ ४८ ॥ अथ राजवितीर्णेषु विविधेष्वासनेषु च || राजानमेवाभिमुखा निषेदुर्नियंता नृपाः ॥ ४९ ॥ स लब्धमानैर्विनयान्वितैर्नृपः पुरालयैर्जानपदेव मानवैः ॥ उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः ॥ ५० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे प्रथमः सर्गः ॥ १ ॥ त्मनोजरांचालोचितवानित्याह- दिवीति । दिव्यन्तरिक्षे | वनं वसन्तकालोवा ॥४४॥ नानानगरेषुवसन्तीतिना- भूमौचयान्युत्पातानितज्जंभयमित्यर्थः । तानिचोक्तानि नानगरवास्तव्याः तान् । “वसेस्तव्यत्कर्तरिणिच्च’’इति ज्योतिःशास्त्रे । “ स्वर्भानुकेतुनक्षत्रग्रहतारार्कचन्द्रजं । कर्तरितव्यत्प्रत्ययः । पृथग्जानपदान् जनपदान्तरस्था- दिविचोत्पद्यतेयच्चतद्दिव्यमितिकीर्तितं । वाय्वभ्रसंध्या- न् । मेदिन्याः भुवः । प्रधानान् नकेवलानवान्तरनृप- दिग्दाहपरिवेषतमांसिच | खपुरंचेन्द्रचापंचतद्विद्याद- तीनित्यर्थ: । पृथक्समानिनायेतिवा ॥ ४५ ॥ श्रोष्य- न्तरिक्षजं । भूमावुत्पद्यतेयच्चस्थावरंवाथजङ्गमं तदैक- तइत्यनन्तरमितिकरणंद्रष्टव्यं । अनानयनेहेतुमाह - देशिकंभौममुत्पातंपरिचक्षते” इति । भयावहानिघो- त्वरयेति । दूरवर्तित्वादितिभावः । केकयराजानमि- राणिदिव्याद्युत्पातानीतिफलितार्थ: । मेधावी सूक्ष्म- त्यत्र समासान्तविधेरनित्यत्वाट्टजभावः ॥४६॥ प्रथमं- दर्शी राजा। संचचक्षे दृष्टवान् । सचिवायोक्तवानिति- वेश्मनानाभरणैःप्रतिपूज्यपश्चात्तान्ददर्शेत्यर्थः॥४७॥ वा । आत्मनः शरीरेजरांचसंचचक्षे । ख्याञभावआ- दर्शनप्रकारमेवाह - अथेति । प्रविविशुः सभामितिशेषः। र्षः ।। ४२ ।। एवंरामाभिषेकेहेतुद्वयमुक्तं । सर्वलोक- शेषाः केकयराजजनकभिन्नाः ।। ४८॥ राजवितीर्णेषु प्रियत्वंचहेतुमाह–पूर्णचन्द्राननस्येति । अथ उत्पातद- राजदत्तेषु । नियताः नियतदेशाधिपत्याः अन्तरङ्गावा । र्शनानन्तरं । पूर्णचन्द्राननस्य तद्वत्सर्वसंतापहरस्य । पादाप्रसारणादिनियमयुक्तावा ||४९|| लब्धमानैःप्रा- महात्मनः महामतेः। रामस्य | लोकेविषये संप्रियत्वं । प्तबहुमानैः । पुरालयै: नानानगरवासिभिः । उपोपवि- कीदृशं । आत्मनः स्वस्यशोकापनुदं उत्पातादिभयनि- है: राजवचनश्रवणादरेणमन्दमन्दसमीपंप्राप्तैः । नृपैः वर्तकं । सम्यक्प्रियत्वं । बुबुधे अनुसंधावित्यर्थः मानवैश्चवृतोनृपतिः । भगवान् माहात्म्यवान् । ॥४३॥ एवमनुसंधानप्रयोजनमाह -आत्मनइति । आत्म सहस्रचक्षुः इन्द्रइव बभौ ॥ ५० ॥ इति श्रीगोविन्द - नः प्रजानांच श्रेयसे हितार्थाय | प्रियेणच प्रियायच । राजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने चतुर्थ्यर्थेतृतीया । धर्मात्मा धर्मशील: । धर्मेणप्राणिसं अयोध्याकाण्डव्याख्याने प्रथमः सर्गः ॥ १ ॥ रक्षकः । नृपः । प्राप्तकालेनोपलक्षितःसन् । भक्त्या प्रीत्या । त्वरितवान् प्राप्तकालत्वं स्वस्यवृद्धत्वं रामयौ- ति० पुरालयैः राजसेवार्थसदाऽयोध्यास्थितैः ॥ ५० ॥ इतिप्रथमस्सर्गः ॥ १ ॥ [ पा० ] १ ख. घ. च. श्रेयसाच. २ च. न. प्राप्तकालेसधर्मात्मा. ङ. छ. झ. ट. प्राप्तेकालेस. ३ क. ङ. च. झ. ट. मेदिन्यां. ४ ख. ङ. छ. झ ञ ट पृथिवीपतिः ५ अयंश्लोकः क. ख. घ – छ. झ ञ ट पुस्तकेषु तान्वेश्मेत्युत्तरश्लो- कादनन्तरं दृश्यते. ६ क. घ. नराधिपं. ७ क, ख, घ—छ. ञ. ट. परपुरार्दने, ८ च. ञ. राज्ञावितीर्णेषु. ९ क संयतानृपाः. वा. रा. ३४ श्रीमद्वाल्मीकिरामायणम् । द्वितीयः सर्गः ॥ २ ॥ विश्रमेच्छानिवेदने तैस्तदङ्गीकरणम् ॥ १ ॥ पुनस्तेनतदभि प्रायजिज्ञासयाराम स्ययौवराज्याभिषेकाङ्गीकारकारणप्रश्नेतैस्तद्गुणानुवादपूर्वकमभिषेककरणप्रार्थना ॥ २ ॥ ततः परिषदं सर्वामामत्र्य वसुधाधिपः ॥ हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥ १ ॥ दुन्दुभिस्वनकल्पेन गंभीरेणानुनादिना || स्वरेण महता राजा जीमूत इव नादयन् ॥ २ ॥ राजलक्षणयुक्तेन कान्तेनानुपमेन च || उवाच रसयुक्तेन खरेण नृपतिर्नृपान् ॥ ३॥ विदितं भवतामेतद्यथा मे राज्यमुत्तमम् || पूर्वकैर्मम राजेन्द्रैः सुतर्वैत्परिपालितम् ।। ४ ।। सोहमिक्ष्वाकुभिः सर्वैर्नरेन्द्रैः परिपालितम् ॥ श्रेयसा योक्तुकामोसि सुखार्हमखिलं जगत् ॥ ५ ॥ मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता || प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥ ६ ॥ इदं शरीरं कृत्स्त्रस्य लोकस्य चरता हितम् || पाण्डुरस्यातपत्रस्य च्छायायां जरितं मया ॥ ७ ॥ प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः ॥ जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥ ८ ॥ राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः ॥ परिश्रान्तोसि लोकस्य गुर्वीं धर्मधुरं वहन् ॥ ९ ॥ १० दशरथेनसदस्यान्प्रतिस्वस्यजरासंभवागामेराज्यभारस्थापनेन [ अयोध्याकाण्डम् २ अथरामाभिषेकस्यसर्वसंमतत्वं दर्शयतिद्वितीये - | योक्कामयाइति योक्तुकामः । अस्मि "तुंकाममनसो- ततइत्यादि । ततःराजादिनिवेशानन्तरं । परिषदं पौ- रपि” इतिमकारलोपः । योक्तुमिच्छामीत्यर्थः ॥ ५ ॥ रजानपदसमूहं । आमत्र्य अभिमुखीकृत्य । हितं श्रे- ननुभवत्कृतंपालनमेवास्माकंश्रेयइत्यत्राह-मयापीति । यस्करं । उद्धर्षणं उत्कूलहर्षजनकं । प्रथितं प्रकटार्थ । पूर्वैः राजभिः । आचरितं क्षुण्णं । पन्थानं मर्यादां । एवं वक्ष्यमाणरीत्या ॥ १ ॥ प्रथितमुवाचेत्युक्तंविशद - अनुगच्छता अनुसरता । नित्यं अनिद्रेण जागरूके यति–दुन्दुभिस्वनकल्पेनेति । दुन्दुभिस्वनकल्पेन भे- ण । मयापि प्रजाः यथाशक्त्यभिरक्षिताः । यथाश- रीस्वनसदृशेन । ईषदसमाप्तौकल्पप्प्रत्ययः । गंभीरेण क्तीतिविनयोक्तिः ॥ ६ ॥ तदानीमपितथैवरक्ष्य- गंभीरार्थेन । अनुनादिना दिशः प्रतिध्वनयता | स्वरे - | तामित्याह – इमिति । कृत्स्नस्यलोकस्य जनस्य । ण महतास्वरेण नादयन् । जीमूतइव मेघइवस्थितः । हितं चरता कुर्वता । मया । इदं शरीरं । भवतांप्र- राजा उवाच । पुनःस्वरः कीदृशः । राजलक्षणयुक्तेन प्रत्यक्षंहीतिभावः । पाण्डुरस्यातपत्रस्य श्वेतस्यछत्रस्य । भावानुरूपेण । कान्तेन मृदुना । रसयुक्तेन माधुर्यवता छायायांजरितं संजातजरंकृतं । जरापर्यन्तमेक- ॥२–३॥ स्वकृतराज्यपरिपालनस्यपूर्वकृतपालना- च्छन्त्रतयापराक्रमनिधिर्भूत्वा मयानियमेन लोकहि- दविशेषंसूचयन्नाह—विदितमिति । अन्तेइतिकरणं- तमाचरितमित्यर्थः ॥ ७ ॥ तर्हिसंप्रतिकिंकर्तव्य- द्रष्टव्यं । उ॒त्तमं विपुलं। मे एतद्राज्यं । ममपूर्वकैः पू- मित्यत्राह — प्राप्येति । बहूनि वर्षसहस्राणि षष्टिवर्ष- र्वैः। राजेन्द्रैः रघुप्रभृतिभिः । सुतवत्परिपालितं अतिप्रे - सहस्रपरिमितानि । आयूंषि | प्राप्य जीवत: क्रमेण म्णासुरक्षितं । इत्येतद्भवतांविदितं । “क्तस्यचवर्तमाने" जीर्णस्यास्यशरीरस्य । विश्रान्ति राज्यभाराद्विरतिं । इतिषष्ठी । भवद्भिर्विदितमित्यर्थः ॥ ४ ॥ अस्तुततः कि- | अभिरोचये इच्छामि । एतेनययातिवद्विषयचापलेनन- मित्यत्राह — सोहमिति । सः तद्वेश्यः । अहं । इक्ष्वाकु - राज्याद्विरम्यतइतिदर्शितं ॥ ८ ॥ इतः परं राज्यवहना- भिः इक्ष्वाकुवंश्यैः । सर्वैर्नरेन्द्रैः परिपालितं अतएवसु- शक्तौनिमित्तमाह - राजेति । राजप्रभावैः शौर्यादि- खाह्रै अखिलं जगत् राज्यं । श्रेयसा सुखेन । अधुनापि | भि: । जुष्टां सेवितुमर्हौ । अजितेन्द्रियैः विषयपरैः । शि० हितं सर्वोपकारकं ॥ १ ॥ ति० अनिद्रेण खसुखनिरपेक्षेण ॥ ६ ॥ [ पा० ] १ घ. प्रश्रितंवचः २ घ ङ. झ. ट. दुन्दुभिखर छ. झ ञ ट प्रतिपालितम्. ५ घ – छ. झ ञ ट योक्तुमिच्छामि लोकस्यकृत्स्नस्य ९ घ. विश्राममभिरोचये १० च, छ, झ ञ ट, जुष्टांच. ३ घ. च. छ. झ ञ ट प्रतिपालितम्. ४ घ. च.. ६. क. मयाचाचरितं. ७ ग, ज मतन्द्रेण ८क,

सर्गः २ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सोहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते || सन्निकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान् ॥ १० ॥ अनुजातो हि मां सर्वैर्गुणैर्येष्ठो ममात्मजः ॥ पुरंदरसमो वीर्ये रामः परपुरंजयः ॥ ११ ॥ तं चन्द्रमिव पुष्येण युक्तं धर्मभृतांवरम् | यौवराज्ये नियोक्तासि प्रीतः पुरुषपुङ्गवम् ।। १२ ।। अनुरूपः स वै नाथो लक्ष्मीवांल्लक्ष्मणाग्रजः ॥ त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥ १३ ॥ - दुर्वहां तादृशप्रभावरहितैर्वोढुमशक्यां । गुर्वि बहुसा- | क्ष्मिवर्धन : " इत्युक्तं | यद्वा अनुरूपत्वेहेतु :- धननिर्वाह्यां । लोकस्य धर्मधुरं धर्मस्थापनरूपभारं । णाग्रजइति । लक्ष्मणइव सर्वत्रस्वाश्रितेप्रेमशालीत्यर्थः । वहुन्नहं परिश्रान्तोस्मि ॥ ९ ॥ विवक्षितमर्थदर्शयति अथवा अनुरूपइत्यादि नित्यानपायिन्यालक्ष्म्यावि- — सइति । सः एवं श्रान्तोऽहं । प्रजाहिते प्रजारक्षण- | शिष्टः परिजनपर्यन्तोरामः सर्वस्यनिरुपाधिकःशेषी । विषये | पुत्रं कृत्वा नियम्य | सन्निकृष्टान् अन्तरङ्ग - दशरथस्तुराज्यपालनोपाधिकशेषी । वैइतिश्रुत्यादिप्र- भूतान् । इमान् सर्वान् द्विजर्षभान् ब्राह्मणश्रेष्ठान् । सिद्धिंद्योतयति । “दासभूताःस्वतःसर्वेह्यात्मानःपर- अनुमान्य कृतानुमतिकान्कृत्वा । मानयतेर्ण्यन्ताल्लयप् । मात्मनः" इत्याद्युक्तेः । तस्यनिरुपाधिकशेषित्वे निमित्त- विश्रमं श्रान्ति निवृत्तिमिच्छामि ॥ १० ॥ कस्तेपुत्रो माह — त्रैलोक्यमिति । त्रयोलोकाएवत्रैलोक्यं । चतु- यौवराज्येनियोज्योऽभिमतस्तत्राह - अनुजातइति । वी- र्वर्णादित्वात्स्वार्थेष्यन्ञ् | त्रैलोक्यमपि येननाथेन नाथ- र्येविषये पुरन्दरसमः इन्द्रतुल्य: । तौल्यमेवाह - परे- वत्तरं अतिशयेननाथवत् । रामस्यरक्षकत्वावलोकने षां शत्रूणां पुराणि जयति स्वाधीनीकरोतीति परपुरं- |कियन्मान्त्रंत्रैलोक्यमितिभातीत्यर्थः । अथवा अनेन- जयः । असंज्ञायामपिजेःखजार्ष: । रामः रामनामकः । श्लोकेनरामस्यपरत्वमुच्यते । सः रामः । अनुरूपोनाथः ममज्येष्ठआत्मजः। सर्वैर्गुणैः शौर्यादिभिः। मामनुजातः । सहजशेषीजगतः । अन्येतुकर्मानुगुणतयौपाधिकाः | “अनुर्लक्षणे" इत्यनुःकर्मप्रवचनीयः । तद्योगान्मामि- अनुकूलंरूपंयस्यसोनुरूप: । “सम: समविभक्ताङ्गः, तिद्वितीया | मद्गुणान्सर्वाननुप्राप्यजातइत्यर्थः । ननु चन्द्रकान्ताननं" इत्याद्युक्तनिरुपमसौन्दर्यशालिदिव्य- “मत्तश्चगुणवत्तरः। अपरिमेयैश्चलोकेलोकोत्तरैर्गुणैः” मङ्गलविग्रहइत्यर्थः । अनुकूलंखरूप॑यस्यासावनुरूपः । इतिपूर्वमुक्तं कथमिदानीमनुजातोहिमांसर्वैर्गुणैरित्यु- शतगुणितोत्तरक्रमेण निरतिशयदशाशिरस्कतयाऽभ्य च्यते पुरन्दरसमइतिच उच्यते "अन्यामध्यस्थचिन्ता- स्यमानानन्दरूपइत्यर्थ: । “आनन्दोब्रह्मे " तिधुक्तं । हिविमर्दाभ्यधिकोदया” इतिन्यायेनपौर मुखेनरामस्य अनुगतंरूपंयस्यासावनुरूपः सर्वव्यापीत्यर्थः । अनुरू- सर्वाभ्यधिकगुणतांवाचयितुमेवमुक्तमितिध्येयं । अत- पः अनुप्रविष्टचराचरादिकशरीरः । सर्वशरीरीत्यर्थः । एववक्ष्यति– “बहवोनृपकल्याणगुणाः पुत्रस्यसन्तिते” अनुरूपः अनुस्यूतरूपः । परव्यूहविभवान्तर्याम्यर्चा- इति ॥ ११॥ तं स्वगुणतुल्यगुणं । धर्मभृतां धार्मिकाणां । वताररूपेणनानावतारशालीत्यर्थः । अनुरूपः ओः वरं पुरुषपुङ्गवं पुष्येण नक्षत्रेणयुक्तं चन्द्रमिवस्थितं तद्व- रुद्रस्य रूपं शरीरं तद्विलक्षणशरीरः । “वपुर्विरूपाक्ष- दत्युज्ज्वलं । यद्वा पुष्यनक्षत्रेभिषेककरणात्पुष्येणचन्द्र- मलक्ष्यजन्मतादिगंबर त्वेननिवेदितंवसु" इत्याद्युक्तरू- मिवेत्युक्तं।यौवराज्येनियोक्तास्मि । यद्वा चन्द्रमिवस्थितं पविलक्षणरूपः । पुण्डरीकाक्षत्वादियुक्तः । उस्वरूप- तं श्वः पुष्येण यौवराज्येनियोक्तास्मीत्यर्थः ॥१२॥ दश- | भिन्नइतिन्त्रिमूर्तिसाम्यंचनिरस्यते । वीनां पक्षिणां ना- रथवचनंवाल्मीकिस्तत्वज्ञतयालाघते—अनुरूपइति । थो विनाथ : हंसः । तत्संबन्धीवैनाथः । अण्यादिवृद्धिः । सः रामः । अनुरूपः अनुगुणः । नाथः लोकस्येतिशेष: । हंसवाहनःचतुर्मुखः । तत्सहितः सवैनाथः । नाभि- अनुरूपत्वेहेतुः–लक्ष्मीवानिति । अपरिच्छिन्नतेजस्क- | पद्मस्थलस्थितचतुर्मुखइत्यर्थः । वैनाथो गरुडवाहनो- इत्यर्थः । तत्रापिहेतुः—लक्ष्मणाग्रजइति । लक्ष्मणोल- | वा । नाथत्वेहेतुः – लक्ष्मीवानिति । नित्ययोगेमतुप् । ती० अनुज्ञाप्येतिपाठेअनुज्ञांकारयित्वेत्यर्थः ॥ १० ॥ [ पा० ] १ क. ङ. झ. न. ट. विश्राममिच्छामि. २ क. रामंकृत्वा. ३ क. ङ. च. छ. झ. अ. ट. णैश्रेष्ठशे ४ घ. ज. राज्येनयोक्तास्मि. ५ ङ. छ. स. प्रातः पुरुषपुनवम् ६ क ख ग. ह. - ८. सवोनाथो. घ. सवोराजा. १२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ अनेन श्रेयसा सद्यः संयोज्यैवमिमां महीम् ॥ गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥ १४ ॥ यदीदं मेऽनुरूपार्थं मया साधु सुमत्रितम् ॥ भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥१५॥ यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् ॥ अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥१६॥ इति ब्रुवन्तं मुदिताः प्रत्यनन्दनृपा नृपम् ॥ वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः ॥ १७ ॥ स्प्रिंग्धोऽनुनादी संजज्ञे तंत्र हर्षसमीरितः ॥ जनौघोदुष्टसंनादो विमानं कंपयन्निव ॥ १८ ॥ तस्य धर्मार्थविदुषो भावमांज्ञाय सर्वशः ॥ ब्राह्मणा जैनमुख्याश्च पौरजानपदैः सह ॥ १९ ॥ • समेत्य मन्त्रयित्वा तु समतांगतबुद्धयः ॥ ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ॥ २० ॥ “हीञ्चतेलक्ष्मीश्चपत्यौ। अप्रमेयंहितत्तेजोयस्यसाजन - | यतामित्याह – यद्यपीति । एषारामाभिषेक विषया कात्मजा । वेदान्तास्तत्वचिन्तांमुरभिदुरसियत्पादचि- प्रीतिर्यद्यप्यस्ति तथाप्यन्यद्धितमस्तिचेच्चिन्त्यतां। ननु ह्रैस्तरन्ति” । पत्नीविशिष्टत्ववत् परिजनविशिष्टत्वमा- कस्त्वत्तोधिकदर्शीत्यत्राह - अन्येति । मध्यस्थानां राग- ह– लक्ष्मणाग्रजइति । लक्ष्मणशब्द: कैङ्कर्यपरमात्रो- द्वेषरहितानां । चिन्ता विचारः | अन्या अन्यादृशी । पलक्षणार्थः । अग्रजइतितन्निरूप्यत्वोक्त्या आश्रितपा- स्वमात्रचिन्तातोविलक्षणा । तदेव वैलक्षण्यमाह - वि रतत्र्यमुक्तं । ननुकथमयमनुरूपोनाथः ब्रह्मरुद्रायोपि- मर्दाभ्यधिकोदयेति । विमर्देन पूर्वापरपक्षसंघर्षणेनहे- हिसन्तिनाथा इत्यत्राह — त्रैलोक्यमपीति । कृतकम- तुना । अभ्यधिकोदया अधिकार्थप्रादुर्भावाहि ॥१६॥ कृतकंकृतकाकृतकमित्युक्तंसमस्तंजगदित्यर्थः । येनना- इति पूर्वोक्तप्रकारेण । ब्रुवन्तं नृपं दशरथं । नृपाः थेननाथवदित्यनेनेन्द्रादिव्यावृत्तिः । तरपाब्रह्मरुद्रादि- परिषद्गताराजानः । वृष्टिमन्तं वर्षुकं । महामेघं नर्द- व्यावृत्तिः । तन्नाथत्वस्यैतन्मूलत्वात् । “युगकोटिसह- न्तः केकांकुर्वन्तः । बर्हिणइव मयूराइव | मुदिताः स्राणिविष्णुमाराध्यपद्मभूः । पुनस्रैलोक्यधातृत्वंप्राप्त- सन्तः प्रत्यनन्दन् प्राशंसन् ॥ १७ ॥ तत्र सभायां । वानितिशुश्रुम । महादेवः सर्वमेधेमहात्माहुत्वात्मानंदे- स्निग्ध: स्नेहाभिव्यञ्जकः । अनुनादी प्रतिध्व- वदेवोबभूव” इत्यादिस्मृतयस्तत्रमानं । त्रैलोक्यनाथ - निकारी । जनौघोद्भुष्टः जनसमूहोत्पादितः । सन्नादः वत्तरंरक्ष्यापेक्षयारक्षकत्वराधिकेत्यर्थः ॥ १३ ॥ इमां समीचीनशब्दः । विमानं तदास्थानमण्टपविमानं । मयाचिरकालघृतां महीं । तस्मिन् ज्येष्ठे । सुते निवे- कंपयन्निव संजज्ञे । नकेवलंराजानएव सर्वेपिजनास्त- श्य महीपालभारंनिक्षिप्येत्यर्थः । अनेन तन्निवेशरूपे - च्छ्रुत्वासंतुष्टाइत्यर्थः ॥ १८ ॥ तस्येत्यादिश्लोकद्वयमे- ण | श्रेयसाच महीमेवंसद्यःसंयोज्य । गतलेश: कान्वयं । ब्राह्मणाः वसिष्ठाद्याः । जनमुख्या: राजा- राज्यभरणक्लेशः । भविष्यामि | रामाभिषेकस्यद्वेफले नश्च । पौरैर्नागरिकैः जानपदैश्च । समेत्य संयुज्य । मह्याःश्रेयो ममविश्रान्तिश्चेतिभावः ॥ १४ ॥ इदं रा मन्त्रयित्वा युक्तायुक्तंविचार्य । धर्मार्थविदुषः स्वस्य माभिषेकरूपंकार्य । मे राज्यभरणश्रान्तस्यवृद्धस्यमम वार्धकेयुवराजस्थापनंधर्मः प्रजानामर्थसाधनंचेति यद्यनुरूपार्थं उचितप्रयोजनकंचेत् । मयावासाधुसुम- जानतः । तस्य दशरथस्य | भावं वचनमूलतात्पर्य । त्रितंयदि । सम्यविचार्यारब्धंचेदित्यर्थः । तदाभवन्तः सर्वशः सर्वप्रकारेण । देशकालेङ्गितादिभिः । आज्ञाय मे मह्यं । अनुसन्यन्तां अनुमतिंकुर्वन्तु । इदंमेअनु- आसमन्ताज्ज्ञात्वा । समतां साम्यं गताः बुद्धयो येषां कूलार्थंचेत्कथंवान्यत्करवाणि ॥ १५ ॥ यत्तेप्रियंतत्क्रि- ते तथोक्ताः । ऐकमयंप्राप्ताः सन्तः मनसाच ज्ञात्वा गत- ति० मेदिनींकंपयन्निव । अनुनादः सामन्तकृतहर्षजवाक्यप्रतिध्वनिः संजज्ञे । सभायामितिशेषः । जनौघानामुद्घुष्टेनश- ब्देनसन्संभवन्नादःप्रतिध्वनिः । पृथिवींकंपयन्निवसंजज्ञे | बहिरितिशेषः ॥ १८ ॥ [ पा० ] १ ङ. च. छ. झ ट संयोक्ष्येऽहमिमां. क. अ. संयोज्यचमही मिमाम् ख. संयोज्याहमिमांमहीम्. ग. घ. ज. संयोज्यैवंमहीमिमाम् २ क- ट. यदिदं. ३ घ भवन्तोप्यनुमन्यन्तां. ४ ख. यद्येषाममच. ५ क – छ. झ. ट. चिन्तातु. ६ घ. नृपात्मजम्. ७ घ. च. यथामेघं. ८ ख. ग. नृत्यन्तइव. ९ क. घ – छ. झ ञ ट . स्निग्धोनुनादः. ग. स्निग्धोविनादः. १० ङ. च. छ. झ ञ ट ततोहर्ष. ११ ङ. झ मेदिनींकंपयन्निव १२ ख. माज्ञायतत्वतः. १३ कञ. बलमुख्याश्च. १४ छ. ट समेत्यतेमन्त्रयित्वा ङ. झ, तेमन्त्रयितुं. १५ क. ग. ज्ञाला. १६ ख. दशरथंवचः. सर्गः २ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव || स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥ २१ ॥ इच्छामो हि महाबाहुं रघुवीरं महाबलम् ॥ गजेन महताऽऽयान्तं रामं छेत्रावृताननम् ॥ २२ ॥ १३ प्रत्येकंस्वस्व हृदयेन निश्चित्य । वृद्धंनृपं वक्ष्यमाणवच - | नाथं सौगन्ध्यासौगन्ध्ययोः स्वस्यैवशेषिणोभोग्यतया- नाह्रै दशरथं ऊचुः ।। १९-२० ।। वृद्धंनृपमितिकविना तद्विप्रवासना निवर्तनेनस्वशेषरक्षकं । महाबाहुं बाहुब- सूचितमर्थदर्शयन्ति–अनेकेति । हेपार्थिव त्वं अनेक- लस्यालक्ष्याखल्वियं । “ शक्तस्त्रैलोक्यमप्येकः” इति । वर्षसाहस्रः सहस्राण्येवसाहस्राणि । स्वार्थेअण् । अने- नकेवलंकोसलराज्यं लङ्काराज्यमपिरक्षितुंशक्तिरस्ति । कानिवर्षसाहस्राणियस्य सतथा । वृद्धोसीतिविशेषणम- महाबाहुं आयताञ्चइति " आजानुबाहुश्च " इतिच- हिम्नाअतिवृद्धोसीतिगम्यते । सः तादृशवृद्धत्वं । पा- महापुरुषलक्षणदर्शनेननज्ञायतेकिं । विभूतिद्वयनिर्वा- र्थिवं पृथिवीशासनार्हं । युवराजानं युवराजं | समा- हकबाहुः खलु | महाबाहुं “बाहुच्छायामवष्टभ्य” इति सान्तस्यानित्यत्वान्न “ राजाहस्सखिभ्यः ” इतिटच् | छायास्मद्रक्षणे नपर्याप्ताकिं । “ ररक्षधर्मेणबलेनचैव” अभिषिञ्चस्व।यथारामोयुवराजोभवतितथाऽभिषिञ्चे- इतिधर्मबलमप्यस्तीत्याहुः - रघुवीरं “दीनान्दानेनराघ- त्यर्थः ।। २१ ।। ननुरक्षकेमयिविद्यमाने किमर्थरामाभि- वः ” इतिप्रसिद्धः खलु । “ आनृशंस्यंपरोधर्म ” इति- षेकोऽपेक्ष्यतइत्याशङ्कायां नहिवयं रक्षणार्थतमपेक्षामहे परेषामप्युपदेशपर्यन्तंखलुरक्षणं । रघुवीरं रध्वपेक्ष- किंतुसौन्दर्यविशेषानुभवार्थमित्याहुः - इच्छामइति । इ- यास्यैवधर्मिष्ठताज्ञायतेखलु । रघुंप्रतिक्षुधार्तस्यमरणेत- च्छामइति बहुवचनेन सर्वेषामिच्छावैषम्याभावउक्तः । वपापंनभवतीत्युक्तेतूष्णींस्थितवान् । अयंतु “ अप्य- महाबाहुमिति “आयताश्चसुवृत्ताश्च' इत्युक्तरीत्या सह- हंजीवितंजह्यां ” इतिखलूक्तवान् । महायलं मनो- जबाहुसौन्दर्य तत्कालाङ्कुशाकर्षणादिव्यापारविशेष- बलयुक्तं । “नहिप्रतिज्ञांसंश्रुत्य, नत्यजेयं, एतद्व्रतंमम ” श्चोच्यते । इच्छामः अभिषेकपट्टबन्धादियुक्ततयास्थितं द्रष्टुमिच्छामः । इच्छामात्रमस्माकं कार्यनिर्वहणं भव- दधीनं । इच्छामः अस्माकमिच्छावर्तते " श्रेयांसि - बहुविघ्नानि " इति एवंविधश्रेयोस्माभिर्लभ्यते किं । इ- च्छामः अभिषेक सिध्यतुवानवा इच्छा निष्प्रतिब- " " समास्वादयामः । रामं सौन्दर्यगुणैः सकलमनोरञ्ज कं | छत्रावृताननं दृष्टिदोषपरिहारायान्तरङ्गेणछत्रेणा- वृतमुखं दृश्यादृश्यैकदेशतयासाकल्येनमुखदर्शनाभि- लाषमुत्पादयन्तं । अन्तरङ्गसुहृद्भिर्वातातपपरिम्लान- ताशङ्कयाभूचऋच्छत्रेणाच्छादितमुखपङ्कजं | छत्रावृ ताननं । “ एकच्छत्रांमहीं भुङ्क्ते " इतिलक्षणशास्त्रक- थितसमवृत्तविशालोत्तमाङ्गत्वव्यञ्जकेन निरङ्कुशप्रशा- सनवशीकृत निखिलभूपालवलयतानिरूपकेणछत्रेणपा- र्यादाखलु | लोकपालोपमं विष्णुसदृशं । अतएववृ - |ण्डुरेण परभागभावमापन्नेन नितरांप्रकाशितेन्दीवरस- तवतीभूमिः । मेदिनी मधुकैटभवसावित्रगन्धेनोपह- दृशमुखं । विशदीकृतमुक्तं । रघुवीरमितिगजस्कन्धा- ता “ सर्वगन्धः ” इति । रामसौगन्ध्येनवासयितुम- वस्थानसूचितोवीर्य विशेषउच्यते । महाबलं मत्तमात- कामयत । कर्पूरचन्दनादिकमिवस्वशेषकोटौक्कृतवती । |ङ्गमपितृणीकृत्यगमनसमर्थ । महागजेनशत्रुंजयेनाया- इतिवक्ष्यति । गजेन महतायान्तं गजेनत्वयादत्तकि- रीटपट्टबन्धादियुक्तः शत्रुंजयेनागच्छतिचेत्तदाज्ञायते । गजेननरथादिना “ मत्तमातङ्गगामिनं ” इतितद्गम- नोपमानगतिमता । महता अत्युन्नतेन | सर्वशक्तिमता । आयान्तं महावीथीमध्येप्रतिगृहाङ्गणमायान्तं । “एकः न्धा । सुन्दरवस्तुदर्शनेइच्छाप्रवर्ततेखलु | इच्छामः स्वादुनभुञ्जीत" इतिपुत्रकलत्रादिभिः सहानुभवर- सर्वप्रकारेणरक्षकत्वाद्वाचाप्रार्थयितुमशक्तामनसाइ- च्छामः । भवद्भिप्रायज्ञानेनइदानीमिच्छामइतिव- दामः । केषांचिदस्तिनकेषांचिदितिन किंतुसर्वेइच्छा- मः । हि सर्वलोकप्रसिद्धंखलु । " जैनौघोद्रुष्टसंना- दोविमानंकंपयन्निव " इतिसर्वजनकोलाहलेनतव- गृह॑विश्लिष्टबन्धंखलु । अकामयतमेदिनी त्वयिनिर्वा- हकेसत्येवभूमिःस्वयंवरंकृतवतीखलु । त्वयिकरग्रहं कुर्वतिरामकामनानयुक्तेतिध्वन्यते । कामुकीनांनम- शि० राम॑युवराजानं अभिषिश्चस्व युवराजत्वेनाभिषेकंकारयेत्यर्थः । संज्ञापूर्वक विधेरनित्यत्वात्पर स्मैपदाभावः । खेतिभिन्नपदं। आत्मीयेत्यर्थः । स्वश्चासौपार्थिवश्चेतिकर्मधारयोवा ॥ २१ ॥ [ पा० ] १ ग. घ. ज. धार्मिकम्. क. ख. च. छ. झ. अ. पार्थिव. २ क. छत्रताननम्. १४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् || अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ २३ ॥ श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ॥ राजानः संशयोऽयं मे किमिदं ब्रूत तत्वतः ॥ २४ ॥ कथं नु मयि धर्मेण पृथिवीमनुशासति ॥ भवन्तो द्रष्टुमिच्छन्ति युवराजं मैमात्मजम् ॥ २५ ॥ ते तमूचुर्महात्मानं पौरजानपदैः सह || बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥ २६ ॥ गुणान्गुणवतो देव देवकल्पस्य धीमतः ॥ प्रियानॉनन्दनान्कृत्स्त्रान्प्रवक्ष्यामोद्य तामृणु ॥ २७ ॥ दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः || इक्ष्वाकुभ्योपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ॥ २८ ॥ न्तंगच्छन्तमित्यनुभवसाक्षिक: सुषमाविशेष: सूच्यते । नजन्मसिद्धत्वोत्तयागुणानांस्वाभाविकत्वमुक्तं । क- रामं स्वसौन्दर्येणगजमलंकुर्वाणमिवस्थितं | छत्रावृता- ल्याणा: अखिलहेयप्रत्यनीकाः । आश्रयसंबन्धेनशुभी- ननं वदनप्रभामण्डलेनेवछत्रावरणेनजनितसौन्दर्य । भूतावा “गुणाः सत्यज्ञानप्रभृतयउतत्वद्गततयाशुभीभू- एतैरभिषेकानन्तरभाविभिर्विशेषणैरभिषेक: कर्तव्यइति यंयाताः ” इत्यभियुक्तोक्तेः । अत्र “ स्वाभाविकान- व्यञ्जनावृत्त्याप्रार्थ्यते ॥ २२ ॥ इति पूर्वोक्तप्रकारेण । वधिकातिशयासङ्ख्धेयकल्याणगुणगण: " इतियामु- तद्वचनं तेषांपौरादीनांवचनं । श्रुत्वा । तद्वचनभङ्गथैव नाचार्यवचनमनुसन्धेयं ॥ २६ ॥ केतेगुणाइत्याका- तेषांमनःप्रियं मनस्संतोषं । जानन्नप्यजानन्निवजि- वायांतान्वक्तंप्रतिजानीते-गुणानिति । हेदेव हेराजन् । ज्ञासुः तन्मुखेनैवज्ञातुमिच्छु: । इदं वक्ष्यमाणं | वच- गुणवतः प्रशस्तबहुगुणकस्य | देवकल्पस्य देवतुल्यस्य । नमब्रवीत् ॥ २३ ॥ हेराजानः मेवचनं श्रुत्वैव नतुपू- धीमतः रामस्य । प्रियान् इष्टान् । आनन्दान् प्रीति- र्वापरंपर्यालोच्य | राघवं रामं । पतिं राजानं । इच्छ- जनकान् । तान् प्रसिद्धान् । कृत्स्नान गुणान् । अद्य थेतियत् । अयं मेसंशय: संशयहेतु: । विधेयापेक्ष प्राप्तकाले । शृणु प्रवक्ष्यामः । गुणवतोगुणानित्यने- यापुँल्लिङ्गता । संशयप्रकारमाह - किमिदमिति । इदं नगुणानामनारोषितत्वेनस्वाभाविकत्वमुक्तं । देवकल्प - राघवाभिषेकप्रार्थनं । किं किंनिमित्तकं । इति तत्वतो- स्येत्यनेनगुणानांसंभावितत्वं । धीमतइत्यनेनगुणानांम- ब्रूत अत्रनिमित्तंयाथातथ्येन कथयतेत्यर्थः ॥ २४ ॥ ध्येज्ञानस्यप्राधान्यमुक्तं । ब्राह्मणाआगतावसिष्ठोप्याग- पुनः संशयं विशिनष्टि—–कथमिति । मयिधर्मेणपृथिवी- तइत्यत्रवसिष्ठस्येव । प्रियानित्यनेनकल्याण त्वं आनन्द - मनुशासति भवन्तोममात्मजं अतिमुग्धंयुवराजं द्रष्टुंक- नानित्यनेननिरतिशयत्वं कृत्स्नानित्यनेनासंख्येयत्वंच थमिच्छन्ति। मयिचिरंस्खसुखनिरभिलाषतयाराज्यप विवक्षितं । एतावत्पर्यन्तंकिमर्थेनोक्तमित्यपेक्षायांभव- रिपालनजागरूके तिष्ठतिममापत्यं पतिमभिलषथ । प्रश्नकालएवास्मदुक्तेरवसर इत्य द्येत्यनेन सूचयन्ति । कोवामेपराधइतिभावः ॥ २५ ॥ नतेकश्चिदुपराधः प्रवक्ष्यामइतिप्रवचनोत्तया भगवगुणोपदेशेधिकारि- किंतुतवपुत्रस्यगुणानामपराधइत्याहुः - तइति । | तारतम्यं नास्ति अजानताजानङ्ग्यः श्रोतव्यमेवेतिसू- राजानः । पौरजानपदैःसह पण्डितपामराविशेषेणस- चितं । शृण्वित्यनेनरामगुणश्रवणेनिरतिशयानन्दम- र्वेऐकमत्यंप्राप्येत्यर्थः । महात्मानं महाबुद्धिं तं गुण- नोभविष्यसि । कथंचिन्मनःसंस्तभ्यश्रोतव्यमित्युक्तं दशरथं ऊचुः । हेनृपेतिसंबोधनेनतारतम्यज्ञ- तोक्ता । तेपुत्रस्य बहवः कल्याणागुणास्सन्ति तवतुन- ॥ २७ ॥ दिव्यैः अमानुषैः । गुणैः शौर्यवीर्यादिभिः । परिपालनमे कोगुणइतिभावः । रामप्रशंसयातस्यासूया- शक्रसमः इन्द्रसमः | सत्यपराक्रमः अमोघविक्रमः । माभूदिति तेपुत्रस्येत्युक्तं । तदतिशयस्सर्वोपित्वत्संबन्ध- इक्ष्वाकुभ्यः इक्ष्वाकुवंश्येभ्यः । सर्वेभ्योतिरिक्तः सम- कृतइतिभावः । गुणाइतब हुवचनेनैवबहुत्वेसिद्धेऽपिब- धिकः । “अतिरिक्तः समधिक: " इत्यमरः । शौर्या- हवइत्युक्त्याअसङ्घयेयगुणत्वमुक्तं । पुत्रस्यगुणाइत्यने- | दिभिरितिशेष: । राज्ञोमनःप्रीणनायसंबोधयन्ति- तनि० उपक्रान्त कार्य सम्यग्जातं राजलोकएवत्वरतइत्यतिहृष्टः तंहर्षंगोपयन् तैरेव वाचयितव्यमितिमनसिकत्वाह - कथ मिति ॥ २५ ॥ [ पा० ] १ क. ज. तेषांराजा. २७. च. छ. झ. ट. तदिदंब्रूत ३ ङ. छ. झ. ट. महाबलम्. ४ ङ.. छ. झ. ट. महात्मानः ५ च. छ. झ. न. ट. कल्याणगुणाः ६ ङ. झ ट सन्तिसुतस्यते ७ ज. नानन्ददान्. ख. नानन्दजननानू. सर्गः २ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १५ रामः सत्पुरुषो लोके सत्यधर्मपरायणः ॥ साक्षाद्रामाद्विनिर्वृत्तो धर्मचापि श्रिया सह ।। २९ ।। प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः ॥ बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥३०॥ धर्मज्ञः सत्यसन्धश्च शीलवाननसूयकः ॥ क्षान्तः सान्त्वयिता लक्ष्णः कृतज्ञो विजितेन्द्रियः ॥३१॥ मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ॥ ३२ ॥ प्रियवादी च भूतानां सत्यवादी च राघवः ॥ बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ॥ ३३ ॥ विशांपतइति । विशां प्रजानां पते ||२८|| लोकेराम- | "नब्रूयात्सत्यमप्रियं” इतिस्मरणात् । भूतानां भवन- एवसत्पुरुषः रिपूणामपिवत्सलइत्यर्थः । सत्यधर्मा- मात्रोपाधिकानांसर्वेषांजनानां । सत्यवादी "सत्यंब्रू- वेवपरायणं परमागतिर्यस्यसः सत्यधर्मपरायणः । यात्” इतिविहितसत्यवचनः । चकारेणप्रियमप्य- सत्यधर्मैकनिरतइत्यर्थः । किंच धर्मः श्रिया तत्फल- सत्यंनवदतीत्यवधार्यते । यद्वा सत्यमितिपरलोकहि- भूतयासंपदासह । रामात् साक्षात् अव्यवधानेन तमुच्यते "सत्येनलोकाञ्जयति" इतिप्रयोगानुसा- विनिर्वृत्तः निष्पन्नः । धर्मार्थयोरितरनिरपेक्षतया - रात् । प्रियवचनस्यनिषिद्धसाधारणत्वाददृष्टविरोधि- निर्वाहकइत्यर्थः ॥ २९॥ रामनिष्ठगुणसमुदायस्यै- प्रियंनवदतीत्यर्थः । राघवः रघुराक्षससंवादादिषु कन्त्रासंभवादेकैकगुणयोगेनचन्द्रादीन्दृष्टान्तयन्ति- प्रियसत्यवचनंप्रसिद्धमितिकुलागतोधर्मइत्यर्थः । एता- प्रजेति । प्रजासुखत्वे प्रजानांसुखकरत्वे । चन्द्रस्य दृशज्ञानवत्त्वपुस्तकनिरीक्षणादिना पण्डितंमन्यतया- तुल्य: । क्षमागुणविषये वसुधायाः भूमेः तुल्यः । वा नभवतीत्याह — बहुश्रुतानामिति । बहुभ्यआचा- बुद्ध्या बुद्ध्यसाधारणधर्मेण बृहस्पतेस्तुल्य: । वीर्ये- र्येभ्योबहुभिः शास्त्रैर्बहुधाबहुप्रकारेण श्रुतं येषामस्ती - विषये शचीपतेः साक्षात् तुल्य: । "साक्षात्प्रत्यक्ष- तितेषां । वृद्धानां शीलवयोवृद्धानां । ब्राह्मणानां उ- तुल्ययोः” इत्यमरः ॥ ३० ॥ धर्म सामान्यविशेष- क्तलक्षणेषुक्षत्रियेषुसत्स्वपिब्राह्मणानेवज्ञानार्थमुपास्त- रूपमशेषं जानातीतिधर्मज्ञः | सत्याअमोघा सन्धा- इत्यर्थः । प्रियवादी ग्रीष्मघर्मसंतप्तस्थलेप्रवर्षीवलाहक- प्रतिज्ञा यस्यासौसत्यसन्ध: । “सन्धाप्रतिज्ञामर्यादा" इवसुशीतलंवचनंवक्तीत्यर्थ: । किमीदृशवचनंदिव्या- इत्यमरः । शीलवान् शीलंहिनाम महतोमन्दैः सहनै- |न्तः पुरस्य मातापित्रादीनां वसिष्ठादीनांवा नेत्याह- रन्ध्येणसंश्लेषः तद्वान् । अनसूयक: गुणेषुदोषा- भूतानां सत्तायोगिसकलपदार्थानांच प्रियवादी । विष्करणमसूया तद्रहितः । बहुव्रीहौकपू । क्षान्तः किंसर्वत्रप्रियमेववदति नेत्याह - सत्यवादी भूतहिता- क्षमावान् । क्षमाऽत्राश्रितापराधसहिष्णुत्वं । मेरू- दृष्टार्थवचनइत्यर्थः । प्रियहितवादीतिभावः । किमिदं दित्त्वात्पक्षेनेट् । नकेवलंसहिष्णुरपराधिषु सान्त्व- विरुद्धंद्वयमघटितघटनासामर्थ्यादित्यपेक्षायां नतथा यिता कुपितान्दुःखितांश्च प्रतिसान्त्ववादी । लक्ष्ण: किंतु कुलप्रभावादित्याह- राघवइति । एवंविधगुणः प्रियंवदः । “समौश्लक्ष्णप्रियंवदौ " इत्यमरः । कृतज्ञः किंसगर्वोवर्तते नेत्याह – बह्विति । संभावितगुणैरतृप्त- स्वल्पमपिसकृत्कृतमुपकारंबहुतयाजानन्नित्यर्थः । वि- स्सन्पुनरप्यतिशयायज्ञानिनांप्राङ्गणंगत्वातिष्ठतीत्यर्थः। जितेन्द्रियः विषयचापलरहितः ॥ ३१ ॥ मृदुत्वं यत्किंचिच्छ्रवणमात्रेणतृप्तानांज्ञानादिवृद्धानां “सर्व- समाश्रितजनविश्लेषभीरुत्वं । चित्तस्थैर्यनाम अति- सङ्कटेप्यङ्गीकृतविषयपरित्यागराहित्यं । सदा भव्यः तःसारमादद्यात्पुष्येभ्यइवषट्पदः" इत्युक्तरीत्या बहु- कुशल: आश्रिताधीनोवा ॥ ३२ ॥ प्रियवादी “सत्यं भ्यःसारग्रहणंकृतवानित्यर्थः । ब्राह्मणानां “सावि- ब्रूयात्प्रियंब्रूयान्नब्रूयात्सत्यमप्रियं" इत्युक्तरीत्याप्रिय- द्यायाविमुक्तये” इत्युक्तब्रह्मविद्यानिष्ठानां। नतु “वि- वादित्वेपिसत्यवादीत्यर्थः । प्रियवादीच चकारोऽव- द्यान्याशिल्पनैपुणम्” इत्युक्तान्यविद्यानिष्ठानाम् । धारणार्थः । प्रियवाद्येव नतुसत्यमप्यप्रियंवदतीत्यर्थः । | उपासिता तद्गृहंगत्वाऽनुवर्तयिता । नतुस्वगृहेतानानी- ती० अनसूयकः नविद्यतेअसूयाअन्यविषयिणीयस्यसः । उत्तरत्र नविद्यतेअसूयास्वविषयिणी अन्यकृतायस्यसतथोक्तइति- नपुनरुक्तिः ॥ ३१ ॥ शि० बहुश्रुतादित्रयाणां उपासिता सत्कारकारी ॥ ३३ ॥ [ पा० ] १ क. सत्यधर्मपराक्रमः ङ. छ. झ. ट, सत्यस्सत्यपरायणः श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तेनास्येहातुला कीर्तिर्यशस्तेजश्व वर्धते || देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ॥ ३४ ॥ सम्यग्विद्यावतस्त्रातो यथावत्साङ्गवेदवित् ॥ गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ॥ ३५ ॥ कल्याणाभिजनः साधुरदीनात्मा महामतिः ॥ द्विजैरभिविनीतश्च श्रेष्ठैमार्थनैपुणैः ॥ ३६॥ यंदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ॥ गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ॥ ३७॥ संग्रामात्पुनरागम्य कुञ्जरेण रथेन वा || पौरान्स्वजनवन्नित्यं कुशलं परिपृच्छति ॥ ३८ ॥ पुत्रेष्वमिषु दारेषु प्रेष्यशिष्यगणेषु च ॥ निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ॥ ३९ ॥ शुश्रूषन्ते च वः शिष्याः केञ्चित्कर्मसु दंशिताः ॥ इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ॥४०॥ व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥ उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥ ४१ ॥ सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः || स्मितपूर्वाभिभाषी च धर्म सर्वात्मना तिः ॥ ४२ ॥ सम्यग्योक्ता श्रेयसां च नै विगृह्यकथारूचिः ॥ उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ ४३ ॥ यश्रोता॥३३॥ वृद्धोपासनसिद्धान्गुणानाह- तेनेति । | मरः ॥ ४० ॥ सत्पुरुषसंभावितगुणानभिधायराम- तेन समृद्धोपासनेन । कीर्ति: औदार्यादिगुणनिमित्ता- स्वसाधारणगुणानाह-व्यसनेष्विति । मनुष्याणां दि- प्रथा | यशः पराक्रमादिनिबन्धनाप्रथा । यद्वा कीर्ति: व्यान्तःपुरस्थितमातृप्रभृतीनांनभवति किंतुमनुष्याणां प्रथा | यशः तत्कारणबलादानादिकं । तेजः परा- आढ्यदरिद्रद्विजादितारतम्यानादरेणमनुष्यजात्याक्रा- भिभवनसामर्थ्य ॥ ३४ ॥ विद्याव्रतस्त्रात: “वेदम- न्तानां । व्यसनेषु अल्पानल्पविचारमन्तरेणव्यस- धीत्यस्नायात्" इतिस्मृतिप्रक्रिययानिखिलवेदाध्यय- नपदार्थेषु । भृशं व्यसनवतोया दृशंतादृशंन किंतुप - नव्रताचरणानन्तरभाविस्नानकर्मयुक्तः । सम्यक् गुरु- ङ्कमग्नगजइवस्वमाहात्म्यानुगुणंयावत्सत्ताकंच दुःखि- कुलवासाद्यङ्गसहिततयासाङ्गवेदवित् । “शिक्षाव्या- तोभवति । नतुदिनक्रमेण विस्मरति । इदंदु: खंमत्परि- करणंछन्दोनिरुक्तंज्यौतिषंतथा । कल्पश्चेतिव्याह- पालनवैगुण्येनखल्वागतमितिनितरांदुःखितोभवति । तानिवेदाङ्गानिमनीषिभिः" इत्युक्ताङ्गसहितवेदार्थ - "हीरेषातुममातुला" इतिवक्ष्यति । उत्सवेषु पुत्रज- ज्ञः । यथावत् यथासंप्रदायं । गान्धर्वेच संगीतशा- ननादिषु । सर्वेषु पुत्रीजननाद्यनादरविरहेणद्वारि- स्खेपि । सामगानोपयुक्तत्वादितिभावः ॥ ३५ ॥ चूतकिसलयमालाबन्धनमुपधीकृत्यप्रवृत्तेष्वित्यर्थः । कल्याणाभिजनः परिशुद्धोभयवंश: । साधुः स्वयंप- पितेव पुत्रादीनांपुत्राद्युत्सवेषुयः पितुःपरितोषोजायते रिशुद्ध: । अदीनामा क्षोभहेतुष्वप्यक्षोभ्यान्तःकरण: । सद्विविधः । पामराणामर्थलाभलौकिकसहायनिमित्तः, धर्मार्थनैपुणैः धर्मार्थप्रतिपादनकुशलैः । स्वार्थेऽणूप्र- पण्डितानांस्खोत्तारकत्व निमित्तञ्च । एवमुभयविधपरि- त्ययः । श्रेष्ठैः अभिजनविद्यावृत्तयुक्तैः । अभिविनीत: तोषोरामस्याप्यस्ति “प्रनृत्यन्तिपितामहाः । यद्येको- सर्वतः सुशिक्षितः ॥ ३६॥ प्रामार्थइत्यत्र ग्रामेत्य- पिगयांव्रजेत्" इतिवत् । "मनुष्याणांसहस्रेषुकश्चि- विभक्तिकनिर्देशः। ग्रामस्यनगरस्यवार्थे प्रयोजनेनि- द्यततिसिद्धये । बहुजन्मसहस्रान्तेदिष्टया यस्तुप्रपद्यते " मित्ते । नाविजित्य निवर्ततइत्यभिधानात् रामस्यसुबा- इतिप्रत्याशासंभवात् । अत्रपरिशब्दोवीप्सायांवर्तते । हुमारीचविषयेजेतृत्ववदन्यत्रापिशत्रुविषयेजेतृत्वमभू- अत्रापिभृशमित्यनुवर्तते ॥ ४१ ॥ सत्यवादी अति- दित्यवगम्यते ||३७ – ३८ ॥ कुशलप्रश्नप्रकारमाह- सङ्कटावस्थायामपिसत्यवचनशीलः । सर्वासनाधर्म- पुत्रेष्विति । प्रेष्यः भृत्यः । निखिलेन कार्येन । श्रितः अतिदुर्घटदशायामपिधर्मेनत्यजतीत्यर्थः ॥४२॥ आनुपूर्व्यात् प्रधानक्रमेण | पृच्छतीत्यनुषज्यते ॥३९॥ श्रेयसांसम्यग्योक्ता संपादकः । नविगृह्यकथारुचिः दंशिताः सन्नद्धा: “सन्नद्धोवर्मितः सज्जोदंशितः” इत्य | “नविगृह्यकथांकुर्यात्" इतिनिषिद्धयोर्जल्पवितण्डयो- १६ " ति० देवासुरमनुष्याणामिति निर्धारणेषष्टी ॥ ३४ ॥ ति० नविगृह्यकथारूचिः विग्रहोवृथाकलहस्तंकृत्वाजल्पवितण्डादिकथा- [ पा०] १ क. महाद्युतिः २ घ. यदाभजति ३ ख. नोऽविजिल्य ४ ङ. झ. ज. ट. नुपूर्व्याच. ५ क. ङ. च. ज. द कच्चिद्धर्मेषुदंशिताः झ. ठ. कच्चिद्धर्मसु. ज. क्वचित्कर्मसु ६ ख नविरुद्धकथारुचिः झ. नविगर्ह्यकथा ७ ख युक्तीनां. P A सर्गः २ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १७ सुश्रूरायतताप्राक्षः साक्षाद्विष्णुरिव स्वयम् || रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ॥ ४४ ॥ प्रजापालनंतत्वज्ञो नरागोपेहतेन्द्रियः || शक्तस्त्रैलोक्यमप्येको भोक्तुं किंतु महीमिमाम् ॥ ४५ ॥ नास्य क्रोध: प्रसादश्च निरर्थोस्ति कदाचन ॥ हेन्त्येव नियमाद्वैध्यानवध्ये न च कुप्यति ॥ ४६ ॥ युनत्यर्थैः प्रहृष्टव तैमसौ यत्र तुष्यति ॥ ४७ ॥ शान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम् ॥ गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥ ४८ ॥ तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् || लोकपालोपमं नाथमकामयत मेदिनी ॥ ४९ ॥ वत्सः श्रेयसि जातस्ते दिष्ट्याऽसौ तंव राघव || दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ॥ ५० ॥ बलमारोग्यमायुश्च रामस्य विदितात्मनः || देवासुरमनुष्येषु संगन्धर्वोरगेषु च ॥ ५१ ॥ आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा || आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥ ५२ ॥ स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः ॥ सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनः ॥ ५३॥ निवृत्तरागः । निवृत्तरागत्वंकि मवक्तृत्वान्नेत्याह- [-उत्त- | कगुणैर्युक्तः । मारीचः मरीचेः पुत्रः । काश्यपः कश्य- रेति ।। ४३ ॥ उक्तकल्याणगुणानुरूपाकारसौभाग्य- पगोत्रः ॥ ५० ॥ श्लोकद्वयमेकान्वयं । देवासुरमनु- माह—सुभ्रूरिति । शूरस्यभावः शौर्ये । तच्चमरण - ष्येषुसर्वोजनः राष्ट्रे इतरराष्ट्रे । पुरवरे इतरपुरवरेच । निर्भयत्वं । “शूरोमरणनिर्भयात्” इतिवचनात् । वर्तमानोजनः । आभ्यन्तरः अन्तःपुरचारीजनः । वीर्यै स्वयमविकृतःसन्परान्विविधमीरयतिविद्रावय - पौरजानपद: स्वपुरस्वजनपदस्थोजनश्च । विदिता- तीतिवीरः तस्यभावोवीर्यं । दुष्प्रवेशचक्रव्यूहादिवि - मनः प्रसिद्धशीलस्य । रामस्य बलादिकमाशंसते शिष्टसैन्ययुक्तान्देवासुरानपियेनोत्साहेनाक्रमति सप- प्रार्थयते । मनुष्यशब्दोत्रदेवादिसाहचर्यादृषिवचनः राक्रमः ॥ ४४॥ “रामोराज्यमुपासित्वा” इत्युक्त- ॥५१-५२॥ त्रियः अतिगंभीरतयास्वहृदयंव्यक्तमना- रीत्याप्रजापालनतत्वज्ञः । नरागोपहतेन्द्रियः । इन्द्रि- विष्कुर्वन्त्यः । वृद्धाः करणपाटवरहिताः । अत्यलसत- यचापलरहितइति नसमासः । भोक्तुं पालयितुं ॥४५॥ यासर्वत्रानादरंकुर्वन्त्यः । तरुण्यः यौवनमदान्धतया नियमात् नियमेन | वध्यान् शास्त्रतोवध्यान् | हन्त्येव । विवेकशून्या: । सायंप्रातरित्युपलक्षणं । त्रिसन्ध्य- अवध्ये शास्त्रतोऽवध्येविषये ॥ ४६ || यत्र यस्मिन्पु - मित्यर्थः । तेनमङ्गलाशासनकालनियमोक्तिः । समा- रुषे | तुष्यति । तं तुष्टोसौ । अर्थैः अभिलषितपदार्थैः । हिताः सावधानाः । अनेनरामगुणगृहीततयास्वार- युक्ति योजयति ॥ ४७ ॥ शान्तैः शमप्रधानैः । सिकप्रेमकत्वेनसमनस्कत्वमुक्तं । सर्वान्देवानिति प्रेम- सर्वप्रजानां कान्तैः काम्यमानैः । सर्वजनभोग्यैरि- कलुषिततयान्यूनाधिकविभागमन्तरेणलौकिकवैदिक- त्यर्थः । अतएव प्रीतिसंजननैः । दान्तइतिपाठे यम- विभागमन्तरेणच नमस्यन्तीति रामरक्ष्यानेवदेवात्रा- नियमादिरूपतपःक्लेशसह: । “तप: क्लेशसहोदान्तः " मरक्षकान्मन्यन्तइतिप्रेमान्ध्यकाष्ठादर्शिता । रामस्यार्थे इत्यमरः । दीप्तः ग्रीष्मादिकालिकः ॥ ४८ ॥ मेदिनी | रामस्यबलारोग्यादिप्रयोजनसिद्ध्यैवस्वप्रयोजनंनान्त- मेदिनीस्थजनता ॥ ४९ ॥ तव दिष्टया भाग्येन । रीयकमितितस्यैवप्रयोजनमुद्दिश्य | यशस्विनः देव- श्रेयसि श्रेयोनिमित्तं । वत्सः पुत्रोजातः । पुत्रगुणै- तान्तरनमस्कारस्यरामप्रयोजनपर्यवसितत्वात् रामप्रे- र्युक्त: पुन्नाम्न्नोनरकात्रायत इति व्युत्पत्तिसिद्धपितृतार- मपारवश्येनकृतत्वाञ्च स्वरूपविरुद्धदेवतान्तरभजन- रुचिर्यथाप्राकृतस्तथा नेत्यर्थः ॥ ४३ ॥ ति० असौतेवत्सः दिष्ट्या अस्मद्भाग्येन । श्रेयसि प्रजारक्षणरूपेसमर्थोजातः । किंच असौ राघवः । तवदिष्टया भाग्येन मरीचिप्रजापतेः पुत्रः कश्यपइवपुत्रगुणैर्युक्तोजातइत्यर्थः ॥ ५० ॥ इतिद्वितीय सर्गः ॥ २ ॥ [ पा० ] १ क-ट. पालनसंयुक्तो. २ क ख झ ट पहितेन्द्रियः ३ क–ट. मप्येषः ४ क. घ – छ. झ. ञ. ट. हन्त्येष. ५ ख. द्वध्यमवध्ये. ङ. च. छ. झ ञ ट द्वध्यानवध्येषुनकुप्यति. ग. द्वध्यंय देषख लुकुप्यति ख. यस्यैषखलुकुप्यति. क. मवध्येचनकुप्यति ६ ख मनसायत्रतुष्यति ७ ङ. च. छ. ट. दान्तैः ८ ख. गुणैर्विराजते. ९ झ. तवराघवः १० क. गन्धर्वेषूरगेषुच ११ क ख आशंसन्तेजनास्सर्वे. १२ क- घ. च. छ. ज. अभ्यन्तरव १३ च. झ ञ ट मनखिनः, वा. रा. ३५ १८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तेषामायाचितं देव त्वत्प्रसादात्समृद्ध्यताम् ॥ ५४ ॥ राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् || पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् ॥ ५५ ॥ तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम् ॥ हिताय नः क्षिप्रमुदारजुष्टं मुदाऽभिषेक्तुं वरद त्वमर्हसि ॥ ५६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वितीयः सर्गः ॥ २ ॥ तृतीयः सर्गः ॥ ३ ॥ दशरथेनवसिष्ठंप्रतिरामस्ययौवराज्याभिषेक संभार संभरणनिवेदनेते नसुमन्त्रादीन्प्रतितन्निदेशकरणम् ॥ १॥ ततोदशरथेन स्वाज्ञयासुमन्त्रानीतंरामंप्रतियौवराज्याभिषेकनिश्चयनिवेदनपूर्वकंहितोपदेशः ॥ २ ॥ रामसुहृद्भिः कौसल्यांप्रतिपुत्रस्ययौव- राज्यप्राप्तिरूपप्रियवृत्तान्तनिवेदनम् ॥ ३ ॥ रामेणहितोपदेशग्रहणानन्तरं दशरथाभिवादनपूर्वकं स्वगृहगमनम् ॥ ४ ॥ तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ॥ प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥ १ ॥ अहोस्मि परमप्रीतः प्रभावतुलो मम || यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥ इति प्रत्यर्च्य तानाजा ब्राह्मणानिदमब्रवीत् || वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥ ३ ॥ चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ॥ यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥ ४ ॥ राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ॥ शनैस्तसिन्प्रशान्ते च जनधोषे जनाधिपः ॥ वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ॥ ५ ॥ || । रूपमयशोनास्तीत्यर्थः ॥ ५३ ॥ आयाचितं रामा- | मञ्जलीनांप्रतिग्रहः ॥ १ ॥ अहोस्मीतिसन्धिरार्षः भिषेकरूपाभिमतार्थप्रार्थनं । समृद्ध्यतां सफलंभवतु ॥ २ ॥ राजा दशरथ: । इति पूर्वोक्तरीत्या । तान् ॥ ५४॥ इन्दीवरश्याममिति समुदायशोभोक्ता । प्रार्थनापरान् । ब्राह्मणान् । अभ्यर्च्य मधुरवचनैःसं- सर्वशत्रुनिबर्हणमिति स्वसौन्दर्यातिशयदर्शनमग्न - मान्य । तेषामेवोपशृण्वतां तेषुउपशृण्वत्सुसत्स्वेव । चित्तत्वरूपकामादिशत्रुनिबर्हणमित्यर्थः । पश्याम: वसिष्ठंवामदेवंचेदमब्रवीत् ॥ ३ ॥ अभिषेकविषयनि- द्रक्ष्यामः । “वर्तमानसामीप्येवर्तमानवद्वा" इतिभ- रतिशयादरेणतदुचितकालंप्रशंसति—चैत्रइति। चैत्रः विष्यदर्थेलट् ॥ ५५॥ देवेतिसंबुद्धिः । देवदेवः यथेतरेभ्यःप्रधानभूतोरामः तथामासान्तरेभ्योयंमा- विष्णुः तत्सदृशमितिवा । निविष्टं दत्तावधानमि- सः । श्रीमान् यथासर्वसुखावह्त्वाद्रामःसर्वेषांराजा त्यर्थः । उदारजुष्टं औदार्ययुक्तं । भावप्रधानोनिर्दे- तथासर्वसुखकरत्वादसौसर्वमासानांराजा । अयंमासः शः । उदारैर्जुष्टंसेवितमितिवा ॥ ५६ ॥ इति श्रीगो- अभिषेकमनोरथसमयएवसन्निहितः । अयंमासः अव- विन्दराजविरचिते श्रीमद्रामायणभूषणे पीतांबरा- तारहेतुरेवाभिषेकहेतुः । पुण्यः रमणीयः पुण्यवर्ध- ख्याने अयोध्याकाण्डव्याख्याने द्वितीयः सर्गः ॥ २ ॥ एवं निश्चिताभिषेकस्यसंभारसंभरणप्रवृत्तिस्तृती- नोवा | पुष्पितकाननः अस्मत्प्रयत्नालंकृतनगरवैल- क्षण्येनस्वयमेवालंकृतवनः । यद्वा रामस्यकनककिरीट- धारणसमये स्वयंकुसुममुकुटधारीवनप्रदेशोजातः॥४॥ ये । प्रगृहीतानि प्रकर्षेणगृहीतानि | शिरसिबद्धानी- वसिष्ठशब्दोवामदेवस्याप्युपलक्षणपरः । वसिष्ठंवाम- त्यर्थः । अञ्जलिरूपाणिपद्मानि अञ्जलिपद्मानि । देवमितिद्वयोः प्रस्तुतत्वात् । एवंव्यादिश्यविप्रौतावि- अञ्जलीनांपद्ममुकुलाकारत्वादत्रत्यपद्मशब्दःपद्ममुकु- त्युपरिवक्ष्यमाणत्वाच्च । प्राधान्याद्वसिष्ठस्योपादानं । लपरः । प्रतिगृह्य वीक्षणवचनप्रत्यञ्जलिभिर्यथायोग- जनघोषः चिरप्रार्थितरामाभिषेकविषयोस्मन्मनोरथः [ पा० ] १ ङ. छ. झ. तेषांतद्याचितं. २ ख. प्रियमिदं. ३ ख. चातुलोमहान् ४ झ. इतिप्रत्यर्चितान्. ५ ख. ग. प्रशान्तेतु. ६ क. च. ज. नराधिपः ★ सर्गः ३] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ॥ तदद्य भगवन्सर्वमाज्ञापयितुमर्हसि ॥ ६ ॥ तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः || आदिदेशाग्रतो राज्ञः स्थितान्युक्तान्कृताञ्जलीन् ॥७॥ सुवर्णादीनि रत्नानि बलीन्सर्वौषधीरपि ॥ शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी ॥ ८ ॥ अहतानि च वासांसि रथं सर्वायुधान्यपि ॥ चतुरङ्गबलं चैव गजं च शुभलक्षणम् ॥ ९ ॥ चामरव्यजॅने श्वेते ध्वजं छत्रं च पाण्डुरम् ॥ शतं च शातकुंभानां कुंभानामग्निवर्चसाम् ॥ १० ॥ हिरण्य॒शृङ्गसृषभं समग्रं व्याघ्रचर्म च ॥ उपस्थापयत प्रातरम्यगारं महीपतेः ॥ ११ ॥ यच्चान्यत्किचिदेष्टव्यं तत्सर्वमुपकलप्यताम् ॥ १२ ॥ अन्तः पुरस्य द्वाराणि सर्वस्य नगरस्य च ॥ चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥ १३ ॥ प्रशस्तमंन्नं गुणवद्दधि क्षीरोपसेचनम् || द्विजानां शंतसाहस्रे यत्प्रकाममलं भवेत् ॥ १४ ॥ सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् ॥ घृतं दधिच लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥१५॥ सूर्येऽभ्युदितमात्रे वो भविता स्वस्तिवाचनम् ॥ ब्राह्मणाच निमत्र्यन्तां कल्प्यन्तामासनानि च ॥ आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ॥ १६ ॥ सर्वे च तालवचरा गणिकाच स्वलंकृताः ॥ कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ॥ १७ ॥ देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः || उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक् ॥१८॥ १९ फलितइत्येवंरूपः ॥ ५ ॥ सपरिच्छदं सोपकरणं | विषयसप्तमी | अलं पर्याप्तं । " अलंभूषणपर्याप्तिश- ॥ ६ ॥ युक्तान् राजकार्यनियुक्तान् सुमत्रादीनधिका- क्तिवारणवाचकं” इत्यमरः । शतसाहस्रविषयेप्रकामं रिणइतियावत् ॥ ७ ॥ बलीन उपहारान् । “करो- अत्यर्थ । पर्याप्तं प्राशस्त्यादिगुणविशिष्टं । यद॒न्न॑भवे- पहारयोः पुंसिबलिः" इत्यमरः । ओषधयः व्रीहिमु- त्तत्संपाद्यतामित्यर्थः ॥ १४ ॥ द्विजमुख्यानां द्विज- द्वादयः । शुक्लमाल्यांश्चेतिलिङ्गव्यत्ययआर्ष: । पृथक् मुख्येभ्यः | सत्कृत्यदीयतां तद्न्नमितिशेषः । पुष्क- पृथक्पात्रगृहीते। मधुसर्पिषी क्षौद्रघृते ||८|| अहतानि ला: संपूर्णाः ॥ १५ ॥ सूर्येअभ्युदितमात्रे सूर्योदया- " ईषद्धौतनवंश्वेतंसद्शयन्नधारितं । अहतंतद्विजानीया- नन्तरमेव । श्वः परेयुः । स्वस्तिवाचनंभविता । दैवेपित्र्येचकर्मणि” इत्युक्तजलप्रक्षालनादिगुणयुक्ता- तदर्थब्राह्मणाञ्चनिमत्र्यन्तां आहूयन्तां । आसनानि नि ॥९॥ चामरव्यजने चामररूपव्यजने । शातकुं- तेषामितिशेषः । आबध्यन्तां प्रतिगृहमितिशेषः ॥१६॥ भानां सौवर्णानां ॥ १० ॥ हिरण्यशृङ्गं हिरण्यालंकृत- तालैरवचरन्तिजीवन्तीतितालावचराः नर्तकाद्यः । शृङ्गं । समग्रं संपूर्णावयवं । उपस्थापयत प्रापयत । अ- कक्ष्यांद्वितीयामिति । अन्तःकक्ष्यायामभिषेकप्रवृत्ते- म्यगारं अग्निहोत्रगृहं ॥११॥ अन्यत् गन्धपुष्पादिकं । स्तत्रचब्राह्मणैर्वस्तव्यत्वादितिभावः ॥ १७ ॥ देवाय- एष्टव्यं अपेक्षणीयं ॥ १२ ॥ अन्तःपुरस्य राजगृ- तनचैत्येषु देवगृहेषु चतुष्पथेषुचेत्यर्थः । अन्नभक्षैःस- हस्य । सर्वस्यनगरस्यद्वाराणि सर्वाणिनगरद्वाराणी- हवर्तन्तइतिसान्नभक्षाः । अन्नमोदकहस्ताइतियावत् । त्यर्थः । घ्राणहारिभिः घ्राणद्वारापुरुषाकर्षकैः ॥१३॥ माल्यप्रदानयोग्याः माल्ययोग्याः । मध्यमपदलोपि- सहस्रमेवसाहस्रं । शतसाहस्रशब्दोपरिमितवचन: । | समासः माल्यार्थसाधनानि । पृथक्पृथगिति । देवा- ति० अहतानि सदशानि तदानीमेवतन्तुवाययन्त्रादुद्धृतानि ॥ ९ ॥ ति० शतसाहस्रं शतसाहस्रंप्रति ॥ १४ ॥ ती० चैत्ये- षु रथ्यावृक्षेषुच । ति० माल्ययोग्याः मालामर्ह तीतिमा ल्यमर्चनंतद्योग्याः गन्धपुष्पादयः । देवायतनचैत्ययोः पृथक्पृथगुपस्थापयि [ पा० ] १ ख. ग. ज. भगवान्सर्व. २ ङ. छ. झ. ट. मुनिसत्तमः ३ क. ख. ड–ट. शुक्रमाल्यानि. ४ क. ग. ल. चतुरङ्गंबलंचैव. ५ ङ. छ. झ. ट. व्यजनेचोभे. घ. व्यजनेचैव. ६ क. च. छ. ज. न. शृङ्गंवृषभं. ७ ङ. च. छ. झ. रम्यगारे. ट. रम्यागारे. क. घ. ज. न. रम्यागारं. ८ इदमर्ध ङ. छ. झ. पुस्तकेषु उपस्थापयतेत्यर्धात्पूर्वदृश्यते ९ क मनंघृतवत्. घ. ज. विधिवत् १० क. ख. ङ च छ. झ ञ ट . शतसाहस्रं. ११ घ. आविष्यन्तां. १२ ख. तालवचनाः घ. ताल चतुरा. ड. च. छ. झ. न. तालापचराः १३.घ. ङ. झ ञ सान्नभक्ष्याः श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ दीर्घासिबद्धा योधाश्च संनद्धा मृष्टवाससः ॥ महारोजाङ्कणं सर्वे प्रविशन्तु महोदयम् ॥ १९ ॥ एवं व्यादिश्य विप्र तो क्रियास्तत्र सुनिष्ठितौ ॥ चऋतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ॥ २० ॥ कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् ॥ यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ॥ २१ ॥ ततः सुमन्त्रं द्युतिमात्राजा वचनमब्रवीत् ॥ रामः कृतात्मा भवता शीघ्रमानीयतामिति ॥ २२ ॥ स तथेति प्रतिज्ञाय सुमत्रो राजशासनात् ॥ रामं तत्रानयांचक्रे रथेन रथिनां वरम् ॥ २३ ॥ अथ तत्र संमासीनास्तदा दशरथं नृप || प्राच्योदीच्या प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ॥२४॥ म्लेच्छाचार्याश्च ये चान्ये वनशैलान्तवासिनः ॥ उपासांचक्रिरे सर्वे तं देवी इव वासवम् ||२५|| तेषां मध्ये स राजर्षिर्मरुतामिव वासवः || प्रासादस्थो स्थगतं ददर्शायान्तमात्मजम् ॥ २६ ॥ गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् || दीर्घबाहुं महासत्वं मत्तमातङ्गगामिनम् ॥ २७ ॥ चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ॥ रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ॥ २८ ॥ २० यतनचैत्ययोरितिशेषः । ब्राह्मणैर्देवता: पूजनीयाइ- | भोगस्रोतःप्रावण्यवेषसौन्दर्येषु गन्धर्वराजौपम्यं । न त्यर्थः ॥ १८ ॥ दीर्घासिबद्धाः बद्धदीर्घाय: । “प्रह- केवलंभोगधारारसिकत्वेन वीररसानभिज्ञत्वमित्याह- रणार्थेभ्यः परेनिष्ठासप्तम्यौभवतः" इतिनिष्ठायाः पर- लोकेविख्यातपौरुषं । पौरुषोपयुक्त संहननवत्त्वमाह - निपातः । महानुदयोरामाभिषेकरूपाभ्युदयोयस्मिन्तं दीर्घबाहुमिति । न केवलंशिरीषपुष्पसुकुमारबाहुत्वेना- महोदयं ॥ १९ ॥ विप्रौ वसिष्ठवामदेवौ । क्रिया: न्तस्सारराहित्यमित्याह - महासत्वमिति । तदनुगु- पुरोहितकर्तव्याः । तत्र राजगृहे । व्यादिश्य आज्ञा- णगतिविशेषमाह-मत्तमातङ्गगामिनमिति । सगर्व- प्य । यच्छेषं दासीपरिजैनाद्यानयनं तदपि पार्थिवाय सलीलगमनंमदालसगमनंवाविवक्षितं ॥ २७ ॥ चन्द्र- राज्ञे । निवेद्य चक्रतुः ।। २० ॥ अथ जगत्पतिं रा- कान्ताननं चन्द्राननमित्युक्तेप्याह्लादकत्वादिसिद्धेर्निर- जानं । अभिगम्य यथोक्तवचनं उक्तवचनमनति- तिशयाह्लादकत्वंद्योतयितुंकान्तशब्दः । चन्द्रात्कान्ता- क्रम्य । कृतमिति प्रीतौ हर्षयुक्तौ । प्रीतिर्मनोगतोहर्षः । ननमितिविग्रहः । अनेनावयवशोभावत्वमुक्तं । रामं मानसप्रीतिजन्यरोमाञ्चादिशरीरविकारोहर्ष: । तद्यु- विग्रहगुणैः स्वरूपगुणैश्चरमयन्तं | समुदायशोभाव- क्तौ । पूर्वश्लोकेनिवेद्येत्यनेनशेषसंपादनविषयनिवेदन- त्वमाह — अतीवप्रियदर्शनमिति । निरन्तरदर्शनेपि । मुक्तं अब्रूतामितिपूर्वोक्तसकलसिद्धिविषयमितिनपुन- प्रतिक्षणंनवनवीभूतदर्शनं । रूपौदार्यगुणैः रूपं वि- रुक्तिः ॥ २१ ॥ कृतात्मा सुशिक्षितबुद्धिः । शी- ग्रहः । औदार्य अनुभवितृभ्योनुभवदानं । “यआ- प्रागमनहेतुरयं । "आत्माजीवेधृतौबुद्धौ " इत्यमरः सदाबलदा” इतिश्रुतेः । गुण्यतेसदानुसन्धीयतइति । ॥ २२ – २३ ॥ अथ सुमन्त्रनिर्गमनानन्तरं । तत्र गुण: । “गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु" प्रासादे | समासीना: सम्यगुपविष्टाः । प्राच्याइ- इतिनिघण्टुः । तेनसदानुसन्धीयमानंसौशील्यमुच्य- त्यादौ “द्युप्राक्” इत्यादिनायदादयः शैषिकाभवार्थाः । ते । अहोमहानयमस्मादृशेषुक्षुद्रेष्वप्यतिसंश्लेषेणवर्त- म्लेच्छाचार्याः म्लेच्छप्रभवः । अन्तशब्द: प्रदेशवा- तइतिसर्वदानुसन्धीयमानत्वात् । पुंसामिति कठिन- ची । प्राच्येत्यादिनाशैलान्तवासिनइत्यन्तेन मूलभृत्य - चित्तानामपि किमुतस्त्रीणामितिभावः । यद्वा पुंशब्दे- श्रेणिसुहृद्विषदाटविकमितिषड्डिधबलोपास्यत्वं सार्व- नस्त्रीपुंससाधारणमात्ममात्रमुच्यते । “पुमानेकोव्य- भौमचिह्नमुक्तं ॥ २४ – २६ ॥ गन्धर्वराजप्रतिमं वस्थितः” इति श्रीविष्णुपुराणेप्रयोगात् । तेनसुरनर- तव्याः ॥ १८ ॥ ति० दीर्घाअसयोयेषांतेबद्धगोधाचर्माणश्चेतिद्वन्द्वः ॥ १९ ॥ ति० कृतात्मा धर्मेषुकृतबुद्धिः ॥ २२ ॥ ति० गन्धर्वराजप्रतिमत्वं सौन्दर्यवत्त्वेन सुस्वरत्वेनच ॥ २७ ॥ [पा० ] १ झ दीर्घासिबद्धगोधाश्च २ ङ. झ. राजाकणंशरा: ३ ङ. झ. विप्रौतु. ४ क. ख. ङ. च. छ. झ ञ. विनि- ष्ठितौ. ५ ख . यथोक्तंवचनं. ६ ख. ग. हर्षयुक्तं. ७ झ. ट. द्विजोत्तमौ. ८ क. च. राममामन्त्रयाञ्चके. ९ ङ. झ. सहासीना:. १० क छ. झ. नं. म्लेच्छाचार्याश्च ११ ङ. छ. झ. ट. देवावासव्यथां. १२ ङ. छ. झट. दशरथो. क. च. न. रथस्थंतं. " सर्गः ३ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २१ घर्माभितप्ताः पर्जन्यं ह्रादयन्तमिव प्रजाः ॥ ने ततर्प समायान्तं पश्यमानो नराधिपः ॥ २९ ॥ अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् ॥ पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ॥३०॥ स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः || आरुरोह नृपं द्रष्टुं सह स्तेन राघवः ॥ ३१ ॥ स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके | नाम स्वं श्रावयत्रामो ववन्दे चरणौ पितुः ॥ ३२ ॥ तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ॥ गृह्याञ्जलौ समाकृष्य सखजे प्रियमात्मजम् ।। ३३ ।। तस्मै चाभ्युदितं सम्यमणिकाञ्चनभूषितम् || दिदेश राजा रुचिरं रामाय परमासनम् ॥ ३४ ॥ तँदासनवरं प्राप्य व्यदीपयत राघवः ॥ स्वयैव प्रभया मेरुमुदये विमलो रविः ॥ ३५ ॥ तेन विभ्राजता तत्र सा संभाऽभिव्यरोचत || विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ॥ ३६ ॥ तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् || अलंकृतमिवात्मानमादर्शतलसंस्थितम् || ३७ ॥ स तं समितिमाभाष्य पुत्रं पुत्रवतां वरः ॥ उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः ॥ ३८ ॥ जेष्ठायामसि मे पत्यां सदृश्यां सदृशः सुतः ॥ उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ॥३९॥ यतस्त्वैया प्रजावेमाः स्वैगुणैरनुरञ्जिताः ॥ तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ॥ ४० ॥ तिर्यगादिभेद॒भिन्नानांस्त्रीपुंनपुंसक भेद॒भिन्नानांसर्वेषां |पवर्तीसावर्णिमेरुरुच्यते । उदयश्चोत्तरवर्षस्थितसिद्धपु दृष्टिचित्तापहारउक्तः। वक्ष्यतिरामविरहेस्थावरजङ्ग- वासिजनापेक्षया इयमुदयास्तमयव्यवस्थासूर्यसिद्धा- मवस्तुमात्रंपरिम्लानमिति । यद्वा पुंसामपिरामंप- |न्तेआर्यभट्टेचप्रसिद्धा । “भूवृत्तपादेपूर्वस्यांयवकोटी- श्यतांस्त्रीभूत्वाऽहममुमनुभवेयमित्यभिलाषोभवति । तिविश्रुता । भद्राश्ववर्षेनगरीस्वर्णप्राकारतोरणा ॥ या- यथाहु: “पाञ्चाल्या:पद्मपत्राक्ष्याः स्नायन्त्याजघनंघ- म्यायांभारतेवर्षेलङ्कातद्वन्महापुरी । पश्चिमेकेतुमाला- नं । याः स्त्रियोदृष्टवत्यस्ता पुंभावमनसाययुः" इति ख्येरोमकेतिचकीर्तिता ॥ उदक्सिद्धपुरीनामकुरुवर्षेप्र- ॥ २८ ॥ पश्यमानइतिनिर्निमेषदर्शनमुक्तं । नततर्फेति तिष्ठिता। उदयोयोलङ्कायांसोस्तमयःसवितुरेवसिद्धपुरे। प्रतिक्षणमनुभवेपिनवनवप्रेमास्पतयानतृप्तिरभूदित्य- मध्याह्नेयवकोट्यांरोमकविषयेऽर्धरा॒त्र॑स्यात् || भारता- र्थः ॥ २९॥ अवतार्येति अवतारणंहस्तप्रदानादिना दिषुवर्षेषुतद्ववपरिभ्रमन् । मध्योदयार्धरात्रांस्तुका- ॥ ३० – ३१ ॥ अभिप्रेत्य प्राप्य । प्रणतः “दण्डवत्प्र- लान्कुर्यात्प्रदक्षिणं" इति ॥ ३५ ॥ विभ्राजता प्रका- णमेद्भूमावुपेत्यगुरुमन्वहं" इत्युक्तप्रक्रिययादण्डवत्प्र- शमानेन । विमलग्रहनक्षत्रेतिदृष्टान्तबलेनदशरथवसि- णतइत्यर्थः । स्वनामश्रावयन् । “शर्मेतिब्राह्मणस्योक्तं ष्ठादिभिरीषत्प्रकाशितत्वमवगम्यते ॥ ३६॥ पश्य- वर्मेतिक्षत्रियस्यच” इतिवचनाद्रामवर्माहमस्मिभोइति मानः पश्यन् | आदर्शतलसंस्थित मित्यनेनरामस्यमुख- श्रावयन्नित्यर्थः ॥ ३२ ॥ अञ्जलौगृह्य अञ्जलिंप्रगृह्य । नासिकाचरणादिसर्वावयवेनपितृसरूपत्वमावेदितं "सक्थिनिकर्णेवागृहीत्वा" इतिमहाभाष्यकारवचना- || ३७ || सस्मितमितिक्रियाविशेषणं । आभाष्य रा त् अञ्जलावितिकर्मणिसप्तमी ॥ ३३ ॥ अभ्युदितं उ- मेतिसंबोध्य ॥ ३८ ॥ रामस्यैवराज्याभिषेकार्हताम- न्नतं ॥ ३४ ॥ आसनवरंप्राप्य तदासनंस्वयैवप्रभया भिव्यञ्जयन्नाह – ज्येष्ठायामिति । आत्मजस्सुत: औ- व्यदीपयत् । विमलोरविरुदयमेरुंप्राप्येव । सूर्यस्यप्र- रसस्सुतः ॥ ३९ ॥ पुष्ययोगेनेति “प्रकृत्यादिभ्यउप- धानमेरुप्राप्तेःसाक्षादभावादत्रमेरुशब्देनास्ताद्रिसमी - सङ्ख्यानं" इतितृतीया । पुष्येणचन्द्रमसोयोगःपुष्य- ति० तेन सहेतिशेषः ॥ ३१ ॥ स० मेरुमेवं मेरुमिव । “ववायथातथैवैवसाम्ये” इत्यमरः ॥ ३५ ॥ ति० सभापि नकेव- [ पा० ] १ घ. नततर्ष. २ ङ. छ. झ ञ ट सुमन्त्रस्तु. ३ क. च. स्यन्दनात्तदा ४ ङ. छ. झ. रघुनन्दनः ख. रघुपुङ्गवः ५ ङ. छ. झ. ट. सहसातेनराघवः ६ च - ट. चाभ्युयतं. क. च. चाभ्युदितंसौम्यं. ख. चाभ्युदितंरम्यं. ग. घ. चाभ्युदितंदिव्यं. ७ ङ. छ. झ. तथासनवरं. ८ ट. स्वयैवंप्रमया. ९ झ. सभापि १० ङ. छ. झ. ट. सुस्थितमाभाष्य. ११ ख. ङ. छ. झ. ट. गुणज्येष्ठो. घ. ज. गुणैश्रेष्ठः १२ ख - ङ छ - ट. त्वयायतःप्रजा. क. च. त्वयायथा १३ क. च. ञ. स्वगुणेनाभिरञ्जिताः ख. स्वगुणैरभिरञ्जिताः. २२ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ॥ गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ॥ ४१ ॥ भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ॥ कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ॥४२॥ परोक्षया वर्तमानो वृत्या प्रत्यक्षया तथा ॥ अमात्यप्रभृतीः सर्वाः प्रकृतीचानुरञ्जय ॥ ४३ ॥ कोष्ठागारायुधागारैः कृत्वा सन्निचयान्वहून् || तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ॥ ४४ ॥ तस्य नन्दन्ति मित्राणि लब्ध्वाऽमृतमिवामराः ॥ तसान्त्वमपि चात्मानं नियम्यैवं समाचर ॥४५॥ तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रिंयकारिणः ॥ त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ॥ ४६॥ सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ॥ व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ॥४७॥ अथाभिवाद्य राजानं रथमारुह्य राघवः ॥ ययौ स्वं घुंतिमद्वेश्म जनौषैः प्रतिपूजितः ॥ ४८ ॥ ते चापि पौरा नृपतेर्वच स्तच्छ्रुत्वा तदा लाभमिष्टमाशु || नरेन्द्रमामय गृहाणि गत्वा देवान्समाचुरभिग्रहृष्टाः ॥ ४९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे तृतीयः सर्गः ॥ ३ ॥ योगः । तदुपलक्षितकालइत्यर्थः । पुष्यनक्षत्रयुक्ते दिव- | त्तान्तविचारेण | सहवर्तमानोभव | तथा प्रत्यक्षा सइत्यर्थः ॥ ४० ॥ कामतः प्रकामं । गुणवति त्वयी- नित्यंयथाकालमास्थानमास्थाय स्वानुभवसिद्धयथोक्त- तिशेषः । यद्यपिभवान्सर्वगुणसंपन्नः तथापिपुत्रस्नेहा- वृत्तान्तविचारोभव । अमात्यप्रभृतीः सर्वाः प्रकृती: द्भवतेकिंचिदुपदिशामीत्यर्थः ॥ ४१ ॥ भूयोविनयं सा- अमात्यसेनानीपुररक्षिण: पौरजानपदाः सर्वप्रजाश्च तिशयविनयं । कामक्रोधसमुत्थानिव्यसनानि “स्त्री- अनुरञ्जय ॥ ४३ ॥ श्लोकद्वयान्वयं । कोष्ठागा- द्यूतमृगयामद्यवाक्पारुष्योप्रदण्डताः । अर्थसंदूषणंचे- राणि अयुतनियुतादिसङ्घषधान्यराशिप्राहीणिकोष्ठरू- तिराज्ञांव्यसनसप्तकं" इत्युक्तानिव्यसनानि । अर्थसं- पतयानिर्मितान्यगाराणि । आयुधागाराणि समप्रनि- दूषणं पित्रादिसञ्चितार्थस्यनाशनं । यद्वा “मृगया- जबलापेक्षिताष्टादशविधायुधप्रतिष्ठागाराणि । तैःसह क्षोदि॒वस्वापःपरिवादःस्त्रियोमदः । तौर्यत्रिकंवृथाध्वा- सन्निचयान् निचीयन्ते एष्वितिनिचयाः नवरत्नहेम- चकामजोदशकोगुणः” इत्येतानिकामजानि । “पैशुन्यं रजतवस्त्राभरणादिसंपूर्णास्तत्तत्कोशा: । तान् तुष्टा- साहसंद्रोहईर्ष्यासूयार्थदूषणं । वाग्दण्डयोश्चपारुष्यं नुरक्तप्रकृतिरिति उक्तनिचयबलादितिशेषः । मित्राणि क्रोधजोपिगुणोष्टकः”इत्युक्तानिक्रोधजानिचव्यसनानि सामन्ताः । आत्मानं मनः ॥ ४४–४५ ॥ तत् ।। ४२ ।। अप्रत्यक्षयावृत्त्या तक्षप्रभृतिकर्मान्तिकानां रामाभिषेकप्रस्तावनं ॥ ४६ || प्रियाख्येभ्यः प्रियं रामाभिषेकमाचक्षतइतिप्रियाख्याः । “चक्षिङःख्या- ब्” इति ख्याञादेशः ॥ ४७–४८ ॥ आनर्चुः रा- माभिषेकविघ्नवारणाय ॥ ४९ ॥ इति श्रीगोविन्दरा-. जविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अयो- ध्याकाण्डे तृतीयःसर्गः ॥ ३ ॥ परोक्षोभूत्वाऽधिकृतमुखेनयत्कार्याणिसंविधत्तेसापरो- क्षवृत्तिः । अव्यवधानेनामात्यादीन्ययावृत्त्यानुगृह्णा- तिसाप्रत्यक्षवृत्तिः । ताभ्यांबर्तमानस्सन् अमात्यप्रभृ- तीःसर्वाःप्रकृतीश्चानुरञ्जयेतिसंबन्धः । यद्वा परोक्षया चारमुखतः परोक्षानुभवसिद्धया | वृत्त्या स्वपरराष्ट्रव लमासनमेव ॥ ३६ ॥ ति० इष्टाः स्वस्य अनुरक्ताः स्वस्मिन् प्रकृतयः प्रजाः यस्य । तस्यमित्राण्यमृतं लब्ध्वाअमराइवतं लब्ध्वा नन्दन्ति ॥ ४४ ॥ इतितृतीयस्सर्गः ॥ ३ ॥ [ पा० ] १ ड झ. निर्णीतोगुणवानिति २ घ. कामक्रोधसमृद्धानि. ३ ङ. झ. त्यजस्वव्यसनानिच ४ ङ. छ. झट, प्रजाश्चैवानुरञ्जय. ५ क. ङ. च. छ. झ ञ ट इष्टानुरक्त. घ. तुष्टोनुरक्त ६ क. ङ. च. छ. झ ञ ट पुत्रत्वमात्मानं. ७ छ. प्रियकांक्षिणः ८ ङ. छ. झ. ट. शीघ्रमागत्य. ९ क. च. ञ. साहिरण्यानि १० घ. द्युतिमान्वेश्म ११ घ. छ. परिपू जितः . १२ च. म. मिवेष्टमात्मनः १३ क—घ. च. ज. रतिप्रहृष्टाः. . सर्गः 8 ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । चतुर्थः सर्गः ॥ ४ ॥ २३ दशरथेनरात्रौदुस्स्वमदर्शनादभिषेकविघ्नशङ्कयापुनाराममानाय्य तंप्रतिभरतागमनात्पूर्वमेवाभिषेककालनिवेदनपूर्वकंसी सयासहरात्रावुपवासादिव्रताचरणचोदना ॥ १ ॥ दशरथाभ्यनुज्ञातेनरामेणकौसल्यान्तःपुरंप्रविश्य तत्रपूर्वमागतयासीतयासहस्त्रावासगमनम् ॥ २ ॥ तदाशीर्वादस्वीकरणपूर्वकं गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः ॥ मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः संनिश्चयम् ॥ १ ॥ श्व एव पुण्यों भविता वोऽभिषेच्यस्तु मे सुतः ॥ रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥ २॥ अथान्तर्गृहमाविश्य राजा दशरथस्तदा ॥ सूतमामन्त्रयामास रामं पुनरिहानय ॥ ३ ॥ प्रेतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ || रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥ ४ ॥ द्वास्स्थैरावेदितं तस्य रामायागमनं पुनः ॥ श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥ ५ ॥ प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत् ॥ यदागमनकृत्यं ते भूयस्तहुशेषतः ॥ ६ ॥ तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति ॥ श्रुत्वा प्रमाणमत्र त्वं गमनायेतेराय वा ॥ ७॥ इति सूतवचः श्रुत्वा रौंमोऽथ त्वरयाऽन्वितः ॥ प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥ ८ ॥ तं " श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः ॥ प्रवेशयामास गृहं विवक्षुः प्रियमुत्तमम् ॥ ९ ॥ प्रविशन्नेव च श्रीमान्राघवो भवनं पितुः ॥ ददर्श पितरं दूरात्मणिपत्य कृताञ्जलिः ॥ १० ॥ भ्रूणमन्तं समुत्थाप्य ”तं परिष्वज्य भूमिपः ॥ प्रदिश्य चास्सै रुचिरमोसनं पुनरब्रवीत् ॥ ११ ॥ राम वृद्धोमि दीर्घायुर्भुक्ता भोगा मँयेप्सिताः ॥ अन्नवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः ॥ १२ ॥ एवंपूर्वविचारितमपिराममाहूयोक्तमपिरामाभिषेकं | तान्यः कश्चिदुपप्लवोऽभूदितिशङ्का ।। ५ ।। भूयः पु पुनर्मन्त्रिभिःकालविशेषनिर्णयपूर्वकंराममाहूयसविशे- नः । तेयागमनकृत्यंतद्ब्रहीतिसंबन्धः ॥ ६॥ सूतः षमुपदिशतिचतुर्थे—गतेष्वित्यादिना । लोकद्वयमेका- श्रुत्वा रामवाक्यमितिशेषः । ततः रामवाक्यश्रवणा- न्वयं । अभिषेच्यइतिनिश्चयंचऋइतिसंबन्धः ॥ १-२॥ नन्तरं | राममुवाच । कथमिति । हेराम राजावांद्र- अन्तर्गृहमाविश्येत्यनेनमत्रिणामपिविसर्जन॑सिद्धं । ष्टुमिच्छति । अत्र दशरथसमीपे । गमनाय इतराय आमन्त्रयामास नियोजयामासेत्यर्थः । आनयेत्यत्रइ- | अगमनायच | त्वंप्रमाणं कर्ताशीघ्रं गच्छेत्यर्थः । इत- तिकरणंद्रष्टव्यं ॥ ३ ॥ आनयितुं आनेतुमित्यर्थः | इ- रशब्दस्यसर्वनामकार्याभावआर्षः ॥ ७–९॥ राघवः डार्षः ॥ ४ ॥ तस्य सुमन्त्रस्य | पुनरागमनं रामाय पितुर्भवनप्रविशन्नेवदूरात्प्रणिपत्यकृताञ्जलिः सन् । पि- द्वास्स्थैरावेदितं । रामश्चापि प्राप्तंआगतं । सुमत्रंश्रुत्वै- तरंददर्श । दूरात्प्रणिपातोविनयातिशयात् ॥ १० ॥ वशङ्कान्वितोभवत् । किमभिषेकविघ्नः कश्चिदासीत् - | समीपेपुनःप्रणमन्तमित्यर्थः ॥ ११ ॥ वृद्धोस्मीत्यनन्त- ति० पूर्वागमनापेक्षया पूर्वानयनापेक्षयाचपुनस्त्वम् ॥ ४ ॥ ति० शङ्कान्वितः राज्ञआपच्छकान्वितः ॥ ५ ॥ वि० इतराय अगमनायच | शि० इतराय इतायप्राप्तायजनाय रो दानंतस्मैच प्रमाणं निश्चयं कुर्वितिशेषः ॥ ७ ॥ वि० प्रियं खप्रियं ॥ ९ ॥ ति० दूरात्प्रणिपातः किंवदिष्यतीतिभीत्या ॥ १० ॥ ति० प्रदिश्य हस्तेनदर्शयित्वा । चाद्वचसाप्युक्त्वा | अस्मै रामाय चात्सु - मन्त्राय | रामंच रामंतु ॥ ११ ॥ [ पा० ] १ ख. ङ. सुनिश्चयं. घ. सुनिश्चितम् २ क. ग. ञ. श्वोऽभिषिच्येत ख. घ. श्वोऽभिषिश्चन्तु मेसुतम्. ३ ङ. छ. झ. ट. राजीवपत्राक्षो. ४ ङ. छ. झ. ट. युवराजइतिप्रभुः ५ क ग – छ. झ ञ ट प्रतिगृह्यतु. ६ ङ. छ. झ. ट. त्वरितो. ७ क. च. अ. गमनकार्यते. ८ क. ङ. च. छ. झ ञ ट प्रमाणंतत्रत्वं. ९ ङ. ञ ट येतरायच. ख. येतरायवै. १० ङ. छ. झ ट रामोपि. १२ क. च. प्रणमन्तंपरिष्वज्य समनुज्ञाप्यभूमिपः १३ ङ. झ. ट. तमुत्थाप्य १४ ख. ग. ङ. छ. झ ञ ट संपरिष्वज्य. १५ ङ. झट. प्रदिश्य चासनंचास्मै १६ ङ. छ. श. ट. रामंच पुनरब्रवीत्. १७ क. इ. च. छ, झ, ञ, द. यथेप्सिताः १८ क ख घ – छ. झ ञ ट यथेष्टंभूरिदक्षिणैः ११ घ. च. तच्छ्रुत्वा. श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ जातमिष्टमपत्यं मे त्वमद्यनुपमं भुवि ॥ दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥ १३ ॥ अनुभूतानि चेष्टानि मया वीरसुखान्यपि ॥ देवर्षिपितृविप्राणामनृणोमि तथाऽऽत्मनः ॥ १४ ॥ न किंचिन्मम कर्तव्यं तवान्यत्राभिषेचनात् || अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥ १५ ॥ अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् || अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥ १६ ॥ अपि चाद्याशुभात्राम स्वप्ने पश्यामि दारुणान् || सनिर्घाता दिवोल्का च पँततीह महावना ॥ १७ ॥ अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः || आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः ॥ १८ ॥ प्रायेण हि निमित्तानामीदृशानां समुद्भवे ॥ रोजा हि मृत्युमाप्नोति घोरां वाँऽऽपदमृच्छति ॥१९॥ तद्यावदेव मे चेतो नै विमुञ्चति राघव || तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥ २० ॥ ॲद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्व पुनर्वसू || श्वः पुष्ययोगं नियतं वये॑न्ते दैवचिन्तकाः ॥ २१ ॥ ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् || श्वस्त्वाऽहमभिषेक्ष्यामि यौवराज्ये परंतप ॥ २२ ॥ २४ रंदीर्घायुरितिवृद्धत्वविवरणं । यद्वा ज्ञानवृद्धत्वव्यावृ- | रेन्द्रियसंघातरूपस्यज्ञानप्रकाशहेतुत्वेनोपकारकत्वाञ्च त्तये – दीर्घायुरिति । “विधिहीनमसृष्टान्नंमन्त्रहीनम- तद्प्रत्युपकारः पुरुषस्यऋणमेव । अन्यत्रचोक्तं “अनि- दक्षिणं || श्रद्धाविरहितंयज्ञंतामसंपरिचक्षते” इत्यन्ना- विद्धसुखत्यागीपशुरेवनसंशयः” इति ॥ १४ – १६॥ दिहीनस्ययज्ञस्यनिन्दुनादन्नवद्भिरित्यादिविशेषणं । ऋ- तुशतैः ज्योतिष्टोमाद्यश्वमेधपर्यन्तयागभेदैः । इष्टं य- जनकृतं ॥ १२ ॥ इष्टमपत्यं अभिमतमपत्यं । इष्ट॑दत्तं अभिमतंवस्तुदत्तं ॥ १३ ॥ देवर्षीति देवानामनृणःऋ- तुशतैः । ऋषीणामनृणोऽध्ययनेन । पितॄणामनृणोऽप- त्योत्पादनेन । विप्राणामनृणोदत्तेन । आत्मनोनृणःसु- खानुभवेन । यद्यपिब्रह्मचर्यादिऋणत्रयं श्रुतिसिद्धं “जा- यमानोवैब्राह्मणस्त्रिभिर्ऋणवाजायते । ब्रह्मचर्येणऋषि- भ्योयज्ञेनदेवेभ्यःप्रजयापितृभ्यः” इति । तथापिऋ- णपश्चकमितिमतान्तरं । यद्वा ऋणत्रयव्यपदेशः प्रा- अशुभान् अशुभसूचकान् | दारुणान् भयंकरान् । नी- लवर्णस्त्रीपरिष्वङ्गादीन् । उल्का निर्गतज्वाला । निर्घातः अमेघाशनिः ॥ १७ ॥ नक्षत्रं जन्मनक्षत्रं । अवष्ट - ब्धं आक्रान्तं । अत्रेतिकरणंद्रष्टव्यं । दैवज्ञा: ज्यौति- षिकाः । “सांवत्सरोज्यौतिषिकोदैवज्ञगणकावपि” इत्यमरः । सूर्याङ्गारकराहुभिर्ग्रहैरवष्टब्धमित्यावेदय- न्तीतिसंबन्धः ॥ १८ ॥ दुर्निमित्तफलमाह - प्राये- णेति । ऋच्छति ऋच्छतिवेत्यर्थः ॥ १९ ॥ चेतः त्वामभिषेक्ष्यामीतिबुद्धिः । नविमुञ्चति मामितिशेषः । कुतोबुद्धिविमोचनप्रसक्तिरित्यत्राह– चलाहीति । मा- धान्यादितरयोरुपलक्षणत्वाद्वा । ननुदेवादीनांपञ्चा- | अन्तरादिप्रार्थनादिभिरितिभावः ॥ २० ॥ पुष्ययोगं नांकथमुत्तमर्णत्वं । अत्राहु: देवानामिन्द्रियाधिष्ठातृ- णां जितेन्द्रियताकारकत्वेनोपकारकत्वात् ऋषीणांवा- पुष्येणचन्द्रस्ययोगं । नियतं अभिषेकनियतं । प्रशस्तमि- गुपकारकत्वात् पितॄणांतनूपकारकत्वात् विप्राणांकर्मा- त्यर्थः । दैवचिन्तकाः ग्रहचारज्ञाः । वक्ष्यन्ते वदन्ति धीनसर्वसंस्कारसाधने नाघनाशकत्वात् आमनः शरी- | || २१ ॥ अभिषिञ्चस्व अभिषिक्तोभव | त्वरयतीवे- ति० ऋष्यृणेविप्रर्णस्य देवर्णेजीवर्णस्यान्तर्भावंकृत्वा “ऋणानित्रीण्यपाकृत्य – "इतिस्मृतिवादः ॥ १४ ॥ ति० यड्यांतन्मे वचःकर्तुमर्हसि । अविलंबेनेतिशेषः ॥ १५ ॥ ति० दिवोल्काः दिवःउल्काः । सन्धिरार्षः | दिवादिवसेइत्यन्ये । उल्का ज्वालाः पतन्ति ॥१७॥ ति० नियतं शुद्धगणितनिश्चितं ॥ २१ ॥ शि० अभिषिञ्चस्व राममितिशेषः । इतिमनोमममानसंत्वरयति ॥२२॥ [ पा० ] १ क. च. ज. नुपमोभुवि. २ क. ख. च. ञ. सुखानिच. छ. सुखानितु ३ घ ततोयत्त्वामहं. ४ क. च. ञ. न्स्वप्नात्रामपश्यामि ङ. छ. झ. ट. स्वप्नान्पश्यामिराघव. ५ क. घ. च. महोल्काश्च ख. ग. महोल्काच. ङ. छ. झ. ज. ट. दिवोल्काश्च ६ घ ङ. छ. झ ञ ट पतन्तिहि च पतिताश्चमहावनाः क पतिताहिमहावना: ख पतितेहमहाखना. ७ ङ. छ. झ. ट. दारुणप्रहै:. ८ ख. ग. ङ. छ. झ ञ ट प्रायेणच. ९ क. च. ञ. राजामृत्युमवाप्नोति. १० ङ. च. छ. झ. ट. चापदमृच्छति. ११ ङ. च. छ. झ. ज. ट. नविमुह्यतिराघव. १२ ङ. छ. झ. ट. अद्यचन्द्रोभ्युपगमत्. १३ घ. ङ. च, झ, ञ, पुनर्वसुम्. १४ क. वक्ष्यतेदैवचिन्तकः. १५ ख, ङ, छ, झ. ट. तत्रपुष्ये, सर्गः ४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तस्मात्त्वयाऽद्यप्रभृति निशेयं नियतात्मना || सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥ २३ ॥ सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ॥ भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥ २४ ॥ विप्रोषितश्च भरतो यावदेव पुरादितः ॥ तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥ २५ ॥ कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः ॥ जेष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥ २६ ॥ किंतु चित्तं मनुष्याणामनित्यमिति मे मतिः ॥ सतां तु धर्मनित्यानां कृतशोभि च राघव ॥ २७ ॥ इत्युक्तः सोभ्यनुज्ञातः वो भाविन्यभिषेचने ॥ व्रजेति रामः पितरमँभिवाद्याभ्ययागृहम् ॥ २८ ॥ प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने ॥ तत्क्षणेन च निर्गम्य मातुरन्तःपुरं ययौ ॥ २९ ॥ तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् || वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥ ३० ॥ प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तैदा ॥ सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥ ३१ ॥ तरिकाले हि कौसल्या तस्थावामीलितेक्षणा ॥ सुमित्रयाऽन्वास्थमाना सीतया लक्ष्मणेन च ॥ ३२॥ श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् || प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥ ३३ ॥ २५. । तीवशब्दएवकारार्थः ।। २२ || अद्यप्रभृति एतद्हरा- | मैकनिरतानां । कृतशोभि कृतेनपरस्परोपकारेणशोभ रभ्य | निशा उपवस्तव्या । "वसेरश्यर्थस्यप्रतिषेधो ते नतुभेदंप्राप्नोति । राघव रघुवंशोत्पन्नस्त्वंस्ववंशप्र वक्तव्यः”इतिभोजननिवृत्त्यर्थस्य वसेरकर्मकत्वादत्रस- भावनजानासिकिं । अन्येत्वेवंव्याचक्षते । धर्मनित्या- कर्मकत्वमार्षं । निशायामुपवस्तव्यमित्यर्थः । दुर्भप्रस्त- नां धर्मनिरतानां । चित्तं कृतशोभि कृतेनपरकृत- रोदर्भास्तरणं।।२३॥एवंविधानि अभिषेकादिमहाश्रयो - मित्रभेदादिनाशोभितुंशीलमस्यास्तीतिकृतशोभीति । रूपाणि।॥२४॥केकयराजायराज्यशुल्कंदत्वा कैकेयीवि- अपरेत्वाहुः । सतांचित्तं कृतेनकार्येणशोभते नतुक - वाहंकृतवान् तंवृत्तान्तंहृदिकृत्वाह — विप्रोषितइति । रिष्यमाणेन । कृतं कार्यमनुमोदतेनतुकरिष्यमाणमि- अयंवृत्तान्तःसप्तोत्तरशततमेसर्गे । “पुराभ्रातः पितान: | तिभावइति ॥ २७ ॥ अभिषेचनेविषये इत्युक्त: सरा- समातरंतेसमुद्वहन् । मातामहेसमाश्रौषीद्राज्यशुल्कम- मः व्रजेत्यनुज्ञातइतिसंबन्धः ॥ २८ ॥ राज्ञोद्दिष्टे - नुत्तमं” इतिस्पष्टीभविष्यति । प्राप्तकालइत्यत्रेतिकरणं- भिषेचनइतिनिमित्तसप्तमी । राज्ञोद्दिष्टमभिषेकंकथयि- द्रष्टव्यं ॥ २५ ॥ वृत्ते आचारे ॥ २६ ॥ अत्यन्तधर्मि- तुमित्यर्थः ॥ २९ ॥ प्रवणां स्वासाधारणदेवतासक्तचि- ष्ठानामपिचेतश्चञ्चलत्वात् मित्रभेदादिनाऽन्यथाभव- त्तां । क्षौमवासिनीं व्रतोपयुक्तक्षौमवस्त्रधरां | वाग्य- तीत्याह — किंत्विति । किंतु तथापीत्यर्थः । यद्यपि “का- तां यतवाचं । मौनवतीमित्यर्थः । श्रियं संपदं । आ- मंखलुसतांवृत्ते" इत्याद्युक्तगुणविशिष्टतयासनशङ्कास्प- याचतीं प्रार्थयन्तीं । रामायेतिशेषः ॥ ३० ॥ प्राकू दीभूतः तथापि मनुष्याणां मनुष्यत्वसाधारण्येनशङ्कि- रामागमनात्पूर्वमेव | सुमित्रा प्रियंरामाभिषेचनंश्रुत्वा तं चित्तं अनित्यं चञ्चल मितिमेमति: ममनिश्चयइत्य- आगता । लक्ष्मणश्च तदा सुमित्रागमनकाले आगतः । र्थः । सामान्यप्रयुक्तदोषोविशेषेनसंक्रमतइत्याह – स- सीतातुपरतन्त्रत्वात्स्वयंनागता। किंतुदासीभिरानायि- तांत्विति । तुशब्दःपक्षव्यावृत्त्यर्थः । धर्मनित्यानां ध- ता ॥ ३१ ॥ तस्मिन् रामागमनकाले । पुत्रस्यपुष्ये- ति० राज्ञाआदिष्टे आज्ञप्तेअभिषेचने । सीतायैतदपेक्षितराजोपदिष्टसभार्योपवासानुष्ठाननिवेदनायखगृहंप्रविश्य तत्रसीतामदृष्ट्वा तत्क्षणादेवमातुरन्तःपुरंययौ ॥ २९ ॥ स० पुरुषं पूर्णषणं । जनार्दनं जनंजननमर्दयतीतिवा नजायतेजनः अर्दयतिसंसारमि- त्यर्दनः जनश्चासावर्दनश्चेतिवा तं ॥ ३३ ॥ [ पा० ] १ ख. ग. ज. त्वयाद्यव्रतिना २ घ. ण्येवंविधानिच ३ ख – छ. झ ञ ट किंनुचित्तं ४ झ. ट. मेमनः• ५ क – छ. झ ञ ट सतांच. ६ क. च. ञ कृतशोभिहि ७ ङ च छ. झ. ट. मभिभाष्याभ्यया. ८ ख. ङ. छ. झ. ट. राज्ञादिष्टे. ९ ङ. छ. झ. ट. तत्क्षणादेव. ख• तस्मिन्क्षणेस. क. च. न. तत्क्षणेनस १० क. ङ. च. छ. झ. ञ. ट. निष्कम्य. १२ क. च. न. न्कालेतु. ङ. च. झ. ट. न्कालेऽपि. ख. न्कालेच. १३८. छ. झ. ट. पुष्येच. ख. पुण्येन. १४ ख. घ. ङ. ज झ ट राज्येऽभिषेचनम्. ११ ग. घ. ङ. छ. ज. झ. ट. लक्ष्मणस्तथा. रा. ३६ २६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तथा सन्नियमामेवं सोभिगम्याभिवाद्य च ॥ उवाच वचनं रामो हर्षयंस्तामिदं तदा ॥ ३४ ॥ अम्ब पित्रा नियुक्तोमि प्रजापालनकर्मणि ॥ भविता श्रोऽभिषको मे यथा मे शासनं पितुः ||३५|| सीतयाऽप्युपवस्तव्या रंजनीयं मया सह || ऍवमृत्विगुपाध्यायैः सह मामुक्तवान्पिता ॥ ३६॥ यानियान्यत्र योग्यानि वो भाविन्यभिषेचने ॥ तानि मे मंङ्गलान्यद्य वैदेयाश्चैव कारय॥ ३७॥ एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्गितम् || हर्षवाष्पकलं वाक्यमिदं राममभाषत ॥ ३८ ॥ वत्स राम चिरं जीव हतास्ते परिपन्थिनः ॥ ज्ञातीन्मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय ॥ ३९ ॥ कल्याणे बर्त नक्षत्रे 'मँयि जातोसि पुत्रक || येन त्वया दशरथो गुणैराराधितः पिता ॥ ४० ॥ अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे | येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥ ४१ ॥ इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् ॥ प्राञ्जलिं प्रहमासीनमभिवीक्ष्य स्मयन्निव ॥ ४२ ॥ लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम् ॥ द्वितीयं मेन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥४३॥ सौमित्रे भुंक्ष्व भोगांस्त्वमिष्टान्राज्यफलानि च ॥ 'जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥४४॥ इत्युक्त्वा लक्ष्मणं रामो मातराव भिवाद्य च ॥ अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् ॥४५॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्थः सर्गः ॥ ४ ॥ यौवराज्याभिषेचनंश्रुत्वा सुमित्रादिभिरन्वास्यमाना | र: । मयेतिपाठे मयाहेतुनेत्यर्थः । येन येनकारणेन प्राणायामेन प्राणायामपूर्वकं । पुरुषं पुरुषसूक्तप्रति- ॥ ४० ॥ पुष्करेक्षणे पुण्डरीकाक्षे । पुरुषे नारायणे- पाद्यपुरुषशब्दवाच्यं । जनार्दनं नारायणं । ध्यायमा- विषये | मेक्षान्तं व्रतोपवासादिक्लेशसहनं । अमोघं ना ध्यायन्ती । आमीलितेक्षणा तस्थौ ||३२ – ३३॥ सफलं | साफल्येहेतुमाह — येयमिति | सासंश्रयिष्य- तथा पूर्वोक्तरीत्या । सन्नियमां समीचीननियमां ॥३४|| तीतिशेषः ॥ ४१ ॥ स्मयन्निव समन्दस्मितइत्यर्थः । मेपितुःशासनंयथातथाऽभिषेकःश्वोभवितेतिसंबन्धः | सतोषातिशयेनाब्रवीदितिभावः ॥ ४२ ॥ द्वितीयमन्त- ॥ ३५ ॥ सीतयामयापि सह तुल्यतया । इयंरजनी रात्मानं द्वितीयंप्राणं ॥ ४३ || भोगान् भोग्यपदार्था- एतद्दिनरात्रिः । उपवस्तव्या । अस्यांरजन्यामुपवस्त- न् । इष्टान् अभिमतान् । राज्यफलानि अनर्घ्यरत्नव- व्यमित्यर्थः। किंत्वयैवोच्यतेनेत्याह – एवमिति ||३६ || | स्त्राभरणादीनि ॥ ४४ ॥ सीतांचाभ्यनुज्ञाप्य मातृ- मङ्गलानि मङ्गलकर्माणि ||३७|| हर्षबाष्पकलं हर्षबा- भ्यामितिशेषः ॥ ४५ ॥ इति श्रीगोविन्दराजविरचि प्र्पेणकलमव्यक्तमधुरं । वाक्यं ईषद्वाक्यं ।। ३८ || ह- ते श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याका- ताः भवन्त्वितिशेषः । ज्ञातीन् बन्धून् ॥ ३९ ॥ - ण्डव्याख्याने चतुर्थः सर्गः ॥ ४ ॥ ल्याणे अतिशोभने । नक्षत्रे मयिजातोसि । बतेतिसं- तोषे । “खेदानुकंपासंतोषविस्मयामन्त्रणेबत" इत्यम- शि० एवमुपाध्यायैरुक्तंवचः सपितामामुक्तवान् ॥ ३६ ॥ ति० कल्याणेनक्षत्रे शुभयुक्तेकाले । मयाजातः जनितः ॥ ४० ॥ ति० यद्वाराज्यफलानि धर्मार्थौ | तौचप्राप्नुहि ॥ ४४ ॥ इतिचतुर्थस्सर्गः ॥ ४ ॥ [1] [ पा० ] १ ज तदासनियमां. क – छ. झ. तथासनियमां. २ ख. ग. ज. मेवंसोभिगम्य ३ ङ. झ. ट. स्तामिदंवरं. ग. घ. ज. स्तामनिन्दिताम्. ४ क. च. न. वोऽभिषेकोऽयं. ५ ख. रजनीचमया ६ ङ. झ ट एवमुक्तमुपाध्यायैः ७ ङ. छ. झ. ट. सहिमामुक्तवान्. ८ घ. योज्यानि ९ ख मङ्गलान्यत्र. १० ख. ग. घ. ज. वैदेयाश्चापि ११ ङ. छ. झ ञ ट बाष्पाकुलं. १२ घ. कल्याणेऽदितिनक्षत्रे. १३ ख – च. झ. ट. मयाजातोसि. १४ ङ. छ. झ. ट. मात्रातु. १५ ङ. द. प्राक्समासीनं. १६ घ. भोग्यांस्त्वं. १७ ङ. झ , जीवितंचापि १८ ब. छ. झ. ट. ययौवंच निवेशनम्. + संर्गः ५ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । पञ्चमः सर्गः ॥ ५॥ वसिष्ठेनदशरथचोदनयाराम निवेशनंप्राप्यसीतयासहमत्रवद्रताचरण निवेदन पूर्वकं पुनर्दशरथसमीपगमनम् ॥ १ ॥ वसि- ष्ठाभ्यनुज्ञाते नृपेणसभाजनविसर्जनपूर्वकंस्वान्तःपुरप्रवेशः ॥ २ ॥ संदिश्य रामं नृपतिः वो भाविन्यभिषेचने || पुरोहितं समाहूय वसिष्ठं चेदमब्रवीत् ॥ १ ॥ गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन || श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥ २ ॥ तथेति च स राजानमुक्त्वा वेदविदां वरः ॥ स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम् ॥ ३ ॥ उपवसयितुं रामं मन्त्रवन्मत्रंकोविदः ॥ ब्राह्मं रथवरं युक्तमास्थाय सुदृढव्रतः ॥ ४ ॥ स रॉमभवनं प्राप्य पाण्डुराभ्रघनप्रभम् || तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः ॥ ५ ॥ तमार्गतमृषिं रामस्त्वरन्निव संसंभ्रमः || मानयिष्यन्स मानार्हे निश्चक्राम निवेशनात् ॥ ६ ॥ अभ्येत्य त्वरमणिश्च रथाभ्याशं मनीषिणः ॥ ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥ ७ ॥ स चैनं प्रश्रितं दृष्ट्वा संभाष्यांभिप्रसाद्य च ॥ प्रियाह हर्षयत्राममित्युवाच पुरोहितः ॥ ८ ॥ प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि || उपवासं भवानद्य करोतु सह सीतया ॥ ९ ॥ प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ॥ पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥ १० ॥ इत्युक्त्वा स तदा राममुपवासं यँतव्रतम् || मैत्रवत्कारयामास वैदेद्या संहितं मुनिः ॥ ११ ॥ ततो यथावद्रामेण स राज्ञो गुरुरचितः || अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥ १२ ॥ सुहृद्भिस्तत्र रामोपि सँहासीनः प्रियंवदैः ॥ सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥ १३ ॥ हँष्टनारीनरयुतं रामवे म तँदा बभौ ॥ यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः ॥ १४ ॥ •स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् ॥ निर्गत्यं ददृशे मार्ग वसिष्ठो जनसंवृतम् ॥ १५ ॥ २७ अथोपवासस्यपुरोहितसंकल्पमत्रादिसाध्यत्वात्पुरो- कारे । मानयिष्यन् माननाद्धेतोः। “लक्षणहेत्वोःक्रिया- हितंसंदिशतिपञ्चमे । संदिश्य व्रतोपवासादिकंकुर्वित्य- याः” इतिहेत्वर्थेशतृप्रत्ययः || ६ || रथाभ्याशं रथ- नुज्ञाप्य ||१|| काकुत्स्थमुपवासंकारय "इक्रोरन्यतर- समीपं ॥ ७ ॥ प्रश्रितं विनीतं । " विनीतप्रश्रितौस- स्यां” इतिविकल्पेनकाकुत्स्थशब्दस्यकर्मसंज्ञा ||२-३|| मौ" इत्यमरः । संभाष्य कुशलप्रअंकृत्वा । सभाज्ये- `ब्राह्मं ब्राह्मणवहनयोग्यं । युक्तं वाजिभिर्युक्तं | आस्थाय तिपाठेकुशलप्रश्नाधीनप्रीतिंजनयित्वेत्यर्थः । सभाजप्री- ययावितिपूर्वेणसंबन्धः ॥ ४ ॥ पाण्डुराभ्रघनप्रभं पा- तिसेवनयोरित्यस्माद्धातोरार्षोल्यप् । प्रिया प्रियकथ- ण्डुराभ्रमूर्तसदृशप्रभं । “घनोमेघेमूर्तिगुणेत्रिषुमूर्तेनि- नाई ॥८- ११॥ काकुत्स्थमभ्यनुज्ञाप्य अनुयान्तंरा- रन्तरे” इत्यमरः ॥ ५॥ त्वरन्निव इवशब्दोवाक्यालं- मंनिवर्तस्वेत्युक्त्वा । ययौ निर्ययौ ॥ १२ – १५॥ ती० पाण्डुराभ्रघनप्रभं पाण्डुराभ्रस्येवघनासान्द्राप्रभायस्यतत् ॥ ५ ॥ ति० त्वरन्निव वरन्नेव ॥ ६ ॥ ति० राजभवनं मूल- राजभवनं । प्रख्यं सदृशं ॥ १५ ॥ [ पा० ] १ क. मिदमब्रवीत्. २ ङ. छ. झ ञ ट श्रेयसेराज्य ३ ङ. छ. झ. यतव्रत. ४ ङ. छ. झ. ट. यितुंवीरं. .५ ङ. छ. झ. ट. मन्त्र विन्मन्त्रको विदम्. ज. मन्त्रयन्मन्त्रपारगः ख ग घ. मन्त्रवन्मन्त्रपारगः क. च. ञ. काकुत्स्थंमन्त्रको विदम्. ६ ङ. छ. ग. ज झ ट ठ सुधृतव्रतः. ७ क. च. ञ भवनंगत्वा ८ ख. समागतमृषि ९ ङ. छ. झ ञ. ट. ससंभ्रमम् १० ख. ग. ङ. छ. झ. ट. वरमाणोथ ११ क. प्रिया १२ ङ. छ. झ. ट. यत्त्वंराज्य १३ ख. घ. छ. झ. यतव्रतः १४ क. ङ. च. ञ. मन्त्रवित्कारयामास १५ ङ. छ. झ सहितंशुचिः १६ क. च. सुखासीनः १७क. च. अ. प्रहृष्टनरनारीकं १८ क. बभौतदा. १९ क. ग. घ. च. ज. अ. निस्सृत्य ददृशे. J श्रीमद्वाश्मीकि रामायणम् । [ अयोध्याकाण्डम् २ बृन्दबृन्दैरयोध्यया॑ राजमार्गाः समन्ततः ॥ बभूवुरभिसंबाधाः कुतूहलँजनैर्वृताः ॥ १६ ॥ जैनबृन्दोर्मिसंघर्षहर्षवनवतस्तदा || बभूव राजमार्गस्य सागरस्येव निस्वनः ॥ १७ ॥ सिक्तसंसृष्टरथ्या हि तँदहर्वनमालिनी || आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा ॥ १८ ॥ तंदा ह्ययोध्यानिलयः सस्त्रीबालाबैलो जनः ॥ रामाभिषेकैमाकाङ्क्षनाका सदुदयं रखेः ॥ १९ ॥ प्रजालङ्कारभूतं च जैनस्यानन्दवर्धनम् ॥ उत्सुकोऽभूजनो द्रष्टुं तमयोध्यामहोत्सवम् ॥ २० ॥ एवं तं जनसंबाधं राजमार्ग पुरोहितः || व्यूहन्निव जनौघं तं शनै राजकुलं ययौ ॥ २१ ॥ शुभ्रा भ्रशिखर प्रख्यं प्रासाद धिरुह्य सः || समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥ २२ ॥ तैमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः ॥ पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् ॥ २३ ॥ तेनें चैव तदा तुल्यं सहासीनाः सभासदः || आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ||२४|| गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम् || विवेशान्तः पुरं राजा सिंहो गिरिगुहामिव ॥ २५ ॥ तेदव्यरूपं प्रमदागणाकुलं महेन्द्रवे मप्रतिमं निवेशनम् ॥ विदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसंकुलं नभः ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चमः सर्गः ॥ ५॥ २८ बृन्दानुबद्धानिबृन्दानियेषांतेबृन्दबृन्दाः । तैः । प्रजालङ्करणहेतुभूतं प्रजालङ्कारप्रचुरमितिवा ॥ २० ॥ कुतूहलजनैर्वृताराजमार्गा अभिसंबाधा: निबिडाः । राजमार्ग पश्यन्नितिशेषः । तंजनौघंव्यूहन्निव रामाभि- बभूवुरितियोजना । बृन्दबृन्द मितिपाठे बृन्दंबृन्दंयथा- षेकजनितानन्द निर्भरंजनौघं तत्रतत्रसमूहीकुर्वन्निव । भवतितथास्थितैरितिशेषः ॥ १६ ॥ जनबृन्दान्येवऊ- शनै: राजकुलं राजगृहं ययौ || २१ – २२॥ नृपोद- र्मयः तेषां संघर्षः अन्योन्यघटनं । हर्षः आनन्दोद्रेक: शरथः । राजासनं स्वाधिष्ठितं सिंहासनं । हित्वा प्रत्यु - ताभ्यांजनितःस्वनोस्यास्तीतिस्वनवान् तस्य । एतेन सा- त्थायेत्यर्थः । पप्रच्छ किंरामस्योपवासःकारितइतीति- `गरोपमासमर्थिता ॥१७॥ तदहः तस्मिन्नहनि । वनमा- | शेषः । सः वसिष्ठः | तस्मै दशरथाय । तत् उपवास- लिनी अलङ्कारार्थविरचितक्रमुककदल्यादिवनपङ्कियु- करणं ॥ २३ ॥ तदा दशरथसमुत्थानकाले । तुल्यं क्तेतियावत् ॥ १८॥ सस्त्रीबालाबलः अबलाः बलरहिता: वृद्धाइतियावत् । रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयंरवे- रिति रामाभिषेकार्थउदयमाकाङ्क्षदित्यर्थः । वोरामाभि- कतिवार्ता यदासमजनि तदाप्रभृति रामाभिषेकाद- रातिशयेन आहार निद्रादिव्यापारान्विहाय परदिवस- मःसर्गः ॥ ५ ॥ सूर्योदयमाकाङ्क्षदितिभावः ॥ १९ ॥ प्रजालङ्कारभूतं | युगपत् ।। २४ – २५ ॥ विदीपयन् तेजोविशेषेणद्यो- तयन् ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- द्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्डे पञ्च- ति० सस्त्रीबालाकुलः स्त्रीबालैस्सहितश्चासावाकुलःसंतोषात्संभ्रान्तचित्तः । आकाङ्क्षन् अभूदितिशेषः ॥ १९ ॥ इतिपञ्चम- स्सर्गः ॥ ५ ॥ [ पा० ] १ ख. ग. बृन्दंबृन्दमयोध्यायां. २ ट रतिसंबाधा: ३ क. कुतूहलिजनैर्वृताः ४ ख. जनसंघोर्मि. ५ क. च. स्वनवतस्स्वनः. झ. स्वननृतस्तदा ६ क़. च. ज. रथ्याच. ७ ङ. छ. झ. ट. तथाचवनमालिनी.. ८ ङ. छ. झ. ट. दयोध्या- तदह ९ क. बृहद्धजा. १० छ. तदाह्ययोध्या ११ ङ. च. छ. झ. ट. बालाकुलोजनः १२ क. ग. घ. ङ. छ. झ. ज. ट. नाकाङ्क्षनुदयं. १३ ख. जनस्यानन्दिवर्धनम् १४ ञ. मयोध्यायां १५ झ एवंतज्जनसंबाधं. १६ क. घ – छ. झ ञ ट सिताभ्रशिखरप्रख्यं. ख. श्वेताद्रिशिखरप्रख्यं. १७ ङ. छ. झ ट मधिरह्यच. १८ ख. समागतंमुनिंप्रेक्ष्य. १९ ङ. छ. झ. ञ. ट. पप्रच्छस्खमतंतस्मै २० क. च. ज. त्यभ्यचोदयत् २१ ख. ग. तेनचैवसहासीनास्तदातुल्यं. २२ क. ग–ञ. तदग्र्य- वेषप्रमदाजनाकुलं. 1 i सर्गः ६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । षष्ठः सर्गः ॥ ६ ॥ श्री रामेणवसिष्ठनियोगात्स्नानादिनियमेनसीतयासह श्रीनारायणोपासनादिपूर्वकं नियमेनकुशसंस्तरेशयनम् ॥ १ ॥ तथा निशावसानेप्रबोधितेनसन्ध्योपासनादिपूर्वकं ब्राह्मणैः पुण्याहवाचनम् ॥ २ ॥ परैः पुरालङ्करणादिपूर्वकं दशरथप्रशंसनम् ॥ ३ ॥ रामाभिषेक दिदृक्षयासमागतैर्नानाजानपदजनैर्नगरपरिपूरणम् ॥ ४ ॥ २९ गते पुरोहिते रामः स्नातो नियतमानसः || सह पत्या विशालाक्ष्या नारायणमुपागमत् ॥ १ ॥ प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा || महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥ २ ॥ शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् || ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥ ३ ॥ वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ॥ श्रीमत्यायतने विष्णो: शिश्ये नरवरात्मजः ॥ ४ ॥ एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः ॥ अलङ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥ ५ ॥ तंत्र शृण्वन्सुखा वाचः सूतमागधवन्दिनाम् ॥ पूर्वी सन्ध्यामुपासीनो जजाप यतमानसः ॥ ६ ॥ अथरामस्याभिषेकसन्नाहंदर्शयतिषष्ठे– पुरोहिते | पदत्वमेकावाशक्तिरस्ति । महादेवशब्दस्याखण्डस्यशि- गतइत्यसन्निधानकृतराजसगुणनिमित्तकनास्तिक्य वेशक्तावपिखण्डपदद्वयस्य प्रस्तुतपरदेवतावरुद्धस्याप्र- व्यावृत्तिः । स्नातइतिकायशुद्धिः । नियतमानसइति स्तुतान्यदेवतावाचकत्वकल्पनमन्धतामिस्रनिपातकदु- मनश्शुद्धिः । सहपत्येतिश्रीरङ्गविग्रहानुभवसागरत- रितादृष्टंविनानशक्यते || २ || आत्मनः प्रियमाशा- रणस्यसहायोक्तिः “पत्युर्नोयज्ञसंयोगे” इतिदीक्षानि- स्य श्रीरङ्गार्पितहविश्शेषं स्वस्यात्यन्तप्रियत्वेनानुस- यमस्यपत्नीसहायत्वोक्तिश्च । तृतीययाआराधनकाले |न्धाय नारायणं श्रीरङ्गनायकंध्यायन् कुशसंस्तरे कुश- सीताया उपकरणसमर्पणपरताव्यज्यते । विशालाक्ष्ये- मयेशयनीये । “शयनीयेसप्ततन्तौसंस्तरःपरिकीर्तितः" तिरामविग्रहानुभवादपिश्रीरङ्गविग्रहस्यनिरतिशयप्रि- इतिनिघण्टुः ॥ ३ ॥ वैदेह्यासहेतिउभयोरप्येकशय्या- `यास्पदत्वेननिर्निमेषानुभवउक्तः । विशालाक्ष्या नारा- यांजितेन्द्रियत्वंध्वनितं । श्रीमति “विमानंप्रणवाकारं " यणमिति सीतानेत्रवागुरानाकृष्टतया सीतायाअप्राधा- इत्यायुक्तवेदत्रयसारभूतप्रणवाकारे । “ऋचःसामा- न्यं । नारायणस्यस्वाभीप्सिततमत्वेनप्राधान्यंचोक्तं । नियजूंषि | साहिश्रीरमृतासतां” इतिश्रुतेः । विष्णोरा- अत्र नारायणइतिश्रीरङ्गनायकउच्यते । उत्तरत्रत- यतने श्रीरङ्गधाम्नि | शिश्ये शयनंकृतवान् । नरवरात्म- स्यैवविभीषणायदानोक्तेः ॥ १ ॥ शिरसापात्रींप्रगृह्ये- जः । स्वस्यसाक्षाद्भगवदवतारत्वेपि श्रीरङ्गविग्रहार्यो - ति ‘‘उपरिहिदेवेभ्योधारयति" इतिश्रुतिरुपबृंहिता । पसर्जनभावःस्वावतारानुमतक्षत्रियधर्मानुगुणः ॥ ४ ॥ महतेदैवताय निरतिशयमहिमवतेदैवताय । “तं - अलङ्कारविधिं अलङ्कारविधानं। “विधिर्विधानेदैवेपि” देवतानांपरम॑चदैवतं” इतिश्रुतेर्नारायणायेत्यर्थः । ना- इत्यमरः ॥ ५ ॥ सूता : सूतकुलोत्पन्नाः पुण्यश्लोक - रायणमुपागमदित्युपत्रमात् । ध्यायन्नारायणंदेवमि- वताकीर्तकाः । मागधा : मगधदेशोत्पन्नाः वंशावलि - त्युत्तरत्रोक्तेश्च । तेनमहतेदैवतायेति महादेववाचित्व- कीर्तकाः । वन्दिनः स्तुतिपाठका: । सन्ध्यां सन्ध्या- भ्रान्तिर्निरस्ता । नचव्यस्तस्यविभिन्नविभक्त्यन्तस्यैक- धिदेवतां सूर्य । उपासीन: ध्यायन् । नियतमानसः तनि० अत्रविशेष्यानुपादानाद्विशालाक्षीशब्दस्यलक्ष्म्यांरूढिप्रायत्वंव्यज्यते । अतएव "ऋतेमायांविशालाक्षतवपूर्वपरिग्रहं " इत्यत्र विशालाक्षीशब्देनलक्ष्मीरूपविशेष्यंव्यज्यते । अत्रमारायणइतिश्रीरङ्गनायकउच्यते । उपागमदित्यत्र अगमदित्यनेनभगव- न्मन्दिरप्राप्तिकथना दुपशब्देननिवेदन पर्यन्त भगवदाराधनंव्यज्यते । शेषंगोविन्दराजीयवत् ॥ १ ॥ शि० शिरसा तदुपलक्षित नमस्कारेण । नमस्कारपूर्वकंहविःपात्रंगृहीत्वेत्यर्थः ॥ २ ॥ ति० आत्मनः प्रियं राज्याभिषेका विघ्नरूपं वस्तुतोरावणवधफलक- [ पा० ] १ क. पात्रं. २ ख. ङ. छ. झ. विधिवत्ततः ३ छ. झ. ज्वलितानले. ४ क. च. ट. रात्र्यांप्रतिबोध्यसः. घ. रात्र्यांप्रतिविबोध्य. च. ञ. प्रतिविबुध्यवै ५ ङ. छ. झ. ट. विधिसम्यक् ६ च. ञ ट . ततइशृण्वन्. ७ घ. संध्यांसमासीनो. ८ झ ञ• सुसमाहितः. ३० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् || विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥ ७॥ तेषां पुण्यांहघोषोथ गंभीरमधुरैस्तदा ॥ अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥ ८ ॥ कृतोपवासं तु तदा वैदेह्या सह राघवम् || अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥ ९ ॥ ततः पौरजन: सर्व: श्रुत्वा रामाभिषेचनम् ॥ प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ।। १० । सिताअशिखराभेषु देवतायतनेषु च ॥ चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च ॥ ११ ॥ नानापण्यसमृद्धेषु वणिजामापणेषु च ॥ कुटुंबिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ १२ ॥ सभासु चैव सर्वासु वृक्षेप्वालक्षितेषु च ॥ ध्वजा: समुच्छ्रिताश्चित्रा: पतकाश्च भवंस्तदा ॥ १३ ॥ नटनर्तकसङ्घानां गायकानां च गायताम् || मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥ १४ ॥ रीमाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः ॥ रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च ॥ १५ ॥ बाला अपि क्रीडमाना गृहद्वारेषु सशः || रौंमाभिषेकसंयुक्ताकुरेवं मिथः कथाः ॥ १६ ॥ कृतपुष्पोपहारश्च धूपगन्धाधिवासितः ॥ राजमार्गः कृतः श्रीमान्पोरै रामाभिषेचने ॥ १७ ॥ ॥ नियतमनस्कः अनन्यचित्तइतियावत् । जजाप गाय- |ण्डपेष्वितियावत् ॥ ११-१२ ॥ आलक्षितेषु आसम- त्रीमितिशेषः ॥ ६ ॥ सन्ध्योपासनानन्तरं मधुसूदनं न्ताल्लक्षितेषु । समुन्नतत्वाद्दूरादप्यक्षिगोचरेष्वित्यर्थः । • सूर्यान्तर्वर्तिनंनारायणं तुष्टाव मित्रस्येत्यादिनेतिशेषः । ध्वजाः सचिह्नाः | पताकाः चिह्नरहिताः । समुच्छ्रि- - शिरसाप्रणतः दण्डवत्प्रणतः । विमलक्षौमसंवीतइत्य- ताः बद्धाः ॥ १३॥ नटाः नाटकाः अभिनयकर्तारः । नेन नूतनवस्त्रपरिवृत्त्या प्रातर्गौणस्नानमुक्तं । वाचया- नर्तकाः केवलाङ्गहारकृतः । मनःकर्णसुखाः “संश्रवे- मास स्वस्तिवाचनंकारयामासेत्यर्थः ॥ ७ ॥ तूर्यघो- मधुरंवाक्यं” इत्युक्तरीत्याश्रवणमात्रेणसुखकराः पश्चा-

  • षानुनादित: तूर्यघोषानुबन्धिनादयुक्तः ॥ ८ ॥ प्रभु-

दितः संतुष्टः अभूत् ॥ ९ ॥ पुरींशोभयितुंचक्रे पुर- | मनसञ्चाह्लादकाइत्यर्थः । शुश्रुवुः जनाइतिशेषः शोभोत्पादनार्थ संमार्जनालेपनवितानमालिकाबन्ध- ॥ १४ ॥ मिथ: अन्योन्यं । “मिथोन्योन्यं” इत्यमरः । नकर्मादिकमकरोदित्यर्थः ॥ १०॥ चैत्येषु बौद्धालयेषु । चत्वरेषु अङ्गणेषु | गृहेषुस्त्रीभिः बहिरङ्गणेषुजनैश्चक- अट्टालकेषु प्राकारो परियुद्धार्थपरिकल्पितचतुस्स्तंभम - थाञ्चक्रुरितिरामभक्तावकृत्रिमत्वमुक्तं ॥१५-१६॥ कृत- वनगमनरूपं आशास्य संकल्प्येत्यर्थः ॥ ३ ॥ शि० सूताः पौराणिकाः ॥ ६ ॥ शि० सरामः द्विजानतुष्टाव | मधुसूदनं मधुसूदन - शब्द | वाचयामासच द्विजैरुच्चारयामासेत्यर्थः । मधुसूदनशब्दार्थस्तु मधौचैत्रे सूः प्रादुर्भावोयस्यसः । उद्यते स्वस्वकल्याणार्थं सर्वै- रुच्यतइतिउत् । अनितिब्रह्मादीनपिपालयतीतिअनः । त्रयाणां कर्मधारयः । एतेनस्वनामोच्चारण विषयकप्रीत्यतिशयोरघुनाथस्यसू- चितः । दूरान्वयीदमितितुनभ्रमितव्यम् । पाठक्रमादर्थक्रमस्यबलीयस्त्वादाकाङ्क्षितत्वाञ्चेति दिक् ॥ ७ ॥ शि० तदा मधुसूदनश- ब्दोच्चारणकाले । तेषां द्विजानां । तूर्यघोषानुनादितः तूर्यघोषानुनादविशिष्टः । पुण्याहघोषोत्थगंभीरमधुरः पुण्यं पवित्रत्वंनजहा- तीतिपुण्याहः । सार्वकालिक पवित्रतासंपादकधर्मविशिष्टइत्यर्थः । स एवघोषः मधुसूदनशब्दशब्दः तेनोत्थःसंजातःगंभीरमधुरःगं- भीरेणगांभीर्येणसहितः मधुरोमाधुर्ये गांभीर्यमाधुर्येइत्यर्थः । अयोध्यांपूरयामास | गंभीरमधुरशब्दौभावप्रधानौ ॥ ८ ॥ शि० चक्रे प्रयत्नमितिशेषः । शोभायुतामित्याचार्यपाठः ॥ १० ॥ शि० चैत्येषु चैत्यंचैतन्यंअस्तियेषु । अर्शआद्यजन्तः । इदंदेवताय- तनादिविशेषणम् । एतेनरामधाम्नश्चैतन्यंव्यक्तं । तत्रत्रमाणं “यत्रगुल्मलतावृक्षानित्यशोभान्तिचिन्मयाः” इत्यादि । चैत्येषुबौद्धा- 'लयेष्वितिगोविन्दाचार्यव्याख्यानंतु " ननास्तिकोनानृतकः– " इत्यादिनाबालकाण्डोक्तेनविरोधात्त्यत्क्तमितिदिक् ॥ ११ ॥ ति० ततः तत्रायोध्यायां ॥ १४ ॥ ति० रामाभिषवः रामाभिषेकः ॥ १६॥ स्तथा. [ पा० ] १ क. ङ च छ. झ ञ ट सद्विजान् २ ञ ट घोषोत्थ. ३ झ. गभीरमधुरस्तदा ङ. छ. झ. ट. मधुर- ४ क. च. ज. पुरम्. ५ च. ज. शुभ्राभ्रशिखराभेषु. ६ क. ख. ङ. च. छ. झ ञ ट समुच्छ्रितास्साधु ७ ङ. .छ. झ. चाभवंस्तथा ८ घ. नर्तकीनटसङ्घानां. ९ ङ. छ. झ. ट. शुश्रावजनताततः १० क. ख. ग. ङ. ञ, रामाभिषवयु- _क्ताश्च. च. छ. ज. ठ. रामाभिषवसंयुक्ताः ११ क. ख. ञ. ट. सर्वशः १२ क. ख. ङ. च. झ. रामाभिषवसंयुक्ताः. १३ क—ङ. झ. ज. चक्रुरेवंकथामिथः . छ. कथाश्चक्रुमिंथोजनाः. सर्गः ६ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । प्रकाशंकरणार्थं च निशागमनशङ्कया || दीपवृक्षांस्तथा चक्रुरतुरथ्यासु सर्वशः ॥ १८ ॥ अलंकारं पुरस्यैवं कृत्वा तत्पुरवासिनः ॥ आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥ १९ ॥ समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च ॥ कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥ २० ॥ अहो महात्मा राजाऽयमिक्ष्वाकुकुलनन्दनः ॥ ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ॥२१॥ सर्वे ह्यनुगृहीताः स यन्नो रामो महीपतिः ॥ चिराय भविता गोप्ता दृष्टलोकपरावरः ॥ २२ ॥ अनुद्धतमना विद्वान्धर्मात्मा भ्रातृवत्सलः ॥ यथा च भ्रातृषु स्निग्धस्तथाऽस्मास्वपि राघवः ||२३|| चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः ॥ यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥ २४ ॥ एवंविधं कथयतां पौराणां शुश्रुवस्तदा || दिग्भ्योपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः ॥ २५ ॥ ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् ॥ रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥२६॥ जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः || पर्वसूदीर्णवेगस्य सागरस्येव निखनः ॥ २७ ॥ ततस्तदिन्द्रक्षयसन्निभं पुरं दिक्षुभिर्जानपदैरुपागतैः ॥ समन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम् ॥ २८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षष्ठः सर्गः ॥ ६॥ पुष्पोपहारः कृतपुष्पबलिः ॥ १७ ॥ प्रकाशकरणार्थं | क्तः ॥ २२–२४ ॥ श्रुतवृत्तान्ताः श्रुतरामाभिषेक- वितानक्रमुककदल्यादिसमग्रताजनिततिमिरतिरोहित- वार्ताः अतएवदिग्भ्यःप्राप्ताः जानपदाजनाः एवंविधं वस्तुप्रकाशनार्थ | यद्वा निशागमनशङ्कयाप्रकाशकर- कथयतांपौराणांशुश्रुवुः । एवंविधंवाक्यजातमित्यर्थ- णार्थ । दीपवृक्षान् वृक्षाकारदीपस्तंभान् । अभिषेका- सिद्धं ॥ २५ ॥ पूर्वदिनेसकलजनसन्निधौ रामाभिषे- नन्तरंगजस्कन्धाधिरूढतयाभिषेकालंकारप्रदर्शनार्थ- कस्यप्रतिश्रुतत्वाद्रामस्यपुरीमितिनिर्दिष्टवानृषिः॥२६॥ निर्गमनात्पूर्वयदिकार्यवशान्निशास्यात्तदारामालंकार- विसर्पद्भिः नानादेशेभ्यआगच्छद्भिः । उत्पादितइति प्रदर्शनार्थदीपवृक्षान् । अनुरध्यासु रथ्यासुरथ्यासु । शेषः । उदीर्णवेगस्य उज्जृंभितवेगस्य ॥ २७ ॥ इन्द्र- विभक्तेर्लुगभावआर्षः । निशागमनशङ्कयारामस्यप्रका- | क्षयः इन्द्रगृहं । “निवेशः शरणंक्षय : " इत्यमरः । अ- शकरणार्थअनुरध्यासुसर्वशः सर्वप्रकारान् । दीपवृक्षा- | योध्यापुरस्यामरावतीसादृश्ये वक्तव्ये तत्सारभूतेन्द्रभ न्चक्रुश्च । तथाशब्दश्चार्थः ||१८|| अलङ्कारमित्यादि- वनदृष्टान्तीकरणादयोध्यायाअतिरमणीयताद्योत्यते । श्लोकद्वयम् ।। १९–२० || प्रशंसामेवाह - अहोइ - जानपदैः समन्ततः आकुलमितिसंबन्धः । समुद्रयादो- त्यादि ॥ २१ ॥ सर्वेप्यनुगृहीताः स्म देवेनेतिशेषः । भिः समुद्रान्तर्वर्तितिमितिमिङ्गिलादिजन्तुभिः । “या- नः अस्मान् । गोप्ता भवितेतिसंबन्ध: । दृष्टलोकपरा- । दांसिजलजन्तवः" इत्यमरः । कर्णावतंसादिपदवद वि- वरः दृष्टेयेलोकेपरावरेउत्कृष्टापकृष्टवस्तुनीयेनसतथो- श्लेषप्रदर्शनायसमुद्रशब्दः । यद्वा समुद्रयादोभिः स- ति० अनुरथ्यासु रथ्यापार्श्वयोः ॥ १८ ॥ स० आकाङ्क्षमाणाः इच्छन्तः । काङ्क्षिधातोश्चानझू । तेनकाङ्क्षिधातोःपरस्मै- पदित्वेनकथमात्मनेपदित्वमितिशङ्कानवकाशः ॥ १९ ॥ ति० दृष्टलोकपरावरः भावप्रधानोनिर्देशः । यथावदवगततज्जनप्राशस्त्या- प्राशस्त्यः । शि० दृष्टाःलोकाभुवनानिपरावराःउत्तमाधमाः येनसः । स० दृष्टोज्ञातोलोकोयेनसदृष्टलोकः पराः लोकोत्तमत्वेनप्रसि- द्धाब्रह्मादयःअवरायस्मादिति परावरः । दृष्टलोकश्चासौपरावरश्चतिवा | परोऽवरश्चलोकोदृष्टोयेनेतिवा । “कडाराः कर्मधारये” इति परनिपातः ॥ २२ ॥ ति० उपाहितैः उपागतै रित्यर्थः । हिगतौइत्यस्यरूपं । स० " भूमिविद्युत्सरिलतावनिताभिधानानि" इति लिङ्गानुशासनसूत्रे सरिद्वाचिनांशब्दानांस्त्रीत्वमभिधाय “यादोनपुंसकं यादश्शब्दस्सरिद्वाचको पिक्लीबस्स्यात्" इति यादश्शब्द- स्यनदीवाचकत्वोक्तेः समुद्रयादोभिः समुद्रसंगतनदीभिरिवेतिवा ॥ २८ ॥ इतिषष्ठस्सर्गः ॥ ६ ॥

[ पा० ] १ क-झ. प्रकाशीकरणाच. २ घ. स्तत्र आशशंसुर्जनारिशवम् ३ क. च. य. कुलवर्धनः. ४ ङ. छ. झ.

८. वृद्धंस्वमात्मानं, ५ ङ. झ. शुश्रुवुः परे. छ. पुरे. ६ क. ग. ब. च. झ ञ ट दिग्भ्योविंश्रुत ७ ङ, छ. भ. रुपाहितैः ३२ [ अयोध्याकाण्डम् २ श्रीमद्वाल्मीकि रामायणम् । सप्तमः सर्गः ॥ ७ ॥ अपराह्णेप्रासादोपरिसंचरन्त्याकुब्जयामन्थराभिधया कैकेयीप्रियदास्याऽयोध्यामहोत्सवस्य कौसल्ययाब्राह्मणेभ्योहर्षेणधना- दिवितरणचदर्शनरामस्य धात्रींप्रतितत्कारणप्रश्नः ॥ १ ॥ धाग्यारामाभिषेकस्यतत्कारणत्वंबोधितयातयासरभसंकैकेयी- मेयतांप्रतिदशरथगर्हणपूर्वकं रामाभिषेक निवेदनेनतद्विघातनचोदना ॥ २ ॥ कैकेय्य़ातांप्रतिरामाभिषेकस्य स्वाभीष्टत्व- निवेदनेनपारितोषिकतयाकिंचिदाभरणवितरणम् ॥ ३ ॥ ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता ॥ प्रासादं चन्द्रसंकाशमारुरोह यदृच्छया ॥ १ ॥ सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् || अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥ २ ॥ पताकाभिर्वरार्हाभिर्ध्वजैश्च समलंकृताम् ॥ वृतां छन्दपथैचापि शिरःस्त्रातजनैर्वृताम् || ३ ॥ मुद्रगामिनीभिर्नदीभिः “यादोनपुंसकं” इति याद - | समा: " इत्यमरः । यतोजाता यत्रकुत्रचिजाता । शशब्दस्यनदीवाचकत्वेपिनपुंसकत्वंपाणिनीयलिङ्गानु- अविज्ञातदेशमातापितृकेत्यर्थः । अतःकैकेय्याज्ञाति- शासनोक्तं । उदकशब्देनसस्वनत्वमुक्तं ॥ २८ ॥ इ- दासीत्वमपि स्वोदरप्रपूरणार्थंकृतमित्यवगन्तव्यं । ति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीतां- सहोषिता सहावस्थिता । मन्थरायाःकैकेय्यासहाव- बराख्याने अयोध्याकाण्डव्याख्याने षष्ठः सर्गः ॥ ६॥ स्थानमपिहास्यहेतुभूतकुब्जात्वनिबन्धनं । यदृच्छया स्वैरितया । "यदृच्छास्वैरिता" इत्यमरः । यद्वा अथरावणवधकाङ्क्षिभिर्देवैराविष्टमन्थरावाक्याद्रा- | यतोजाता यतः कुतश्चिज्जाता । तादृशीनामयोध्यायां माभिषेकविघ्नःप्रतिपाद्यते । पूर्वसर्गे गतेपुरोहितइत्या- जननासंभवात् । यद्वा तन्नामजातिनिरूपणायोग्य- दिना तूर्यघोषानुनादितइत्यन्तेन पूर्वदिवसेअभिषेकाङ्ग- तयातथानिर्देशः । आचार्यास्तुदेवैरेव॑स्वकार्यार्थकैकेयीं भूतव्रतोपवासादिकमाचरतोरामस्यवृत्तान्तमभिधाय भेदयितुंप्रेषितेतिदेवरहस्यस्यगोप्यतयातथानिर्देशइत्या- कृतोपवासंतुतदेत्यारभ्य सर्गपर्यन्तेन रामाभिषेकश्रव- हुः ॥ १ ॥ प्रासादादन्ववैक्षत पूर्वश्लोकेआरोह- णजनितानन्दनिर्भराणांपौराणांजानपदानांच जनानां णस्योक्तत्वात्प्रासादादित्यस्यान्ववैक्षतेत्यनेनसंबन्धः । रामाभिषेकदिवसप्राक्तनवृत्तान्तमभिधाय वाचः क्रमव- “अधिकरणेचोपसङ्ख्यानं” इत्यधिकरणेल्यब्लोपेप- र्तित्वादृषिः पूर्वदिवसप्रवृत्तकैकेयीवृत्तान्तंवक्तुमुपक्रमते श्चमी । प्रासादेस्थित्वाप्रैक्षतेत्यर्थः ॥ २ ॥ वरार्हा- — ज्ञातिदासीत्यादिना । कैकेय्याः ज्ञातिदासी कैकेयीब - भिः श्रेष्ठाभिरित्यर्थः । छन्दपथैर्वृतां स्वच्छन्द्गम न्धुदासी । “ सगोत्रबान्धवज्ञातिबन्धुस्वस्वजना:- | नयोग्योपवीथीभिरावृतां । शिरस्स्नातैः शिरसास्ना- ति० ज्ञातिदासीयतोनित्यमितिपाठे यतः कैकेय्याज्ञातेर्मातृकुलस्यदासी यतश्चकैकेय्यानित्यंसहोषिता अतोजनकोलाहलंश्रुत्वाकैके- य्यैतदर्थंनिवेदयितुं यदृच्छया स्वयमेव नत्वन्यप्रेरणया प्रासादमारुरोहेत्यन्वयः । इदंतुयुक्तं | “मन्थरानामकार्यार्थमप्सराप्रेषि- तासुरैः । दासीकाचनकैकेय्यैदत्ताकेकयभूभृता” इतिपाद्मोक्तेः । कार्यार्थं रावणवधरूपकार्यायें | दासीस्वयमागत्यकैकयराजस्यजाते- तिशेषः । शि० अजाता आय विष्णवे तेनसहोद्वाहार्थमित्यर्थः । जायतेकुशध्वजभार्यायांप्रादुर्भवतीत्यजा । प्रतिज्ञातरावणवधवे- दवत्यपरावस्थाकमाण्डवीत्यर्थः । तयासहअततिसततंगच्छतीत्यजातामन्थरेत्यर्थः । यतः कैकेय्याज्ञातिदासी ज्ञातिर्ज्ञानंतयुक्तादासी अतिज्ञानवयनुचरी । अजातेत्यनेन वेदवत्यभिप्रायाभिज्ञत्वंतद्धिताचरणकर्तृत्वंचमन्थरायाव्यक्तम् ॥ १ ॥ ती० पताकाभिः सूक्ष्म- ध्वजैः । ध्वजैः स्थूलध्वजैः । छन्नपथैः पूरित निम्नोन्नतप्रदेशैः । कृतां अलंकृतां । ति० वराहा॑भिः श्रेष्ठयोग्याभिः राजयोग्याभि- रितियावत् । एतदुत्तरं "कृतांछन्नपथैश्चापिस्वच्छन्दकपथैर्वृताम्" इत्यर्धेपठन्ति । स्वच्छन्दकपथैः उत्सवादिषुजनभूयस्त्वेनप्रवे- शनिर्गमार्थप्राकारादिभङ्गेनकृतैर्मार्गैः । शिरस्त्रातैः कृताभ्यज्ञस्नानैः । शि० वराहभिः वराः सर्वश्रेष्ठाः अतएवअर्हाः अयोध्यायो- ग्याः । कर्मधारयः। किंचवरोऽर्हःपूजायासां । किंच वरैस्सर्वश्रेष्ठैर्ब्रह्मादिभिरर्हा: प्रशंसिताइत्यर्थः । एतेन तत्पता कानांप्राकृत विलक्ष- " णत्वंसूचितं | शिरस्त्रातजनैः मूर्धाभिषिक्तराजभिरित्यर्थः । किंच शिरसिस्नातंविधिनाऽभिषेको येषां | किंच छन्दःखाधीनःपथो- [पा०] १ ङ. छ. झ. कैकेय्यातु. २ क. ख. ग. च. झ. ज. पथांकृत्नां. ३ क. ख. ङ. छ. झ ञ. कमलोत्पलाम् च. कमलोत्कराम्. ४ ग. वृत्तांखच्छन्दपथगैः ख. वृतांजानपदैश्चापि घ. कृतांछन्नपथैश्चापि ङ. च. छ. ञ. कृतांछन्नपथैश्चापि `स्वच्छन्दकपथैर्वृताम् । सिक्तांचन्दनतोयैश्चशिरस्त्रातजनैर्युताम् । झ, समलंकृतां । सिफांचन्दनतोयैश्चशिरस्नातजनैर्युताम्. सर्गः ७ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् ॥ शुक्लदेवगृहद्वारां सर्ववादित्र निखनाम् ॥ ४ ॥ संग्रहृष्टजनाकीण ब्रह्मघोषोभिनादिताम् ॥ ग्रहृष्टवरहस्त्यश्वां संप्रणर्दितगोवृषाम् ॥ ५ ॥ हृष्टमुदितैः पौरैरुच्छ्रितध्वजमालिनीम् || अयोध्यां मन्थरा दृष्ट्वा परं विसयमागता ॥ ६ ॥ मँहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम् ॥ अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥ ७ ॥ उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती || राममाता धनं किं नु जनेभ्यः संप्रयच्छति ॥ ८ ॥ अतिमात्र प्रहर्षोऽयं किं जनस्य च शंस मे || कारयिष्यति किंवापि संग्रहृष्टो महीपतिः ॥ ९ ॥ विदीर्यमाणा हर्षेण धात्री तु परया मुदा || आचचक्षेथ कुब्जायै भूयसीं राघवश्रियम् ॥ १० ॥ श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् ॥ राजा दशरथो राममँभिषेचयिताऽनघम् ॥ ११ ॥ धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता || कैलासशिंखराकारात्प्रासादादवरोहत ॥ १२ ॥ सा दह्यमाना कोपेन मन्थरा पापदर्शिनी ॥ शँयानामेत्य कैकेयीमिदं वचनमब्रवीत् ॥ १३ ॥ उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते ॥ उपप्लुतमघौघेन किमात्मानं न बुध्यसे || १४ अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे || चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥ १५ ॥ ३३ तैः ॥ ३ ॥ रामोपायनार्थैमाल्यमोदकहस्तैः । शुक्लदे - | किं किमर्थं | किंनिमित्तंवामहीपतिः किंकर्म कारयि वगृहद्वारामिति । शुक्लानिसुधाधवलितानिदेवगृहद्वारा- ष्यति ॥ ९ ॥ हर्षेणविदीर्यमाणा अन्तर्गतहर्षोत्कट्या- णियस्यां ।।४।। ब्रह्मघोषाभिनादितां ब्रह्मघोषैः वेदपारा- देहपोषमुखविकासादिनाबहिःप्रसरणाद्विदीर्यमाणेवो- यणघोषैःअभिनादितां।“वेदस्तत्त्वंतपोब्रह्म” इत्यमरः । पलक्षिता | परयामुदाआचचक्षे स्वनिर्भरानन्दसन्दो- रामाभिषेकस्यतिरश्चामप्यानन्दावहत्वात् "प्रहृष्टवरह- हपरिवाहस्यपालभूताकाचिल्लब्धेतिपरमानन्दयुक्तास- स्त्यश्वांसंप्रणर्दितगोवृषां” इत्युक्तं | गोवृषा: गोपुङ्गवाः ती प्रतिकूलायैतस्यै अकथनीयमप्यकथयदितिभावः । ॥ ५ ॥ प्रहृष्टमुदितैः प्रहृष्टाः सञ्जातरोमाञ्चादिगात्र- राघवेश्रियं राघवेन्यस्यमानांराज्यलक्ष्मीं ॥१०॥ पुष्ये- विकाराः। मुदिताः मानससंतोषयुक्ताः । तैः । उच्छ्रिते- |णयुक्ते श्वः उत्तरदिने । जितक्रोधमनघमित्यभिषेकोप- त्यत्रप्रकृतोत्सवकृतध्वजसंबन्धउच्यते । ध्वजैञ्चसमलं- युक्तगुणजातोपलक्षणं । यौवराज्येनाभिषेचयिता यौव- कृतामित्यत्रनित्यबद्धध्वजत्वमुक्तं ॥ ६ ॥ धात्रीं उप- राज्यार्थमभिषेचयितेत्यर्थः ||११|| अवरोहत अवारुहत् मातरं । " धात्री स्यादुपमाता " इत्यमरः । प्रहर्षो- ॥ १२ - १३ ॥ उपलुतं उपहृतं । अघौघेन अघं त्फुल्लनयनामित्यादिविशेषणादियंरामोपमाता ॥ ७ ॥ दुःखं | “ अहोदुःखव्यसनेष्वघं ” इति । “ ओघो- अर्थपरासती अर्थपरासत्यपि 1 उत्तमेनहर्षेणाभिसं- वृन्देभसांरये ” इतिचामरः ॥ १४ ॥ वस्तुतः राज्ञो- युक्ताधनंप्रयच्छति किं । यद्वा अर्थपरा उत्तरो- निष्टे सुभगाकारे आपाततःसौभाग्यवतीवभासमाने । त्तरार्थाभिवृद्ध्यैधनंप्रयच्छति । नामग्रहणस्यासह्यत्वा- असुभगाकारइतिवाछेदः । सौभाग्येनहेतुना विकत्थसे द्राममातेत्युक्तिः ॥ ८ ॥ जनस्यायमत्यन्तप्रहर्षश्च | ममैवसौभाग्यमस्तीत्यात्मानंश्लाघसे । इयमुक्ति: पूर्व- गमन॑येषांतेपरमहंसास्तैरित्यर्थः ॥ ३ ॥ ति० धात्रींरामस्येतिशेषः ॥ ७ ॥ शि० राघवे राघवनिमित्तं । भूयसीं अत्यधिकां । श्रियं राज्याभिषेकसामग्रीमित्यर्थः ॥ १० ॥ ती ० अनघं भ्रातृषुवैषम्यरूपदोषरहितं । शि० अनघं वाश्रिताघनिवर्तकं ॥ ११ ॥ शि० पापदर्शिनी पापंराक्षसकृतोपद्रवपश्यतितच्छीला ॥ १३ ॥ [ पा० ] १ क. ख. ङ. झ ञ वादिननादिताम्. २ ङ. छ. झ ट घोषोपनादिताम्. क. घोषविनादिताम्. घ. ज. घोषानुनादिताम्. ३ ख. ग. प्रणादितगोवृषाम् ४ ङ. झ. ट. हृष्टप्रमुदितैः ख. हृटैः प्रमुदितैः . ५ घ. परमं विस्मयंगता. ६ क. ग - ट. साहर्षोत्पुल्ल. ख. सहर्षोत्फुल्ल. ७ क— घ. ज. ज. अतिमात्रंप्रहर्षोयं. ङ. छ. ट. अतिमात्रप्रहर्षः किं. झ. अति॒िमात्रप्रहर्षः किं. ८ ङ. छ. ट. झ. जनस्यास्यच. ९ घ. किंचापि १० क. घ. छ. अ. उदीर्यमाणा. ११क – ग. च. ञ. धात्रीपरमया. १२ ङ. छ. झ. राज्येनचानघं. १३ ङ. झ. मभिषेक्ताहिराघवम्. घ. अभिषेचयतेऽनघम्. १४ क. च. ञ. स्तद्वचनं. १५ च. शिखरोत्तुङ्गात् १६ ङ. छ. झ. ट. क्रोधेन. १७ झ. ट. शयानामेव. १८ ङ. छ. झ. ट, नात्मानमवबुध्यसें. वा. रा. ३७ ३४ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ एवमुक्ता तु कैकेयी रुष्टया परुषं वचः || कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥ १६ ॥ कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं न मन्थरे || विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ॥ [ मैन्थरे तद्रवीद्यद्य कुतस्ते भयमागतम् ] ॥ १७ ॥ मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् || उवाच क्रोसंयुक्ता वाक्यं वाक्यविशारदा ॥१८॥ सा विषण्णतरा भूत्वा कुब्जा तैस्या हितैषिणी ॥ विषादयन्ती प्रोवाच भेदयन्ती च राघवम् ॥ १९॥ अक्षय्यं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम् || रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥ २० ॥ साऽस्म्यगाधे भये मग्ना दुःखशोकसमन्विता || दह्यमानाऽनलेनेव त्वद्धितार्थमिहागता ॥ २१ ॥ तव दुःखेन कैकेयि मम दुःखं महद्भवेत् || त्वद्वृद्धौ मम वृद्धिश्च भवेदैत्र न संशयः ॥ २२ ॥ नराधिपकुले जाता महिषी त्वं महीपतेः ॥ उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे || २३ || धर्मवादी शठो भर्ता लक्ष्णवादी च दारुणः || शुद्धभावेन जानीषे तेनैवमतिसन्धिता ॥ २४ ॥ उपस्थितं प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम् || अर्थेनैवद्य ते भर्ता कौसल्यां योजयिष्यति ॥ २५ ॥ अॅपवाह्य स दुष्टात्मा भरतं तव बन्धुषु || कॉल्ये स्थापयिता रामं राज्ये निहतकण्टके ॥ २६ ॥ शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया || आशीविष ईंवाङ्केन वाले परिहॅतस्त्वया ॥ २७ ॥ ८८ कालिकात्मश्लाघापरेत्यवगन्तव्या । इदानींमत्सौभाग्य - | ममदुःखादिहेतौसतिकुतस्तेदुःखप्रसक्तिरित्यत्राह - स्यकाहानिरित्यत्राह–चलंहीति । उष्णंगच्छतीत्यु- तवेति ॥ २२ ॥ ननुरामाभिषेकमात्रंकथंमेदुःखहेतु - ष्णगः ग्रीष्मकालः । तस्मिन् । नद्याः स्रोतइव चलं क्षीण - रित्यत्राह – नराधिपेति । उग्रत्वं क्रौर्य ॥ २३ ॥ न- मित्यर्थः ॥ १५ ॥ परुषंवचउक्ता । अप्रधानेदुहा- नुमत्प्रियः कथमनिष्टंकरिष्यतीत्यत्राह - धर्मवादीति । दीनां " इत्यप्रधानेकर्मकारकेनिष्ठा ॥ १६ ॥ कञ्चि- धर्मवादीवभासमानः । वस्तुतःशठ: गूढविप्रियकृत् । “त्क्षेमं मह्यमितिशेषः ।। १७ ॥ क्रोधसंयुक्ता रामाभि- लक्ष्णवादी कण्ठादुपरिप्रियवचनशीलः । दारुणः क्रू- षेकाविचारणादितिभावः ॥ १८ ॥ विषादयन्तीभेदय- रकर्मकारी । एवंभूतमेनंशुद्धस्वभावेनोपलक्षितंजानी- ‘न्तीतिशतृद्वय॑हेत्वर्थं । राज्यश्रियोज्ञातिगामित्वानिष्टप्र- षे । तथानमन्तव्यं । यतस्तेनैवं अतिसन्धिता वञ्चि-. काशनेनविषादहेतवे सामान्यतः पुत्रत्वप्रयुक्तरामविष- ता ॥ २४ ॥ शठत्वमेवाह — उपस्थितमिति । उपस्थि- यस्नेहभेदनहेतवेचेत्यर्थः ॥ १९ ॥ अक्षय्यं अशक्य- तं तत्कालोचिततयाभाषितं । अनर्थकं त्वदर्थनाशनं । प्रतीकारं । त्वद्विनाशनं त्वद्विनाशः । भावेल्युट् त्वयिसान्त्वं अनुसरणं । प्रयुञ्जान: कौसल्यामर्थेन ॥ २० ॥ दुःखशोकसमन्विता अनभिमतरामाभिषे- योजयिष्यति ॥ २५ ॥ अतिसन्धानप्रकारमाह - कश्रवणजनितव्यसनजंदुःखं । अभिमतभरताभिषेक- अपवाह्येति । अपवाह्य उद्वांस्य । कालमर्हतीतिका राहित्यजःशोकः । ताभ्यांसमन्विता ॥ २१ ॥ ननु | ल्यं अर्हार्थेयत् । श्वःप्रातरित्यर्थः ||२६|| हेबाले मुग्धे । ति० विषण्णतराभूत्वा तदाकारेवभूत्वा अप्सरस्त्वेनसर्वज्ञत्वाद्वास्तव विषादाभावात् ॥ १९ ॥ ति० ननुदास्यास्तवकुतोभय- मित्यतआह - तवेति ॥ २२ ॥ ती० धर्मवादीवाङ्मात्रेणधार्मिकः । शुद्धभावेइतिसंबोधनं । हेशुद्धहृदये ॥ २४ ॥ ती० उप- स्थितः त्वत्समीपेस्थितः ॥ २५ ॥ ति० काल्ये अन्यत्रोपसंक्रमणकाला । कौल्येइतिपाठः | कुलक्रमागतइत्यर्थेआर्षः ॥ २६ ॥ ती० परिहृतइतिपाठे बालेअपरिहृतइतिच्छेदः । वस्तुतस्तुत्याज्य एवेतिभावः ॥ २७ ॥ इतिसप्तमस्सर्गः ॥ ७॥ [ पा० ] १ घ. दुष्टयां. २ क. ख. ज. ट. त्क्षेमंनुमन्थरे ३ इदमर्धे ख. दृश्यते. ४ क. च. ज. क्रोधसंरब्धा. ५ झ. तस्यांहितैषिणी. ६ ज. अक्षयंहिमहद्देवि . ख. ग. ङ. छ. झ. ट. अक्षयं सुमहद्देवि. घ. ज. अक्षेमंसुमहद्देषि. क. अक्षमहिमहेवि. ७ क. अभिषेक्ष्यते. ८ घ. सास्म्यभागेभये. ९ ख. नानलेनैव १० क. च. ज. दुःखंभवेन्महत्. ११ क. ञ. भवेदेवनसंशयः. ङ. ट. भवेदिहनसंशयः छ. ज. भवेदत्रनसंशयः. १२ ज. मभिवञ्चिता. १३ क. ख. ङ च छ. झ ञ ट उपस्थितः- प्रयुञ्जानः १४ ग. घ. ङ. छ. झ. ट. अपवाह्यतु. ख. अपवाह्यसु. १५ क. ख. च. काल्यं. छ. कौल्ये. १६ घ. ङ. झ. इवांगेन. १७ ङ. च. छ. ज झ ञ परिभृतस्त्वया. 6₁, सर्गः ७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३५ यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ॥ राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥ २८ ॥ पापेनानृतसान्त्वेन बाले नित्यसुखोचिते | रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥ २९ ॥ सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव || त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥ ३० ॥ मन्थराया वचः श्रुत्वा शैयाना सा शुभानना || उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखेव शारदी |॥ ३१ ॥ अतीव सा तु संहृष्टा कैकेयी विस्मयान्विता || एकमाभरणं तस्यै कुन्जायै प्रददौ शुभम् ॥ ३२ ॥ दत्वा वाभरणं तस्यै कुब्जायै प्रमदोत्तमा | कैकेयी मन्थरां दृष्ट्वा पुनरेवाब्रवीदिदम् ॥ ३३ ॥ 'इंदं तु मन्थरे मामाख्यासि परमं प्रियम् ॥ एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥३४॥ मि वा भरते वाऽहं विशेषं नोपलक्षये ॥ तस्मात्तुष्टाऽस्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥ ३५ ॥ मे परं किंचिदितस्त्वया पुनः प्रियं प्रिया सुवचं वैचः परम् || तैंथा ह्यवोचस्त्वमतः प्रियोत्तरं परं वरं ते प्रददामि तं वृणु ॥ ३६ ॥ [ 'इंति ब्रुवन्त्याः कैकेय्याः श्रुत्वा सानन्दमुत्तरम् ॥ वाण्या तु प्रेरिता सातु कैकेयी मिदमत्रवीत् ॥ ३७॥] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तमः सर्गः ॥ ७ ॥ आगाम्यनर्थानभिज्ञेइतियावत् । पतिप्रवादेन पति- | वाक्ययामन्थरयोक्तापिकैकेयी महाकुलप्रसूततया स- व्यपदेशेन । शत्रु छन्नहृदय:शात्रवः पतिः । त्वया प्रकृतिस्सती रामाभिषेकंस्वहितंमन्यमानाह–मन्थ- ऋजुप्रकृतिकया । मात्रेव सर्पशिशुंपोषयित्र्येव । हित- रायाइति ॥ ३१ – ३३ ॥ एतत्प्रियमाख्यातुः आ- काम्यया हितप्रापणेच्छया । आशीविषइव छन्नविष:स- ख्यात्र्याः | तेकिंवाकरोमीतिसंबन्ध: । एतन्मेप्रिय- र्पइव। अङ्केन उत्सङ्गेन परिहृतः परिभृतइत्यर्थः । यद्वा माख्यातमितिपाठे आख्यातंएतत्प्रियमुद्दिश्य तेभूयः अङ्केनपरिहृतः अङ्कान्नपरिहृतः । किंत्वङ्कएवधृत्वोपला- किंवाकरोमीतिसंबन्धः ॥ ३४ ॥ ननुसपत्नीपुत्रेकथं लितः । यथासर्पपोषयित्रीबाला सर्पस्यान्तर्विषमज्ञा- तवैतादृशीप्रीतिरित्यत्राह – रामइति ॥ ३५|| हे प्रिया- त्वा केवलंहितकाम्ययासर्पमुपलालयति तथा त्वम- है प्रियदानार्हे । मे इतः परं रामाभिषेककथनादन्य- पि बाला भर्तुः कुटिलहृदयमजानती विश्वस्य तमङ्के त्किंचित् । प्रियं अभिमतं । परंवचस्त्वयापुनर्नसुव- उपलालयसीत्यर्थः। यथाकोपलालितआशीविषः क- चं वक्तुंनशक्यं । हि यस्मात्कारणात् | त्वंतथा सर्व- दाचिद्धितपरामपिपोषयित्रींदशेत् एवं तेभर्तापि वि- प्रियेभ्योधिकं । प्रियं रामाभिषेकरूपं । अवोचः उक्त- श्वस्तांत्वामर्थहीनांकारयेत् । अतस्स आशीविषइव वती । अतः प्रियोत्तरं प्रीतिविषयेषु श्रेष्ठं “पर्युदीच्यश्रे- नानुसरणीयस्त्वयेतिभावः ॥ २७ ॥ एवंगम्यमर्थवि- ष्ठेष्वप्युत्तर : " इत्यमरः । परं अन्यं । वरं वरणीयं व शयति—यथेति ।। २८ ॥ सानुबन्धा पुत्रमित्रादिप- स्तुविशेषं । ते तुभ्यं । प्रददामि । तंवृणु वृणीष्वेतियोजना रिकरसहिता ॥ २९ ॥ विस्मयदर्शने आश्चर्यावह ||३६ – ३७ ।। इति श्रीगोविन्दराजविरचिते श्रीमद्रा- ज्ञानयुक्ते तत्तत्कालोचितकर्तव्यनिरूपणचतुरइत्यर्थः । मायणभूषणे पीतांबराख्याने अयोध्याकाण्डव्याख्याने यद्वा अनेन हितकरणहेतुदशरथवशीकरणसाधनसौ- सप्तमः सर्गः ॥ ७ ॥ न्दर्य सूच्यते ॥ ३० ॥ एवं देवावेशवशाद्विपरीत- [ पा० १ ङ. छ. च्छत्रुर्वासर्पोवा. ज. त्सर्पोंहि २ ङ च ज झ ञ नियंसुखोचिते. ङ. छ. झ. सुखोचिता. ३ क – घ. च. ज. ज. स्थापयिताराज्ये ४ ट. साप्राप्तकाला. क. ख. संप्राप्तकालं. ५ क. ङ च छ. झ ञ ट शयनात्सा शुभानना ६ घ ङ. छ. ज. झ. सातुसंतुष्टा. ७ ङ. छ. झ. दिव्यमाभरणं. ८ ग. दत्वाचाभरणं. ९ क. ख. ग. ङ. ज. झ. मन्थरांहृष्टा १० क. घ. च. ज. ञ. इदंहिमन्थरे. ११ ङ. छ. झ ट माख्यानंपरमंत्रियम्. १२ ङ. छ. ज. झ. प्रिय- माख्यातं. च. ञ. प्रियमाख्यातुं. ख. प्रियमाख्यात्र्याः १३ क. च. ज. भूयःकिंवा १४ ङ. छ. झ ञ. दितोवरंपुनः १५ ङ. छ. झ. ट. वचोऽमृतम्. १६ घ. कथात्यवोचः १७ झ ट वरंपरंते. १८ क. ख. ग. ज. प्रददानि, १९ ख. संवृणु. २० अयंवोकः ज. दृश्यते. ३६ श्रीमद्वाल्मीकिरामायणम् । अष्टमः सर्गः ॥ ८ ॥ रामाभिषेकस्य भरतानर्थहेतुत्वमावेदयन्तींमन्थरांप्रतिकैकेय्यारामगुणप्रशंसनपूर्वकं तदभिषेकस्य स्वाभीष्टत्वप्रतिपादनम् ॥ १ ॥ पुनर्मन्थरयाकैकेयींप्रति बहुधाहे तूपन्यासपूर्वकं रामाभिषेकस्यानर्थहेतुत्वसमर्थनेनतद्विघातचोदना ॥ २ ॥ मन्थरा त्वभ्यसूयैनामुत्सृज्यार्भरणं च तत् || उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥ १ ॥ हर्ष किमिदमस्थाने कृतवत्यसि बाँलिशे || शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥ २ ॥ मनसा प्रसामि त्वां देवि दुःखार्दिता सती || यच्छोचितव्ये हृष्टाऽसि प्राँप्येदं व्यसनं महत् ॥ ३ ॥ शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् || अरेः सपत्नी पुत्रस्य वृद्धि मृत्योरिवागताम् ॥ ४ ॥ भरतादेव रामस्य राज्यसाधारणाद्भयम् || तद्विचिन्त्य विषण्णास्मि भयं भीताद्धि जायते ॥ ५ ॥ लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः ॥ शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा ॥ ६ ॥ • प्रत्यासन्नक्रमेणापि भैरतस्यैव भामिनि ॥ राज्यक्रमो विप्रेकृष्टस्तयोस्तावत्कनीयसोः ॥ ७ ॥ विदुषः क्षेत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः ॥ भयात्प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ॥ ८ ॥ [ अयोध्याकाण्डम् २ । अथकुमंतिजनसंसर्गवशेन महतामपिकदाचिच्चित्त- | श्यमुत्पादयति व्याघ्रसर्पादिविषये तथादर्शनादिति चलन॑स्यादित्यमुमथैद्योतयन्नाह – मन्थरेत्यादि । अ- भावः ॥ ५ ॥ यद्यपि लक्ष्मणशत्रुघ्नयोरपिराज्यंसा- भ्यसूय असूयांकृत्वा । एनांप्रतीतिशेषः । कोपदुःख- धारणं तथापि तयोः परतन्नत्वान्नभयप्रसक्तिरित्या- समन्विता हितंन शृणोतीतिकोप: । आगमिष्यत्यन- ह – लक्ष्मणइति । सर्वात्मना सर्वप्रकारेण मनोवा- र्थइतिदुःखं ।। १ ।। हेबालिशे अज्ञे । अस्थाने अनु- क्कायैरित्यर्थः । अतोरामस्य नलक्ष्मणाद्भयमितिभा- चितकाले । हर्षंकृतवत्यसि । किमिदंं । अत्रकारणंनजा- वः । शत्रुघ्नस्यभरतपरतन्त्रत्वेन नततःपृथग्भयमित्यर्थः नामि । अस्थानकृतत्वमाह - शोकेति ॥ २ ॥ इदं ॥ ६ ॥ भरतादेवेत्यत्र हेत्वन्तरमाह — प्रत्यासन्नेति । रामाभिषेकरूपं । महद्व्यसनं । प्राप्य तेनैवहेतुनाशो- प्रत्यासन्नेन सन्निकृष्टेन क्रमेण पुनर्वसुपुष्य नक्षत्रजन- चितव्येविषयेहृष्टासीतियत् अतोहंदुःखार्दितासती नक्रमेण | भरतस्यैव राज्यंप्राप्तमितिशेषः । कनीयसोः त्वांमनसा प्रहसामि । यथोन्मत्तप्रभुदर्शने || ३ || एवं कनिष्ठयोः । राज्यक्रमः राज्यप्राप्तिक्रमस्तु । विप्रकृष्टः बालिशत्वमन्वयमुखेनदर्शयित्वा व्यतिरेकमुखेनापि व्यवहितः । सत्यपिपारतत्र्ये राज्यविषयेसर्वेषामभि- दर्शयति — शोचामीति । ते दुर्मतित्वं दुष्टबुद्धित्वं शो- लाषस्तुल्यः । यथाभरतस्येतिशङ्कायां प्रथमंरामस्यरा- चामि । मतेर्दुष्टत्वमनर्थविषयप्रीतिजनकत्वं । मृत्योरिव जयंप्राप्तं ततोभरतस्य ततोलक्ष्मणशत्रुघ्नयोः । तथाच सपत्नीपुत्रस्यारेरागतांवृद्धिं काहिप्राज्ञा कावाप्रशस्तबु- प्रथमोद्वितीयंजिघांसति । अतोरामाद्भयंभरतस्यैवेति द्धिः । प्रहर्षयेत् प्रहर्षसाधनंकुर्यात् । “तत्करोति" इति भावः ॥ ७ ॥ एवं राज्यक्रमोभरतस्य सन्निहितोस्तु णिच् । हर्षइतिकरणेघञ्प्रत्ययः । लालयेदितिवार्थः तथापि रामेप्रथमप्राप्तिमतिविद्यमाने का भरतस्यरा- ॥ ४ ॥ उक्तांव्यसनमहत्तांदर्शयति - भरतादिति । ज्यशङ्केत्यत्राह – विदुषइति । विदुषः स्वतएवविवेक- राज्यंसाधारणंयस्य तस्माद्भरतादेव रामस्ययद्भयं तद्वि- शालिनः । विशिष्यक्षत्रचारित्रे राजनीतौ प्राज्ञस्य चिन्त्य विषण्णास्मि । रामस्यभयमस्तु भरतस्यकिमि- प्राप्तकारिणः अविलंबेनकालोचितकर्तव्यार्थकारिणः । त्यतआह—भयमिति । योयस्माद्भीत: सतस्यभयमव- | रामस्य भयात् भाव्यनर्थकरणभयात् । तवात्मजं उक्त- . [ पा० ] १ घ. ङ. छ. झ. ट. भरणंहितत्. २ ङ. छ. झ. ट. किमर्थमस्थाने ३ घ. भामिनि ४ ख. ग. च. ज. मध्यस्थानात्मानमव. ङ. छ. ट. मध्यस्थंनात्मानमव ५ घ. झ. प्रसहामिलां. ६ ङ. छ. झ ट प्राप्यत्वंव्यसनं. घ. प्राप्तेदं व्यसनं. ७ ङ. प्रज्ञा. ८ ङ. छ. झ. द. महाबाहूरामं ९ घ. श्रितः १० छ. क. भरतस्येह, ११ ङ. छ. झ. ट. विसृष्टस्तुतयो, ख. ज. विकृष्टस्तु. १२ क – ट, स्तावद्यवीयसोः १३. क्षत्रचारित्रं. सर्गः ८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३७ सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते || यौवराज्येन महता श्व: पुष्येण द्विजोत्तमैः ॥ ९ ॥ प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् || उपस्थास्यसि कौसल्यां दासीवत्त्वं कृताञ्जलिः ॥ १० ॥ ऐवचेवं सहामाभिस्तस्याः प्रेष्या भविष्यसि ॥ पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति ॥ ११ ॥ हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः ॥ अग्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥ १२ ॥ तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः ॥ रामस्यैव गुणान्देवी कैकेयी प्रशशंस ह ॥ १३ ॥ वैदुष्यादिरहितं चिन्तयन्तीप्रवेपे । षष्ठीचात्र संबन्ध- | कृतिकरणेनतदुपपत्तेः । अतएवोत्तरकाण्डेवक्ष्यति सामान्ये ॥ ८॥ कैकेय्याईर्ष्या त्पादनार्थ कौसल्यासौ- "काश्चनींममपत्नींचदीक्षाहर्हायज्ञकर्मणि । अग्रतोभ- भाग्यंदर्शयति — सुभगेत्यादिना | सुभगा भाग्यशीला | रतः कृत्वागच्छत्वप्रेमहामति: " इतिसीताप्रतिकृतेर्दी- यौवराज्येनेतिहेतौतृतीया।।९॥ रामतोभरतस्येवकौस- क्षार्हत्वं पत्नीत्वंच । पुनश्चोत्तरत्र “नसीतायाः परांभा- ल्यातोस्याअनर्थदर्शयति— प्राप्तामिति । रामाभिषेकेण | र्यावप्रेसरघुनन्दनः । यज्ञेयज्ञेचपत्यर्थकाञ्चनीजान- सुमश्रियंप्राप्तां । प्रतीतां ख्यातां । “प्रतीतेप्रथित- कीभवत्" इति । नहिवचनविरोधेन्यायःप्रवर्तते । ख्यातवित्तविज्ञातविश्रुताः " इत्यमरः । हतद्विषं अधरी- अनेनवचनेन प्रत्यक्षश्रुत्यविरुद्धेनविदूरभार्योऽननुकूल- कृतसपत्नीकां। तां कौसल्यां | उपस्थास्यसि सेविष्यसे भार्यञ्चभार्याप्रतिकृतिंकृत्वाश्रौतस्मार्तकर्माणिकुर्यादि- ।। १० ।। नकेवलंतवैकस्यादास्यं किंतुत्वदनुबन्धिजन- |तिविधिरुन्नीयते । स्मृतिश्चतथाविधापठ्यते । यथाहे- स्यापीत्याह – एवमिति । तवदास्यंप्राप्तंचेदित्यर्थः माद्रौ "दूरभार्योननुकूलभार्यश्चदर्भपिजूलैर्भार्याप्रति- ।।११।।राममहिष्याएकत्वेपि रामस्यपरमाः स्त्रियइतिब- निधिंविधायपार्वणकुर्यात्” इति । पत्नीकर्तव्यानिक- हुवचननिर्देशःपरिचारिकाभिप्रायेण | भरतक्षये भरत- र्माण्यध्वर्युर्यजमानोवाकुर्यात् । यथातस्यामसमर्थ - स्यदारिद्र्यरूपक्षयेसति । नन्वत्रस्त्रीशब्दोभार्यापरएव । यां पत्नीविनाशाभावान्नाग्नेर्विनाशः । यत्तुयेनकेन स्नुषास्तेभरतक्षयेइति स्नुषाशब्दसाहचर्यात् । अतएव चिदुक्तं सीताप्रतिकृतिकरणंसीतास्नेहबहुमानार्थमिति सुन्दरकाण्डेसीतयोच्यते “पितुर्निदेशंनियमेनकृत्वाव- तत्तुच्छं । संत्यक्तभार्यायांस्नेहबहुमानकरणस्यावद्या- नान्निवृत्तश्चरितव्रतश्च । स्त्रीभिश्चमन्येविपुलेक्षणाभि- वहत्वात् । “मातरञ्चैवसर्वामेकुमाराः स्त्रीगणानिच" स्त्वंरंस्यसेवीतभयःकृतार्थ : " इति । युद्धकाण्डेचदर्भ- इत्यत्र मेमातरः भरतादीनांकुमाराः स्त्रियश्चेत्यर्थः । शयनवर्णने “भुजैः परमनारीणामभिमृष्टमनेकधा” इ- दारान्तरसंभवेपि तेषांधर्मार्थत्वेनप्रजार्थत्वाभावेन रा- त्युक्तं । नहिभुजैर्भुजाभिमर्शोभार्याभ्योऽन्यत्रसंभ- मस्यकुमाराभावात्तत्सहचरितस्त्रीगणाञ्च भरतादीना- वति । उत्तरकाण्डेचाश्वमेधोपक्रमे "मातरश्चैवसर्वामे मेवेतिसुव्यक्तं । एवंच रामस्यपरमाः स्त्रियः परमनारी- कुमारा: स्त्रीगणानिच । अग्रतोभरतंकृत्वागच्छन्त्वमे णां स्त्रीभिश्चमन्ये इत्यादिषु भोगप्रसंजनेनधर्मदारप- समाधिना” इतिदर्शितं । अत्रस्त्रीगणकुमारव्यपदेशो रत्वासंभवात् साधारणादिपरिग्रहशङ्कानवकाशाञ्चा- विनासीता तिरिक्तभार्यासद्भावनसंभवति । किंश्रुता- न्यपरत्वमवसेयं । परमाः स्त्रियइतिपरिचारिकान्तर्भा- र्थापत्तिरपिरामस्यसीतातिरिक्तधर्मदारसद्भावेप्रमाणं । वेन । स्त्रीभिश्चमन्यइति स्वविनाशेरुयन्तरसंभावन- नह्यपत्नीकस्ययज्ञानुष्ठानंसंभवति भोगदारान्तरासंभ- या । परमनारीणामित्यस्य कविवचनत्वेन श्रीभूम्याद्य- वेनरामस्यैकदारव्रतत्वंभृगुशापपालनंच | सीताप्रति- भिमर्शविषयत्वाच्चेतिदिक् ॥ १२ ॥ रामस्यैवंविधगु कृतिकरणंतुसीतास्नेहबहुमानार्थं । अत्रोच्यते । राम- णत्वेहित्वदुक्तादोषाः स्युस्तदेवनास्तीतिमूलेकुठारंनिद- स्यैकदारव्रतत्व॑सर्वसिद्धं । तच्चपत्न्यन्तरसंभवे नसं- धातीत्याह- तामिति । अप्रीतामितिपदच्छेदः । क्षो- गच्छते । नचयज्ञकरणानुपपत्तिः । सीताप्रति- भहेतौनितरांविद्यमानेष्यक्षोभ्यमनस्कत्वाद्देवीतिता- ती० भरतक्षये भरतगृहे । ति० भरतक्षये भरतप्रभावनाशे | शि० स्त्रियइतिबहुत्वमादरार्थे । किंचस्त्रीशब्द स्त्रीत्व जातिवि- [ पा० ] १ क. ङ. झ. ट. सुभगाकिल. २ क. छ. झ ञ वसुमतप्रीतिं च वसुमतप्रीतां. ट. वसुमतीप्रीतिं. ३ ड़. छ. झ. ट. प्रती॒ता॑ांद्द्तविद्विषम्. ४ क – ट. एवंचवं. ५ घ. ङ. छ. झ. ट. प्रेष्यत्वंहि. ६ घ. प्रशशंससा. ३८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ ॥ धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक्छुचिः ॥ रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोर्हति ॥१४॥ भ्रातृन्भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति ॥ संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ||१५|| भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् || पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः ॥ १६ ॥ सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे || भविष्यति च कल्याणे किंमर्थं परितप्यसे ॥ १७ ॥ यथा मे भरतो मान्यस्तथा भूयोपि राघवः ॥ कौसल्यातोतिरिक्तं च सोनुशुश्रूषते हि माम् ॥ १८ ॥ राज्यं यदि हि रामस्य भरतस्यापि तत्तथा ॥ मन्यते हि यथात्मानं तथा श्रोतुंस्तु राघवः ॥ १९ ॥ कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता || दीर्घष्णं विनिश्वस्य कैकेयीमिदमब्रवीत् ॥ २० ॥ अनर्थदर्शिनी मौर्यान्नात्मानमवबुध्यसे || शोकव्यसनविस्तीर्णे मँज्जन्ती दुःखसागरे ॥ २१ ॥ भविता राघवो राजा रौंघवस्यानु यः सुतः || राजवंशात्तु कैकेय भरतः परिहास्यते ॥ २२ ॥ मृषिः श्लाघते ॥ १३ ॥ मन्थरोक्तराज्यसाधारण्यंनि- |ङ्कांपरिहृत्य स्वानर्थशङ्कांपरिहरति—यथेति । मान्य: वर्तयति—धर्मज्ञइति । दान्तः दमितः । “दान्तस्तुद - बहुमान्यः । भूयः भृशं | अहेतुमाह- कौसल्यात मिते” इत्यमरः । शिक्षितइत्यर्थः । कृतज्ञः सत्पुत्रस- इति । अतिरिक्तं अभ्यधिकंयथाभवतितथा ॥ १८ ॥ माचारज्ञइत्यर्थः ॥ १४ ॥ अथ भरतानर्थशङ्कांपरि माभूद्वर्षशतात्परंभरतस्यराज्यलाभः तथापि राज्यला- हरति—भ्रातॄनिति ॥१५॥ राज्यंचभरतस्यक्रमाद्भवि- भसौख्यमस्तीत्याह — राज्यमित्यादिना ॥१९–२०।। व्यतीत्याह – भरतइति । वर्षशतात्परं रामराज्यात्पर- अनर्थदर्शिनी अनर्थस्यैवार्थत्वेनदर्शनशीलेत्यर्थः । य- मित्यर्थः । दशवर्षसहस्राणिरामोराज्यंपालयिष्यतीति द्वा अर्थादर्शिनी प्रयोजनानभिज्ञेत्यर्थः । मौर्यात् कैकेयीनजानाति । अतोलोकरीत्यावदतीतिज्ञेयं । अ- अविमृश्यकारित्वात् । शोकव्यसनविस्तीर्णे विलाप - वाप्तेतिलुट् । स्वानन्तरं भरतस्यराज्यलाभायसंप्रति हेतुःशोकः । व्यसनंविपत् । “व्यसनंविपदिभ्रंशे" तस्मैयौवराज्यंदास्यतीत्यर्थः ॥ १६ ॥ प्राप्ते उचिते । इत्यमरः । यद्वा शोकः इष्टवियोगजंदुःखं । भरतस्य अभ्युदये रामाभिषेकरूपे । शोभने वर्तमाने प्रत्यास- राज्यभ्रंशेनवनप्रापणजंदुःखमितियावत् । विपत् स्व- नेसति । कल्याणे भरताभिषेकरूपे भविष्यतिच कि- स्यसुखाश: | दुःखसागरे सपत्नीसेवारूपे । मज्ज- मर्थपरितप्यसइतिसंबन्धः ॥ १७ ॥ एवं पुत्रानर्थश- न्तीतथाभूतमात्मानंनावबुध्यसे ॥ २१ ॥ वर्षशता- शिष्टपरः । नतुपाणिगृहीतीपरः । तेनबहुत्वंयुक्तमेव ॥ १२ ॥ ति० पितृवातूनविभागेनपालयतोरामस्य वर्षशतात्परमपि यदा राज्यविभांगेच्छा तदा भरतोराज्यमवाप्स्यति । ध्रुवापिशब्दाभ्यां लक्ष्मणशत्रुघ्नयोरपि राज्यप्राप्तिध्रुवेतिसूचितम् | शि० ननुभ- रतस्यराज्यानधिकारित्वेपिभ्रातृत्वातूकिंचित्तेनापिप्राप्तव्यमतस्तदागमनेसतिरामाभिषेकेणभवितव्यं अन्यथाकिंचिदपिनप्राप्स्यतीत्य- तआह - भरतइति । वर्षशतात् बहुखण्डैर्व्याप्तं । पितृपैतामहंराज्यं । नरर्षभोरामोऽवाप्स्यति । भरतस्तु ध्रुवं अचलं | रामस्यप- रं तृप्तिं । अवाप्स्यति । एतेनरामप्रीतेर्दुर्लभ त्वंव्यञ्जितम् । किंच रामस्यराज्यंभरतएवप्राप्स्यति रामाभिषेकानन्तरंपालनाधिकारंरा- -मोभरतायैवदा तेत्यर्थः । एतेनभरतोरामस्यातिप्रीतिविषय इतिध्वनितम् । यद्वा अप्राप्यवस्तुप्राप्त्यर्थयत्नोनकर्तव्य इतिभरतराज्यप्रा- घ्यर्थनय तितव्यमितिबोधयन्तीआह - भरतइति । रामस्ययोग्यंपितृपैतामहंराज्यं नरर्षभोभरतःवर्षशतात्परमपि । अवाप्स्यति अनवाप्स्यति । भागुरिमतेनवाकारलोपः । वर्षशतात्परं अग्रे । भरतः प्राप्स्यतीत्यर्थस्तुनयुक्तः सर्वप्रमाणाविषयत्वेनासंभवा- दितिदिक् ॥ १६ ॥ [ पा० ] १ ङ. छ. झ. ट. गुणवान्दान्तः. २ घ. ङ. छ. झ. ट. सत्यवाञ्छुचिः: ३ क. ङ. छ. झ. ट. राजसुतो. ४ क. च. ञ. राज्यंततोर्हति. ५ क. च. ज. नमात्यान्दीर्घायुः. छ. न्पुत्रांश्च ६ ख. पुत्रवत् पालयिष्यति ७ ख. संतप्यसि. ८ ङ. छ. झ. ट. मवाप्स्यतिनरर्षभः. ङ. छ. झ. ट. किमिदंपरि. ९ ङ. छ. झ. दह्यमानेवमन्थरे. १० दिह. ट. यथावैभरतो. १२ ग. घ. ज. सतुशुश्रूषते. ङ. छ. झ. ममशुश्रूषतेबहु. १४ ङ. छ. झ ट तत्तदा. १५ क. ख. ग. ज. ञ. भ्रातॄंश्च दीर्घमुष्णंच. १८ क. च. ज. मौर्यादात्मानंनाव. १९ च. ञ. ट. मज्जन्तं. इ. ज झ ञ. भरतः कैकेय. ११ ङ. छ. झ. १३ क. राज्यंचयदि. ग. च. छ. ञ. राज्यंय- १६ ख. ग. घ. ज. कैकेयीवचनं. २० क. – च. ज, झ. ज. राघवस्यच, २१ क. १७ च. न. ३९ सर्गः ८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि ॥ स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ||२३|| तस्माज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः ॥ स्थापयन्त्यनवद्याङ्गि गुणवत्स्तिरेष्वपि ॥ २४ ॥ असावेत्यन्त निर्भग्रस्तव पुत्रो भविष्यति ॥ अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले ॥ २५ ॥ साऽहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे || संपत्लिवृद्ध या मे त्वं प्रदेयं दातुमिच्छसि ||२६|| ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् || देशान्तर व नयिता लोकान्तरमथापि वा ॥ २७ ॥ बॉल एव हि मातुल्यं भरतो नायितस्त्वया || सन्निकर्षाच सौहार्द जायते स्थावरेष्वपि ॥ २८ ॥ भरतस्याप्यनुवशः शत्रुघ्नोपि संमागतः ॥ लक्ष्मणो हि यथा रामं तैथासौ भरतं गतः ॥ २९ ॥ श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीविभिः ॥ सन्निकर्षादिषीकाभिर्मोचितः परमाद्भयात् ॥ ३० ॥ गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः ॥ अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ||३१|| त्परमित्युक्तभरतराज्यप्राप्तिंनिराकरोति – भवितेति । | तुलसंबन्धिगृहमित्यर्थः । नायितोहि प्रापितः खलु । राघवस्यानु राघवानन्तरं । तस्ययः सुतःसराजाभवि- अनेनकाहानिरित्याशङ्कयहानिमेवदर्शयति – सन्निक ष्यति । परिहास्यते निर्वास्यते । गत्यर्थाद्धसेर्णिजन्ता- र्षादिति । स्थावरेष्वपि वृक्षगुल्मादिस्थावरेष्वपि । स- त्कर्मणिलट् ॥ २२ ॥ उक्तेर्थेहेतुमाह — नहीति । न्निकर्षाच्च अत्यन्तसमीपावस्थानाञ्च सौहार्दजायते अ- भामिनि कोपने । “ कोपनासैवभामिनी" इत्यमरः । न्योन्यसंश्लेषरूपः सुहृद्भावोजायते । राज्ञोरामभरता- अनयःनीतिविरोधः ।। २३ || राज्यतन्त्राणि राज्यप- दिषुकिमुत तादृशसन्निकर्षस्त्वयाविघटितइतिभावः रिपालनादिव्यापारान् | “तस्वराष्ट्रव्यापारे” इति ॥ २८ ॥ भरतस्यासन्निधानेपि शत्रुघ्नसन्निधानेभरते- वैजयन्ती ।। २४ ।। एवंराज्यभ्रंशमुक्त्वाराज्यालाभे- प्रीतिः स्यात्तदपिनास्तीत्याह — भरतस्यापीति । अनुव पिराज्यसुखंभरतस्यास्तीतिकैकेय्योक्तंपरिहरति- शः विधेयः । समं भरतेनसह । अनुवशत्वमुपपाद- साविति । अत्यन्तनिर्भग्नः सुतरांप्रच्यावितः । वत्सले यति – लक्ष्मणोहीति | हि यस्मात् रामलक्ष्मणइवासौ पुत्रवत्सले ।। २५ ।। ज्येष्ठेवर्तमानेभरतस्यराज्ययोग्य- शत्रुघ्नः भरतंगतः आश्रितः ॥ २९ ॥ स्थावरेष्वपी- ताभावात्किंकुर्मइत्यत्राह—सेति । त्वदर्थे त्वत्पुत्ररा- त्युक्तमुपपादयति – श्रूयतेहीति । वनजीविभिः वनो- ज्यभ्रंशपरिहारकथनार्थमित्यर्थः । सपत्निवृद्धाविति “ड्यापोः—” इतिह्रस्खः । यात्वंसपत्निवृद्धौ प्रदेयं द्भूतकाष्ठजीविभिः । छेत्तव्यः प्राप्तच्छेदनकालः। क- श्चितद्रुमः तस्माच्छेदनरूपात् परमाद्भयात् । इषीकाभिः पारितोषिकं । दातुमिच्छसि सात्वं नावबुध्यसत्य- न्वयः ॥२६॥ असावत्यन्तनिर्भग्नइत्युक्तंविवृणोति- इषीकाकण्टकबहुलगुल्मैः । सन्निकर्षात् परितःपरि- ध्रुवमित्यादिना || २७ || रामकर्तृकंभाव्यनिष्टंप्रदर्श्य वारणरूपात् । मोचितइतिश्रूयतेहि जनपरंपरयेतिशे- कैकेयीकृतमध्यनर्थदर्शयति — बालइति । मातुल्यं मा- षः । स्वस्यनित्यान्तःपुरवर्तित्वेन तत्साक्षात्काराभा- ती० अनयः राज्यशैथिल्यरूपः । शि० रामराज्यकालेभरतोपिकस्यचिद्देशस्यराजा भवितेत्याशानकर्तव्येतिसूचयितुमाह- नहीति । स० भामिनि तेजस्विनि ॥ २३ ॥ ती० राज्यतन्त्राणि राज्याङ्गानिहस्त्यश्वादीनि ॥ २४ ॥ वि० वत्सले सर्वत्र दयाशीले ॥ २५ ॥ वि० अर्हसि अर्हेवाचरसि । इच्छसीत्यर्थः ॥ २६ ॥ ति० नाययिता लुट् । लोकान्तरमिति हनिष्यती- तियावत् ॥ २७ ॥ शि० शत्रुघ्नस्यापिदुःखमेवभवितेतिबोधयन्ती आह - भरतानुगतइति । सःशत्रुघ्नोषि भरतानुगतः भरतानुसारीसन् तत्समं रामकर्तृकद्रो हविषयत्वेनभरतसाम्यं गतःप्राप्तः । समशब्दोभावप्रधानः ॥ २९ ॥ लक्ष्मणसाहाय्यात् भरतकर्तृकापकृतिप्रसक्तिः रामेनभवितेतिबोधयितुमन्यसंनिकर्षादन्यस्यानर्थनिवृत्तिर्लोकेदृष्टेयाह – श्रूयतइति ॥ ३० ॥ [पा० ] १ क. च. ञ त्खितरेषुच २ ख. घ. ज. वयन्तनिर्भिन्नः ३ ख. घ. त्वदर्थ. ४ घ. सपत्निवृद्धिकामेवं. ५ घ. छ. ञ. ट. दातुमर्हसि ६ क. ख. ग. ङ. च. छ. झ. ट. देशान्तरंनाययिता. घ. लोकान्तरंनाययिता. झ. बालएवतु. ८ झ. स्थावरेष्विव . स्वत्समंगतः . ट भरतानुमतस्सोपि छ. झ. वनजीवनैः. ९ ख. भरतस्याप्यनुमतः क. च. ञ. भरतस्याप्यनुवशात् झ. भरतानुवशात्सोपिशत्रुघ्न- १० ग. समाहितः ११ ग. घ. ज. लक्ष्मणस्तु. १२ ङ. झ. तथायंभरतंगतः १३ ङ. श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तस्मान्न लक्ष्मणे रामः पापं किंचित्करिष्यति ॥ रामस्तु भरते पापं कुर्यादिति न संशयः ॥ ३२ तस्माद्राजगृहादेव वनं गच्छतु ते सुतः ॥ एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥ ३३ ॥ एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति ॥ यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति ॥ ३४ ॥ सं ते सुखोचितो बालो रामस्य सहजो रिपुः ॥ समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥३५॥ अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् || प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥ ३६ ।। दर्पानिराकृता पूर्वे त्वया सौभाग्यवत्तया ॥ राममाता सपत्नी ते कथं वैरं न योतयेत् ॥ ३७ ॥ यँदा हि रामः पृथिवीमवाप्स्यति प्रभूतरत्नाकर शैलपत्तनाम् || तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि ॥ ३८ ॥ यदा हि रामः पृथिवीमवाप्स्यति ध्रुवं प्रनष्टो भरतो भविष्यति ॥ ॥ अतो हि संचिन्तय राज्यमात्मजे परस्य चैवाद्य विवासकारणम् ॥ ३९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टमः सर्गः ॥ ८ ॥ नवमः सर्गः ॥ ९ ॥ मन्थरादुर्बोधनदुर्विकृतहृदययाकैकेय्यातांप्रतिरामप्रवासनभरताभिषेचनप्रतिज्ञानपूर्वकंतदुपायकथनचोदना ॥ १ ॥ म- न्थरयाकैकेयींप्रतिदैवासुरसमरवृत्तवृत्तान्त निवेदनेनदशरथकृतवरद्वयदानप्रतिज्ञानस्मारणपूर्वकं तंप्रतिरामविवासनभरताभि- षेकयोर्वरत्वेनवरणचोदना ॥ २ ॥ कैकेय्यामन्थराप्रशंसनपूर्वकमाभरणाद्यवमोचनेनक्रोधागारेक्षितौशयनम् ॥ ३ ॥ एवमुक्ता तु कैकेयी कोपेनं॑ ज्वलितानना || दीर्घमुंष्णं विनिश्वस्य मन्थरामिदमब्रवीत् ॥ १॥ अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् || यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये ॥ २ ॥ वात् श्रूयतइत्युक्ति: ॥ ३०-३१ ॥ पापं वधं द्यमानं अभिभूयमानं ॥ ३६॥ कथंवैरंनयातयेत् । ||३२|| तस्मात् पापकरणाद्धेतो: । राजगृहात् केक- वैरयातनवैरशुद्धिः तांत्वयिदास्यापादनेनसंपादयेदित्य- यराजगृहात् । नत्विहागत्यमर्तव्यमितिभावः ॥ ३३ ॥ धर्मात् पित्रनुमतिरूपात् । भरतोराज्यंयद्यवाप्स्यति एवंचेत्तेज्ञातिपक्षस्य बन्धुवर्गस्य श्रेयश्चापिभविष्यति ॥ ३४ ॥ राज्यानवाप्तावनिष्टमाह - सइति । सहजो रिपुः सपत्नीपुत्रत्वात्सहजः शत्रुः । तेसबालः भरतः रामस्यवशेकथंजीविष्यति ॥ ३५ ॥ एवमनर्थपौष्क- ल्येतत्परिहारायकर्तव्यमाह — अभिद्रुतमिति । प्रच्छा- र्थः ॥ ३७ ॥ उपसंहरति - यदेत्यादिना ॥ ३८ ॥ कैकेय्यनर्थमुक्त्वाभरतानर्थमाह—यदाहीति । राज्यं राज्यकारणं । परस्य रामस्य ॥ ३९ ॥ इति श्रीगोवि- न्दराजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्डव्याख्याने अष्टमः सर्गः ॥ ८ ॥ अथरामगुणज्ञापिकैकेयी कार्य परैर्देवै: क्षुब्धहृदया- सत्य० राजगृहात् तन्नामकान्मातुलपुरात् । यद्वा ल्यब्लोपनिमित्तापञ्चमी | अस्मद्गृहाशांपरित्यज्येत्यर्थः ॥ ३३ ॥ ति० नयापयेत् नकुर्यादित्यर्थः । नपातयेदितिपाठेप्ययमेवार्थः ॥ ३७ ॥ ति० परस्य रामस्य चातूलक्ष्मणसीतयोर्विवासकारणंच- चिन्तय ॥ ३९ ॥ इत्यष्टमस्सर्गः ॥ ८ ॥ शि० उष्ण॑यथास्यात्तथादीर्घविनिश्वस्य मन्थरयाकोपेनैव एवमुक्ता ज्वलितानना प्रकाशितवदना प्रसन्नवदनेत्यर्थः । कैकेयीम- न्थरामिदमब्रवीत् । सन्नवदनेयनेन रामोऽवश्यं देव कार्यार्थप्रवत्स्यतीति तदनुकूल मेवेयंप्रार्थयत इतिहेतुःसूचितः । तेनब्रह्मादि- [ पा० ] १ ज. छ. ट. कुर्यादेव. २ क. ख. च. ञ. द्राजगृहाद्देवि ३ क. ख. ङ. च. छ. ञ. गच्छतुराघवः. ४ ज. एतद्विरोचते. ख. एतञ्चरोचते. ५ ङ. झ. ट. यापयेत् क ख कारयेत् ६ ङ. यदाच. ७ छ. झ. मवाप्स्यते. ८ ङ. छ. झ. शैलसंयुताम्. ९ ख. ग. घ. च. ज. ज. ट. चाद्यैवविवास. छ. ज. चैवास्यविवास. १० क – ज. क्रोधेन. ११ क. च. जं. मुष्णंच निश्वस्य. १२ क ख. ङ च छ. झ ञ राज्येनभरतं. १३ ङ. छ. झ. क्षिप्रमद्याभिषेचये. ख. मद्याभिषेचयेत्. सर्ग: ९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । इदं त्विदानीं संपश्य केनोपायेन मन्थरे ॥ भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन ॥ ३ ॥ एवमुक्ता तया देव्या मन्थरा पापदर्शिनी || रामार्थ मुँपहिंसन्ती कैकेयीमिदमब्रवीत् ॥ ४ ॥ हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे ॥ यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥५॥ किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे || यदुच्यमानमात्मार्थ मैत्तस्त्वं श्रोतुमिच्छसि ॥ ६ ॥ मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि ॥ श्रूयतामभिधास्यामि श्रुत्वां चापि विमृश्यताम् ॥ ७॥ श्रुत्वेदं वचनं तस्या मन्थरायास्तु कैकयी || किंचिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् ॥ ८ ॥ कैथय त्वं ममोपायं केनोपायेन मन्थरे ॥ भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन ॥ ९ ॥ एवमुक्ता तैया देव्या मन्थरा पापदर्शिनी || रामार्थमुपहिंसन्ती कुँन्जा वचनमब्रवीत् ॥ १० ॥ तर्वै दैवासुरे युद्धे सह राजर्षिभिः पतिः ॥ ॲगच्छत्वामुपादाय देवराजस्य साह्यकृत् ॥ ११ ॥ दिशमास्थाय वै देवि दक्षिणां दण्डकान्प्रति ॥ वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः ॥ १२ ॥ स शंबर इति ख्यातः शतमायो महासुरः || ददौ शक्रस्य संग्रामं देवसङ्घैरनिर्जितः ॥ १३ ॥ तस्मिन्महति संग्रामे पुरुषान्क्षतविक्षतान् || रात्रौ प्रसुप्तान्मन्तिस्म तैरसाऽसाद्य राक्षसाः ॥ १४ ॥ pj सतीमन्थरावचनमनुमोदितवतीत्याह — एवमित्यादि । | शय्यादोष इत्याशयेनाह – स्वास्तीर्णादिति ॥ ८॥ कथं- कोपेन दास्यप्राप्तिश्रवणजकोपेन ॥ १-२॥ मन्थराया यत्वंममोपायमित्यस्यविवरणं – केनेत्यादि ।। ९-१०॥ अतिकुशलबुद्धियोगंदृष्ट्वा तामेवोपायंपृच्छति - इदमि- वरंस्मारयितुंपूर्वकथामाह । तवेत्यादिश्लोकद्वयमेकान्व- ति। इदं प्रस्तुतकार्योपयोगिसाधनं | संपश्य संचिन्तय यं । हेकैकेय दैवासुरे देवासुरसंबन्धिनियुद्धे तवषतिः || ३ || रामार्थ रामाभिषेकरूपप्रयोजनं ॥ ४ ॥ देवराजस्य साह्यकृत् साहाय्यकृत्सन् राजर्षिभिः हन्तशब्दोहर्षेवर्तते । स्वाभिमतरामविवासनपूर्वकभ- स्वाश्रितैः सह त्वांचोपादाय दण्डकान्प्रति दक्षिणदिशं रताभिषेकोपायप्रश्ननिबन्धनोत्रहर्ष: । वरस्मरणहेतु- | आस्थाय प्राप्य | यत्र तिमिध्वजोवर्तते तद्वैजयन्ताख्यं कोवा । मे मत्तः । केवलंराज्यं कृत्स्नंराज्यं । “निर्णीतेके पुरमगच्छदितिसंबन्धः ॥ ११–१२ ॥ कस्तिमिध्व- वलमितित्रिलिङ्गंत्वेककृत्स्नयोः” इत्यमरः ॥ ५ ॥ जः सकीदृशः सुकमपराधंकृतवानित्यत्राह —सइति । हेकैकेयि त्वं उच्यमानं त्वयाबहुशः कथ्यमानं । आत्मा देवसङ्घैःअनिर्जितः देवसङ्घान्पराभूय शक्राययुद्धंदा- र्थं आत्मप्रयोजनं । मत्तः श्रोतुमिच्छसीतियत् अतस्त- वित्यर्थः ॥ १३ ॥ क्षताः बाणशूलादिभिः संजातन्त्र- न्नस्मरसिकिं। स्मरन्तीवानिगूहसे किमितियोजना ॥६॥ णाः । विक्षताः खड्गपरशुपट्टसादिभिर्विविधंप्रहृताः । छन्दः अभिलाषः। “छ्न्द : पद्येभिलाषेच" इत्यमरः तान् रात्रौप्रसुप्तान् नन्तिस्मेत्यभिधानात् पुरुषाणां - ॥ ७ ॥ किंचिदुत्थानमादरातिशयात् । उत्थानहेतुर्न- तविक्षतत्वं दिवायुद्धकृतमित्यवगम्यते । राक्षसाः अ- प्रार्थनयादेवकार्यार्थरामप्रादुर्भूतिरितिकै केय्यास्मृत मितिध्वनितम् | तुशब्दएवार्थे ॥ १ ॥ वि० प्रपश्य आलोचयेत्यर्थः । तदुपा- यापरिज्ञानेपि मे मत्तः श्रूयतां ॥ ५ ॥ ती० महोपायं अमोघोपायं ॥ ८ ॥ ति० अपास्य आस्तरणादाकृष्य | शि० राक्षसाः राक्षस कर्मवत्त्वेनतत्त्वंप्राप्ताः । असुरसाहाय्यार्थमागताराक्षसजातयोवा ॥ १४ ॥ [ पा० ] १ ङ. छ. झ. पायेनसाधये २ क. ख. ङ. च. छ. झ. ज. ट. मुक्तातुसादेव्या ३ ख. छ. हिंसन्तीं. ४. ग. ङ. छ. झ. ञ. प्रपश्यत्वं. ५ झ ट श्रूयतांवचः ६ ग. यथामे. ख. यथाहि ७ ज. र्थमतस्त्वंश्रोतु. ८ क. श्रोतुंज्ञात्वावि- लासिनि. ९ ङ. छ. झ. ञ ट . श्रुत्वाचैतद्विधीयताम्. १० ङ. छ. झ. ञ. श्रुलैवंवचनं. ११ ङ. – झ. ट. कथयखममो- पायं. छ. कथयत्वंमहोपायं. • १२ क. ख. ङ. च. छ. झ ञ ट तदादेव्या. १३ च. न. कुब्जावाक्यमथाब्रवीत्. ङ. छ. झ. ट.. कैकेयीमिदमब्रवीत्. १४. ङ. झ. ज. पुरादेवासुरेयुद्धे. क. ख. घ. ज. तवदेवासुरे. १५ छ. झ. आगच्छत्वा. १६ ख. ङ. छ. झ. ट. मास्थायकैकेय. १७ ङ. च. झ.. ज. रनिन्द्रितः १८ ङ. छ. झ ञ ट तरसापास्य. च. तरसावेऽत्र. बा. रा. ३८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तत्राकरोन्महद्युद्धं राजा दशरथस्तदा || असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥ १५ ॥ अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः ॥ तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया ॥ १६ ॥ तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने ॥ १७ ॥ स त्वयोक्तः पतिर्देवि यैदेच्छेयं तैदा वरौ ॥ गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना ॥ १८ ॥ अनभिज्ञा ह्यहं देवि त्वयैव कथिता पुरा ॥ कथैषा तव तु स्नेहान्मनसा धार्यते मया ॥ १९ ॥ रामाभिषेकसभारानिगृह्य च निवर्तय ॥ तौ वरौ याच भर्तारं भरतस्याभिषेचनम् || ४२ मंत्राजनं तु रामस्य त्वं वर्षाणि चतुर्दश ॥ २० ॥ चतुर्दश हि वर्षाणि रामे प्रत्राजिते वनम् ॥ प्रजाभावगतस्त्रेहः स्थिरः पुत्रो भविष्यति ॥ २१ ॥ क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते ॥ शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥ २२ ॥ मा मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः ॥ रुंदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा ||२३|| दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः ॥ त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥ २४ ॥ न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् ॥ तव प्रियार्थी राजा हि प्राणानपि परित्यजेत् ॥ २५॥ नैं ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ॥ मन्दस्वभावे बुद्ध्यख सौभाग्यबलमात्मनः ॥ २६ ॥ 'मँणिमुक्तं सुवर्णानि रत्नानि विविधानि च ॥ दद्याद्दशरथो राजा मा म तेषु मनः कृथाः ||२७|| "यौ तौ दैवासुरे युद्धे वरौ दशरथोऽददात् ॥ तौ स्मारय महाभागे सोर्थो में त्वामतिक्रमेत् ॥२८॥ सुराः ।।१४।। तत्र प्रसुप्तप्रदेशे | तदा रात्रौ ॥ १५ ॥ | ॥ २१ ॥ एवमुपायमुपदिश्य उपायप्रवर्तनप्रकारमाह हेदेवि नष्टचेतनः मूच्छितः तेपति: त्वया सारथ्यंकुर्वा- |- क्रोधेति । प्रणयकलहादिनाक्रुद्धाःस्त्रियोयत्रवस - णयासंग्रामात् अपवाह्य अन्यत्रनीत्वा रक्षितः शीतो- न्तितत्क्रोधागारं । अनन्तर्हितायां अनास्तृतायां ॥२२॥ पचारैराप्यायितः । तत्र यंत्रापवाहितस्तस्मिन्स्थले । श- तंदृष्ट्वा रुदन्ती शोकलालसाचसती एनंमाप्रत्युदीक्षेथाः • स्वैर्विक्षतः पुनर्युद्धेशस्त्रैः विक्षतःसन् त्वयारक्षितः । ततो- माचैनमभिभाषथाइत्यन्वयः । जगत्यां भूमौ । शया- पवारक्षितइतियोजना ॥ १६ ॥ तुष्टेनेत्यर्धमेकंवा- नेतिशेषः ॥ २३ ॥ एवंकरणेझटितिकार्यसिद्धिर्भविष्य- क्यं । द्विधारक्षणात् द्वौवरौदत्तावितिभावः ॥ १७ ॥ तीत्याह – दयितेति । अत्र दयितत्वविषये । त्वत्कृते इच्छेयमित्यर्हार्थेलिङ् । तेन दशरथेन । तत् वरं तथा त्वत्प्रीतिनिमित्तं ॥ २४–२५ ॥ मन्दस्वभावे अल- इच्छयाददानीत्युक्तं ।। १८ ॥ कथमिदंत्वयाज्ञातमि- सस्वभावे । सौभाग्यबलं सौन्दर्यबलं ॥ २६ ॥ वर- त्यत्राह — अनभिज्ञेति ॥ १९॥ रामाभिषेकेइत्यादिसा- दानव्यतिरिक्तंमण्यादिकंचनस्वीकुर्वित्याह-मणीति । र्धश्लोकएकान्वयः । निगृह्य बलात्कृत्य । भर्तारमि- मणयःरत्नानिमुक्ताश्चेत्येकवद्भावः । मणिमुक्तं । रत्नानि तिशेषः । रामप्रव्राजनभरताभिषेचनरूपौ तौवरौ श्रेष्ठवस्तूमि । “रत्नंस्खजातिश्रेष्ठेपि” इत्यमरः ॥ २७ ॥ याचस्व ॥ २० ॥ चतुर्दशसङ्ख्याकिमर्थेत्यत्राह – चतु- यौतावितियत्तच्छन्दप्रयोगःप्रसिद्ध्यतिशयद्योतनार्थः । देशेति । प्रजाभावगतस्नेह : प्रजानां भावंअभिप्रायं तौस्मारय दातव्यत्वेनेतिशेष: । सोर्थ : रामविवास- गतःप्राप्तः स्नेहोयस्यसतथोक्तः । स्थिरः अप्रकंप्यः | नभरताभिषेकरूपार्थः । मातिक्रमेत् सर्वथासिध्यत्येवे- [ पा० ] १ क. ख..च. ञ. दत्तौतु. २ ङ. छ. झ. ट. यदिच्छेयं. ३ क. ख. ङ. ज. झ. ट. तदावरम्. ४ ङ. छ. झ. ट. गृह्णींयांतुतदाभर्तस्तथेत्युक्तं. क. ग. गृह्णीयामितितत्वेन. घ. गृहीष्यामीतितत्वेन. ५ ख अनभिज्ञास्म्यहं. ६ ग. छ. ज. झ. कथितं- पुरा. ७ ट. मनसैवावधार्यते. ८ क. ख. घ - ट. विनिवर्तय. ९ छ. झ. तौचयाचख. ङ. वरौयाचख. १० क — ङ. ज. झ. ट. प्रब्राजनंच. ११ ङ. छ. झ. वर्षाणिचचतुर्दश. १२ ट. तायांवै. १३ ङ. छ. झ. ट. रुदन्तीपार्थिवं. ग. रुदन्तीचाथतं. १४ ग. .ङ-ट. त्वत्कृतेच. १५ ङ. च. छ. झ. ञ. द. राजातु. १६ ज. नव्यतिक्रमितुं. १७ ङ. च. छ. ञ. ट. मणिरत्नंसुवर्णच. क. मणिमुक्तंसुवर्णेच. ग. घ. ज. झ. मणिमुक्तासुवर्णानि ख. मणिमुक्तासुवर्णेच. १८ ग. ज. ट. यौतेदेवासुरे. १९ ङ. छ. झ. ञ. रथोददौ. च. रथोऽददत् २० झ. नत्वाकमेदिति ङ. मातिकमेदिति घ. मालामभिकमेतू. संर्गः ९] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृ॑तम् । यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः ॥ व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम् ॥ २९ ॥ रामं प्रजयारण्ये नव वर्षाणि पञ्च च ॥ भरतः क्रियतां रोजा पृथिव्याः पार्थिवर्षभः ॥ ३० ॥ चतुर्दश हि वर्षाणि रामे प्रत्राजिते वनम् ॥ रूढच कृतमूलच शेषं स्थास्यति ते सुतः ॥ ३१ ॥ रामप्रत्राजनं चैव देवि याचस्व तं वरम् ॥ एवं सिध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि ॥ ३२ ॥ एवं प्रत्राजितश्चैव रामोऽरामो भविष्यति ॥ भरतश्च हतामित्रस्तव राजा भविष्यति ॥ ३३ ॥ येन कालेन रामश्र वनात्प्रत्यागमिष्यति ॥ तेनँ कालेन पुत्रस्ते कृतम्लो भविष्यति ॥ संगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ॥ ३४ ॥ प्राप्तकालं तु ते मन्ये राजानं बीतसाध्वसा ॥ रामाभिषेक संभारात्रिगृह्यविनिवर्तय ॥ ३५ ॥ अनर्थमर्थरूपेण ग्राहिता सा ततस्तया || हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ॥ ३६ ॥ सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता | कैकेयी विस्मयं प्राप्ता परं परमदर्शना || ३७ ॥ कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् ॥ पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये ॥३८॥ त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ॥ नाई समवबुध्येयं कुब्जे राज्ञविकीर्षितम् ॥ ३९ ॥ सन्ति दुस्संस्थिताः कुब्जा वक्राः परमपापिकाः ॥ त्वं पद्ममिव वातेन संनता प्रियदर्शना ॥ ४० ॥ त्यर्थः । राज्ञःसत्यप्रतिज्ञत्वादितिभावः ||२८|| राघवः | तुः – आत्मवानिति ॥ ३४ ॥ प्राप्तकालं अभिमतप्रा- दशरथ: । व्यवस्थाप्य सत्येस्थापयित्वा ॥२९ – ३०॥ र्थनोचितकालं । वीतसाध्वसा विगतभया । अमुकालं रूढ; प्रसिद्धः अभिवृद्धोवा | कृतमूल : स्ववशीकृत- | प्राप्तकालंमन्ये । तेनविनिवर्तयेतिसंबन्धः ॥ ३५ ॥ मूलबलइत्यर्थ: । शेषं चतुर्दशवर्षव्यतिरिक्तंपुरुषायुष- अनर्थ विरुद्धार्थ । अर्थरूपेण अनुकूलार्थरूपेण प्रा- शेषं ॥ ३१ ॥ रामप्रव्राजनंचेतिचकारेण भरताभि- हिता बोधिता । तथैवप्रतीता ज्ञातवती । अतएवदृष्टा षेक: समुच्चीयते ॥ ३२ ॥ रामोरामइत्यत्र अरामइ ॥ ३६॥ सेति । प्रतीतेत्यस्योपपादनमेसत् । किशो तिपदच्छेदः । अरामोभविष्यति इदानीमेवप्रकृति- री बडवा । उत्पथं अमार्ग | परमदर्शना पुरेतिशेषः स्नेहपात्रंनभविष्यतीत्यर्थः । यद्वा रामोभविष्यति ॥ ३७ ॥ नाभिजानामीति । एतावत्कालमितिशेषः । एकएवभविष्यतीत्यर्थः ॥ ३३ ॥ कृतमूल: रूढमूलः | पृथिव्यांयावत्यः कुब्जाः सन्ति तासांसर्वासांमध्ये त्वमु- कृतमूलइत्यस्यैवविवरणं संगृहीतेत्यर्धेसंगृहीतमनुष्य- त्तमा बुद्धिनिश्चये विषये । अनेन कुब्जानांप्रायेण श्वेत्यत्र भविष्यतीत्यनुषज्यते । संगृहीताः अनुरञ्जि- बुद्धितैक्ष्ण्यमस्तीति धोतितम् ॥ ३८ ॥ समवबुध्येय- ता: मनुष्याः पौरजानपदाः येन सतथोक्तः । तत्र - मिति शकिलिङ् ॥ ३९ ॥ दुस्संस्थिताः दुस्सन्निवे- ती० रमयत्यानन्दयतीतिरामः । मुनीनामितिशेषः ॥ ३३ ॥ ति० नसमवबुद्धध्येयं त्वत्कृतबोधनाभावेइतिशेषः । चिकीर्षितं रामाभिषेकायभरतस्य विवासनादि । कैकेय्याएवंमतिकारणंक्कचित्पठ्यते । “नहित दुबुधेपार्पशापदोषेणमोहिता । केकयेषुहिसा- बाल्येब्राह्मणंरूक्षरूपिणम् । असूयितवतीबाला तेनशप्ता महात्मना । यस्मादसूय सेविप्रत्वंरूपमददर्पिता । तस्मादसूयांत्वमपिलो- केप्राप्स्यसिकुत्सिताम् । इतिशापसमाच्छन्नामन्थरावशमागता” इति । असूयां असूयाविषयताम् ॥ ३९ ॥ ति० अथकु- ब्जांकुब्जान्तरवैलक्षण्येनस्तौति — सन्तीत्यादि । त्वद्व्यतिरिक्ताइतिशेषः । दुस्संस्थिताः दुस्संस्थावयवसंनिवेशाः । अतए - वपरमपापिकाः परमपापदर्शनाः । शि० अवकाः कौटिल्यरहिताः । किंच। अवे प्रजापालने ऋः कृतिर्येषां । अतएवपरं केवलं । अपापिकाः नपापि कर्मयेषांतेऽपि । मन्त्रिणइति शेषः । दुस्संस्थिताः अविज्ञाताभिप्रायाः सन्ति । एतेनराज्ञो- [पा० ] १ ङ. रामप्रव्राजनंदूरं. छ. झ. रामप्रव्रजनंदूरं. २ च. ज. राज्यं. ३ क. ङ. च. छ. झ. पृथिव्यां ४ ख. तेवरम्. ५ क – छ. झ ञ ट एवंसेत्स्यन्तिपुत्रस्य ज. एवंलप्स्यन्तिपुत्रस्य ६ ङ च छ. झ ञ ट कामिनि. ७ छ. झ. अन्तर्बहिश्चपुत्रस्ते. ८ ङ. छ. झ. ट. साकमात्मवान्. ९ झ. प्राप्तकालंनुमन्येऽहं. ङ. ट. प्राप्तकालंतुमन्ये. घ. प्राप्तकालं तुतंमन्ये. १० क - छ. झ ञ ट संकल्पान्निगृह्य ११ ङ. छ. झ ट प्राप्य १२ ख. ज. कुब्जेत्यांनावजानामि ङ. छ. झ. प्रज्ञांतेनावजानामिश्रेष्ठश्रेष्ठाभिधायिनि १३ ङ. छ. झ. ट. दुस्संस्थिताः कुब्जे. १४ ग. घ. ज. परमदारुणा: श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ उरस्ते ऽभिनिविष्टं वै यावत्स्कंन्धात्समुन्नतम् || अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ॥४१॥ परिपूर्ण तु जघनं सुपीनौ च पयोधरौ || विमलेन्दुसमं वक्रमहो राजसि मन्थरे ॥ ४२ ॥ जघनं तव निर्घुष्टं रशनादौमशोभितम् ॥ जङ्गे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ ॥ ४३ ॥ त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी ॥ अग्रतो मम गच्छन्ती राजहंसीव राजसे ॥ ४४ ॥ आसन्याश्शंबरे मायाः सहस्रमसुराधिपे || सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ॥ ४५ ॥ 'तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् || मतयः क्षत्रविद्याथ मायाश्चात्र वैसन्ति ते ॥ ४६ ॥ अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् || अभिषिक्ते च भरते राघवे च वनं गते ॥ ४७॥ जात्येन च सुवर्णेन सुनिष्टप्तेन मन्थरे || लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ॥ ४८ ॥ मुखे च तिलकं चित्रं जातरूपमयं शुभम् ॥ कारयिष्यामि ते कुब्जे शुभान्याभरणानि च ॥ ४९ ॥ परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥ ५० ॥ चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना || गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम् ॥ ५१ ॥ तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः ॥ पादौ परिचरिष्यन्ति यथैव त्वं सदा मम || ५२|| इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ॥ शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ।। ५३ ।। È । शाः ॥ ४० ।। तेउरः अभिनिविष्टं अभिनिवेशवत्सत् | मतेर्बाहुल्यं । क्षत्रविद्या: राजनीतयः । माया: विचि- स्कन्धाभ्यांस्पर्धमान॑सत् । यावत्स्कन्धात् स्कन्धपर्यन्तं | कुत्सितशक्तयः । अत्र स्थगुनि ॥ ४६-४७॥ समुन्नतमित्युत्प्रेक्षा । अधस्तात् उरसोधस्तात् । स्थितं सु उत्तमस्वर्णजातौभवंजात्यं । दिगादित्वाद्यत् । सुनिष्टप्लेन नाभं शोभननाभि । योगविभागादच् । उदरं उरस: सुद्रुतेन | सुवर्णेनलेपयिष्यामि सुवर्णक चुकेनालंकरि- सजातीयस्यउन्नतिंदृष्ट्वालज्जितमिव शातं कृशं ॥४१॥ ष्यामीत्यर्थः । यद्वा चन्दनसंघृष्टसुवर्णेन सहलेपयिष्या- परिपूर्ण पृथुलं ॥ ४२ ॥ उपन्यस्ते संश्लिष्टे | सुसन्नि- मीत्यर्थः । प्रतीता संतुष्टा ॥ ४८ ॥ जातरूपमयं वेशेवा । आयतौ दीर्घौ ॥ ४३ ॥ सक्थिभ्यां ऊरु- सुवर्णमयं । चित्रं नानारत्नखचिततयानानावर्ण | भ्यां । " सक्थिलीबेपुमानूरु: " इत्यमरः । उपल- तिलकं तिलकाकारंभूषणं ।। ४९-५० ।। आह्वयमा - क्षणेतृतीया ॥ ४४ ॥ अन्या: लौकिक्योमायाः नेन स्पर्धमानेन । “स्पर्धायामाङ” इत्यात्मनेपदं । मुखे ॥ ४५ ॥ स्थगु उरोनिस्सृतोन्नतविकृतावयवविशेष: । नहेतुना अप्रतिमानना अप्रतिद्वन्द्वमुखी । द्विषज्जनं रथघोणं नासिकाकाररथावयवविशेषः । “स्मृति- मत्सपत्नीजनंप्रति । गर्वयन्ती गर्वकुर्वन्ती । गर्वशब्दात् र्व्यतीत विषयामतिरागामिगोचरा | बुद्धिस्तात्कालि- “तत्करोति " इतिण्यन्ताच्छत्रादि । स्वार्थेणिजित्येके । की ज्ञेयाप्रज्ञात्रैकालिकीमता " इत्युक्तविषयविभागेन | मुख्यां तृणीकृतसर्वजनां । गतिं पादन्यासविशेषं। गमि- मध्यधीनत्वंव्यक्तं । तेनास्मिन्विषयेराज्ञोनापराधइतिसूचितम् । तेनत्वद्बोधनमन्तराइदंमज्ज्ञानविषयीभूतं न स्यादितिव्यजितं । तेन त्वत्सदृशीमत्प्रियाऽन्यानास्तीतिबोधितम् ॥ ४० ॥ ति० अधस्ताच्चैव संशातमितिपाठे सुनाभशब्देनोदरमुच्यते । ति० या. वत्संस्थानमुन्नत मितिपाठे स्तनावधिसमस्थानरूपसर्वसाधारणसंस्थानंयावत्समुन्नतं । एतेनस्थगुमत्कुब्जप्रतिपादितम् ॥ ४१ ॥ ति० निर्मृष्टं रोमादिकश्मलहीनं । निर्घुष्टमितिपाढे रशनास्थक्षुद्रघण्टाभिश्शब्दायमानं ॥ ४३ ॥ कत० सक्थिनी पृष्ठफलके ॥ ४४ ॥ [ पा० ] १ क. स्कन्धंसमुन्नतं. २ घ. ङ. ज - ट. दरंशान्तं. ३ क – घ. च. अ. परिपूर्णच. घ. ङ. छ, ज. ट. प्रतिपू- र्णेच. ४ क— ङ. छ. ज. झ. ट. निर्मृष्टं. ५ ङ. च. छ. झ ञ ट . दामभूषितम् ६ ङ. छ. झ. अ. ट. चव्यायतावुभौ ७ घ पादाभ्यां. ८ ङ. छ. झ. ढ. राजसेऽतीवशोभने ९ ङ. छ. झ. ट. हृदयेतेनिविष्टास्ताः १० क. भूयस्यस्ता : ११ इदमर्ध क. च. पुस्तकयोः मतयःक्षत्र विद्याश्चेत्यर्धात्परंदृश्यते १२ छ. वसन्तिहि १३ ख. ङ च छ. झ ञ ट तेऽहंप्रमोक्ष्यामि १४ क - ट. सुनिष्टप्ते नसुन्दरि. १५ ख. ङ. छ. झ. ट. गर्वयन्तीद्विषजने. च. ञ. गर्हयन्तीद्विषज्जने. क. घ. गर्हयन्तीद्विषजनम्, १६ क. च. ञ. प्रशस्यमानासाकुब्जा. 2 सर्गः ९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । गतोदके सेतुबन्धो न कल्याणि विधीयते ॥ उत्तिष्ठ कुरु केल्याणि राजानमनुदर्शय ॥ ५४ ।। तथा प्रोत्साहिता देवी गत्वा मन्थरया सह || क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥ ५५ ॥ अनेकशतसाहस्रं मुक्ताहारं वराङ्गना || अवमुच्य वैरार्हाणि शुभान्याभरणानि च ॥ ५६ ॥ तैंतो हेमोपमा तत्र कुब्जावाक्यवशं गता || संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ॥ ५७ ॥ ईंह वा मां मृतां कुब्जे नृपायावेदयिष्यसि ॥ वैनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् ॥ ५८ ॥ न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः ॥ एप मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ ५९ ॥ अथो पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः ॥ उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम् ॥ ६० ॥ प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्स्यसे || अतो हि कल्याणि यतस्व तत्तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥ ६१ ॥ तथाऽतिविद्धा महिषी तु कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः ॥ निधाय हस्तौ हृदयेऽतिविस्मिता शशंस कुब्जां कुंपिता पुनःपुनः ॥ ६२ ॥ यमस्य वा मां विषयं गतामितो निशाम्यँ कुब्जे प्रतिवेदयिष्यसि || वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति ।। ६३ ।। अहं हि नैवास्तरणानि न स्रजो नैं चन्दनं नाञ्जनपानभोजनम् ।। न किंचिदिच्छामि न चेह जीवितं न चेदितो गच्छति राघवो वनम् ॥ ६४ ॥ अथैतदुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी ॥ असंवृतामास्तरणेन मेदिनीं तदाऽधिशिश्ये पतितेव किन्नरी ॥ ६५ ॥ ४५ ध्यसि करिष्यसि । ओदनपाकंपचतीतिवन्निर्देश: | ॥ ५८ – ५९ ॥ कैकेयीनिश्चयंद्रढयति — अथोइति । ।। ५१–५३ ।। हेकल्याणि कुरु मदुक्तप्रकारमिति राममुपेत्य राममुद्दिश्य || ६०-६१ ॥ अतिविद्धा शेषः । राजानमनुदर्शय क्रोधागारमितिशेषः । यद्वा अतिदुःखिता । निधायहस्तौहृदयइतिविस्मयाभिनयः। अनुदर्शय प्रतीक्षस्वेत्यर्थः ॥ ५४ ॥ तथाप्रोत्साहि- अतिविस्मिता अतिस्निग्धः कथंमदनिष्टंकरिष्यतीति । तेत्यादिश्लोकत्रयमेकान्वयं । अनेकशतसाहस्रं बहुमू- कुपिता रामाभिषेकप्रवर्तकंभर्तारमुद्दिश्यकुपितेत्यर्थः ल्यमितियावत् । “शतमानविंशतिक" इत्यादिना - || ६२–६३ || इतोगच्छतीतिवर्तमानसामीप्येलट् क्रीतार्थेऽण् ॥ ५५ – ५७ ॥ नृपाय मदुपेक्षकाय | ॥ ६४ || मेदिनीमधिशिश्ये । अधिशीस्थासांक- 66 शि० कल्याणं | सज्जनानामित्यर्थः ॥ ५४ ॥ शि० सौभाग्यमदगर्विता । सौभाग्यस्य अहोभाग्यमस्माकंयस्यादेवसंताप- हारकाःरामादयः पुत्राइतिखातिशयभाग्यवत्तायाः मदेनगर्विता । किंच | सौभाग्यैः शोभनभाग्यवद्भिर्मन्यतेऽतिश्रेष्ठत्वेनज्ञाय- तेऽसावितिसौभाग्यमत् सैवागर्वितेतिकर्मधारयः ॥ ५५ ॥ ति० निशाम्य दृष्ट्वा । प्रतिवेदयिष्यसि दशरथायेतिशेषः ॥ ६३ ॥ ति० पुण्यक्षयाद्भूमौंपतिताकिन्नरीव ॥ ६५ ॥ इतिनवमस्सर्गः ॥ ९ ॥ [ पा० ] १ ग. ङ. छ. झ ञ ट कुरुकल्याणं. २ ख. घ. महार्हाणि ३ ङ. च. झ ञ ट तदाहेमोपमा ४ घ इहमांचमृतांकुब्जे. ५ ख ग घ. वनंवाराघवे. ६ ङ. झ ट प्राप्स्यतेक्षितिम्. ७ क. नचरत्नैर्नभोजनैः. ख. ग. घ. च. छ. झ. ञ. ट. नरत्नर्नचभोजनैः ८ ग. ङ. छ. झ ञ ट ततोहिकल्याणि ९ घ. तदातिवृद्धा. ज. यथातिविद्धा. १० ङ. छ. झ, ञ, महिषीतिकुब्जया. ११ ग. घ. ङ. ज. समाहिता १२ क. रुषिता. ख. कुपितां. १३ ख. घ - छ. झ. न. ट. निशम्यकुब्जे १४ घ. विलेपननाअनपान १५ झ ठ. असंस्कृतामास्तरणेन. श्रीमद्वाल्मीकि रामायणम् । उदीर्ण संरंभतमोवृतानना तथाऽवमुक्तोत्तममा ल्यभूषणा | नरेन्द्रपत्नी विमला बभूव सा तमोवृता द्यौरिव मग्नतारका ॥ ६६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे नवमः सर्गः ॥ ९ ॥ दशमः सर्गः ॥ १० ॥ सुमन्त्रादीन्प्रतिरामाभिषेक सामग्रीसज्जीकरणनियोजनपूर्वकं प्रियाख्यानायकैकेयीगृहमुपगतवता दशरथेनतत्रतददर्शन- जविषादात्प्रतिहारींप्रतिप्रश्नः ॥ १ ॥ तयाकैकेय्याः क्रोधागारेशयनं निवेदितेनतेन तांप्रत्युपलालनपूर्वकंप्रियवचनैः समा- श्वासनम् ॥ २ ॥ .४.६ [ अयोध्याकाण्डम् २ विदर्शिता यदा देवी कुब्जया पापया भृशम् ॥ तदा शेते म सा भूमौ दिग्धविद्धेव किन्नरी ॥१॥ निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी || मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा ॥ २ ॥ सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता ॥ नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी ॥ मुहूर्ते चिन्तयामास मार्गमात्मसुखावहम् ॥ ३ ॥ सा सुच्चार्थकामा च तं निशम्य सुनिश्चयम् || बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा ॥ ४ ॥ अथ साऽमर्षिता देवी सम्यकृत्वा विनिँवयम् || संविवेशाबला भूमौ निवेश्य भ्रुकुटीं मुखे ॥ ५ ॥ ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ॥ अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे ॥ ६ तया तान्यपविद्धानि माल्यान्याभरणानि च ॥ अशोभयन्त वसुधां नक्षत्राणि यथा नभः ॥ ७ ॥ क्रोधागारे निपतिता सा बभौ मलिनांबरा || एकवेणीं दृढं बध्वा गतसत्वेव किन्नरी ॥ ८ ॥ सर्गः ॥ ९ ॥ र्म” इतिसप्तम्यर्थेद्वितीया ||६५|| उदीर्णःउत्कटःसंरंभः | अत्रस्खोद्योगः फलिष्यतिनवेतिशङ्कयादीना । मार्ग उ कोपःसएवतमः तेनवृतानना | विमला पूर्वैविमला | पायं। एतदर्धत्रयंनिश्चित्येतिपूर्वश्लोकात्पूर्वमेवनिवेशनी- समोवृता नीलाभ्रयुक्ततमोवृता । मग्नतारका अस्तमि- यं । अर्थसङ्गतिस्वारस्यात् ॥ ३ ॥ तंनिश्चयं "" ततारका || ६६ ॥ इति श्रीगोविन्दराजविरचितेश्री- वामांमृतां " इत्यादिनापूर्वसर्गान्तोक्तनिश्चयं । नि- मद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्डे नवमः शम्य श्रुत्वा । सिद्धिं निश्चयफलं । प्राप्येवप्रीता ॥४॥ पुनःसंवेशनाभिधानंरोषसूचक भ्रुकुटीकरणमाल्यभू षणापवेधादिविशेष प्रदर्शनार्थ । भ्रुकुटीं क्रोधज- अथपूर्वोक्तंकैकेयीक्रोधमविचाल्यत्वसूचनायानुषद- निताकारविशेषं ॥ ५ ॥ पूर्वत्यक्तभूषणादीनामौ- नाज्ञः कैकेयीदर्शनानुनौदर्शयति – विदर्शितेति । दासीन्येनभूमौविक्षेपंदर्शयति-ततइति । यान्य- विदर्शिता विपरीतंबोधिता | दिग्धविद्धा विषलिप्तबा - पविद्धानि तानिभूमिंप्रपेदिरे नतुमञ्जूषिकां । णेनप्रहृता “ विषाक्तेदिग्धलिप्तकौ " इत्यमरः ॥ १ ॥ क्रोधातिशयसूचनायभूमावुत्सर्जनं ॥ ६ ॥ व्याकी- सा कैकेयी । कृत्यं कर्तव्यं । पूर्वोत्तरीत्यामनसानि- र्णत्वद्योतनायतानिवर्णयति — तयेत्यादिना ॥ ७ ॥ चित्य । सर्वत्वदुक्तंसम्यगितिमन्थरायैआचचक्षे इति- गतसत्वा क्षीणबला । विगतासुरितिवार्थ: । " द्रव्या- संबन्धः ॥ २ ॥ सादीनेत्यर्धत्रयमेकंवाक्यं । दीना | सुव्यवसायेषुसत्वमस्त्रीतुजन्तुषु " इत्यमरः ॥ ८॥ । 66 इह- वि० किन्नरी कामरूपप्रधानोजातिविशेषः । स० यद्वा पापया निकृतिनाम्न्याअसुर्या | “अनर्हायास्त्वयाऽऽज्ञप्ताकैके- य्याअपिसद्गतिः । सूत्वातुभरतंनैषागच्छेत निरयानिति । तथापिसायदा वेशाच्चकारत्वय्यशोभनम् । निकृतिर्नामसाक्षिप्तामयातम- सिशाश्वते ” इतितात्पर्यनिर्णये नवमेआचार्योक्तेः ॥ १ ॥ ति० निधिमितिपाठे धनंप्राप्येवपरमप्रीताबभूव । वस्तुतोयद्देव- [ पा० ] १ ञ विमनाबभूवसा. २ क–ट. सारुषिता. ३ घ. सुनिश्चयम्. ४ ग. प्र. ज. तत्रसर्वाणिमाल्यानि. ५ ग घ. च –ट. चपतिता. ६ ख. डट. एकवेणींदृढां. सर्गः १० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् || उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम् ॥ ९ ॥ अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ॥ प्रियार्हां प्रियमाख्यातुं विवेशान्तः पुरं वशी ॥ १० ॥ स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः || पाण्डुराभ्रमिवाकाशं राहुयुक्तं निशाकरः ॥ ११ ॥ शुकबर्हिणसंघुष्टं क्रौञ्चहंसरुतायुतम् || वादित्ररवसंपुष्टं कुब्जावामनिकायुतम् ॥ १२ ॥ लतागृहै चित्र गृहैचंपकाशोकशोभितैः ॥ दान्तराजतसौवर्णवेदिकाभिः समायुतम् ॥ १३ ॥ नित्य पुष्पफलैर्वृक्षैर्वापी भिश्चोपशोभितम् || दान्तराजतसौवर्णैः संवृतं परमासनैः ॥ १४ ॥ विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि ॥ उपपन्नं महार्हेश्च भूषितैत्रिदिवोपमम् ॥ १५ ॥ [ विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥ ] ४७ तत्प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ॥ न ददर्श प्रिंयाँ राजा कैकेयीं शयनोत्तमे ॥ १६ ॥ .स कामबलसंयुक्तो रैत्यर्थ मनुजाधिपः ॥ अपश्यन्दयितां भार्थी पप्रच्छ विषसाद च ॥ १७ ॥ न हि तस्य पुरा देवी तां वेलामत्यवर्तत || न च राजा गृहं शून्यं प्रविवेश कदाचन ॥ १८ ॥ ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ॥ यँथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् ॥ १९ ॥ प्रतिहारी त्वथोवाच संत्रस्ता सुकृताञ्जलिः ॥ देव देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता ॥ २० ॥ प्रतिहार्या वचः श्रुत्वा राजा परमदुर्मना: ॥ विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः ।। २१ ।। आज्ञाप्य सुमन्त्रादीन्नियम्य । अभिषेचनं अभिषेचन - | त्रातोद्यनामकं " इत्यमरः । कुब्जादना॑प्रियानुकूल्य- ¨साधनंप्रति । उपस्थानं आस्थानं । सदइत्यर्थः । अनुज्ञा- हेतुत्वाद्रतिवृद्धिहेतुत्वं ॥ १२ ॥ लतागृहै: चित्रगृहै- प्य अनुज्ञांकारयित्वा । यद्वा पञ्चमसर्गे “गुरुणात्वभ्य- चोपलक्षितं । दान्ताः दन्तनिर्मिताः ॥ १३ ॥ नित्य- नुज्ञात: " तइत्युक्तत्वाद्वसिष्ठएवोपस्थानशब्देनोच्यते पुष्पफलैरिति । दोहदविशेषादितिज्ञेयं ||१४|| भक्ष्यैः ॥ ९ ॥ रामाभिषेकः अद्यवै इदानीमेव । प्रसिद्धइति- अपूपादिभिः । भूषितैः स्त्रीजनैरितिशेषः । अतएव - जज्ञिवान् । इतःपूर्वैकैकेय्याः श्रोतुमवकाशोनास्तीति- त्रिदिवोपमं ।। १५ - १६ ।। कामबलसंयुक्त: उद्दी- ज्ञातवानित्यर्थः । सर्वमस्यवशेवर्ततइतिवशी स्वतन्त्रः । पनदर्शनादुचितकालत्वाच्चेतिभावः । अतएवरत्यर्थंप- अतःस्वयमेवप्रियार्होकैकेयींप्रतिप्रियमाख्यातुमन्तः पु- प्रच्छ क्वगतासीत्येवं । प्रत्युत्तराभावाद्विषसादच ॥१७॥ रविवेश ॥ १० ॥ स्वबाधककैकेयीयुक्तत्वाद्राहुयुक्त- विषादहेतुमाह-नहीति । तांवेलां रतिवेलां ।। १८ । मित्युक्तं ॥ ११ ॥ अथदशरथस्यकैकेयीवचनकर्तव्य- कैकेयीं स्वार्थलिप्सुं स्वप्रयोजनपरां । अविज्ञाय यथा- त्वाय रामाभिषेकविघ्नमियंकरिष्यतीतिबुद्ध्यनुत्पादा- पुरं यथापूर्व । पर्यपृच्छत प्रतिहारीमितिशेषः । पूर्वम- यच रतिभावोद्दीपनान्यन्तः पुरेदर्शयति — शुकेत्यादि । दर्शनकालेयथापृच्छति तथाऽपृच्छदित्यर्थः।।१९-२०।। वादित्ररवसंघुष्टं वीणादिचतुर्विधवाद्यरवानुनादितं । भूय:अतिशयेन । अदर्शनविषादादपिक्रोधागारप्रवेश- " ततंवीणादिकंवाद्यमानद्धंमुरजादिकं । वंशादिकंतु- श्रवणादतिशयेनविषसाद | लुलितव्याकुलेन्द्रियः लु- सुषिरंकांस्यतालादिकंघनं ॥ चतुर्विधमिदंवाद्यवादि- लितानिघूर्णितानिव्याकुलानिस्वस्वविषयग्रहणासमर्था- . कार्यार्थस्वयंभूलोकमागतादासीचजातातद्विषयांसिद्धिप्राप्येत्यर्थः । रामगमनस्यसंभावनामात्रविषयत्वादिवेति ॥ ४ ॥ ति० वशी स्वस्त्रीव्यतिरिक्तविषये ॥ १० ॥ ति० हस्खाः वामनिकाः | कुब्जाभिर्वामनिकाभिश्चयुतं । सुरूपदासीनांसापत्न्यसंभावनयाअन्तः- पुरेअवासात् ॥ १२ ॥ ति० कामबलसंयुक्तः कामबलं तदुद्रेकस्तत्संयुक्तः । अतएवरत्यर्थी । शि० कामबलेन अभिषेक- [ पा० ] १ घ. प्रियायैप्रियमाख्यातुं. क. प्रियमाख्यामः २ ख. घ. ज. मिवाकाशे. ३ ङ. च. छ. झ ञ. शुकबर्हिस- मायुक्तं. क. ख. बर्हिणसंयुक्तं ४ च. कुब्जवामनिकायुतम् ५ घ. समावृतम् ६ ङ च छ. झ ञ रुपशोभितम् ७ क. ग. घ—अ. भूषणैस्त्रिदिवोपमम् ८ इदमर्धे ज. दृश्यते. ९ ङ. छ. झ. सप्रविश्य. १० ङ. छ. झ. स्त्रियंराजा. ११ ङ. च. झ. ञ. रत्यर्थीमनुजाधिपः १२ च. ज. यथापूर्वमविज्ञाय १३ ङ. छ, झ. संत्रस्ताव. श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तत्र तां पतितां भूमौ शयानामतथोचिताम् || प्रतप्त इव दुःखेन सोपश्यज्जगतीपतिः ॥ २२ ॥ स वृद्धस्तरुणीं भार्या प्राणेभ्योपि गरीयसीम् ॥ अपापः पापसंकल्पां ददर्श धरणीतले ॥ २३ ॥ लतामिंव विनिष्कृत्तां पतितां देवतामिव ॥ किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा २४ ॥ मायामिव परिभ्रष्टां हरिणीमिव संयताम् || करेणुमिव दिग्धेन विद्धां मृगयुना वने ॥ २५ ॥ महागज इवारण्ये स्नेहात्परिमेमर्श ताम् ॥ २६ ॥ ४८ परिभृश्य च पाणिभ्यामभिसंत्रस्तचेतनः ॥ कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥ २७ ॥ न तेऽहम भिजानामि क्रोधमात्मनि संश्रितम् || देवि केनाभिशप्ताऽसि केन वाऽसि विमानिता ॥ २८ ॥ यदिदं मम दुःखाय शेषे कल्याणि पांषु ॥ २९ ॥ भूमौ शेषे किमर्थं त्वं मँयि कल्याणचेतसि ॥ भूतोपहतचित्तेव मम चित्तप्रमाथिनी ॥ ३० ॥ सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ॥ सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि ॥३१॥ कैंस्य वा ते प्रियं कार्य केन वा विप्रियं कृतम् ॥ कः प्रियं लभतामद्य को वा सुमहदप्रियम् ||३२|| मा रोदीर्मा च कार्षीस्त्वं देवि संपरिशोषणम् || अवध्यो वध्यतां को वा को वौ वध्यो विमुच्यताम् ३३ दरिद्रः को भवत्वाढ्यो द्रव्यवान्वाऽप्यकिंचनः ॥ अहं चैव मदीयाश्च सर्वे तव वशानुगाः ॥ ३४ ॥ न ते किंचिदभिप्रायं व्याहन्तुमहमुत्सहे || आत्मनो जीवितेनापि ब्रूहि अॅन्मनसेच्छसि ॥ ३५ ॥ मातुः निइन्द्रियांणियस्यसतथोक्तः ॥ २१ ॥ अतथोचितां | चेतनः अभितः सम्यक् त्रस्ताचेतना बुद्धिर्यस्य | किम- भूमिशयन हो २२ ॥ रामाभिषेकसंरंभेसपत्नी- र्थेच्छु: उतरोगग्रस्ता उतक्रुद्धेतित्रासः । कमलपत्राक्षी- क्रोधस्तन्निमित्तइतिकुतोराजानज्ञातवानित्यत्राह मितिकामित्वद्योतनं ॥ २६-२७ ॥ आत्मनि त्वयि । - सइति । अकुटिलत्वात्व्यामोहाच्चनज्ञातवानिति - मयिवा | अभिशप्ता परुषिता ॥ २८ ॥ पांसुषुशेषइ- भावः ॥ २३ ॥ तद्दर्शनस्यदुस्सहत्वमाह - लतामि- तियत्इदंममदुःखायेतिसंबन्धः ॥ २९ ॥ भूतोपहत- वेति । पतितां भूगतां । निर्धूतां | धूप | व्या- | चित्तेव पिशाचग्रस्तचित्तेव ॥ ३० ॥ रोगपक्षंपरिहरति कुलितामितियावत् । च्युतां दिवइतिशेषः ॥ २४ ॥ -सन्तीत्यादि । अभिष्टाः दानमानादिभिः ।। ३१ ।। वामीविपरिभ्रष्टामित्यपिपाठः । वामीं बडवां “वाम्य- क्रोधपक्षेपरिहारमाह- कस्यवेति । कस्येति तृतीया- श्वाबडबा" इत्यमरः । संयतां वागुरयावद्धां | दिग्धेन षष्ठी | केनवातेप्रियंकृतमित्यर्थः । प्रियाप्रियकारि- "विषलिप्तंबाणेन । “विषाक्तेदिग्धलिप्तकौ" इत्यमरः । णोः फलमाह – कःप्रियमिति ॥ ३२ ॥ मारोदी: रोद- मृगयुना व्याधेन । सम्यग्भूगतत्वाश्चर्यावहत्वदयनी नंमाकार्षीः । संपरिशोषणं कायक्लेशं ॥ ३३ ॥ अर्थे- दर्शनीयत्वविलुलितवर्णत्वनिश्चेष्टत्वसंतापावहत्वा- च्छापक्षंपरिहरति — अहमिति ॥ ३४ ॥ ममजीव- नि क्रमाल्लताद्यौपम्येनलभ्यते ॥ २५ ॥ अभिसंत्रस्त - नेनापिहेतुना त्वत्प्रियं व्याहन्तुंनोत्सहे त्वत्प्रियार्थ विषयकातीच्छया संयुक्तः । अतएवरत्यथीं राज्ञीप्रीतिप्रयोजनः ॥ १७ ॥ शि० पापसंकल्पां पापाय पापिराक्षसविनाशाय संकल्पोयस्यास्तां ॥ २३ ॥ स० महागजइति करेणुमित्यनुषज्यते ॥ २६ ॥ ति० मारौत्सीः । आत्मनोऽभिप्रायंरुद्धंगुप्तंमाका- षरित्यर्थः ॥ ३३ ॥ [ पा० ] १ ख मालामिवपरिभ्रष्टां. २ ग. ङ. छ. झ. परमदुःखितां. ३ छ. झ. परिमृज्यच. ४ क. ग. ङ- झ. केनाभियुक्तासि ५ ञ. केनवास्यवमानिता. ६ छ. यदीदं. क. यदीह. ७ ग. ज. मयिकल्याणिजीवति. ८ छ. झ. कस्यवा- पिप्रियंकार्य ख. कस्यवाविप्रियंकार्य. ९ क. ङ. च. छ. झ. मारौत्सीर्माचकर्षीस्त्वं. १० ख. देविमेपरिशोषणं. ११ ख. ग. ङ. च. छ. झ. ञ. ट. वध्यःकोवाविमुच्यताम्. क. वध्यःकोत्रविमुच्यताम्. १२ क. ग. ङ. च. छ. झ ञ ट कोभवेदाढ्यः. १३ क. ज. न्कोप्यकिंचनः १४ ङ. छ. झ ट यन्मनसिस्थितम् च. ञ, यन्मनसीच्छसि. सर्गः ११ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ४९ बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥ करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे || ३६ ॥ यावदावर्तते चक्रं तावती मे वसुंधरा ॥ ३७ ॥ प्राचीना: सिंधुसौवीराः सौराष्ट्रा दक्षिणापथाः ॥ वैङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः॥ ३८॥ तत्र जातं बहुद्रव्यं धनधान्यमजाविकम् ॥ तैंतो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ॥ ३९ ॥ किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने ॥ तत्त्वं मे ब्रूहि कैकेय यंतस्ते भयमागतम् ॥ तत्ते व्यपनयिष्यामि नीहारमिव रश्मिंवान् ॥ ४० ॥ तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् || परिपीडयितुं भूयो भर्तारमुपचक्रमे ॥ ४१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे दशमः सर्गः ॥ १० ॥ एकादशः सर्गः ॥ ११ ॥ कैकेय्या स्वाभीष्टकरणप्रतिज्ञाने तन्निवेदनंनिवेदितेनदशरथेनतांप्रति तत्करणप्रतिज्ञानम् ॥ १॥ कैकेय्यादशरथप्रतिज्ञाने देवादीनांसाक्षीकरणपूर्वकंतंप्रति देवासुरयुद्धेस्वस्मैवरदानप्रतिज्ञानुस्मारणेनरामप्रवासनभरताभिषेचनयोर्वरत्वेनवरणम् ॥२॥ तं मन्मथशरैर्विद्धं कामवेगवशानुगम् || उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥ १ ॥ नामि विप्रकृता देव केर्नैचिन्नावमानिता ॥ अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥ २ ॥ प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि ॥ अथ तैयाहरिष्यामि यदभिप्रार्थितं मया ॥ ३ ॥ तामुवाच मँहातेजाः कैकेयीमी दुत्सितः || कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम् ॥ ४॥ जीवितमपिपरित्यजामीत्यर्थः ॥ ३५॥ आत्मनिबलं त्वयि अथ "व्यवस्थाप्यमहाराजंत्वमिमंवृणुयावरं" इति विद्यमान॑वाल्लभ्यंबलं ॥ ३६ ॥ चक्रं सूर्यस्यरथचक्रं मन्थरयोपदिष्टमनुतिष्ठतीत्याह – तमित्यादिना ॥ १॥ आज्ञावा ॥ ३७ ॥ प्राचीनाइत्यादि प्राचीनादिदेशा: । विप्रकृता रोगग्रस्ता । नार्थकामास्मीत्यपिद्रष्टव्यं । येसन्तीतिशेषः ॥ ३८ ॥ तत्र तेषुदेशेषु | धनधान्यं निग्रहानुग्रहपक्षंमनसिकृत्वाह — अभिप्रायस्त्विति यद्स्तीतिशेषः।ततः तत्र॥ ३९ ॥ आयासेन भूशयना- अभिप्राय: अभिप्रेतोर्थः । अस्तीतिशेषः । त्वयाकृतं यासेन । तत् भयनिमित्तं | रश्मिवान् सूर्यः ||४०|| | त्वयाप्रतिश्रुतं | तमिच्छामीतिसंबन्धः ॥ २ ॥ प्रति- परिपीडयितुं प्रतिज्ञाकरणेननिर्बन्धयितुं ॥ ४१ ॥ ज्ञांप्रतिजानीव शपथंकुर्वित्यर्थः ॥ ३ ॥ ईषदुत्स्मितः इति श्री गोविन्दराजविरचिते श्रीमद्रामायणभूषणेपी- भवदाज्ञाकारिणिमयिकिंशपथेनेतिकिंचिदुद्गतस्मितः । तांबराख्याने अयोध्याकाण्डव्याख्याने दशमः सर्गः १० यद्वा अभिप्रेतकरणमीषत्करमित्युत्स्मितः । यद्वा शक्कि- तरोगाद्यभावात् । हस्तेनमूर्धजेषुसंगृह्येति शिरोऽङ्के शि० आत्मनि तवात्मभूतेमयि ॥ ३६ ॥ ती० चक्रं भूचकं ॥ ३७ ॥ शि० भूयोत्यन्तं । तथोक्ता अतएवसमाश्वस्ता अतएववक्तकामा साकैकेयी तदप्रियं देवद्विषंराक्षसमित्यर्थ: । परिपीडयितुं हिंसयितुं । भर्तारं वक्कुमितिशेषः । उपचक्रमे ॥ ४१ ॥ इतिदशमस्सर्गः ॥ १० ॥ शि० मन्मथशरैः मदं संसारदैन्यं मथन्ति निवर्तयन्तीति मन्मथाः वसिष्ठादयः तेषांशरैः शत्रुनिवर्तकशरसदृशावि- यानिवर्तकवचनैः । विद्धं व्याप्तं । अतएवकामवेगवशानुगं कामवेगोवशोयेषां तेअनुगाअनुचरायस्यतं । पृथिवीपालं शरथम् । दारुणं दारुणवस्तुस्वीकारकं । वचउवाच । ग्लेपनार्थकमदधातुप्रकृतिकभावक्किबन्तंमदिति । शरशब्दआचारक्किब- न्तप्रकृतिककर्तृक्विबन्तः ॥ १ ॥ . [ पा० ] १ छ. तावञ्चैववसुंधरा. २ ङ. छ. झ. ट. द्राविडास्सिधुसौवीराः• ३ क. मागधाः ४ ञ. मात्स्याः. ५ च. छ. धनंधान्य. ६ क. च. ज. तत्तद्वृणीष्व ७क. यतस्त्वांभय ८ ग. ज. तत्तद्व्यपनयिष्यामि ९ ज. भास्करः १० ख. ङ. केनचिन्नविमानिता. ११ ङ. झ. ट. तेव्याहरिष्यामि १२ ख. यदभिप्रार्थितंमम. ड. छ. झ. ट. यथाभिप्रार्थितं. १३ ख, ग, डट. महाराजः १४ छ. श. ट. मीषदुत्मयः १५ ङ, छ. झ. भुविस्थिताम्. वा. रा. ३९ · श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ अवलिते न जानासि त्वत्तः प्रियतमा मम ॥ मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥ ५ ॥ तेनाजय्येन मुख्येन राघवेण महात्मना ॥ शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ॥ ६ ॥ यं मुहूर्तमपश्यंस्तु न जीवेयॆमहं ध्रुवम् ॥ तेन रामेण 'कैकेयि शपे ते वचनक्रियाम् ॥ ७ ॥ आत्मना वाँऽऽत्मजैश्चान्यैर्वृणे यं मनुजर्षभम् ॥ तेन रामेण 'कैकेय शपे ते वचनक्रियाम् ॥ ८ ॥ भद्रे हृदयमप्येतदनुमृश्योद्धैरव में || एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥ ९ ॥ बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि ॥ करिष्यामि तव प्रीति सुकृतेनापि ते शपे ॥ १० ॥ सा तदर्थमना देवी तमभिप्रायमागतम् || निर्माध्येस्थ्याच हर्षाच्च बभाषे दुस्सहं वचः ॥ ११ ॥ तेन वाक्येन संहृष्टा तैमभिप्रायमागतम् ॥ व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥ १२ ॥ यथा क्रमेण शपॅसि वरं मम ददासि च ॥ तच्छृण्वन्तु त्रयस्त्रिंशदेवाः सग्निपुरोगमाः ॥ १३ ॥ ५० कृत्वेतिभावः । स्वाभिमुखीकरणायवेणीमवलंब्येतिवा- |सयोरैकरूप्यं । समीक्ष्य सम्यगालोच्य | यत्साधु इष्टं । र्थः ॥ ४ ॥ अवलिप्ते सौभाग्यगर्विते । मम त्वत्तः प्रि- मन्यसे | तब्रूहि । त्वदीष्टकरणमेवमज्जीवनं अन्यथा यतमा स्त्रीणांमध्येत्वत्तः प्रियतमानास्ति । रामादन्यो नजीवामीत्यर्थः ॥ ९ ॥ आत्मनिबलं त्वयिविद्यमानं मनुजःप्रियतमोनविद्यतेइतिजानासीतिसंबन्धः ||५|| दृष्टिचित्तापहारिसौभाग्यबलं ॥१०॥ तदर्थमनाः मन्थ जीवनाहेण जीवनादपिपूज्येन ॥ ६ ॥ अस्यैवविवरणं रोपदिष्टरामविवासन पूर्वकभरताभिषेकरूपार्थमनाः । -यमिति | तेवचनक्रियां तववचनकरणंप्रतीतिशेष: अभिप्रायमागतं स्वाभिमतशपथंप्राप्तं । निर्माध्यस्थ्या- ॥ ७ ॥ आत्मना स्वदेहेन । आमजैः भरतादिभिः । तू निर्गतमध्यस्थभावात् । पक्षपातादित्यर्थः ॥ ११ ॥ अन्यैश्च प्रियबन्धुभिश्च । मूल्यभूतैरेतैर्यरामंवृणे सर्वा- उक्तमर्थसविशेषमाह - तेनेति । तेनवाक्येन शपथपू- न्परित्यज्यापिराममेवपरिगृह्वामीतिभावः ॥ ८ ॥ हेभ- र्वकंत्वदभिमतंकरिष्यामीत्युक्तदशरथवचनेन ।। १२ ।। द्रे मेहृदयं एतत् एतादृशं । अनुमृश्य शपथवचनानु- दशरथवाक्यंदृढीकर्तुनरस्यधर्माधर्मसाक्षिभूतादेवताः सारित्वेननिर्धार्य । उद्धरस्व उज्जीवय | एतत् वाङ्मन - श्रावयति- यथाक्रमेणेति । क्रमेण प्रियपुत्रसुकृतक्रमेण । ति० प्रियतरोमम स्त्रीणांमध्येत्वत्तः पुंसांमध्येरामादन्यइतियोज्यम् । यद्वारामादन्यस्त्वत्तोधिकः प्रियतरोनेत्यर्थः । रामेऽस्याद्वे- षमजानतएवमुक्तिः । रामंएवत्वत्तोऽधिकः प्रियइत्याशयः | शि० त्वत्तःप्रियतमाऽन्यास्त्रीन रामादन्योमनुजः पुरुषः प्रियतमोन । इंतिप्रियतमाशब्दोलिङ्गविपरिणामेनोत्तरत्रापिसंबध्यते । अन्यशब्दश्चतद्विपरिणामेनपूर्वत्रसंबध्यते ॥ ५ ॥ ति० तेनेति । त्वत्तो- पिप्रियतरेणेत्यर्थः । अतएवमुख्येन ॥ ६ ॥ ती० बभाषे भाषितुमालोचनंकृतवती । शि० तदर्थमनाः तेषांदेवानामर्थे मनोयस्यास्सा । तं रामस्त्वया सेव्यइत्याकारकं । अभिप्रायं आगंतं निवेदितवन्तंराजानं । निर्माध्यस्थ्यात् नितरांमाध्य- स्थ्यस्यमध्यस्थधर्मस्य अत्प्राप्तिर्यस्मिन् तत् । दुर्वचं अन्यैर्वक्तुमशक्यं । वचोबभाषे । आगतमित्यत्रान्तर्भावितणिजर्थः । कर्तरि निष्ठा ॥ ११ ॥ ती० व्याजहार व्याहतुनिश्चितवती । शि० तद्वचनप्रभाववर्णयन्नाह - तेनेति । आत्मनः स्त्रीस्वभावस्य | व्या आच्छादकेन अतिचातुर्यविशिष्टेनेत्यर्थः । तेनवाक्येन अभ्यागतं स्वप्रतापेन सर्वत्रपूर्ण । अभिप्रायं गूढाभिप्रायविशिष्टं । अन्तकं देवानांबन्धकं । तं रावणं । जहार जघानेव । कैकेयीवचनश्रवणमात्रेणरक्षसांसंतापोजातइतितात्पर्ये । अतएव बभाषेइत्यने- ननपौनरुक्त्यं । संवरणार्थकवेञ्धातुप्रकृतिककर्तृक्विबन्तप्रकृतिकतृतीयान्तं व्येति ॥ १२ ॥ [ पा० ] १ ख. ङ. छ. झ. ज. प्रियतरोमम च. प्रियतमोमम. २ छ. द्रामादन्यन्न विद्यते. ३ ख. जीवितार्हेण. ४ ङ. छ. झ. यन्मनसेप्सितम्. ५ झ. जीवेतमहं ६ ट वैदेवि. ७ क. च. छ. झ. ज. ट. चात्मजैश्चान्यैः. ८ ञ. ट. वैदेवि. ९ ट. द्धरखमाम्, १० क. ग. ज. जानन्ती. ११ ङ. च. छ. झ. ञ. नविशङ्कितुमर्हसि. ट. नमांशङ्कितुमर्हसि. १२ क. निर्मध्यस्थात्प्रहर्षाच्च. च. ज. न. निर्माध्यस्थ्यात्प्रहर्षाच्च. ग. निर्मध्यस्थाचहर्षाच. १३ क. ख. ग. ङ. ट. दुर्वचं १४ क. ख. ग. इञ. तमभिप्रायमात्मनः. १५ ङ. छ. .झ. ट. शपसे. १६ क. ख. इ. च. छ. झ. न. ट. स्सेन्द्रपुरोगमाः वचः, + 1 { 1 1 1 सर्गः ११] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ५१ चन्द्रादित्यौ नभश्चैव ग्रहा राज्यहनी दिशः ॥ जगच पृथिवी चैव सगन्धर्वा सराक्षसा ॥ १४ ॥ निशाचराणि भूतानि गृहेषु गृहदेवताः ॥ यानि चान्यानि भूतानि जानीयुंर्भाषितं तव ॥ १५ ॥ सत्यसन्धो महातेजा धर्मज्ञः सुसमाहितः ॥ वरं मम ददात्येष तेन्मे शृण्वन्तु देवताः ॥ १६ ॥ इति देवी महेष्वासं परिगृह्याभिशस्य च ॥ ततः परमुवाचेदं वरदं काममोहितम् ॥ १७ ॥ स्मर राजन्पुरावृत्तं तस्मिन्दैवासुरे रणे ॥ तंत्र चाच्यावयच्छत्रुस्तव जीवितमन्तरा ॥ १८ ॥ तत्र चापि मया देव यत्त्वं समभिरक्षितः ॥ जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ॥ १९ ॥ " तौ तु दत्तौ वरौ देव " निक्षेपौ मृगयाम्यहम् ॥ तेवैव पृथिवीपाल सकाशे सत्यसङ्गर ॥ २० ॥ तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् || अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥ २१ ॥ वामात्रेण तदा राजा कैकेय्या स्ववशे कृतः ॥ अँचस्कन्द विनाशाय पाशं मृग इवात्मनः ॥ २२ ॥ ततः परमुवाचेदं वरदं काममोहितम् ॥ वैरौ यो मे त्वया देव तदा दत्तौ महीपते ॥ २३॥ तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ॥ २४ ॥ अभिषेकसमारंभो राघवस्योपकल्पितः ॥ अनेनैवाभिषेकेण भरतो मेऽभिषेच्यताम् ॥ २५ ॥ यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ॥ तदा दैवासुरे युद्धे तस्य कालोऽयमागतः ॥ २६ ॥ नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥ चीरोंजिनजटाधारी रामो भवतु तापसः ।। २७ ।। " यथाशपसि वरंददासिच तथातच्छृण्वन्त्वितिसंबन्ध: | || २० || वरमितिजात्येकवचनं ॥ २१ ॥ वाड्या- ॥ १३ ॥ प्रहाः नवग्रहाः । जगत् लोकः । “लोको त्रेण पूर्वदत्तवरस्मारकवचनमात्रेण | कैकेय्या स्ववशे विष्टपंभुवनंजगत् इत्यमरः । लोकञ्चत्रस्वर्गएव | कृतः राजा वाड्यात्रेण मृगशब्दानुकारिणालुब्धक- ॥ १४–१६ । परिगृह्य धर्मपाशेनसंयम्य । अभि- कथितेन । आत्मनोविनाशाय पाशंमृगइव वागुरांमृगइ- शस्य सर्वादेवताःसाक्षित्वेनटण्वन्त्वयुद्धृष्य ||१७|| | वधर्मपाशं प्रचस्कन्द गतवान् । स्कन्दिर्गतिशोषण- पूर्ववृत्तमेवाह — तत्रेति । तत्र रात्रियुद्धे । अन्तरा योरितिधातुः । वरप्रदानमङ्गीचकारेत्यर्थः । यद्वा मध्ये | तवजीवितं अच्यावयत् अचालयत् । शस्त्रप्र- वागुरांप्राप्तोमृगइव प्रचस्कन्द । शोषणंप्राप्तइत्यर्थः हारादिनामूर्च्छाप्रापितवानित्यर्थः ॥ १८ ॥ यतमाना- ॥ २२–२३ ॥ तौवरौवक्ष्यामि तौवरौविभज्यप्रदा- याः सारथ्येयत्नंकुर्वाणायाः ॥ १९ ॥ हेपृथिवीपाल तुंप्रकारंवक्ष्यामीत्यर्थः ॥ २४ ॥ अभिषेकसमारंभः तवसकाशेएव निक्षेपौ निक्षेपत्वेनस्थापितौ । तौतुवरौ | अभिषेकसामग्री । यइतिशेषः । अभिषेकेण अभिषे तावेववरौ । मृगयामि अन्वेषयामि । इच्छामीत्यर्थः | कसामग्र्या ॥ २५ – २६ ॥ चीरं वल्कलं ॥ २७ ॥ शि० सर्वेदैवताः देवतानामिमेनियन्तारोदैवताः ब्रह्मादयः । शृण्वन्तु । अतएवनपौनरुक्त्यम् ॥ १६ ॥ ति० अच्या- वयत्प्रच्युतवीर्यमकरोत् । अडभावआर्षः ॥ १७ ॥ जाग्रत्या मयायत्यतस्त्वंरक्षितः ततः स्वजीवनाययातमानायाममभवान्वरौ प्रददौ ॥ १९ ॥ इत्येकादशस्सर्गः ॥ ११ ॥ [ पा० ] १ ख. ग. ङ – ट. पृथिवीचेयं. २ क. ख. छ. – ट. सगन्धर्वास्सराक्षसाः ३ च र्भाषितंचतत् ४ ङ, छ. झ. ट. सत्यवाक्छुचिः ५ क. तंचटण्षन्तु. ६ ङ. झ ञ ट दैवताः. ७ क. ख. ग. ङ. छ-ट. देवासुरेरणे. ८ ङ. झ ञ ट तत्रत्वांच्यावयच्छत्रु. ९ क. ग – ङ. छ— ढ. प्रददौवरौ १० ड. च. छ. झ ञ ट तौदत्तौच वरौदेव. ख. ज. तौतुदत्तवरौ. ११ क ख ग निक्षेपं. ज. निक्षिप्तौ १२ ज. तदेव. १३ ङ. – छ. झ. ट. रघुनन्दन. १४ क. अद्यैवतु. १५ ख. कैकेय्याश्च. छ. झ. कैकेय्याखवशेकृतः. ट. खवशीकृतः १६ ग. ज. प्रविवेशविनाशाय १७ ङ, छ, झ. ट. वरौदेयौत्वयादेव. क. ख. च. ज. ज. वरौमेयौ १८ क. ग. ज. योऽभिषेकसमारंभो. १९ क. ख. ग. ङ, छठ, मेऽभिषिच्यताम्. २० क. ख. ङ. झ ञ ट देवासुरे. २१ ङ. च. छ. झ ञ ट चीराजिनधरोधीरो. ५२ श्रीमद्वाल्मीकि रामायणम् | [ अयोध्याकाण्डम् २ भरतो भजतामद्य यौवराज्यमकण्टकम् ॥ एष मे परमः कामो दंत्तमेव वरं वृणे ॥ २८ ॥ अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम् ॥ २९ स राजराजो भव सत्यसङ्गरः कुलं च शीलं च हि रक्ष जन्म च ॥ परत्रवासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम् ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकादशः सर्गः ॥ ११ ॥ द्वादशः सर्गः ॥ १२ ॥ दशरथेन कैकयींप्रतिरामगुणप्रशंसनेन तस्यवनप्रव नप्रवासनकारणदोषाभावप्रतिपादनपूर्वकंसानुनयंवरयाखापरित्यागप्रार्थना ॥ १ ॥ कैकेय्याशैब्यादिदृष्टान्तप्रदर्शनपूर्वकंहठाद्वरद्वयनिर्वर्तननिर्बन्धे दशरथेनपरुषोक्तिभिस्तद्गर्हणपूर्वकंपुनःप्रसादनायपाद- प्रणिपातप्रयतनम् ॥ २ ॥ 3 ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः ॥ चिन्तामभिसमापेदे मुहूर्त प्रतताप च ॥ १ ॥ किंतु मे यदि वा स्वनश्चित्तमोहोपि वा मम ॥ अनुभूतोपसर्गो वा मॅनसो वाऽप्युपद्रवः ॥ इति संचिन्त्य तद्राजा नाभ्यगच्छत्तदा सुखम् ॥ २ ॥ प्रतिलभ्य चिंरात्संज्ञां कैकेयीवाक्यताडितः ॥ व्यथितो विक्लबञ्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ॥ ३ ॥ असंवृतायामासीनो जगत्यां दीर्घमुच्छ्रसन् || मण्डले पन्नगो रुद्धो मत्रैरिव महाविषः ॥ ४ ॥ अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः ॥ मोहमापेदिवान्भूयः शोकोपहतचेतनः ॥ ५ ॥ चिरेण 'तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः ॥ कैकेयीमत्रवीत्क्रुद्धः अंदहन्निव चक्षुषा ॥ ६ ॥ नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि । किं कृतं तव रामेण पापे पापं मयाऽपि वा ॥ ७ ॥ बिलंबण्यावृत्त्यर्थमाह - भरतइत्यादिना | दत्तमेव न किंन्विति । किंन्वितिसामान्याकारेणचिन्ता । स्वदुः- तुनूतनंकिंचिदर्थये ।। २८ – २९ ॥ सत्यस्यावश्यकर्त- खावहस्यरामाभिषेकविघ्नस्यसत्स्वभावयाकैकेय्याकथ- व्यत्वमाह - सइति । राजराज: सत्वं सत्यसङ्गरः नासंभवादिदंपारमार्थिकंनभवति स्वप्नोयदिवा । अथ- सत्यप्रतिज्ञः । भव । तेन सत्यसङ्गरत्वेनकुलादित्रयंरक्ष। वेदानींनिद्रायाअसंभवाश्चित्तमोहः भ्रमोवा । इदानीं सत्यस्यरक्षकत्वमुपपादयति— परत्रेति । नृणांहितंस - भ्रमकारणाभावादनुभूतोपसर्गोवा | जन्मान्तरानुभू- त्यवचः । परत्रवासे स्वर्गलोकादिवासे । अनुत्तमं अत्य- तानामर्थानांउपसर्ग:भावनावा | स्मरणमितियावत् । न्तोत्तमसाधनं । वदन्ति ॥ ३० ॥ इति श्रीगोविन्द - जन्मान्तरेष्येवंविधावस्थायाअसंभावितत्वादाह | मन- राजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने सउपद्रवोवा । रोगजविकारोवा | उन्मादइतियावत् । अयोध्याकाण्डव्याख्याने एकादशस्सर्गः ॥ ११ ॥ प्रततापचेत्येतदनुवदति – इतीति ॥ २ ॥ प्रतिलभ्ये- त्यादिश्लोकत्रयमेकान्वयं । व्यथितः दुःखितः । वि- अथसत्यपाशबद्धस्यराज्ञः शोकं वर्णयति - ततइति । क्लब: विह्वल : “ विक्कुबोविह्वल : " इत्यमरः ॥ ३ ॥ प्रतताप मुमूर्च्छतियावत् ॥ १ ॥ चिन्तांविवृणोति - मण्डले अहितुण्डियन्त्रमण्डले ॥ ४–६ ।। किंपापं शि० दारुणं रामवियोगप्रारब्धमङ्गलकार्याभावोभयबोधकत्वेनश्रवणान । कैकेय्यावचश्श्रुत्वा चिन्तां अभिसमापेदे प्राप । अतएवप्रताप | संतापकवचन श्रावकत्वेनकैकेय्याः पातिव्रत्यभङ्गइतितुन भ्रमितव्यम् । रावणादिवधद्वाराएतद्यशःप्रख्यापन- हेतुभूतत्वेनास्यनिंबाद्यौषधतुल्यत्वेनादोषात् ॥ १ ॥ [ पा० ] १ क. ग. च. ट. दत्तमेवंवरं. २ ङ. छ. झ ञ ट राघवंवने ३ क ख मपिसमापेदे. ४ ङ. छ. झ. न. ट. मेऽयंदिवास्वप्नः ५ क. च. ञ. मानसोवा. ६ क. ख. ग. डट. नाध्यगच्छत्तदा. ७ क. ख. ङ. च. छ. झ. म. ट. ततस्संज्ञां. ८ ङ. छ. झ. ट. वाक्यतापितः ख• वाक्यपीडितः, ९ ङ. छ. झ. ब. निर्दहन्निवतेजसा. S सर्गः- १२ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । यदा ते जननीतुल्यां वृत्ति वहति राघवः ॥ तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता ॥ ८ ॥ त्वं मयात्मविनाशार्थं भवनं स्वं प्रवेशिता ॥ अविज्ञानानृपसुता व्याली तीक्ष्णविषा यथा ॥ ९ ॥ जीवलोको यथा सर्वो रामस्याह गुणस्तवम् ॥ अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् ॥ १० ॥ कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् ॥ जीवितं वात्मनो रामं न त्वेव पितृवत्सलम् ॥ ११ ॥ परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् || अपश्यतस्तु मे रामं नेष्टा भवति चेतना ॥ १२ ॥ तिष्ठेल्लोको विना सूर्य सस्यं वा सलिलं विना ॥ न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ॥ १३ ॥ तदलं त्यज्यतामेष निश्रयः पापनिश्चये ॥ अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ॥ १४ ॥ " किमिदं चिन्तितं पापे त्वया परमदारुणम् ॥ १५ ॥ अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये || अस्तु यत्तत्त्वया पूर्व व्याहृतं राघवं प्रति ।। १६ ।। स मे ज्येष्ठैः सुतः श्रीमान्धर्मज्येष्ठ इतीव मे || तत्त्वया प्रियवादिन्या सेवार्थ कथितं भवेत् ||१७|| तच्छ्रुत्वा शोकसंतप्ता संतापयसि मां भृशम् ॥ आविष्टाऽसि गृहं शून्यं सा त्वं परवशं गता ॥ १८ ॥ इक्ष्वाकूणां कुले देवि संप्राप्तस्सुमहानयम् || अनयो नयसंपन्ने यत्र ते विकृता मतिः ॥ १९ ॥ न हि किंचिदयुक्तं वा विप्रियं वा पुरा मम || अकरोस्त्वं विशालाक्षि तेन न श्रद्दधौम्यहम् ॥ २० ॥ कृतमित्यन्वयः । पापं अपराधः ॥ ७ ॥ वृत्तिं शुश्रू- | सनोक्तिञ्चभरतेप्रीतिपरीक्षार्थमेवास्त्वित्यतआह—त- षां । तस्यैव तदैवेत्यपिबोध्यं । तस्यैव नतुतत्पुत्रादेः । दिति । तत् रामाभिषेचनं । श्रुत्वा शोकसंतप्तसती मां तदैव नतुकालान्तरे शुश्रूषाभावदशायां ॥ ८ ॥ नृप- भृशं अतिनिर्बन्धेन । संतापयसि । किंचपरवशं परबो- सुतेत्यत्रेतिकरणंद्रष्टव्यं ॥ ९ – १३ ॥ एषनिश्चयः धनवशंगतासती | शून्यंगृहं क्रोधागारं । आविष्टासि रामविवासननिश्चयः। अपितेचरणाविति । अपिःप्रश्ना- प्रविष्टासि । इदंसर्वपरीक्षार्थत्वे न संगच्छतइतिभावः । र्थकः । १४–१५ ।। अथेत्यादिश्लोकत्रयमेकान्वयं । शून्यैर्महैरितिपाठे शून्यैर्ग्रहैराविष्टा पिशाचादिभि अथेतिप्रश्ने । त्वंभरतस्यप्रियाप्रियेविषयेमांजिज्ञाससे राविष्टेत्यर्थः ॥ १६ - १८ । कुलानर्थकरंचेदंवच- ज्ञातुमिच्छसि । तदिदानीमपिभरतोभिषिच्यतामिति | नमित्याह – इक्ष्वाकूणामिति । नयसंपन्ने एताव- यत्तदस्तु तद्वक्तुमुचितं । त्वयापूर्वराघवंप्रति समेज्येष्ठः त्कालंनीतिशालिनि । यत्र इक्ष्वाकुकुलमध्ये। तेमति- सुतइत्यादिययाहृतं तत् प्रियवादिन्यात्वया सेवार्थ | रेवमिदानींविकृता विपरीताजाता । तत्रकुले । अयं मममनोरञ्जनार्थं रामकृतशुश्रूषार्थवा कथितंभवेत् । संनिहितः । सुमहाननयः अनर्थः। संप्राप्तः । सत्प्रकृते- रामविवासनोक्तिस्तेनविरुद्धेत्यर्थः । परीक्षार्थमपिभ- विपरीतबुद्धिः कुलस्यानर्थहेतुरितिभावः ॥ १९ ॥ पू- रतोऽभिषिच्यतामित्येववक्तुमुचितं । नतुरामोविवास्य- | र्वापरपर्यालोचनयात्वद्वचनंनश्रद्धेयंचेत्याह–नहीति । तामित्येतत् । पूर्वापरविरोधादितिभावः । रामविवा- | अयुक्तं अहितमितियावत् | नश्रद्दधामि इदमहितंवि- ति० चेतनं चैतन्यं । स० चेतनं स्मृतिः ॥ १२ ॥ ति० तेचरणाविति | धर्मशास्त्रतोत्यनुचितमपिकामशास्त्र मर्यादयात्वत्प्री- त्यर्थमितिशेषः ॥ १४ ॥ ति० एवंविधचिन्तापिमहाकुलजायांत्वयिअसंभावितैव । किंतर्हीदंतत्राह | शून्येगृहे भूतादिभिरा- विष्टासि । तत्तुल्येनवाक्येन खिदावेशितदुष्टमतिरसि । अतः परवशंगता एवंवदसीत्यर्थः । ती० शून्यं अगोचरं । महं भूत- पिशाचादिकं । भविष्टा प्राप्तासि । शून्येइतिपाठे शून्ये विवेकशून्ये ॥ १९ ॥ [ पा० ] १ क. ख. ग. च. ज झ ञ सदाते. २ ङ छ – ट. तस्यैवं. ३ ङ. छ. ज. झ. ट. विनाशाय ४ ङ. च. छ. झ. ट. स्वंनिवेशिता. क. ख. संप्रवेशिता. ञ संनिवेशिता. ५ ख. विषाइव ६ ङ. छ. झ. न. ट. जीवलोकोयदासर्वो. क. जीवलोकोसदासर्वो. ख. जीवलोकायदासर्वेरामस्याहुर्गुणस्तवम्. ७ झ ञ. ट. कौसल्यांचसुमित्रांच ८ ङ. छ. झ ञ. जीवितंचात्मना. च. ट. जीवितंचात्मनो. ९ क. ख. ग. ङ. च. छ. झ ञ ट नष्टंभवतिचेतनम् १० ङ. छ. झ. किमर्थ- चिन्तितं. ढ. किमर्थंचिन्त्य ते. ११ छ. झ ञ ट ज्येष्ठसुतः. १२ ख. ग. ङ. छ. झ ञ ट गृहेशून्ये. छ. महंशून्यं. १३ ङ. छ. झ. ट. श्रद्दधामिते. श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ ते राघवस्तुल्य भरतेन महात्मना || बैहुशो हि सुबाले त्वं कथाः कथयसे मम ॥ २१ ॥ तस्य धर्मात्मनो देवि वँने वासं यशस्विनः ॥ कथं रोचयसे भीरु नव वर्षाणि पञ्च च ॥ २२ ॥ अत्यन्तै सुकुमारस्य तस्य धर्मे धृतात्मनः ॥ कथं रोचयसे वासमरण्ये भृशदारुणे ॥ २३ ॥ रोचयस्यभिरामस्य रामस्य शुभलोचने ॥ तव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥ २४ ॥ राँमो हि भरताद्भूयस्तव शुश्रूषते सदा || विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥ २५ ॥ शुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम् || कैस्ते भूयस्तरं कुर्यादन्यत्र मैनुजर्षभात् ॥ २६ ॥ बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम् || परिवादोपवादो वा राघवे नोपपद्यते ॥ २७ ॥ सान्त्वयन्सर्वभूतानि रामः शुद्धेन चेतसा || गृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः ॥ २८ ॥ सत्येन लोकाञ्जयति दीनन्दानेन राघवः ॥ गुरुशुश्रूषया वीरो धनुषा युधि शात्रवान् ॥ २९ ॥ सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् ॥ विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥ ३० ॥ तस्मिन्नार्जवसंपन्ने देवि देवोपमे कथम् || पापमाशंससे रामे महर्षिसमतेजसि ॥ ३१ ॥ ५४ प्रियकरणमितिशेषः ||२०|| त्वत्प्रीतिविरुद्धंचेदं वचन - | ड्मनः कायैर्जनरञ्जकत्वमुक्तं । प्रियैः अभीष्टप्रदानैः । मित्याह – नन्वित्यादि । ते राघवः भरतेन तुल्योननुतु | गृह्णाति संगृह्णाति ||२८|| सत्येन भूतहितेन | लोकान् ल्यः खलु । अत्रत्वद्वचनमेवप्रमाणमित्याह - बहुशइति । स्वर्गादिवैकुंठपर्यन्तान् । जयति स्वाधीनान्करोति । बहुशइत्यनेनाहृदयत्वव्यावृत्तिः । सुबालेइत्यकुटिलत्व- दीनान् दरिद्रान् । दानेन धनप्रदानेन । जयति वशीकरो- व्यावृत्तिः ॥ २१ ॥ धर्मात्मनइत्यनेनवनवासहेतुभूता- ति । गुरून्शुश्रूषयाजयति स्वहितोपदेशप्रवणान्करोति। कृत्यराहित्यमुक्तं । भीरुइति । तवचधर्मभीरुत्वंकग- शात्रवान् शत्रून् धनुषा धनुःप्रदर्शनमात्रेण । नतु तमितिभावः ॥ २२ ॥ रामसौकुमार्यानुचितंचेदमि- बाणप्रयोगेण । युधि युद्धे । नतुकपटवृत्त्या । जयति निर- त्याह — अत्यन्तेति ॥ २३ ॥ शुश्रूषादर्शनेनापिरामो स्यतीत्यर्थः । वीरइतिसर्वत्र संबध्यते । दयावीरस्त्यागवी - नविवासनार्हइत्याह — रोचयसीति । तवशुश्रूषमा- रोविद्यावीरः पराक्रमवीरइत्येवं | चोलमहीपतिः कदा- णस्येत्यत्र "नलोकाव्यय –" इत्यादिनानिषिद्धाऽपिष- | चित्सन्निहितंमध्यमवीथिभट्टारकंप्रति " आत्मानंमा - ष्ठयार्षीबोध्या ॥ २४ ॥ शुश्रूषमाणस्येत्येतदुपपादयति नुषंमन्ये " इतिवदन्रामः कथंजटायुषोमोक्षंदत्तवा- —रामोहीति || २५ । नकेवलं शुश्रूषैवैववचनका- नितिपप्रच्छ | सोपि " सत्येनलोका जयति " इत्यु- रणं अपितु प्रमाणादिकमपीत्याह - शुश्रूषामिति । त्तया महतींबहुमतिमवाप्तवानित्यैतिह्यमत्रज्ञेयं ||२९|| गौरवं प्रतिपत्तिः । प्रमाणं पूजा | वचनक्रिया उक्त - सत्यादीनिचनकादाचित्कानीत्याह – सत्यमिति । तपः- करणं ॥ २६ ॥ परिवादादिकमपिरामविवासकारणं प्रभृतिगुणषट्कंपूर्वश्लोकेऽर्थसिद्धमनूद्यते । दानं पर- नास्तीत्याह – बहूनामिति । स्त्रीसहस्राणामुपजीविनां लोकप्रयोजनं । तपः शास्त्रविहितभोजनानिवृत्त्यादि- चसंबन्धीपरिवादोनोपपद्यते । बहूनामितिविशेषणेन रूपः । त्यागः ऐहिकप्रयोजनःप्रीत्यर्थः । मित्रता सर्व- तन्मध्ये एकयाएकेनवास्त्रीपुरुषाविशेषेण परिवादस्तत्सं- सुहृत्त्वं । शौचं स्नानजन्यशुद्धि | आर्जवं परचित्तानु- बन्धीपरिभवविषयवादः अपवादः निन्दावा राघवेनो- वर्तित्वं । विद्या तत्त्वज्ञानं | गुरुशुश्रूषा गुरोःशुश्रूषा पपद्यते नदृश्यते ।। २७ ॥ अविवासननिमित्तभूता- | पादसंवाहनादिपरिचर्या ॥ ३० ॥ आर्जवसंपन्नइति न्भूयोगुणान्दर्शयति – सान्त्वयन्नित्यादि । अनेनवा- | दानादिसंपत्तेरप्युपलक्षणं । पापं विवासनरूपं । आ- ति० कृतात्मनः शिक्षितमनस्कस्य ॥ २३ ॥ शि० समूलिकाकीर्तिः परिवादः । निर्मूलिकाकीर्तिरपवादः ॥ २७॥ [ पा० ] १ ग. ज. ननुमेराघव. २ क. ग. ङ. छ—ट, बहुशोहिस्म. क. ञ. बहुशोहिस्मबाल्येलं. ३ क. वनवासं. ४ क. ज. अत्यर्थसुकुमारस्य ५ ङ. छ. झ. ट. कृतात्मनः ख. रतात्मनः ६ ख शुभदर्शने. ज. प्रियदर्शने. ७ क. ख. रामोपि. ८ छ. नलक्ष्यते ९ ङ. छ. झ. ट. कस्तुभूयस्तरं. क. ख. ग. च. ज. भूयस्तरां. १० ङ. छ. झ. ट. पुरुषर्षभात. ११ ख. प्रियेविषयवासिनः १२ ङ. छ. झ. सलेन. १३ ङ. छ. झ. ट. द्विजान्दानेन. ५५ सर्ग: १२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः ॥ स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम् ||३२|| क्षमा यमिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता | अप्यहिंसा च भूतानां तमृते का गतिर्मम ॥३३॥ मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः ॥ दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ ३४ ॥ पृथिव्यां सागरान्तायां यत्किंचिदधिगम्यते ॥ तत्सर्वं तव दास्यामि माँ च त्वां मन्युराविशेत् ॥ ३५॥ अञ्जलिं कुर्मिं कैकेयि पादौ चापि स्पृशामि ते ॥ शरणं भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥३६॥ इति दुःखाभिसंतप्तं विलपन्तमचेतनम् ॥ घूर्णमानं महाराजं शोकेन समभितम् ॥ ३७॥ पारं शोकार्णवस्याशु प्रार्थयन्तं पुनःपुनः || प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः ॥ ३८ ॥ यदि दत्वा वरौ राजन्पुनः प्रत्यनुतप्यसे | धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ॥ ३९ ॥ यदा समेता बहवस्त्वया राजर्षयः सह ॥ कथयिष्यन्ति धर्मज्ञास्तत्र किं प्रतिवक्ष्यसि ॥ ४० ॥ यस्याः प्रसादे जीवामि या च मामभ्यपालयत् ॥ तस्याः कृतं मया मिथ्या कैकेय्या इति वक्ष्यसि ॥४१॥ किल्विषत्वं नरेन्द्राणां करिष्यसि नराधिप ॥ यो दत्वा वरमद्यैव पुनरन्यानि भाषसे ॥ ४२ ॥ । शससे प्रार्थयसि ॥ ३१ ॥ लोकस्य जनमात्रस्य । कद्वयमेकान्वयं । अचेतनं मूच्छितं । घूर्णमानं इत- प्रियवादिनः प्रियवदनशीलस्य । किमुतास्माकमिति स्ततो विवर्तमानं । शोकेन भाविरामविरहस्मरणदु:- भावः । रामस्यसंबन्धि अप्रियं विवासनविषयंवाक्यं । खेन । समभिप्लुतं सम्यगभिव्याप्तं ॥ ३७ ॥ पारं नस्मरामि स्मर्तुमपिनशक्नोमीत्यर्थः । सः तदस्मर्ता अन्तं | रामाभिषेकमितियावत् । अथ कृत्स्नं । इतिव- अहं । त्वत्कृते परुषोक्तिमत्स्त्रीकृते । रामं सर्वस्यरमयि - चोविशेषणं “आरंभप्रश्नकात्सर्येष्वथोअथ" इत्य- तारं । प्रियं रमयितृत्वाभावेपिपुत्रत्वेन प्रियंप्रति । कथ- मरः । रौद्रा भयंकरविकारा। रामाभिषेकनिवर्तनविष- मप्रियंवक्ष्यामि ॥ ३२ ॥ यस्मिनक्षमादयोवर्तन्ते त- येयद्यद्वक्तव्यंतत्सर्वमुवाचेत्यर्थः ॥ ३८ ॥ धार्मिकत्वं मृतेममकागतिः कोवारक्षकः । तादृशंरक्षकंकथंत्य - स्वीयमितिशेषः ॥ ३९ ॥ कथयिष्यन्ति उपकारिण्याः क्ष्यामीतिभावः ॥ ३३ ॥ गतान्तस्य गतः प्राप्तः अ- कैकेय्याः किंप्रत्युपकृतमितिकदाचिद्धर्मप्रसङ्गेवक्ष्यन्ति। न्तश्चरमकालोयेन तस्य । वृद्धत्वेपिप्राप्तचरमकालस्येत्य- तत्र तदा । किंप्रतिवक्ष्यसि कीदृशंप्रत्युत्तरंदास्यसि र्थः । तपस्विनः शोचनीयावस्थस्य | लालप्यमानस्य ॥ ४० ॥ प्रसादेसतिजीवामि । प्रसादेनजीवा- पुनःपुनः कथनशीलस्य | मम मयीत्यर्थः । संबन्ध- मीत्यर्थः । प्रसादमेवाह - याचेति । याचमांमुच्छित- सामान्येषष्ठी ॥ ३४ ॥ सागरान्तायामित्यनेनकृत्स्ना- त्वदशायांरणादन्यत्रापनीयाभ्यपालयत् शिशिरोपचा- यामितिलभ्यते । यत्किंचिद्धनं अधिगम्यते लभ्यते । | रादिनाररक्षेत्यर्थः । तस्याः मया मिथ्या असत्यं । तत्सर्वं तव तुभ्यं । दास्यामि । मन्युः रामविषयक्रोधः कृतमितिवक्ष्यसि किमितिकाकु: । तस्माद्यप्रतिज्ञां ॥ ३५ ॥ कुर्मि करोमि । अञ्जलिपूर्वकंपादवन्दनंकरो- निर्वहेतिभावः ॥ ४१ ॥ किल्बिषत्वं अपयशो- मीत्यर्थः । शरणं रक्षितृ । अधर्म: प्रतिज्ञाभङ्गरूपः । रूपमालिन्यं । नरेन्द्राणामित्यनेनसजातीयेष्वेकेन कृ- रामाभिषेकमनुजानीहीत्यर्थः ॥ ३६ || इतीत्यादिलो- | तमपयशः सर्वानपिस्पृशति सर्वेराजानएवंविधाइति । ति० मृत्युं मन्मृत्युसंपादक निष्टाभिनिवेशं ॥ ३५ ॥ ति० प्रलपन्तं प्रार्थयन्तं ॥ ३७ ॥ ति० नरेन्द्राणां स्ववंश्यानां | किल्बिषं अयशोरूपमालिन्यंकरिष्यसि ॥ ४२ ॥ [ पा० ] १ ङ. छ. झ. ट. मस्तपस्याग: २ क. ख. ग. छ. ज. ज. अविहिंसाच. ३ ङ–ट माचलंमृत्युमाविश. ग. त्वांमृत्युराविशेत्. ख. वंमृत्युमाविशेः ४ ज. विलपन्तंपुनःपुनः ग. ज. विलपन्तमचेतसम्. ग. ङ. झ. ट. प्रलपन्तं पुनःपुनः ५ ख. राजर्षयस्तदा ६ क कथयिष्यसिधर्मज्ञ. ङ. च. छ. झ ञ ट कथयिष्यन्तिधर्मज्ञ. ७क. ख. ग. च. ज. म. ट. प्रयत्नेजीवामि. छ. प्रसादाज्जीवामि. ८ क. ख. ग, च. झ. ज. द. तस्याः कृता. ९ छ वक्ष्यते. ५६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ शैब्य : श्येनकपोतीये स्वमांसं पक्षिणे ददौ ॥ अलर्कचक्षुषी दत्वा जगाम गतिमुत्तमाम् ॥ ४३ || सागर: समयं कृत्वा न वेलामतिवर्तते ॥ समयं माऽनृतं कार्षी: पूर्व वृत्तमनुस्मरन् ॥ ४४ ॥ से त्वं धर्म परित्यज्य रामं राज्येऽभिषिच्य च ॥ सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ॥ ४५ ॥ भवत्वधर्मो धर्मो वा सत्यं वा यदि वाऽनृतम् ॥ यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ||४६ || अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः ॥ पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥ ४७ ॥ एकाहमपि पश्येयं यद्यहं राममातरम् || अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ ४८ ॥ भरतेनात्मना चाहं शेपे ते मनुजाधिप ॥ यथा नान्येन तुष्येयमृते रामविवासनात् ॥ ४९ ॥ एतावदुक्त्वा वचनं कैकेयी विरराम ह || विलपन्तं च राजानं न प्रतिव्याजहार सा ॥ ५० ॥ श्रुत्वा च राजा कैकेय्या वृतं परमशोभनम् || रामस्य च वने वासमैश्वर्ये भरतस्य च ॥ ५१ ॥ नाभ्यभाषत कैकेयीं मुहूर्त व्याकुलेन्द्रियः ॥ शैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ ५२ ॥ तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम् || दुःखशोकमयीं घोरां राजा न सुखितोऽभवत् ॥ ५३॥ स देव्या व्यवसायं च घोरं च शपथं कृतम् ॥ ध्यात्वा रामेति निश्वस्य च्छिन्नस्तरुरिवापतत् ॥५४॥ नष्टचित्तो यथोन्मत्तो विपरीतो यथाऽतुरः || हृततेजा यथा सर्पो बभूव जगतीपतिः ॥ ५५ ॥ अन्यानि वरदानविरुद्धानि ॥ ४२ ॥ दुष्करस्यापि | न्यायमुक्त्वातदनुमोदमानंप्रत्याह-सत्वमिति ॥४५॥ प्रतिज्ञातस्यकर्तव्यत्वंपूर्वचक्रवर्त्यनुष्ठानेनदर्शयति - स्वसिद्धान्तमाह - भवत्विति । मदुक्तोरामविवासनपू- शैब्यइति । शैब्योराजा । श्येनकपोतीये श्येनकपोत- र्वकोभरताभिषेको धर्मोवाऽधर्मोवाभवतु “रामंप्रब्राज- योर्विरोधेप्राप्ते । पक्षिणे श्येनाय | स्वमांस कपोतमांस- यारण्यं " इत्यादिमदुक्तंवचनं सत्यं समीचीनंवा । अ- प्रतिनिधित्वेनददौ । इत्थंकिलपौराणिकीगाथा । इन्द्रा- नृतं असमीचीनंवाभवतु | त्वयायन्मह्यंसंश्रुतं शपथपू- नीश्येनकपोतौभूत्वाशैब्यौदार्यपरीक्षितुंभक्षकभक्ष्य- र्वकंदास्यामीतिप्रतिज्ञातं । तस्य व्यतिक्रमः अन्य- भावमा पनौशैब्यसमीपमागतौ । तत्रकपोतोऽभयार्थी थाभावः । नास्तीतियोजना ॥ ४६ ॥ व्यतिक्रमेकिं शैब्याङ्कमाविवेश | तस्मैचसोऽभयंददौ । ततः श्येनेन करिष्यसीत्यत्राह – अहमिति ॥ ४७ ॥ कौसल्यातो- मद्भक्षणंदैवविहितंत्यजेत्युक्ते नाहंत्यजेयं अपितुतत्प्रति- प्यधिकंभोगंतवदास्यामीत्यत्रतत्प्राधान्यंनसहइत्याह- निधिमांसमेवदामीत्युक्ते तर्हित्वन्मांसमेवमेप्रयच्छ एकाहमिति । अञ्जलिंप्रतिगृहंतीं राजमातृत्वेनसर्वे- नान्यदित्युक्ते स्वमांसमपिसर्वेदत्तवानिति | अलर्कञ्च षामितिशेषः । श्रेयः तदातदपेक्षयेतिशेषः ।।४८-५०।। राजर्षित्रीह्मणायान्धायवरंप्रतिश्रुत्यतेनराजचक्षुषास्व- वनवासैश्वर्यरूपंवृतंवरमितिसंबन्धः ॥ ५१ ॥ शैक्षता- चक्षुः प्रतिसंधानेअर्थिते स्वचक्षुषीदत्वाउत्तमांगतिंज- |निमिषइतिनिरन्तरचिन्तावशात्‌क्रोधाद्वानिर्निमेषप्रे- गाम || ४३ ॥ किंच सागर: समुद्रो देवैःप्रार्थितोवे- क्षणम् ॥५२॥ दुःखशोकमयीमिति । अनुचितभरता- लानतिलङ्घनाय तत्तेभ्यः प्रतिश्रुत्याद्यापिवेलांनातिव- भिषेकाद्दुःखं । रामविवासनाच्छोकः॥५३॥ शपथंकृतं र्तते । तस्मात्त्वमपिपूर्वशैव्यादिवृत्तान्तमनुस्मरन्समयं स्वेनेतिशेषः । निश्वस्येति अशक्यप्रतीकारत्वादितिभावः प्रतिज्ञां । अनृतं मिथ्याभूतं | माकार्षीः ॥४४ ॥ एवं | ॥५४॥ नष्टचित्तः कलुषितहृदयः। उन्मत्तः उन्मादी । ति० अशोभनंपरंरामवनवासभर तैश्वर्यविषयवाक्यं श्रुत्वेत्यन्वयः । शि० वनेवासं वनवासबोधकमित्यर्थः । भरतस्यैश्वर्ये ऐश्वर्यसंबन्धीत्यर्थः । अशोभनं अभिषेकनिवृत्तिहेतुत्वेनशोभारहितंकैकेय्यावाक्यंश्रुत्वा परमन्यत् किंचिन्नाभ्यभाषत । भाषणर• हितत्वेपिकिमकरोदित्यतआह । अनिमिषस्सन्क्षत अपश्यत् । श्लोकद्वयमेकान्वयि ॥ ५१-५२॥ [ पा० ] १ क. ख. ग. ज. सत्यंधर्म २ छ. नक्रियांसमुपाददे. ३ क. त्मनावाऽहं. ४ ग. ज. शपेयंमनुजाधिप. ५८. रामविवासनम्. ६ ख. ङ. च. छ. झ. श्रुलातुराजा. ७ क. ङ. छ. झ. ल. ट. वाक्यंपरमशोभनम् ख. वृत्तं- परमदारुणम् ८ क. ड. च. छ. झ ञ ट मयींश्रुत्वा ९ ग थपनीतोयथाऽऽतुरः,

सर्गः १२ ] दीनया तु गिरा राजा इति होवाच कैकयीम् ॥ ५६ ॥ अनर्थमिममर्थाभं केन त्वमुपदर्शिता || भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे ॥ ५७ ॥ शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा ॥ बालायास्तविदानीं ते लक्षये विपरीतवत् ।। ५८ ।। कुतो वा ते भयं जातं या त्वमेवंविधं वरम् ॥ राष्ट्रे भरतमासीनं वृणीषे राघवं वने ।। ५९ ।। विरमैतेन भावेन त्वमेतेनानृतेन वा ॥ यदि भर्तुः प्रियं कार्य लोकस्य भरतस्य च ॥६० ॥ नृशंसे पापसंकल्पे क्षुद्रे दुष्कृतकारिणि || किंनु दुःखमलीकं वा मयि रामे च पश्यसि ॥ ६१ ॥ न कथंचिदृते रामाद्भरतो राज्यमावसेत् || रामादपि हि तं मन्ये धर्मतो बलवत्तरम् ॥ ६२ ॥ कैथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते ॥ मुखवर्ण विवर्ण तं यथैवेन्दुमुपद्भुतम् || ६३ ।। तां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् ॥ कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् ॥ ६४ ॥ किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः ॥ बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत् ६५ यंदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः ॥ परिप्रेक्ष्यन्ति काकुत्स्थं वैदयामि किमहं तदा ॥ ६६ ॥ कैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितो मया ॥ यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ।। ६७ ॥ श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । ५७ - विपरीतः सन्निपातादिनाविपरीतप्रकृतिः । आतुरः | तकारिणीति | जन्मान्तरेपापकारिणीत्यर्थः । दुःखं व्याधितः । “व्याधितोपटुरातुरः" इत्यमरः । हृततेजाः दुःखनिमित्तं । अलीकं अप्रियं । " अलीकंत्वप्रिये - मन्त्रापहृतवीर्यः ॥ ५५-५६ ॥ उपदर्शिता बोधिता ऽनृते " इत्यमरः ॥ ६१-६२ ।। वनंगच्छेतिमया ॥ ५७ ॥ शीलव्यसनं सद्वृत्तभ्रंशं । “व्यसनं विपदि भाषितसति । विवर्ण विपरीतवर्णत्वमापादितं । राम- भ्रंशे” इत्यमरः। नाभिजानामि किंतुशीलमेवाभिजाना- स्यमुखवर्ण उपप्लुतं राहुप्रस्तमिव कथंद्रक्ष्यामीतिसं- मि । तत्रहेतुमाह – बालायाइति । इदानीं प्रौढतायां । बन्धः || ६३ ॥ तां बुद्धिस्थां । सुकृतां मत्रिभिः तत् शीलं । विपरीतवत् विपरीतत्ववत् । भावप्रधानोनि- सहसुष्टुनिश्चितां । अथसुहृद्भिस्सनिश्चितांबुद्धिं अपा- र्देशः । स्वार्थेवतिर्वा ॥ ५८ ॥ कुतइति कुतोनिमित्ता- वृत्तां अधरोत्तरीकृतां । कथंद्रक्ष्यामि अनुभविष्यामि त् । एवंविधमित्यस्यैवविवरणं राष्ट्रइति । वनेराघवमिति ॥ ६४ ॥ बतेतिखेदे | ऐक्ष्वाकः रामः । राज्यमंका- आसीनमित्यनुषङ्गः ॥५९॥ एतेनभावेन भरताभिषेक- रयत् किमकरोत् । इतिमांकिंवक्ष्यन्तीतिसंबन्धः । रूपेण | विरम माप्रवर्तिष्ठाः । अनृतेन अनृतपदवा- यद्वा बाल: अज्ञः । दशरथ: । घुणक्षतलिपिन्या- च्येन । एतेनवा रामविवासनरूपेणभावेनवा | विर- येनदैवाञ्चिरंराज्यमकरोदितिमांवक्ष्यन्ति – किमिति मेतिसंबन्धः ॥ ६० ॥ नृशंसे निर्दये | तनहेतुः- ।। ६५ ॥ यदा श्वः प्रातः वृद्धाः काकुत्स्थंप्रक्ष्यन्ति पापसंकल्पइति । रामविवासनरूपपापसंकल्पे । तत्रा- क्वगतोरामः कुतोनाभिषिक्त इतिप्रक्ष्यन्ति । तदाहं किं पिहेतुः क्षुद्रइति । अल्पमतिके । तत्रापिहेतुः - दुष्कृ- | वक्ष्यामिप्रत्युत्तरं ॥ ६६ || कैकेयीवरप्रदाननिमित्तं ति०एतेननिर्धूतपातिव्रत्यलक्षणेनभावेनोपलक्षिता | किंच एतेन अशक्यवरद्वारकेण । अनृतेन ममानृततासंपादकेनकर्मणा । उपलक्षिता त्वमेववराद्विरम | स० अनृतेन ऋतनामहरिविरुद्धेन । भावेन अभिप्रायेण ॥ ६० ॥ ती० रामादृते रामविना । भरतःकथंचिदपिराज्यंनावसेत् नाकामेत् । अनेनयथाभागशश्चतुर्णीमेवराज्यमनुमन्यस्वेत्युक्तं ॥ ६२ ॥ स० वनंगच्छेतिमयाभा- षितेउक्तेसत्यपि । त्वंकथंवक्ष्यसि । तस्यत्वदतिप्रियत्वादितिभावः । उपतमिन्दुंयथा तमिव विवर्णमुखवर्ण आदर्शादौकथंद्रक्ष्या- मीतिसंबन्धः । शि० रामस्य रामं । कथंवक्ष्यसि । कर्मणः संबन्धसामान्यत्वेनविवक्षणाद्रामस्येतिषष्ठी ॥ ६३ ॥ [ पा० ] १ ङ. छ. झ. न. दीनयाऽऽतुरयावाचा. २ ज. मिदमर्थाभं ३ ङ. छ – ट. मुपदेशिता. ४ क. ब्रुवन्तीत्वं. ५ ख स्तदिदानींते ६ ङ च छ. झ. ट. नानृतेनच. ७ ङ. छ. झ. ट. कथंवक्ष्यसि. ८ क. ग. मुखेवर्ण. ९ ङ. छ. झ. ट. विवर्णतु. १० ङ. झ. यदाहिबहवो ११ घ, ङ. परिपृच्छन्ति १२ ङ. छ. झ. वक्ष्यामीहकथंतदा. घ. वक्ष्यामिकिमिदंतदा. १३ क - ङ. ज. रामः प्रवाजितो. वा. रा. ४० ५८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते ॥ किं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ॥६८॥ यदा यदा हि कौसल्या दासीवच्च सखीव च ॥ भार्यावद्भगिनीवञ्च मातृवच्चोपतिष्ठति ॥ ६९ ॥ सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा || न मया सत्कृता देवी सत्कारार्हा कृते तव ॥ ७० ॥ इदानीं तत्तपति मां यन्मया सुकृतं त्वयि | अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम् ॥ ७९ ॥ विप्रकारं च रामस्य संप्रयाणं वनस्य च ॥ सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति ॥ ७२ ॥ कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम् ॥ मां च पञ्चत्वमापनं रामं च वनमाश्रितम् ॥ ७३ ॥ वैदेही बँत मे प्राणाञ्शोचन्ती क्षपयिष्यति ॥ हीना हिमवतः पार्श्वे किंनरेणेव किंनरी ॥ ७४ ॥ न हि राममहं दृष्ट्वा प्रविशन्तं महावने | चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम् ॥ ७५ ॥ सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ नै हि प्रत्राजिते रामे देवि जीवितुमुत्सहे ॥ ७६ ॥ सतीं त्वामहमत्यन्तं व्यवस्थाम्यसतीं सतीम् ॥ रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः ॥ ७७ ॥ अनृतैर्बहुँ मां सान्त्वैः सान्त्वयन्ती म भाषसे || गीतशब्देन संरुद्ध्य लुब्धो मृगमिवावधीः ॥७८॥ अनार्य इति मामार्याः पुत्र विक्रायिकं ध्रुवम् ॥ धिकरिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ॥७९॥ अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव || दुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम् ॥ ८० ॥ । प्रनाजित इत्युच्यतामित्यत्राह — कैकेय्येति । कैकेय्या | सुष्टुपचरितं । तत् अपथ्यव्यञ्जनोपेतं ध्याद्युपस्कृ- क्लिश्यमानेन पूर्वदत्तौवरौभरताभिषेकरामविवासनरू- तमन्नं आतुरं व्याधितमिव । मांतपति तापयति । अ- पेणदातव्यावित्युक्तवत्याकैकेय्यापीड्यमानेन । मया |न्तर्भावितण्यर्थोयं । त्वय्युपचाराकरणेसंप्रतिममताप प्रब्राजितइत्येतत्सत्यंय दिब्रवीमि तदा तत् राममभिषे- एवनभवेत् । एतादृशवाल्लभ्याभावादितिभावः ॥७९॥ क्ष्यामीतिवचनं । असत्यंभविष्यति । तद्वाधोनसंभवति । विप्रकारं विपरीतप्रकारं । अभिषेकतिरस्कारमित्यर्थः । पूर्वप्रवृत्तत्वादितिभावः ।। ६७ || किंमांवक्ष्यति मत्पुत्रे- वनस्येतिकर्मणिषष्ठी | भीता मत्पुत्रस्यविप्रकार: किमु - णतेकिमपराद्धमित्येवंवक्ष्यतीतिभावः । किंप्रतिवक्ष्या- तेतिभीता | मे मां ॥ ७२ ॥ श्रोष्यतीतियत् तत्कृपणं मि नकिमपीत्यर्थः ॥ ६८ ॥ यदेत्यादिश्लोकद्वयमेका- कष्टं | बतेतियोजना ||७३ – ७६|| पूर्वसतीत्वेनज्ञा- न्वयं । यदायदाउपतिष्ठति तत्तदुचितकृत्येनोपास्ते । तांत्वामिदानीमनेनव्यापारेण असतींसती असतीत्वेन तदातदासत्कारार्हा तवकृते नसत्कृता तवविप्रियंभवि- स्थितां । व्यवस्यामि । कथमिव रूपिणीं दृष्टिप्रियां । ष्यतीतिसानसत्कृतेत्यर्थः । परिचर्याकाले दासीवत्प- विषसंयुक्तांमदिरां मद्यविशेषं | पीत्वा नरः पानान- रिचरति । नमहिषीत्वंपुरस्करोति । द्यूतक्रीडादिसमये न्तरंतामसतीं दुष्टामध्यवस्यति । तथा कार्यकालेत्वा- सखीवव्यवहरति । धर्मानुष्ठानसमयेभार्यावत् भार्य- | मसतीमध्यवस्यामीत्यर्थः ॥ ७७ ॥ अनृतैःसान्त्वैरि- यायथावर्तितव्यं तथावर्तते । नतुमहिषीत्वाभिमानेन ष्टवचनैर्मीसान्त्वयन्तीसतीभाषसेस्म । अतःगीतश- जोषमास्तइत्यर्थः । भार्यान्तर विवाहसमये भगिनीवत् ब्देन मृगवशीकरणहेतुगानशब्देन । संरुध्य मृगं लुब्धः सोदरीव । उपलालयति । शरीरपोषणा दिदशायांमातृव- व्याधइव मामवधीः ॥ ७८ ॥ पुत्रविक्रायिकंपुत्रमू- द्वितपरातिष्ठतीतिभावः ॥ ६९-७० ॥ इदानीं ल्येनस्त्रीसुखतारं । मां आर्याः सन्तः । अयमनार्यः त्वद्दौर्जन्यदर्शनकाले । त्वयि विषये । मयायत्सुकृतं पुत्रविक्रयपापकृत् । इतिधिक्करिष्यन्ति ॥ ७९ ॥ एता- ती० मे मदर्थे । उपलक्षणमेतत् | रामार्थेशोचन्तीप्राणान्क्षपयिष्यतीत्यर्थः । बतेतिखेदे | शि० क्षपयिष्यति क्षीणाभवि- ध्यति । तत्रदृष्टान्तः किंनरेणस्खश्वशुरेणहीनाकिंनरीव | यदिचतन्त्र पत्युर्वियोगःप्रसिद्धस्तदावियोगांशेक्षीणत्वांशेचदृष्टान्तोबोभ्यः ॥ ७४ ॥ ति० विकरिष्यन्ति निन्दयिष्यन्ति ॥ ७९ ॥ ति० दुःखकष्टं | कृच्छ्रं कष्टं । अहोकष्टमहोकष्टमितियावत् ॥ ८० ॥ [ पा० ] १ ङ. च. झ ञ ट . यदायदाच. २ ङ. झ. दासीवच ख. ल. दासीवञ्चोपतिष्ठते. ३ क. बतमत्प्राणान्. ४ कञ. प्रवसन्तं. ५ क. च. ज. रामेप्रव्राजितेदेविनाहंजीवितु. ६ क - झ. ट. र्बतमां. ७ क. च. ज. ञ. सान्त्वय न्तीव. ८ क. ङ. च – झ ट विकरिष्यन्ति. घ. कथयिष्यन्ति ९ क च मममहत्कृच्छ्र. ख. कृच्छ्रमिदंदुःखं. सर्गः १२ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । चिरं खलु मैया पापे त्वं पापेनाभिरक्षिता ॥ अज्ञानादुपसंपन्ना रज्जुरुद्वन्धिनी यथा ॥ ८१ ॥ रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये ॥ बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ ८२ ॥ मैया ह्यपितृकः पुत्रः स महात्मा दुरात्मना ॥ तं तु मां जीवलोकोयं नूनमाक्रोष्टुमर्हति ॥ ८३ ॥ बालिशो बत कामात्मा राजा दशरथो भृशम् ॥ स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति ॥ ८४॥ चैतैश्च ब्रह्मचर्येश्च गुरुभित्रोपकर्शितः ॥ भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ॥ ८५ ॥ नालं द्वितीयं वचनं पुत्रो मां प्रति भाषितुम् ॥ स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ ८६ ॥ यदि मे राघवः कुर्याद्वनं गच्छेति चोदितः ॥ प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति ॥८७ ॥ शुद्धभावो हि भावं मे न तु ज्ञास्यति राघवः ॥ स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ ८८ ॥ राघवे हि वनं प्राप्ते सर्वलोकस्य धिकृतम् ॥ मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ॥ ८९ ॥ मृते मयि गते रामे वनं मनुजपुङ्गवे || ईंष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे |॥ ९० ॥ कौसल्यां मां च रामं च पुत्रौ च यदि हास्यति ॥ दुःखान्यसहती देवी मामेवानु मरिष्यति ॥९१॥ कौसल्यां च सुमित्रां च मां च पुत्रैखिभिः सह ॥ प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव ॥९२ ॥ ५९ दृशदुःखस्याननुभूतत्वाद्विषादातिशयेनविस्मयते - सः पुत्रः वनंप्रव्रजेत्युक्तःसन् द्वितीयंवचनं परिहार- अहोइति । कृच्छ्रं कष्टं । “स्यात्कष्टंकृच्छ्रं” इत्यमरः । वचनं । मांप्रतिभाषितुंनालं । किंतुबाढमित्येवव- एतादृशदुःखकृच्छ्रेकदाचिदपिमयानप्राप्तेइत्यर्थः । किं- क्ष्यति । बाढमित्यङ्गीकारोक्तिः ॥ ८६ ॥ मे मया । चयस्मिन्वरप्रदानविषयेतववाचः क्षमे एवंविधंदुःखं वनंगच्छेतिचोदितोराम: प्रतिकूलं वनंप्रत्यगमनं । पुराकृतंअशुभमिवाशुभफलमिवप्राप्तं ॥ ८० ॥ सौ- यदिकुर्यात्तदामेप्रियंस्यात् । वत्सस्तुतन्नकरिष्यति ख्यार्थकृतंत्वद्रक्षणंस्वनाशायपरिणतमितिखिद्यति- ॥ ८७ ॥ शुद्धभावः शुद्धहृदयः । मेभावं हृदयं । चिरमित्यादिना ॥ ८१ ॥ नाभिलक्षये किंत्वस्पृशमि - नज्ञास्यति । मांशुद्धतया जानन्ममवचनहृदयं नज्ञा- तियोजना ॥ ८२ ॥ अ पितृकृतरक्षणादिरहित स्यतीतिभावः । अतो बाढमित्येववक्ष्यतीतिसंबन्धः ॥ ८८ ॥ सर्वलोकस्य सर्वजनस्य । लोकस्तुभुव- नेजने " इत्यमरः । धिकृतं धिकरणं । अक्षमणीयं क्षन्तुमशक्यं । किंतुमृत्युम यमक्षयं यमगृहं । नयि- ष्यति ॥ ८९ ॥ शेषे कौसल्यादौ । किंपापं कमन्या- यं । प्रतिपत्स्यसे चिन्तयिष्यसि ॥ ९० ॥ पुत्रौ लक्ष्मणशत्रुघ्नौ | देवी सुमित्रा ॥९१॥ अत्रनरकशब्दे- (² इत्यर्थः । आसीदितिशेषः । तं तथाविधं मां आक्रोष्टुं आक्रोशंकर्तु ॥ ८३ || आक्रोशप्रकारमाह - बालिश इति । बालिशः मूर्खः । “ मूर्खवैधेयबालिशा : " इ- त्यमरः ॥ ८४ ॥ व्रतैः काण्डव्रतैः । ब्रह्मचर्यैः मधु मांसवर्जनादिब्रह्मचारिधर्मैः । गुरुभिः गुरुकृतशिक्षा- दिभिः । भोगकाले गार्हस्थ्यावस्थायां || ८५ || शि० गुरुभिः बहुभिः । ब्रह्मचर्यैः ब्रह्मणोवेदस्यचर्याबोधनंयेषुतैः वेदबोधितैरेवेत्यर्थः । व्रतैः नियमितभोजनादिभिःचकार- द्वयमेवार्थकं ॥ ८५ ॥ शि० मां मृत्युः मृतेःउःकालः परमात्मा यमक्षयं यमस्यकालस्यक्षयःअभावोयस्मिंस्तंसाकेतलोकं नयि- घ्यति नेष्यति प्रापयिष्यति । “उगौंरीपतिरुः कालस्सेतुरब्धिः परायणम्” इतिमात्रिकाः । अतएवनचकालवशानुगइत्यनेननवि- रोधः । स्मृतौकालशब्दः प्राकृतकालपरः । ति० अक्षमणीयं दुस्सहवृत्तं अतएवसर्वलोकस्यधिकृतं ॥ ८९ ॥ कौसल्यामांरामं- चहास्यति ताभ्यांहीनाभविष्यति । चात्सुमित्रा । यदिपुत्रौच । चाद्रामंमांच । एतैर्यदिहीनाभविष्यति तदादुःखान्यसहती देवी कौसल्या सुमित्राच मामेवानुमरिष्यति । लक्ष्मणस्यरामेणसहनियतंगमनात् शत्रुघ्नस्यभरतानुयायित्वेपि अतीवत्वदनुरञ्जनं कुर्वतोरामस्येवतस्यापित्वयाक्रूरतयानिराकरणात्पुत्रौहास्यतीत्युक्तं । तेनतस्याः क्रौर्यातिशयोव्यङ्ग्यः । राज्ञःशोकातिशयवत्त्वाद्विसं- वाक्यप्रयोगोनदोषाय ॥ ९१ ॥ [पा०] १ क. च. महापापे. २ अस्मिन्श्लोके पूर्वोत्तरार्धयोः ख. ङ. च. छ. झ ञ ट पाठेषु व्युत्क्रमोदृश्यते. ३ ङ. छ. झ. वेदैवब्रह्म. ४ क. तथैवराघवः ५ अयं श्लोकः ग. ङ. छ. झ. ट. पुस्तकेषुनदृश्यते. घ. शुद्धस्वभावोभावं. ६ क. इष्टोममजनः शेषः किंपापंप्रतिपत्स्यते ७ ङ. -ट. कौसल्यामांच. ख. सुमित्रामांच, ८ ङ, छ. झ ट वानुगमिष्यति, घ, वानुकरिष्यति, ६० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ मया रामेण च व्यक्तं शाश्वत सत्कृतं गुणैः ॥ इक्ष्वाकुक्कुलमक्षोभ्यमाकुलं पालयिष्यसि ॥ ९३ ॥ प्रिय चेद्भरतस्यैतद्रामप्रव्राजनं भवेत् ॥ मा स्म मे भरतः कार्षीत्प्रेतकृत्यं गतायुषः ॥ ९४ ॥ हंन्तानार्ये ममामित्रे सकामा भव कैकयि ॥ मृते मयि गते रामे वनं पुरुषपुङ्गवे ॥ १५ ॥ सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ।। ९६ ॥ त्वं राजपुँत्रीवादेन न्यवसो मम वेश्मनि ॥ अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ॥ सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ॥ ९७ ॥ कथं रथैर्विभुर्यात्वा गजाश्चैश्च मुहुर्मुहुः ॥ पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥ ९८ ॥ यस्य त्वाहारसमये सूदाः कुण्डलधारिणः ॥ अहंपूर्वाः पचन्ति स अँशस्तं पानभोजनम् ॥ ९९ ॥ सं कथं नु कषायाणि तिक्तानि कटुकानि च || भक्षयन्वन्यमाहारं सुतो वर्तयिष्यति ॥१०० ॥ महार्हवेस्त्रसंवीतो भूत्वा चिरंसुखोषितः ॥ कोषायपरिधानस्तु कथं भूमौ निवत्स्यति ॥ १०१ ॥ कँस्यैतद्दारुणं वक्यमेवंविधमचिन्तितम् || रामस्यारण्यगमनं भरतस्याभिषेचनम् ॥ १०२ ॥ धिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा || न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ||१३|| अनर्थभावेऽर्थपरे नृशंसे मँमानुतापाय निविष्टभावे || किमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवापि रामे ॥ १०४ ॥ · परित्यजेयुः पितरो हि पुत्रान्भार्याः पतींश्चापि कृतानुरागाः ॥ कृत्स्नं हि सर्व कुपितं जगत्स्याइदैव रामं व्यसने निमनम् ॥ १०५ ।। अहं पुनर्देव कुमाररूपमलंकृतं तं सुतमात्रजन्तम् ॥ नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वा च पुनर्युवेव । १०६ । नदुःखंलक्ष्यते ॥ ९२ ॥ आकुलं क्षुमितं | पालयि- | संवृतः । चिरसुखोषित: चिरकालंसुखास्तरणोषितः ष्यसि ।। ९३–९६ ।। त्वमित्याद्यर्धत्रयमेकान्वयं । अकीर्त्यादित्रयरूपा त्वं राजपुत्रीवादेन राजपुत्रीव्य- पदेशेन । ममवेश्मनिन्यवसः । परिभवः महाजनस- मक्षंधिक्कारः । अवज्ञा क्षुद्रत्वेनप्रतिपत्तिः ॥ ९७ - ९८ ॥ सूदाः पाचकाः । अहंपूर्वा: अहमहमिकाव- न्तः । प्रशस्तं “आयुःसत्वबलारोग्यसुखप्रीतिविव- र्धनाः । रस्याः स्निग्धाःस्थिराहृद्याआहाराःसात्विकप्रि- याः” इत्युक्तप्रकारेणश्रेष्ठं ॥ ९९ ॥ कषायादित्रयरूपं वन्यमाहारंभक्षयन् कथंनुवर्तयिष्यति केनप्रकारेणजी- विष्यति ।।१००।। महार्हेण अतिश्लाघ्येन वस्त्रेण संवीत: काषायपरिधानः कषायेण रक्तं काषायं । काषायं परि- धानं वस्त्रं यस्य सतथोक्तः ॥१०१॥ रामस्यारण्यगमनं भरतस्याभिषेचनमित्येवंविधमेतद्वाक्यं कस्य । केनोप- दिष्टमित्यर्थः । यद्वाकस्य सह्यमितिशेषः ||१०२ || श ठाः गूढविप्रियकारिण्यः । कौसल्यादिषुतदसंभवादा- ह - नब्रवीमीति ॥ १०३ ॥ मन्निमित्तं मत्कारणकं । रामे रामनिमित्तकंवा ॥ १०४ ॥ कृत्स्नंजगत् । गच्छ- तीतिव्युत्पत्त्यांजगच्छब्देनजीववर्गउच्यते । सर्वशब्दे- नस्थावरजातमुच्यते । कुपितं त्वांप्रतीतिशेषः ॥१०५॥ अहंपुनः अहंतु | मत्स्वभावोलौकिकेभ्योभिन्नः देव- ति० राजपुत्रि दैवेन दुरदृष्टेन ॥ १७ ॥ शि० चिरसुखोचितः सार्वकालिकानन्दयोग्यः ॥ १०१ ॥ ति० स्वस्यरामं विनाजी- [ पा०] १ इदमर्धे छ. झ. ट. पाठेघुनदृश्यते. हन्तानार्ये मृतेमयिगते. इत्यर्धयोः ङ. पुस्तकेपौर्वापर्येदृश्यते. २ ख. मनुजपुङ्गवे. ३ ङ. झ. ट. पुत्रीदैवेन. घ. पुत्रीव्याजेन. ४ घ. न्यवसीम. ज. न्यवसेर्मम. ५ क. ङ. च. छ. झ. ञ. ट. चाहारसमये. ६ ग. घ. अहंपूर्वे. ७ ङ. छ. ज झ ट . प्रसन्नाः पानभोजनम् ८ क. च. सकथंतु. ९ ङ. छ. झ. वस्त्रसंबद्धो. ट. वस्त्रैस्संवीतो. १० क. ख. घ – छ. झ ञ. सुखोचितः ११ ग. ङ. छ. कषाय १२ ङ. छ. झ. ट. रामोभविष्यति. १३ क. छ. झ. ट. कस्येदंदारुणं. १४ ङ. छ. झ. ट. मेवंविधमपीरितम् १५ ङ. च. छ. झ ञ ट . स्वार्थपरायणाः १६ ङ. छ. झ ट तापायनिवेशिता सि. १७ ङ. छ. झ. न. ट. पितरोपि. १८ क. कृतानुरागानू. १९ ख. मत्सुतमात्रजन्तम्, २० ङ. च, छ, झ॰ च, ट, पश्यन्निवदर्शनेन, २१ ख: ङ. च. छ. ञ ट दृष्वपुनः क. दृष्ट्वापि सर्गः १२] : श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । विनापि सूर्येण भवेत्प्रवृत्तिरवर्षता वज्रधरेण वाऽपि ॥ रामं तु गच्छन्तमितः समीक्ष्य जीवेन्न कञ्चिन्विति चेतना मे ॥ १०७ ॥ विनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम् || चिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतोसि मोहात् ।। १०८ ॥ मया च रामेण च लक्ष्मणेन प्रशास्तु हीनो भैरतस्त्वया सह || पुरं च राष्ट्रं च निहत्य बान्धवान्ममाहितानां च भवाभिहर्षिणी ॥ १०९ ॥ नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे || न नाम ते केन मुखात्पन्त्यथो विशीर्यमाणा दशनाः सहस्रधा ॥ ११० ॥ न किंचिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम् ॥ कथं नु रामे ह्यभिरामवादिनि ब्रवीषि दोषान्गुणनित्यसंमते ।। १११ ॥ प्रताम्यं वा प्रज्वल वा प्रणश्य वा संहस्रशो वा स्फुटिता महीं व्रज | न ते करिष्यामि वचः सुदारुणं मैमाहितं केकैयराजपांसनि ॥ ११२ ॥ क्षुरोपमां नित्यमसत्मियंवदां प्रदुष्टभावां खकुलोपघातिनीम् ॥ ६१ कुमाररूपं निसर्गसुन्दरं । अलंकृतं अलंकारैरतिशयि- | क्षतेप्रहारन्यायेन विपदिप्रहरणशीले । रामविरहासहनं तशोभं । चन्द्रकान्ताननमित्यस्यहृदिविपरिवर्तमानत्वा- | विपत् तन्त्रप्रहारः पुनःपुनश्चोदनं । त्वंइह॒देशे । अद्य त्तमित्युक्तं । सुतंसौन्दर्याद्यभावेपिसुतत्वप्रयुक्तप्रेमास्प- अस्मिन्काले । प्रसह्य पतिस्वातन्त्र्यंतिरस्कृत्य | यद्वाक्यं दं | आव्रजन्तं मत्तमातङ्गगामिनमित्युक्तरीत्यागमन- भाषसे तत्रतेमुखात् दशनाः सहस्रधाविशीर्णा: सन्तः कालिकसंभ्रमविशेषशालिनं | दर्शनेन मानसज्ञानेन । केननामहेतुना नपतन्तीतिसंबन्धः ॥ ११० ॥ रामः पश्यन्नपिनन्दामि । दृष्ट्वापुनः साक्षात्कृत्यतु । युवेवभ- अहितमप्रियंच किंचिद्वचोनाह | परुषाणिभाषितुंनवे- वामि युववद्धृष्टपुष्टाङ्गोभवामि ॥ १०६ ॥ प्रवृत्तिः त्ति | ज्ञानपूर्वकत्वाद्भाषणस्यकुतस्तत्प्रसक्तिरितिभावः । संचार: । चेतना बुद्धिः । वज्रधरपक्षेप्रवृत्तिशब्देन नकेवलंपरुषावेदनं प्रत्युताभिरामवादिनि सर्वप्रियभा- जीवनविषयप्रवृत्तिरुच्यते ॥ १०७ ॥ मोहात् आवा- षिणि । गुणैर्नित्यं संमतेरामे । कथंनु दोषान् प्रव्राजन- सयं गृहइतिशेषः । सर्पी सर्पजाति: । जातिलक्षणो हेतून् ब्रवीषि ॥१११॥ प्रताम्य ग्लानिंभज । ताम्यते- ङीष् । त्वंमोहादङ्केनवृतासि । तेनाङ्कधारणेन ॥१०८॥ मध्यमपुरुषैकवचनं । प्रज्वल कुपिताभव | प्रणश्य सलक्ष्मणेनरामेणमयाचहीनोभरतस्त्वयासहपुरंराष्ट्रं नष्टाभव । सहस्रशः स्फुटितासतीमहींब्रजवा । भृगोः बान्धवांश्चनिहत्य प्रशास्तु पुरादिहननरूपंप्रशासनंकरो- पतवेत्यर्थः । केकयराजानांपांसनि दूषणि ॥ ११२ ।। तु। ममाहितानां शत्रूणांच। अभिहर्षिणीभवेतिसंबन्धः क्षुरोपमां तद्वत्क्रूरां । असत्प्रियंवदां मिथ्याप्रियवादि- ॥ १०९ ॥ नृशंसवृत्ते क्रूरव्यापारे । व्यसनप्रहारिणि नीं। प्रदुष्टभावां प्रकर्षेणदुष्टहृदयां । अमनोरमामिति वनव्यतिरेकं दर्शयिष्यंस्तदन्वयेखजीवनान्वयं दर्शयति - अहमिति | आव्रजन्तं मत्समीपेआगच्छन्तं । श्रुत्वेतिशेषः । दर्शने- नचक्षुषापश्यन्निवनन्दामि । स० देवकुमाररूपं देवस्यहरेः कुमारोमारस्तस्यरूप मिवरूपंयस्यासौतथोक्तः ॥ १०६ ॥ ति० रामंतु- विनानकस्यापिजीवनमितिमेमतिः । अन्तर्यामिणं विनाकस्यापिव्यवहारस्यासिद्धेः । एवंचखाजीवनं कैमुतिकन्यायसिद्धमिति - भावः ॥ १०७ ॥ वि० मम अहितानां शत्रूणां । अभिभाषणशीलाभव । वार्ताकरणयोग्यबान्धवाभावादितिभावः ॥ १०९ ॥ शि० प्रसत्य अनादृत्ययत् इहास्मिन्समयेभाषसे तेनभाषणेन ॥ ११० ॥ ४ क. ख. भरतस्सहत्वया. ७ ग. ज. [ पा० ] १ क. ङ. च. छ. झ ञ ट. विनाहि. २ क. च. ज. धृताहिसपी ख. ज. धृतासि. ३ क. ङ. च. छ. झ. ज. ट. सलक्ष्मणेन. ५ च. छ. झ ञ भवाभिभाषिणी. ६ छ. झ ट तेतेन. त्पतत्यधोविशीर्यमाणारसना ८ छ. रामेलभिराम ख. रामेप्यभिराम. घ. रामेऽभ्यभिराम ९ ङ. प्रतप्यवा. ख. छ. प्रताप्य, १० क. सहस्रधावा. ११ ङ. छ. झ. समाहितं. १२ ङ. छ. श. पांसने, ख. ज. ट. पांसिनि, ६२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ ने जीवितुं त्वां विषहेsमनोरमां दिधक्षमाणां हृदयं सबन्धनम् ॥ ११३ ॥ न जीवितं मेऽस्ति कुतः पुनः सुखं विनाऽत्मजेनात्मवतः कुतो रतिः ॥ ममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे ॥ ११४ ॥ स भूमिपालो विलपन्ननाथवत्स्त्रिया गृहीतो हृदयेऽतिमात्रया || पपात देव्याश्चरणौ प्रसारितावुभावसंस्पृश्य यथाऽऽतुरस्तथा ॥ ११५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वादशः सर्गः ॥ १२ ॥ त्रयोदशः सर्गः ॥ १३ ॥ नवरदान निर्बंधेदशरथेनसकरुणमात्मपरिशोचनपूर्वकंबहुधातर्हणम् ॥ १ ॥ तथासूर्येऽस्तंगते आप्रभातं दुःखे- नविलापपूर्वकं कैकेयींप्रतिसानुनयं रामायराज्यदानयाचनम् ॥ २ ॥ कैकेय्याहठाद्दशरथप्रार्थनानङ्गीकारे तेनपुनर्मूर्च्छया क्षितौनिपतनम् ॥ ३ ॥ ततःप्रबुद्धेनतेनप्रभातेवैतालिकैः क्रियमाणमङ्गलवाद्यवादनपूर्वक स्वप्रबोधननिवारणम् ॥ ४॥ अतदर्हे महाराजं शयानमतथोचितम् ॥ ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ॥ १ ॥ अनर्थरूपाऽसिद्धार्था ह्यभीता भैयदर्शिनी ॥ पुनराकारयामास तमेव वरमङ्गना ॥२॥ त्वं केत्थ से महाराज सत्यवादी दृढव्रतः ॥ मम चेमं वरं कस्माद्विधारयितुमिच्छसि ॥ ३ ॥

कैकेय्या राजा दशरथस्तदा ॥ प्रत्युवाच ततः क्रुद्धो मुहूर्त विह्वलन्निव ॥ ४ ॥

एवमुक्तस्तु पदच्छेदः । सबन्धनं समूलं । प्राणरूपमूलसहितं " नतेकरिष्यामिवचः " इत्युक्त्वाऽपिधर्मपाशब- “प्राणबन्धनंहिसौम्यमनः" इतिश्रुतेः । सदिन्धनमिति द्धतयापश्चात्तप्तः पुनस्तांसान्त्वयति त्रयोदशे – अतद्- पाठेहृदयमेवसदिन्धनं । दिधक्षमाणां दग्धुमिच्छन्तीं । र्हमित्यादि । श्लोकद्वयमेकान्वयं । अतदर्ह तादृशदु:- त्वांजीवितुं जीवयितुं । नविषहे नोत्सहे ॥ ११३ ॥ खानहै | अतथोचितं अधश्शयनानुचितं । अनर्थरूपा रतिः त्वद्विषयेतिशेषः। यदेवमतआह – ममाहितमि- पापरूपा । असिद्धार्था अनिष्पन्नप्रयोजना । अभीता ति । आत्मवतः जीवतइत्यर्थः ॥ ११४ ॥ अतिमात्र- लोकापवादभीतिरहिता । भयदर्शिनी दशरथस्येति या अमर्यादया । स्त्रियाहृदयेगृहीतः तद्धीनहृदयइ- शेषः । यद्वा अभयदर्शिनी दशरथस्यभयमपश्यतीत्यर्थः। त्यर्थः । भूमिपालोषितांनिग्रहीतुमसमर्थइत्यर्थः । अना- तमेववरं पूर्वदत्तमेववरमुद्दिश्य । महाराजं आकारया- थवद्विलपन् त्वांजीवयितुंनोत्सहेतेपादौस्पृशामिप्रसी- देत्यनवस्थितवचनानिभाषमाणः । प्रसारितावित्यनेना- नादरउक्तः । असंस्पृश्येत्यनेनपिस्पृक्षायामेवमूर्च्छाजा- तेतिगम्यते ॥ ११५ ॥ इति श्रीगोविन्दराजविरचिते स्वाभिमतकथनायाह्वयामासेत्यर्थः ॥ १–२ ॥ वि- श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्ड- धारयितुं ऋणत्वेनधारयितुं । च्यावयितुंवा । विशेषे व्याख्याने द्वादशःसर्गः ॥ १२ ॥ णधारयितुमादातुमितिवार्थ: ॥ ३ ॥ विह्वलन्मूर्च्छन् | मास संबोधयामास । यद्वा दातव्यत्वेनग्राहयामासे- त्यर्थः । वस्तुतस्त्वेकवचनस्वारस्यात् वरं श्रेष्ठं दशरथं । स० प्रसारितौ प्रणामंकुर्यादित्यन्यत्रप्रसारितौ ॥ ११५ ॥ इतिद्वादशस्सर्गः ॥ १२ ॥ ति० अतदर्ह स्त्रीप्रणामानहै ॥ १ ॥ ती० भयदर्शिनीतिच्छेदे रामाद्भरतस्यभयदर्शिनी | शि० सिद्धार्था साधितदेवप्रयो- जना । अभीता वास्तवयशोरूपपत्यर्थसाधकत्वरूपधर्मविशिष्टत्वेन धर्मच्युतिभीतिरहिता । किंच अभीता वास्तवयशोरूपपत्यर्थप्रा- पिका | इणोरूपं ॥ २ ॥ शि० कथ्यसे जनैरितिशेषः ॥ ३ ॥ [पा०] १ घ. नजीवतत्वां. २ ङ. छ. झ. नात्मवतां. क-घ. च. ज. ज. नात्मवता. ३ ख. ङ. छ. झ. ट. वसंप्राप्य ४ ख. पापदर्शिनी. ५ क – घ. च, ट, कथ्य से. ६ ख. ङ च छ. झ. ट. चेदं. ज. चैवं. ७ क. छ. विलपन्निव...

  • $

1 सर्गः १३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । मृते मयि गते रामे वनं मनुजपुङ्गवे ॥ हन्तानार्ये ममामित्रे सकामा सुखिनी भव ॥ ५ ॥ स्वर्गेपि खलु रामस्य कुशलं दैवतैरहम् || प्रत्यादेशादभिहितं धारयिष्ये केथं बत ॥ ६ ॥ कैकेय्याः प्रियकामेन रामः प्रत्राजितो मैया || यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ।। ७ ।। अपुत्रेण मया पुत्रः श्रमेण महता महान् ॥ रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥ ८ ॥ शूरव कृतविद्यश्च जितक्रोधः क्षमापरः ॥ कथं कमलपत्राक्षो मया रामो विवास्यते ॥ ९ ॥ कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् || अभिराममहं रामं प्रेषयिष्यामि दण्डकान् ॥ १०॥ सुखानामुचितस्यैव दुःखैरनुचितस्य च ॥ दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥ ११ ॥ यदि दुःखमकृत्वाऽद्य मम संक्रमणं भवेत् || अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम् ॥ १२ ॥ नृशंसे पापसंकल्पे रामं सत्यपराक्रमम् ॥ किं विप्रियेण कैकेयि प्रियं योजयसे मम ॥ १३ ॥ अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे ॥ १४ ॥ तथा विलपतस्तस्य परिभ्रमितचेतसः || अस्तमंभ्यागमत्सूर्यो रजनी चाभ्यवर्तत ॥ १५ ॥ साऽत्रियामा तथाऽऽर्तस्य चन्द्रमण्डलमण्डिता ॥ राज्ञो विलपमानस्य न व्यभासत शर्वरी ॥ १६ ॥ तथैवोष्णं विनिश्वस्य वृद्धो दशरथो नृपः ॥ विललापार्तवद्दुःखं गगनासक्तलोचनः ॥ १७ ॥ न प्रभातं त्वैयेच्छामि निशे नक्षत्रभूषणे | क्रियतां मे दया भद्रे मैंयाऽयं रचितोऽञ्जलिः ॥ १८ ॥ अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ॥ नृशंसां कैकयीं द्रष्टुं यत्कृते व्यसनं महत् ॥ १९ ॥ एवमुक्त्वा ततो राँजा कैकेयीं संयताञ्जलिः ॥ प्रसादयामास पुनः कैकेयीं चेदमब्रवीत् ॥ २० ॥ ६३ ॥ ४–५ ।। रामस्यकुशलंप्रति दैवतै: प्रत्यादेशादभि- | णंयदिभवेत् । ततः तदा । सुखमवाप्नुयां । संक्रमणं तृ- हितं धिक्कारपूर्वमभिहितंवाक्यं । कथंधारयिष्ये सहि - णजलूकान्यायेनदेहादेहान्तरप्राप्तिः । पञ्चत्वमिति ध्ये । मूढस्त्रीहेतोःकथंगुणवत्पुत्रंत्यक्तवानसीत्यभिहि- यावत् ॥ १२ ॥ ममप्रियंरामं विप्रियेण अनभिमत तं श्रुत्वाकथमात्मानंधारयिष्ये । तथाचरामप्रवासनेइह दण्डकारण्यगमनेन । किं किमर्थं योजयसे ॥ १३ ॥ परत्रचममसौख्यंनास्तीत्यर्थः ॥ ६ ॥ ननुसत्यप्रतिज्ञ- अकीर्तिरित्यर्धे । भविष्यतीतिशेषः ॥ १४ ॥ तस्य त्वनिर्वाहार्थरामःप्रब्राजितइति वक्तव्यमित्यत्राह-कै- विलपतः तस्मिन्विलपतिसतीत्यर्थः ॥ १५ ॥ अत्रि- केय्याइति । मयेत्यनन्तरमितिकरणंद्रष्टव्यं । तद्सत्यं यामा यामत्रयवत्त्वंविहायातिदीर्घेत्यर्थः ॥ १६ ॥ भविष्यति । “ श्वस्त्वाहमभिषेक्ष्यामियौवराज्येपरंत- आर्तवत् महारोगादिनापीडितइव | दुःखंविललाप । प" इतिरामोद्देशेनोक्तंवाक्यमसत्यंभविष्यतीत्यर्थः शृण्वतांयथादुःखंभवतितथाविललापेत्यर्थः ॥ १७ ॥ ।। ७ ।। अपरित्यागेहेत्वन्तराणिदर्शयति — अपुत्रेणे- प्रभातं प्रभातत्वं । भावेनिष्ठा । अत्रप्रकरणेभर्त्सनप्र- त्यादि । ८–१० ॥ दुःखैरिति षष्ठयर्थेतृतीया सादनाभ्यांपुनःपुनः क्रियमाणाभ्यांधर्ममपित्यक्तुंनश- ।। ११ ।। अदुःखार्हस्यरामस्यदुःखमकृत्वा ममसंक्रम- क्नोमिनपुत्रमपीतिगम्यते ॥ १८ ॥ निर्घृणां निर्दयां । 66 ति० स्थापयिष्यामि प्रस्थापयिष्यामि ॥ १० ॥ ति० मरणेवराप्रदानजन्य दोषोपिन । जीवतोहिसाप्रतिज्ञेतिभावः ॥ १२ ॥ अकीर्तिः । स्त्रीजितइत्यकीर्तिः । जन्मसंपादितांकीति परिभविष्यतीत्यर्थः ॥ १४ ॥ स० त्रयोयामायस्यास्सात्रियामां | आद्यन्तयो- रर्घयामयोश्चेष्टा कालत्वेन दिनप्रायत्वात् । यद्वात्रीन्धर्मादीन्यापयतिनिरवकाशीकरोतिकामप्रधानत्वात् । अन्तर्भावितण्यर्थाद्यातेः “अर्तिस्तुसु हुसृवृक्षिक्षुभायावापदियक्षिनीभ्योमन्” इतिमन् ॥१६॥ ति० तवेतिपाठेत्वत्संबन्धिप्रातःकालं ॥ १८ ॥ ति० राज- [ पा० ] १ ख. च. ञ. सुखिता. २ च कथंचन ङ. कथंचनु. ३ क – ट. वनम् ४ क. इति ५ ङ. छ. झ. ट. महातेजाः ६ ङ. छ. झ. ट. स्थापयिष्यामि . ८ ङ. छ. झ. ट. ध्रुवंपरिभविष्यति ९ क. च. मभ्यागतस्सूर्यो. १० ग. ङ. छ. झ. ट. तदार्तस्य. घ. तदातस्य. ११ ङ. छ. झ. सदैवोष्णं. ख. अथैवोष्णं. १२ क. च. न. ट. तवेच्छामि. १३ ङ. च. छ. झ ञ ट भूषिते १४ क. ख. रचितोऽयं मयाञ्जलिः . क. ङ. छ. झ. ट. मम. १५ ङ. च. छ. झ ट राजधर्मवित्. ७ ङ. -ट. मकृत्वातु. श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः ॥ प्रसादः क्रियतां देवि भने राज्ञो विशेषतः ॥ २१ ॥ शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम् || कुरु साधु प्रसादं मे बाले सहृदया ह्यसि ॥ २२ ॥ प्रसीद देवि रामो मे त्वदत्तं राज्यमव्ययम् || लभतामसितापाङ्गे यशः परमवामुहि ॥ २३ ॥ मम रामस्य लोकस्य गुरूणां भरतस्य च || प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे ॥ २४ ॥ विशुद्धभावस्य हि दुष्टभावा ताम्रेक्षणस्याश्रुकलस्य राज्ञः ॥ श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा न चकार वाक्यम् ॥ २५ ॥ ततः स राजा पुनरेव मूच्छितः प्रियामदुष्टां प्रतिकूलभाषिणीम् ॥ समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः ॥ २६ ॥ इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः || विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयोदशः सर्गः ॥ १३ ॥ चतुर्दशः सर्गः ॥ १४ ॥ प्रभातेकैकेय्या दशरथंप्रति सदृष्टान्त प्रदर्शनंसत्यवचनप्रशंसनेनस्वाभिमता करणेस्वप्राणविमोक्षणप्रतिज्ञानपूर्वकंसद्योराम- प्रवासनचोदना ॥ १ ॥ ततोदशरथेन कैकेयींप्रतिसगर्हणंवरदान सूचनपूर्वकं स्वस्वराम दिदृक्षा निवेदनम् ॥ २ ॥ वसिष्ठेनस्ना- नांद्याकिनिर्वर्तनपूर्वकंदशरथ दिदृक्षय कैकेय्यन्तःपुरंप्रत्यागमनम् ॥ ३ ॥ पूर्वमेवान्तःपुरद्वारमुपगतवतासुम श्रेणव सिष्ठवच- नाद्दशरथसमीपमेत्यतदभिष्टवनपूर्वकंरामाभिषेचन प्रार्थना ॥ ४ ॥ तथास्वकृत स्तवन संदीपित शोकस्य राज्ञः करुणवचनश्रवणा- त्किंचित्पश्चादपाक्रमणम् ॥ ५ ॥ तथाकैकेयीचोदनयारामानयनायान्तःपुराद्बहिर्निर्गमनम् ॥ ६ ॥ पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि || विवेष्ट॑मानमुद्रीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥ १ ॥ पापं कृत्वैव किमिदं मम संश्रुत्य संभवम् || शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ २ ॥ प्रत्युत नृशंसां क्रूरां ॥ १९-२० ॥ त्वद्गतस्य त्वदे- | बोधनं ||२७|| इति श्रीगोविन्दराजविरचिते श्रीमद्रा- कशरणस्येस्यर्थः । गतायुष: अल्पावशेषमतीतायुषइत्य- मायणभूषणे पीतांबराख्याने अयोध्याकाण्डव्याख्याने र्थः|| २१ || शून्ये निर्जनेप्रदेशे । इदं रामाभिषेचनं । त्रयोदशः सर्गः ॥ १३ ॥ नसमुदाहृतंखलु किंतुसर्वजनसन्निधौसमुदाहृतमित्य- र्थः । यद्वा शून्येन दीनेनमयेत्यर्थः ॥ २२ – २४ ॥ अथराम विवासननिर्धारणंदर्शय तिचतुर्दशे-पुत्रे- ताम्रेक्षणस्य दुःखातिशयेनेतिशेषः । अश्रुकलस्य अश्रुपू- त्यादि ॥ १ ॥ संश्रवं दास्यामीतिप्रतिज्ञां | संश्रुत्य कृ- र्णस्य । कलिःकामधेनुः । विचित्रं प्रसादनभर्त्सनसहि- त्वेत्यर्थः । पाकंपचतीतिवन्निर्देशः । पापं प्रतिज्ञाताक- तत्वात् ॥ २५ - २६ ॥ प्रतिबोधनं शङ्खपटहवीणा- रणरूपंपापं कृत्वैव क्षितितले सन्नः अवसन्नःसन् । दिकंप्रतिबोधनसाधनं । यद्वा वैतालिकैः क्रियमाणप्रति- शेषे किमिदं | स्थित्यां मर्यादायां सत्यपरिपालनरूपा- धर्मवित् सामादिविज्ञाता ॥२०॥ ती० प्राकूनित्यंप्रियां । अदुष्टां पतिव्रतां । तत्काले दैवात्प्रतिकूलभाषिणींतांसमीक्ष्य पुत्रस्यविवास- नंप्रतिक्रियमाणंतद्वरंचसमीक्ष्य पर्यालोच्य कर्तव्यमूढोमूच्छितःक्षितौविसंज्ञः पपातेत्यर्थः ॥ २६ ॥ इतित्रयोदशः सर्गः ॥ १३ ॥ स० मदर्थ राजा म्रियतेचेन्प्रियतांप्रवयाः आरब्धकार्य तुन त्याज्य मिति निर्णीयाह- पुत्रेत्यादि । विचेष्टमानं विशब्दोत्र विप्रि- यमित्यादाविवनञर्थे । अचेष्टमानम् ॥ १॥ शि० संश्रवंदा स्यामीतिपूर्वप्रतिज्ञाविषयीभूतंवरद्वयमित्यर्थः । संश्रुत्यतद्दास्यामीतीदानीं- [पा०] १ घ. साधुवृद्धस्य. २ ङ. च. छ. झ ट भद्रेदेवि. ग. घ. देविममराज्ञो. ख. भद्रेराशे. ३ ङ. छ. झ. समुपाहृतम्. ४ क. च. छ. ज. रामोपि. ५ ङ च छ. ञ. ट. मवाप्स्यसि ६ ग घ. मेतदुरुश्रोणि ख. मेतत्तुसुश्रोणि ७ घ. सुदुष्ट. ८ ङ. छ. झ. ट. दीनस्यताम्राश्रुकलस्य. घ. ताम्राश्रुमुखस्य ९ ख. भयमोहमूच्छितः. १० क. ग- छ. झ ञ ट मतुष्टां. ११ झ ठ. विचेष्टमान १२ ङ च छ. झ ञ ट मुत्प्रेक्ष्य १३ घ ङ छ. झ ञ ट ऐक्ष्वाक. १४ क. ख. ग. ङ–ट. कृत्वेव. सर्गः १४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । आहुः स॒त्यं हि परमं धर्म धर्मविदो जनाः ॥ सत्यमश्रित्य हि मया त्वं च धर्मप्रचोदितः ॥ ३ ॥ संश्रुत्य शैव्यः श्येनाय स्वां तनुं जगतीपतिः ॥ प्रदाय पक्षिणे राजञ्जगाम गतिमुत्तमाम् ॥ ४ ॥ तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे || याचमाने खके नेत्रे उद्धृत्याविमना ददौ ॥ ५ ॥ सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः ॥ सत्यानुरोधात्समये वेलां स्वां नातिवर्तते ॥ ६ ॥ सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः ॥ सत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥ ७ ॥ सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः ॥ स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम ॥ ८ ॥ धर्मस्येहांभिकामार्थ मम चैवाभिचोदनात् || प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ ९ ॥ समयं च मँमाद्येमं यदि त्वं न करिष्यसि ॥ अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ १० ॥ एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया || नाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥ ११ ॥ उद्धान्तहृदयश्चापि विवर्णवदनोऽभवत् || स धुर्यो वै परिस्पन्दन्युगचक्रान्तरं यथा ॥ १२ ॥ विषैलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः ॥ कृच्छ्राद्वैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ १३ ॥ यस्ते मन्त्रकृतः पाणिरौ पापे मया धृतः ॥ तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥ १४ ॥ प्रयाता रजनी देवि सूर्यस्योदयनं प्रति ॥ अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ॥ १५ ॥ ८८ यां । “ मर्यादाधारणास्थिति: " इत्यमरः । स्थातुम- | अभिकामार्थ प्रीत्यर्थे । धर्माभिवृद्ध्यर्थमितियावत् । र्हसि ॥ २ ॥ इदमेवयुक्तमितिदर्शयति – आहुरित्यादि- मम प्रियाया इतिशेषः । समनस्कत्वज्ञापनायत्रिरित्युक्तं ना। सत्यरूपंधर्ममाश्रित्यहिमयाप्रचोदितः ॥ ३ ॥ प्रा- ॥ ९ ॥ समयं रामविवासनं | परित्यक्ता उपेक्षिता णसङ्कटेकथंसत्यंपालनीयमित्यत्राह– संश्रुत्येत्यादिना ॥ ४॥ याचमानेब्राह्मणे अविमना : सुप्रसन्नमना: सन् | नेत्रेददौ तस्माइतिशेषः ॥ ५ ॥ सरितांपति: समुद्रः। मर्याददा॑सत्यमन्वितः वेलांनातिवर्ततइतिमर्या- दारूपंसत्यंप्राप्तःसन् । सत्यानुरोधात् स्वकृतसत्यानुव- र्तनात् । समये संकल्पितकाले । स्वांवेलां स्वल्पामपि नातिवर्ततइतिसंबन्धः।।६।। सत्यमेवएकपदंब्रह्म एकं मु- ख्यं । “एके मुख्यान्यकेवला:" इत्यमरः । पद्यतइतिपदं ॥ १० ॥ एवं त्रिर्ब्रवीमीत्येवं । पाशं सत्यपाशं । उन्मोक्तुं मोचयितुं । बलि: महाबल: । इन्द्रकृतं इन्द्रद्वारोपेन्द्रकृतं । पाशं पदत्रयदानप्रतिज्ञारूपं पद- त्रयादानान्निगलंवा ॥ ११ ॥ सः राजा | युगचक्रयो - रन्तरंपरिस्पन्दन् गच्छन् । धुर्योयथा अनड्डानिव | उद्धान्तहृदयोविवर्णवदनञ्चाभवत् ॥ १२ ॥ विह्वला- भ्यांक्षुब्धाभ्यां । अपश्यन्निव अन्धइव स्थितः भूमिपः । परमप्राप्यं ब्रह्मेत्यर्थः। यद्वा एकंपदंप्रणवरूपंवाचकंयस्य कृच्छ्रात् लब्धेन धैर्येण संस्तभ्य दुःखातिशयजनित- क्षोभंनिरुद्ध्येत्यर्थः ॥१३ ॥ हेपापे अग्नौ अग्निसमीपे । तत्तथा " ओमित्येकाक्षरंब्रह्म ” इतिस्मृतेः । सत्येध- र्मःप्रतिष्ठितः सत्यमेवधर्मस्य पराकाष्ठेत्यर्थः । अक्षयावे- सामीप्येसप्तमी । मन्त्रकृतः मन्त्रसंस्कृतः । यः पाणि- दाश्चसत्यमेव प्राधान्येनप्रतिपादयन्तीत्यर्थः । परं प्रयो- र्मयाधृतः तंत्यजामि तत्प्रयुक्तव्यवहारंत्यजामीत्यर्थः । जनं । सत्येनैवाप्यते ॥ ७ ॥ अत्रादौतस्मादित्युपस्का- अतएव स्वजं स्वस्माज्जातमपि । तवपुत्रं त्वयासहत्य- यै । धृता स्थिरा । वरदः सर्वेषांसर्ववरप्रदः ॥ ८ ॥ | जामि ॥ १४ ॥ उदयनंप्रति उदयंप्रतिलभ्य त्वरयि- प्रतिज्ञायइदंदानं पापंअनिष्टमिवकृत्वामत्वेत्यर्थः ॥ २ ॥ शि० विकलाभ्यां दर्शनकलारहिताभ्यां ॥ १३ ॥ . [ पा० ] १ ङ. छ. झ. माश्रित्यच. २ ङ. छ. झ. ट. वंघर्मप्रतिचोदितः क. ख. ग. च. ज. अ. लंचधर्मप्रचोदितः. ३ क. ख. ग. ङ. च. छ. झ ञ ट राजा. ४ क. घ. च. याच्यमानः ५ क. ग. घ. ज. उद्धृत्यसुमना ६ ख. सत्यसंमितः. ७ ग. घ. छ. स्वांवेलां. ८ क. ख. ग. च – ट. सत्येनावाप्यते. ९ ख. ङ. च. छ. झ ञ ट धर्मस्यैवाभि. ग. घ. ज. धर्मस्यहित. क. सधर्मस्याभि. १० क. ख. ड–झ. ट. ममार्यैनं. ११ घ. ज. यदिनत्वं १२ क. ग. घ. ज. चक्रान्तरंगतः. ङ. चक्रान्तरेयथा १३ ङ. झ ट विकलाभ्यां छ. विकृताभ्यां• १४ ख. घ, ङ. छ. झ. ट. संत्यजामि १५ घ. ज. वापि, १६ ङ, छ. झ. ट. अभिषेकाम हिजनः वा. रा. ४१ श्रीमद्वाल्मीकिरामायणम् ।" [ अयोध्याकाण्डम् २ १२ रामाभिषेक संभारैस्तदर्थमुपकल्पितैः ॥ रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ १६ ॥ त्वया सपुत्रया नैव कर्तव्या सलिलक्रिया || व्याहन्तास्य शुभाचारे यदि रामाभिषेचनम् ॥ १७ ॥ ने च शक्नोम्यहं द्रष्टुं दृष्ट्वा पूर्व तथासुखम् || हतहर्ष निरानन्दं पुनर्जनमवाङ्मुखम् ॥ १८ ॥ तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः ॥ प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी ॥ १९ ॥ ततः पापसमाचारा कैकेयी पार्थिवं पुनः ॥ उवाच परुषं वाक्यं वाक्यज्ञा रोषमूच्छिता ॥ २० ॥ किमिदं भाषसे राजन्वाक्यं गररुजोपमम् || आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ २१ ॥ स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् || निस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥२२॥ स नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः || राजा प्रचोदितोऽभीक्ष्णं " कैकेयीमिदमब्रवीत् ॥ २३ ॥ धर्मबन्धेन बद्धोमि नष्टा च मम चेतना ॥ ' ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ २४ ततः प्रभातां रजनीमुदिते च दिवाकरे || पुण्ये नक्षत्रयोगे च मुहूर्ते च समाहिते ॥ २५ ॥ वसिष्ठो गुणसंपन्नः शिष्यैः परिवृतस्तदा ॥ उपगृह्याशु संभारान्प्रविवेश पुरोत्तमम् ॥ २६ ॥ सिक्तसंमार्जितपथां पताकोत्तमभूषिताम् || विचित्रकुसुमाकीर्णा नानास्रग्भिर्विरोजिताम् ॥ २७ ॥ संहृष्टमनुजोपेतां समृद्धविपणापणाम् || महोत्सवसमाकीर्णा राघवार्थे समुत्सुकाम् ॥ २८ ॥ चन्दनागरुधूपैश्च सर्वतः परिधूपिताम् || तां पुरीं समतिक्रम्य पुरंदरपुरोपमाम् ॥ २९ ॥ ददर्शान्तःपुरं" श्रेष्ठं नानाद्विजगणायुतम् || पौरजानपदाकीर्ण ब्राह्मणैरुपशोभितम् || यज्ञविद्भिः सुसंपूर्ण सदस्यैः परमद्विजैः ॥ ३० ॥ व्यतीतिसंबन्धः ॥ १५ ॥ तदर्थ रामाभिषेकार्थ | उप- | धिसदृशमित्यर्थः । अङ्गेतिसंबोधनंवा । अलिष्टं अक्लेशं- कल्पितैः रामाभिषेक संभारै: रामाभिषेकसामग्रीभिः सहगुरुजनस्त्वरयिष्यतीतिपूर्वेणसंबन्धः । यद्वा अभि- षेकसामग्र्येवसलिलक्रियासामग्रीभवत्वित्यर्थः ॥१६॥ व्याहन्तासीति लुण्मध्यमपुरुषैकवचनं ||१७|| तथा सुखं तादृशसुखयुक्तं । जनंदृष्ट्वा पुनः हतहर्ष हतहर्षवि- कारं । निरानन्दं अतएवावाङ्मुखं जनंद्रष्टुं शक्नोमि ॥ १८ ॥ तस्यब्रुवतः तस्मिनब्रुवतीत्यर्थः । पुण्येत्युक्तिः |न्तमेकंवाक्यं । प्रभातांरजनीं अनन्तरं रामदर्शनसंभवात् ॥ १९॥ रोषमूच्छिता क्रो- समाहिते सन्निहितेसति ॥ २५ ॥ प्रविवेशपुरोत्तम- धेनव्याप्ता ॥ २० ॥ गररुजोपमं विषजनितव्याधि- | मित्यनेनवसिष्ठोनगरबाह्यसरय्वांस्नानाद्यनुष्ठानंकृत्वा सदृशं । अङ्गरुजोपममितिपाठेसर्वाङ्गव्याप्तमहाव्या- पुरी॑प्रविष्टवानित्यवगम्यते ||२६ – २७|| समृद्धविप - यथाभवतितथा । आनाययितुमितिसंबन्धः ॥ २१- २२ ॥ नुन्नः व्यथितः । प्रतोदेन तोत्रेण । अभी- क्ष्णं पुनःपुनः | “पुनः पुनश्शश्वदीक्ष्णमसकृत्समा: " इत्यमरः ॥ २३ ॥ धर्मबन्धेन धर्मपाशेन बद्धोस्मीत्य- नेनरामविवासनंमनागनुज्ञातं । द्रष्टुमिच्छामि गमना- पूर्वमितिशेषः ॥ २४ ॥ ततइत्यादिपरमद्विजैरित्य- प्रभातायांरजन्यां । क्रोधातिशयेनोक्तमेवार्थेपुनराह– सपुत्रयेति ॥ १७ ॥ ति० तथामुखं तादृशमुखवन्तं । ऊर्ध्वविकसितमुखं ॥ १८ ॥ ति० कृतकृत्यः कृतशौचादिकृत्य: । “कृत्ये" इत्यावश्यकेकृत्यप्रत्ययः ॥ २२ ॥ ति० यष्टिमद्भिरितिब्राह्मण विशेषणम् । “धार- येद्वैवी॑ष्टं” इतिस्नातकधर्मप्रकरणोक्तः । यद्वा यष्टिमद्भिरित्यस्य तद्धरैराजसेवकै रित्यर्थः ॥ ३० ॥ [ पा० ] १ क. ख. ग. ङ. च. छ. झ ञ ट सपुत्रयात्वया २ च. ज. नचशक्तोस्म्यहं. क. छ. झ. ज. ट. नशक्तो- यांस्म्यहं ख. अशक्तोस्म्यशुभं. ३ घ. झ. मुखम् ४ झ. तथानन्दं ५ ख पुनर्दीन. ६ ज. कथां. ७ घ ङ च छ. झ. जं. ट. मालिनी. ८ ग. घ. ज. क्रोध. ९ ख ग घ. वाक्यमङ्गरुजोपमम् कं. मेऽङ्गरुजोपमम् १० क. रामंपुत्र. ११ ख. ङ. च. छ. झ ञ ट तुन्नइव: १२ ङ. छ. झ. ट. कैकेय्यावाक्यं. १३ ख. ज्येष्ठ पुत्रं. १४ क. – ट. समागते. १५ ङ. छ. झ. ट. स्तथा १६ च कुसुमोत्कीर्णो. क. कुसुमास्तीर्णी. १७ क. ख. च. छ. भूषिताम्. १८ ङ. छ. झ. ट. समायुक्तां. १९ ख. पुरश्रेष्ट॑ ङ. च. छ. ट. पुरंश्रीमन्नाना. झ ञ पुरंश्रीमान्नाना ध्वज २० ङ. छ. झ ट यष्टिमद्भिः २१ ङ. झ, ट. सदश्वैः परमार्चितैः च ञ सदस्यैः परमार्चितैः, सर्गः १४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम् ॥ वसिष्ठः परमप्रीतः परमर्षिर्विवेश च ॥ ३१ ॥ सत्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ॥ द्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम् ॥ ३२ ॥ तमुवाच महातेजाः सूतपुत्रं विशारदम् || वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥ ३३ ॥ इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः || औदुंबरं भद्रपीठमभिषेकार्थमाहृतम् ॥ ३४ ॥ सर्वबीजानि गन्धा रत्नानि विविधानि च ॥ क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ||३५|| अष्टौ च कॅन्या रुचिरा मत्तश्च वरवारणः ॥ चतुरश्वो रथः श्रीमान्नित्रिंशो धनुरुत्तमम् ॥ ३६ ॥ वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् || श्वेते च वालव्यजने भृङ्गारच हिरण्मयः ॥ ३७ ॥ हेमदामपिनद्धश्च ककुद्मान्पाण्डुरो वृषः | केसरी च चतुर्दष्ट्रो हरिश्रेष्ठो महाबलः ॥ ३८ ॥ सिंहासनं व्याघ्रतनुः समिद्धश्च हुताशनः ॥ सर्ववादित्रसङ्घाच वेश्याञ्चालङ्कृताः स्त्रियः ॥ ३९ ॥ आचार्या ब्राह्मणा गाव: पुण्याच मृगपक्षिणः ॥ पौरजानपद श्रेष्ठा नैगमाथ गणैः सह ॥ ४० ॥ एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः ॥ अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ॥ ४१ ॥ त्वरयव महाराजं यथा समुदितेऽहनि || पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥ ४२ ॥ इति तस्य वचः श्रुत्वा स्रुतपुत्रो महात्मनः ॥ स्तुवन्नृपतिशार्दूलं प्रवेश निवेशनम् ॥ ४३ ॥ तं तु पूर्वोदितं वृद्धं द्वारस्था राजसंमतम् || न शेकुरभिसंरोढुं राज्ञः प्रियचिकीर्षवः ॥ ४४ ॥ स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् || वाग्भिः परमतुष्टीभिरभिष्टोतुं प्रचक्रमे ॥ ४५ ॥ ततः सृतो यँथाकालं पार्थिवस्य निवेशने || सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ।। ४६ ।। यथा नन्दति तेजस्वी सागरो भास्करोदये ॥ प्रीतः प्रीतेन मनसा तथाऽऽन्दघनः स्वतः ॥४७॥ । णापणां समृद्धाःविपणाःविक्रय्याः येषांतेसमृद्धविपणाः | ॥ ३४ ॥ क्षौद्रं मधु ॥ ३५ ॥ चतुरश्वोरथःश्रीमान्नि- आपणाःनिषद्याःयस्यांतां । समुत्सुकां समुत्सुकजनां स्त्रिंशोधनुरुत्तममित्यत्र तु इतिगायत्र्याश्चतुर्थाक्षरं । ।। २८–३० ।। तंजनं पौरादिजनं । व्यतिचक्रामे- निस्त्रिंशः खड्गः || ३६|| भृङ्गारः कनकालुका |॥३७॥ त्यनेनान्तःपुरद्वारवेदिकांप्राप्त इतिगम्यते । विवेश वेदि- केसरी प्रशस्तकेसरः । हरिश्रेष्ठः अश्वोत्तमः।।३८-३९।। कायामितिशेषः ।। ३१ || विनिष्क्रान्तं स्वगृहादिति व्याघ्रतनुः व्याघ्रचर्मेत्यर्थः । नैगमाः वणिजः । “नै- शेष: । द्वारे अन्तःपुरद्वारे । प्रियदर्शनमित्यनेनाभि- षेकार्थमात्मानमलङ्कृत्यागतइत्युक्तं ॥ ३२ ॥ क्षिप्रमा- गमोवाणिजोवणिक्” इत्यमरः ॥४०–४१।। समुदि- ते सम्यग्व्यक्ते ।। ४२–४३ ।। पूर्वोदितं अयंसर्वदा चक्ष्वेति वसिष्ठः प्रोवाचेतिसंबन्धः || ३३ || काञ्चनाः काञ्चनमयाः। गङ्गोदकघटाः गङ्गोदकपूर्णघटाः । अत्र अनिवार्यइति राज्ञापूर्वमुक्तं ॥ ४४ ॥ अजज्ञिवान् आहृतमित्येतद्वचनव्यत्ययेनसंबध्यते । इमेइतिच्छेदम- | अज्ञातवान् ॥ ४५ ॥ यथाकालं प्रातःकालाई |॥ ४६॥ पि। सागरेभ्यआहृताइमेउदकघटा इत्यध्याहारेणयोज्यं भास्करोदयेपिसमुद्रवृद्धिरस्त्येव । यद्वा भासःकरोती- ति० भृङ्गारः कनकालुका | दत्तूरकुसुमसदृशहिरण्मयपात्रं ॥ ३७ || ती० नैगमाः श्रेणीमुख्याः अध्यापकावा ॥ ४० ॥ ती० भास्करोदये भासःकरोतीतिव्युत्पत्त्याभास्करः पूर्णचन्द्रः तस्योदये । प्रीतेन प्रतिफलितचन्द्रतेजसाप्रीतेन । [ पा० ] १ ङ. च. झ ञ परमर्षिभिरावृतः क. ङ. ज. परमर्षिर्विवेशह. २ क – छ. झ. न. ट. मनुजसिंहस्य. ३ घ. समुद्रेभ्यश्च. ४ ख. छ. मागतम्. ५ ख रुचिराः कन्या: ६ छ. श्वेतंचवालव्यजनं. ७ ङ. च. छ. झ. ज. भृङ्गारंचहिरण्मयम्. ट. शृङ्गारंचहिरण्मयम्. ८ ङ. च. छ. झ ञ ट . समिधच. ९ ङ. च. छ. झ. न. ट. सर्वे. १० क. ख. वैश्याचा ११ ङ. च. छ. झ. ञ. ट. पुष्ये १२ झ ट महाबलः १३ ख. ङ-ट. राजसंमताः १४ ख. ग. घ. ज. सान्त्वाभिः घ. हृयाभिः, १५ ङ. छ. झ. ट. यथापूर्वे. १६ कट. नन्दयनस्स्वतः ग. घ. ज. नन्दयनस्सदा. ख. ङ. छ. झ ञ ट नन्दयनस्ततः क. च. नन्दयनस्तथा. ६८ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः || सोजयदानवान्सर्वोस्तथा त्वां बोधयाम्यहम् ॥ ४८ ॥ वेदा: सेहाङ्गविद्याश्च यथा द्यात्मभुवं विभुम् ॥ ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥४९॥ आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् ॥ बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ॥ ५० ॥ उत्तिष्ठाशु महाराज कृतकौतुकमङ्गलः ॥ विराजमानो वपुषा मेरोरिव दिवाकरः ॥ ५१ ॥ सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि || वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ ५२ ॥ गता भगवती राँत्रिः कृतं कृत्यमिदं तव || बुध्यस्ख नृपशार्दूल कुंरु कार्यमनन्तरम् ॥ ५३ ॥ उँदतिष्ठत रामस्य समग्रमभिषेचनम् ॥ पौरैजानपदैश्चापि नैगमैश्च कृताञ्जलिः ॥ ५४ ॥ स्वयं वसिष्ठो भगवान्ब्राह्मणैः सह तिष्ठति || क्षिप्रमाज्ञाप्यतां राजत्राघवस्याभिषेचनम् ॥ ५५ ॥ यथा ह्यैपालाः पशवो यथा सेना नायका || यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् ॥५६॥ एवं हि भवता राष्ट्र यत्र राजा न दृश्यते ॥ ५७ ॥ १८ इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्यवत् ॥ अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥ ५८ ॥ तैतः तः स राजा तं सूतं सन्नहर्षः सुतं प्रति ॥ शोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः ॥ वाक्यैस्तु खलु मर्माणि मैम भूयो निकृन्तसि ॥ ५९ ॥ तिव्युत्पत्त्याभास्करश्चन्द्रः ॥ ४७-४८ ॥ सहाङ्ग - | मेरुसंबद्धरथाक्षद्वारेतिज्ञेयं ॥ ५१-५२ ॥ सर्वान- विद्याः अङ्गभूतशिक्षादिविद्यासहिताः । ब्रह्माणंबोध- न्दकररामाभिषेकमहोत्सवोपयुक्तत्वाद्रात्रिर्भगवतीति यन्ति सृष्टषुपयोगितत्तदर्थबोधंजनयन्ति । तथाहम- स्तूयते ॥ ५३॥ उदतिष्ठतेति । “उदोनूर्ध्वकर्मणि” इ- नुः “नामरूपंचभूतानांकृत्यानांचप्रपञ्चनं । वेदशब्दे- त्यात्मनेपदं । उपस्थितमित्यर्थः । अभिषेचनं अभिषे- भ्यएवादौदेवादीनांचकारसः” इति ॥ ४९ ॥ भूतधरां कसाधनं । उपतिष्ठतीतिपाठान्तरम् ॥ ५४–५७॥ सर्वप्रा॒णिधरा॑ । प्र॒थिवी॑ींबोधयति । विशेषणद्वाराष्ट्र- सान्त्वपूर्व सामपूर्वं । “सामसान्त्वं” इत्यमरः । अ- थ्वीबोधनं । अद्यबोधयामीत्यन्वयः ॥ ५० ॥ कृत- कौतुकमङ्गलः कृतंकौतुकहेतुभूतंमङ्गलाचरणंयेनसत- र्थवदितिनिर्देशः प्रातःकालप्रबोधस्यसर्वविजयहेतुत्वा- थोक्तः । सर्वानन्दोत्पादनायकृतदेहालङ्कारइत्यर्थः । त् ॥ ५८ ॥ सुतंप्रतिसन्नहर्षः नष्टहर्षः। भूयोनिकृ- यद्वा कौतुकं उत्सवः कृतोत्सवार्थमङ्गलानुष्ठानइत्य- न्तसि कैकेयीवाक्यकृत्तानिमर्माणिभूयोप्यनुचितका- र्थः । मेरोर्दिवाकरइव दिवाकरस्यप्रधानमेरोरुत्थानं लस्तुतिभिर्निकृन्तसीत्यर्थः । अत्रइतिशब्दोध्याहार्यः मनसा प्रीतःसागरोयथानन्दतितथाआनन्दघन: आनन्दपूर्णस्सनुस्खतोनन्द नन्दय । प्रजाइतिशेषः । तथानन्दघनइत्यत्र नन्दआनन्दघनइतितन्त्रेणपदच्छेदः । ति० भास्करोदये तत्काले प्रत्यूर्मिप्रतिफलितरवितेजसा तेजस्वीसागरोयथास्नातुकामानूनन्द- तिनन्दयति तथानोस्मान्त्रीतेनतुष्टेनमनसाप्रीतः अस्मद्विषयकप्रीत्याश्रयस्सन् नन्दय । यत्तु भास्करचन्द्रइति तत्प्रसिद्धिविरुद्धम् | शि० अभास्करइतिच्छेदः | भास्करसदृशइत्यर्थः । सचन्द्र एवेतिकेचित् ॥ ४७ ॥ ति० यथाचन्द्रसहितोरविःउदयास्तमयाभ्यां पृथिवीं तत्स्थंजनंबोधयतितद्वच ॥ ५० ॥ ति० नैगमोवणिग्वर्गः ॥ ५४ ॥ ८ ख. ग. घ च ज ञ ट. [ पा० ] १ ख. योऽजयत् २ क ख घ – ट. सहाङ्गाः . ग. साङ्गाव. ३ च. चात्मभुवं. ङ. स्वात्मभुवं. ख. ह्यात्मभवं. क. ख. ग. ङ. च. छ. झ ञ ट . भुवंप्रभुम्. ४ क. च. आदित्याः ५ च. बोधयन्त्यत्र. क. बोधयन्त्यद्य. ६ च. उत्तिष्ठत्वं. ङ. छ. झ ञ उत्तिष्ठ सुमहा. ७ ख. ग. घ. च. ज. ञ रात्रिरहरिशवमुपस्थितम् प्रतिबुध्यस्वराजर्षे. ९ च ञ. कृत्यंमहदुपस्थितम्. ज. कृत्यंकृतमिदंतव. ख. ग. घ. ट. कृतंकृत्यमिदंतव. १० क. ख. घ. च. ज. उपतिष्ठति. ११ ङ. छ. झ. जानपदाञ्चापिनैगमाश्च ट जानपदश्चापिनैगमश्च. घ. जानपदैश्चैव १२ क. च. ज. कृतात्मभिः. १३ क. ख. ङ. च. छ. झ ञ. ट. अयं. १४ ख. ह्यगोपाः १५ क. ग. च. छ. ट. ह्यनायकाः. घ. ह्यपालका. १८ ङ. छ. झ. ट. एवं. १९ च. मिहार्थवत् २० ग. अभ्युदीर्यंत. २१ ङ. छ. १६ घ. भवता. १७ ख. विद्यते. झ. ज. ट. ततस्तु. २२ घ. ममभूयोनिकृन्तसे. क. ख. भूय एवनिकृन्तसि. 1 संर्ग: १४ ] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । ६९ • सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् || प्रगृहीताञ्जलिः किंचित्तस्माद्देशादपाक्रमत् ।। ६० ।। यदा वक्तुं स्वयं दैन्यान्न शशांक महीपतिः ॥ तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥ ६१ ॥ सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ॥ प्रजागरपरिश्रान्तो निंद्राया वशमेयिवान् ॥ ६२ ॥ तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् || राममानय भद्रं ते नात्र कार्या विचारणा ॥ ६३ ॥ [अश्रुत्वा राजवचनं कथं गच्छामि भामिनि ॥ तच्छ्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत् ॥ सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् ] ॥ ६४ ॥ स मन्यमानः कल्याणं हृदयेन ननन्द च || निर्जगाम च संप्रीत्या त्वरितो राजशासनात् ।। ६५ ।। सुमत्रश्चिन्तयामास त्वरितं चोदितस्तया || व्यक्तं रीमाभिषेकार्थमिहायाँस्यति धर्मवित् ।। ६६ ।। इति सूतो मतिं कृत्वा हर्षेण महता वृतः ॥ निर्जगाम महाबाहू राघवस्य दिदृक्षया ।। ६७ ।। सागरहदसङ्काशात्सुमत्रोन्तःपुराच्छुभात् ॥ निष्क्रम्य जैनसंबाधं ददर्श द्वारमग्रतः || ६८ ॥ ततः पुरस्तात्सहसा " विनिर्गतो महीपतीन्द्वारगतो विलोकयन् ॥ ददर्श पौरान्विविधान्महाधनानुपस्थितान्द्वारर्मुपेत्य विष्ठितान् ॥ ६९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्दशः सर्गः ॥ १४ ॥ ॥ ५९ ॥ करुणं दीनवाक्यं ॥ ६० || मन्त्रज्ञा राज- | त्समुद्रस्थह्रदौपम्यं । जनसंबाधं जनैर्निबिडं ॥ ६८ ॥ नीत्यनुसारेणस्वकार्योचित विचारज्ञेत्यर्थः ॥ ६१ ॥ र- जनीमितिअत्यन्तसंयोगेद्वितीया । प्रजागरो निद्राक्षय: ॥ ६२ ॥ विचारणेत्यनन्तरमितिशब्दोऽध्याहर्तव्यः । इतिप्रत्युवाचेत्यन्वयः ॥ ६३-६४ ॥ राजशासना- दित्युक्तिः राजसंमत मितिबुद्ध्या ॥ ६५ - ६७ ॥ सागरहदः समुद्रान्तर्गतहदः । पुरान्तर्वर्त्यन्तःपुरत्वा- पुरस्तात् अग्रे | महीपती विलोकयन् पश्चात् पौरानद- दर्श | महाधनान् उपहारपाणीन् । उपस्थितान् उपस्था- नं सदः कुर्वतः ॥ ६९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्ड- व्याख्याने चतुर्दशः सर्गः ॥ १४ ॥ ति० कल्याणंमन्यमानःकदाचिद्रामं दृष्ट्वातस्मिन्प्रीतिक रिष्यतीतिमन्यमानः । यद्वाअस्मिन्नवसरेराम दर्शनमेवकल्याणमन्यमानः । मृतिसमयत्वात् । यद्वादेवानामृषीणांचकल्याणमन्यमानः । अतएवहृदयेनननन्दनतुब हिस्तञ्चिह्नमितिभावः ॥ ६५ ॥ ति० निर्गमनकालेपुनस्त्वरितमानयेतितया कैकेय्याप्रेरितश्चिन्तयामास | किमित्येषाभूयस्त्वरयतीतिचिन्ता | व्यक्तंरामाभिषेकार्थमेवै- षात्वरयति । इहधर्मराट् दशरथः । आयस्यति आयासवान्भवति । प्रयासबाहुल्येनप्रायोबहिर्नागमिष्यतीतिमतिंकृत्वेत्यन्वयः । शि० धर्मराट् दशरथः । इद्द अभिषेकशालायां | व्यक्तंयथास्यात्तथाआयास्यति इतिमतिंकृत्वा ॥६६॥ ति० महीपतेर्द्वारगतान् अधिकारिणः । विलोकयन् ॥ ६९ ॥ इतिचतुर्दशस्सर्गः ॥ १४ ॥ । [ पा० ] १ घ. कामहर्ष. २ ङ. छ. झ. ट. निद्रावशमुपागतः क – घ. च. ज. ज. निद्रायावशमागतः ३ इदमर्धत्रयं ङ. च. छ. झ ञ ट दृश्यते. ४ क. ङ. छ. झ ञ ट सप्रीत्या. ५ क ख ग घ. त्वरितचोदितः ६ ङ. छ. झ. ट. रामाभिषेकार्थे. क. ख. घ. ज. रामोभिषेकार्थे. ७ट. मिहायस्यति. ८ ङ. छ. झ. ट. धर्मराद्. क. ख. च. अ. धर्मभाक्. ९ ङ. छ. झ ट पुनः १० ङ. छ. झ ञ ट महातेजाः ज. महावेगात्. ११ क. ज. संबाधां. १२ क. ख. ङ. च. छ. . झ ञ ट विनिस्टतो. १३ क महीभृतो. क. घ. ङ. छ. झ ञ ट महीपतेद्वारगतान् ख. महीपतिद्वारगतान. १४ क. घ. च. ज. म. महाजनान्. १५ ख झ. निष्ठितान्. ७० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ पञ्चदशः सर्गः ॥ १५ ॥ रामानयनायान्तः पुरान्निर्गच्छतासुमन्त्रेणाभिषेचनिकसामग्रीसजीकरणपूर्वकंराजागमनप्रतीक्षणेनद्वारितिष्ठतांब्राह्मणादीना- मुपायनपाणीनांमहीपतीनांचावलोकनेनपुनरन्तःपुरप्रवेशेनस्तुति पूर्वकंराज्ञितनिवेदनम् ॥ १ ॥ तथापुनर्दशरथचोदनयारामा- नयनायतदन्तःपुरप्रवेशनम् ॥ २ ॥ तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः || उपतस्थुरुपस्थानं सहराजपुरोहिताः ॥ १ ॥ अमात्या बलमुख्याश्च मुख्या ये निगमस्य च ॥ राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गताः ॥ २ ॥ उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि || लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते ॥ अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् ॥ ३ ॥ काञ्चना जलकुंभाच भद्रपीठं स्वलंकृतम् || रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा ॥ ४ ॥ गङ्गायमुनयो: पुण्यात्सङ्गमादाहृतं जलम् ॥ याचान्याः सरितः पुण्या इदाः कृपाः स॒रांसि च ॥५॥ प्राग्वाहाचोर्ध्ववाहांश्च तिर्यग्वाहास्समाहिताः ॥ ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः ॥ ६ ॥ [अष्टौ च कन्या रुचिरा मत्तथ वरवारणः] ॥ सँलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥ पद्मोत्पलता भान्ति पूर्णाः परमवारिणा ॥ ७ ॥ क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः || वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः ॥ [लीलावत्यः सुभ्रुवश्च लोलनेत्राश्च सर्वशः] ॥ ८ ॥ चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभूषितम् ॥ सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ॥ ९ ॥ चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम् || सज्जं द्युतिकरं श्रीमदभिषेकेंपुरस्कृतम् ॥ १० ॥ पाण्डुरश्च वृषः सज्जः पाण्डुरोश्वश्व संस्थितः ॥ प्रसृतश्च गजः श्रीमानौपवाः प्रतीक्षते ॥ ११ ॥ अथरामाभिषेकसामग्रीसन्निधानमाहपञ्चदशे । उ- | र्ध्ववाहा: प्रत्यग्वाहाः इत्यप्याहुः । ऊर्ध्वाद्वहन्तीत्यूर्ध्व- ष्य उषित्वा । उपस्थानं सदः ॥ १ ॥ निगमस्य पु- वाहाः निर्झराइतिकेचित् । तिर्यग्वाहाः दक्षिणोत्तरा- रस्य। “निगमोनिश्चयेवेदेपुरेपथिवणिक्पथे” इतिवैज- भिमुखप्रवाहाः । गण्डकीशोणभद्रादयः ॥ ६ ॥ क्षी- यन्ती ॥ २ ॥ उपकल्पितं अभिषेकार्थद्रव्यजातमिति रिभिः अश्वत्थोदुंबरादिभिः । पूर्वजलकुंभमात्रमुक्तं शेषः।।३।। उपकल्पितमेवप्रपञ्चयति – काञ्चनाइत्या- अत्रतद्विशेषइतिनपुनरुक्तिः ॥ ७ ॥ क्षौद्रं मधु । सु- दि । अत्रभान्तीत्यनुषज्यते ॥ ४ ॥ आहृतं वर्ततइति मनसः कुसुमानि | शुभाचारा: अञ्जनस्रगलङ्करणा- शेषः । याश्चान्यास्सरितइत्यत्रताभ्यश्चेत्यनुकृष्याहृत- | दिमङ्गलवेषयुक्ताः ॥ ८ ॥ चन्द्रांशुविकचप्रख्यं वि मितिपूर्वेणसंबन्धः । येचदाःकूपाः यानिसरांसि | कचचन्द्रांशुसदृशं । विकचत्वंविस्तृतत्वं । यद्वा चन्द्रां- अत्रतुतेभ्यइत्यध्याहारः । आहृतंजलमितिपूर्वेणसंब- शवइवविकचा विस्तृताप्रख्याकान्तिर्यस्यतत्तथा । का- न्धः ॥ ५ ॥ प्राग्वाहाः पूर्वाभिमुखप्रवाहाः । गोदा- | चनं काञ्चनदण्डं । सज्जं गन्धपुष्पादिभिरलङ्कृतं वरीकावेर्यादयः । ऊर्ध्ववाहा: ऊर्ध्वोद्गतप्रवाहाः । ॥ ९ ॥ अभिषेक पुरस्कृतं अभिषेकायपुरस्कृतं ||१०|| नैमिषारण्यस्थब्रह्मावर्तरुद्रावर्तादिसरोविशेषाः । ऊ- प्रसृतः प्रकर्षेणस्रवन्मदः । औपवाह्यः राजवाह्यः । ति०उपस्थानं राजद्वारं । अधिकरणेल्युट् ॥ १ ॥ ति० निगमः वणिक्समूहः ॥ २ ॥ ति० रामस्यजन्म जन्मनिस्थितेज- न्मकालस्थेकर्कटलग्नेचप्राप्ते ॥ ३ ॥ अभिषेकाय अभिषेकार्थे । उपकरणं उपकल्पितं सिद्धमित्यर्थः । जलकुंभाःआनीताः । अलङ्क- तंभद्रपीठंस्थापितं ॥४॥ ति० क्षीरिणः । क्षीरपूर्णाः । क्षीरमजलं | ङीबभावआर्षः । स० नदाइत्यध्याहृत्यलिङ्गानुपपत्तिकेचित्परि- [पा०] १ घ.च. छ. येचान्ये २ घ. अभिषेकार्थे. ३ क. ङ. छ. झ ञ ट . स्सुसंगताः ४ क. द्विजैश्चपरि. ५ ङ. छ. झ. ञ. ट. तिर्यग्वाहाश्चक्षीरिणः ६ इदमर्धे झ. दृश्यते ७ ङ. छ. ज झ ञ ट सजला: ८ इदमर्धे ग. घ. च. ज. दृश्यते. ९ ङ. च. छ. झ. ट. पाण्डुरं, १० ङ. च. छ. झ. ब. ट. पुरस्सरम्. ११ च. छ. झ. ञ. ट. पाण्डुराश्वश्च १२ क. ग..घ. ज. सुस्थितः. सर्गः १५] . श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ७१ अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः ॥ वादित्राणि च सर्वाणि वन्दिनश्च तथाऽपरे ॥१२॥ इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ॥ तथाजातीयमादाय राजपुत्राभिषेचनम् ।। १३ ।। ते राजवचनात्तत्र समवेता महीपतिम् || अपश्यन्तोऽब्रुवन्को नु राज्ञो नः प्रतिवेदयेत् ॥ १४ ॥ न पश्यामश्च राजानमुदितच दिवाकरः || यौवराज्याभिषेकञ्च सज्जो रामस्य धीमतः ॥ १५ ॥ इति तेषु ब्रुवाणेषु सार्वभौमान्महीपतीन् || अब्रवीत्तानिदं सर्वान्सुमत्रो राजसत्कृतः ॥ १६ ॥ रामं राज्ञो नियोगेन त्वरया प्रस्थितो स्म्यहम् ॥ पूज्या राज्ञो भवन्तस्तु रामस्य च विशेषतः ॥१७॥ अयं पृच्छामि वचनात्सुखमायुष्मतामहम् || राज्ञः संप्रतिबुद्धस्स यच्चागमनकारणम् ॥ १८ ॥ इत्युक्त्वाऽन्तःपुरद्वारमाजगाम पुराणवित् ॥ सदाऽसक्तं च तंद्वेश्म सुमन्त्रः प्रविवेश ह ॥ १९ ॥ तुष्टावास्य तदा वंशं प्रविश्य स विशांपतेः ॥ शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत ॥ २० ॥ सोत्यासाद्य तु तद्वेश्म तिरस्करणिमन्तरा || आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् ॥ २१ ॥ सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि || वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ २२ ॥ [ यथा साङ्गाश्च वेदा वै ब्रह्माणं बोधयन्ति ते ॥ तथा त्वां धीर बोध्यामि ह्युत्तिष्ठ पुरुषर्षभ]]||२३|| गता भगवती रात्रिः कृतं कृत्यमिदं तव || बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ॥ २४ ॥ ब्राह्मणा बलमुख्याश्च नैर्गैमाचागता नृप || दर्शनं प्रतिकाते प्रतिबुध्यस्व राघव ॥ २५ ॥ स्तुवन्तं तं तदा सूतं सुमत्रं मत्रकोविदम् || प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् ॥ २६ ॥ "राजवाह्यस्त्वौपवाह्यः” इत्यमरः ॥११॥ माङ्गल्या: | कंवचनात् राज्ञः सुखपृच्छामि । यञ्चागमनकारणंद- मङ्गलार्हाः । वादित्राणि वीणादिचतुर्विधवाद्यानि र्शनायानागमनहेतुः तं च । अयमविलंबेनपृच्छामि ॥ १२ ॥ इक्ष्वाकूणांराज्येअभिषेचनमुद्दिश्य यथासं- ॥ १७-१८ ॥ पुराणवित् सामन्तराजानुवर्तनरू- भ्रियेत वस्तुजातमितिशेषः । तथाजातीयं अनर्धरत्ना- दिवस्तुजातं । आदाय । ते महीपतयः । राजवचना- तूं राजपुत्राभिषेचनमुद्दिश्य । तत्र राजभवनद्वारे । समवेताः महीपतिमपश्यन्तः राज्ञः कोनु नः प्रतिवेद- येदित्यब्रुवन्नितियोजना ॥ १३-१४ ॥ सज्ज : सं पन्नसाधनइत्यर्थः ॥ १५–१६ ॥ रामंप्रस्थितः आने- राघवं दशरथं । पुनः स्तोत्रकरणंसूतस्यविज्ञापनात् तुमितिशेषः । यस्मात्पूज्यास्तस्मात् । आयुष्मतांयुष्मा- | पूर्वस्तुतेः कुलधर्मत्वात् ॥ २१–२५ ।। प्रतिबुध्य पपुरातनवृत्तान्तज्ञः । सदाऽसक्तं सर्वदाअनिवारितं ।। १९ ।। शयनीयं शयनयोग्यंगृहम् ॥ २० ॥ अ- त्यासाद्य अतिशयेनप्राप्य । अतिसमीपंप्राप्येत्यर्थः । | तिरस्करणिमन्तरा यवनिकामात्रंव्यवधानंकृत्वेत्यर्थः । हरन्ति । ति० अभिषेकपुरस्सरं अभिषेकसामग्रीमुख्यं । ती० अभिषेकपुरस्कृतं प्रक्षालितं ॥१०॥ ति० यद्यपिप्रस्थितः तथापि भवन्तोराज्ञोरामस्यचपूज्याइतिकृत्वाऽऽयुष्मतांयुष्माकंवचनात् सर्वेराजानोब्राह्मणादयश्चमहाराजं सुखं सुखशयनंपृच्छन्तीतिविज्ञा- पयामि । जाग्रतोपिबहिरनागमनकारणं किमितिचपृच्छन्तीतिविज्ञापयामि ॥ १७-१८ ॥ स० विशां प्रजानां । पतेः पत्युः । ननु- कथं पतेरिति । “पतिस्समास एव" इतिसमासे घिसंज्ञाविधानादिति चेन्न । पतिरित्याख्यातः पतिः । पौटिलोपे "अचइः" इत्यौणा- दिकइः । अयंपतिशब्द: " पतिस्समासएव " इत्यत्रनगृह्यते । लाक्षणिकत्वात् ॥ २० ॥ ति० तिरस्करणिअन्तरा कृत्वे तिशेषः ॥ २१ ॥ ति० निगमोवाणिज्यंतत्संबन्धिनोनैगमाः ॥ २५ ॥ ति० प्रतिबुध्य जवनिकान्तर्हितमपिसुम ध्वनिनाज्ञात्वा ॥२६॥ [ पा० ] १ क. ख. ग. राज्ञे. २ ङ. छ. झ. ट. सर्वोस्तांश्च ३ क. ख. ग. ङ. छ. झ ञ ट वाक्यं. ४ घ. राज्ञोनु. ५ च छ ज झ ञ ट . ह्यहम्. ६ छ. राज्ञा. घ. भवन्तोराज्ञस्तु. च. झ ञ ट भवन्तश्च ७ ख. घ. ङ. झ. ट. रामस्यतु. ८ घ. राज्ञस्सुसंप्रबुद्धस्य ९ ङ. छ. झ. चानागमन. १० ज. तद्वारं. ११ क. ख. च. न. सुमन्त्रस्स १२ क. कृतं वेश्म. १३ अयं श्लोकः क. च. न. दृश्यते. १४ क. ख. ग. ङ—ट. रात्रिरहरिशवमुपस्थितम्. घ. रहरिशवमुपागतम्. १५ क ग. च. छ. ञ. नरशार्दूल. ङ. झ ट राजशार्दूल १६ ङ. छ. झ. ट. चागतास्त्विह. ख. च. ज. श्चागतानृपाः १७ क. ख. ग, ङ. च. छ. झ॰ न. ट. तेऽभिकाङ्क्षन्ते. १८ क. तंस्तुवन्तं. छ. स्तुवन्तंच. घ. संस्तुवन्तं, १९ क. ख. तदा, श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ राममानय सुतेति यदस्यभिहितोऽनया || किमिदं कारणं येन ममाज्ञा प्रतिहन्यते ॥ २७ ॥ न चैव संप्रसुप्तोऽहमा नयेहाशु राघवम् ॥ इति राजा दशरथः सूतं तत्रान्वशात्पुनः ॥ २८ ॥ स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥ निर्जगाम नृपावासान्मन्यमानः प्रियं महत् ॥ २९ ॥ अपनो राजमार्ग च पताकाध्वजशोभितम् || हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् ॥ ३० ॥ स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः || अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत् ॥ ३१ ॥ ततो ददर्श रुचिरं कैलासशिखरप्रभम् || रामवेश्म सुमन्त्रस्तु शऋवेश्मसमप्रभम् ॥ ३२ ॥ महाकवाटॅविहितं वित॒र्दिशतशोभितम् || काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ॥ ३३ ॥ शारदाभ्रघनप्रख्यं दीप्तमेरुहोपमम् || मणिभिर्वरंमाल्यानां सुमहद्भिरलंकृतम् ॥ ३४ ॥ मुक्तामणिभिराकीर्ण चंन्दनागरुधूपितम् ॥ गन्धान्मनोज्ञान्विँसृजदार्दुरं शिखरं यथा ॥ ३५ ॥ सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् || सुकृतेहामृगाकीर्ण सुकीर्ण भक्तिभिस्तथा ॥ ३६॥ मनश्चक्षुश्च भूतानामौददत्तिग्मतेजसा || चन्द्रभास्करसंकाशं कुबेरभवनोपमम् ॥ ३७॥ महेन्द्र धामप्रतिमं नानापक्षिसमाकुलम् || मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह ॥ ३८ ॥ उपस्थितैः समाकीर्ण जैनैरञ्जलिकारिभिः ॥ उपादाय समाकान्तैस्तथा जानपदैर्जनैः ॥ ३९ ॥ ७२ ज्ञात्वेत्यर्थः ॥ २६–२७ ।। कैकेय्युक्तं निद्रापरवश- ख्यं शारदाभ्रमूर्तिसदृशं । “घनोमेघेमूर्तिगुणेत्रिषुमू- स्यराज्ञोनुमत॑नवेतिनसंशयितव्यमित्याह – नचेत्यादि- ते॑निरन्तरे" इत्यमरः ॥ ३४ || दार्दुरं मलयसंनिकृ- ना ।। २८–२९ ।। हृष्टः रोमाञ्चाञ्चितगात्रः । प्र- ष्टश्चन्दनोत्पत्तिस्थानभूतोगिरिदुर: तत्संबन्धिदार्दुरं मुदितः संजातमानसानन्दः ॥ ३० ॥ रामाधिकरणाः ॥ ३५ ॥ सुकृतेहामृगाकीर्ण द्वारभित्तिस्तंभादिषुसुष्टु राममधिकृत्यप्रवृत्ताः । हृष्टवत् स्वार्थेवतिः ॥ ३१ - रचितैः ईहामृगैः वृकै: आकीर्ण । “कोकस्त्वीहामृगो ३२ ॥ महाकवाटविहितं निर्मितमहाकवाटं । वित- वृकः" इत्यमरः । भक्तिभिः सुकीर्ण सुष्ठुरचितं ॥३६॥ र्दिशतशोभितं वेदिकाशतशोभितुं । “स्याद्वितर्दिस्तु तिग्मतेजसा तीव्रतेजसा । “तिग्मंतीव्रंखरं” इत्यम- वेदिका” इत्यमरः । काञ्चनप्रतिमैकाग्रं काञ्चनप्रति- माभिःएकाग्रंनिरन्तरं । यद्वा काञ्चनप्रतिमाभिः एका- रः । अतिशयिततेजसेत्यर्थः ॥ ३७॥ रामवेश्मद- निमुख्यानिअग्राणिशिखरामाणि यस्मिन् तत्तथोक्तं । पुनर्वचनस्यसामान्योक्तस्य विशेषणविशेषकथ- मणिविद्रुमतोरणं मणिविद्रुमप्रचुरबहिर्द्वारयुक्तं । “तो- नार्थत्वान्नपुनरुक्तिः । भगवतोवाल्मीकेरियंहिशैली रणोखीबहिर्द्वारं " इत्यमरः || ३३ || शारदाभ्रघन ॥ ३८ ॥ उपादाय उपायनानीतिशेषः । समाक्रान्तैः ति० अनयेतिपाठे अनयेत्युपलक्षणं । मयाचेत्यर्थः । अतएवममाज्ञेतिसंगच्छते । पूर्वराज्ञाखयमप्युक्तेः । कतकादयस्तु कैकेय्या- ज्ञैव “अप्रतिषिद्धमनुमतं” इति न्यायेन ममाज्ञा | ननुनिद्रापरवशत्वेनराज्ञोऽनुमतंन वेतिमेसंदेहस्त त्राह-नचेति । इतिव्याचक्ष- ते। तेषां इतिराजेतिश्लोकेपुनः पदासंगतिस्स्पष्टैव । पूर्वसर्गान्ते अश्रुत्वाराजवचनमित्यादिननन्द चेत्यन्तश्लोकद्वयस्य सर्व पुस्तकेष्वनुपलं- भाचतव्याख्यानमसंगत मितिध्येयं । शि० अनया मद्वाण्या | अभिहितः आज्ञापितोसि । येनकारणेनप्रतिवाते निवर्त्यते । त- दिदं किंकारणं । चि० " अप्रतिषिद्धमनुमितं " इति न्यायेनतदाज्ञायाएवमदाज्ञात्वात्सेयंममाज्ञाप्रतिहन्यते नानुष्ठीयते । तत्र कै- केयीनियमितकार्ये । पुनरितिवाक्यालंकारे ॥ २८ ॥ ति० शारदाभ्रघनप्रख्यं शारदाभ्रवत्धनप्रख्यंनिबिडप्रभं ॥ ३४ ॥ ती० भक्तिभिः वर्धकीनांसूक्ष्म चित्रशिल्पैः । सूत्कीर्णे सुष्टुउतनिबिडंकीर्णव्याप्तं ॥ ३६॥ " [ पा० ] १ क – घ. च. ज. झ. ज. स्यभिहितोमया २ छ. झ. ट. प्रतिवाह्यते ३ घ. नृपागारात्. ४ च. प्रसन्नो. ५ क. च. ङ. छ. झ. ञ. ट. सदृशप्रभम् ख. शिखरोपमम् ६ ख राजवेश्म ७ ख – छ. झ ञ ट पिहितं. क. सहितं. ८ ख. विद्रुमभूषितम्. ९ क. ख. ग. ङ – ट. दीप्तंमेरु. १० ङ. च. छ. झ. ज. ट. गुहासमम्. ११ घ. माल्यैश्च. १२ ङ. च. छ. झ. ञ. ट. भूषितम्. १३ च. ज. न्विदधद्दार्दुरं. १४ ग. ङ. च. छ. झ. ज. ट. सूत्कीर्णे, घ, संकीर्णभक्तिभिर्यथा, ख. ग. भित्तिभिस्तथा १५ ख आददन्निजयाश्रिया. १६ ख. नरै, J सर्गः १५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । रामाभिषेकसुमुखैरुन्मुखैः समलंकृतम् || महामेघसमप्रख्यमुदग्रं सुविभूषितम् ॥ ४० ॥ नानारत्नसमाकीर्ण कुब्जकैरातकावृतम् ॥ ४१ ॥ स वाजियुक्तेन रथेन सारथिर्नराकुलं राजकुलं विलोकयन् ॥ वरूथिना रामगृहाभिपातिना पुरस्य सर्वस्य मनांसि रञ्जयत् ॥ ४२ ॥ ततः समासाद्य महाधनं महत्प्रष्टरोमा स बभूव सारथिः ॥ मृगैर्मयूरैश्च समाकुलोल्वणं गृहं वरार्हस्य शचीपतेरिव ॥ ४३ ॥ स तत्र कैलासनिभाः स्खलंकृताः प्रविश्य कक्ष्यास्त्रिदशालयोपमाः ॥ प्रियानंरात्राममते स्थितान्बहूनपो शुद्धान्तमुपस्थित रथी ॥ ४४ ॥ स तत्र शुश्राव च हर्षयुक्ता रामाभिषेकार्थकृता जनानाम् ॥ नरेन्द्रस्नोरभिमैङ्गलार्थासर्वस्य लोकस्य गिरः ग्रहृष्टः ॥ ४५ ॥ महेन्द्रसप्रतिमं तु वेश्म रामस्य रम्यं मृगपक्षिजुष्टम् ॥ ददर्श मेरोरिव शृङ्गचं विभ्राजमानं प्रभया सुमन्त्रः ॥ ४६ ॥ उपस्थितैरञ्जलिंकारकैश्च सोपाय नैर्जानपदेच मर्यैः ॥ कोट्या परार्धैश्च विमुक्तयानैः समाकुलं द्वौरपथं ददर्श ॥ ४७ ॥ ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमप्रसह्यम् || रामौपवाह्यं रुचिरं ददर्श शत्रुंजयं नागमुदग्रकायम् ॥ ४८ ॥ स्वलंकृतान्साश्वरथान्सकुञ्जरानमात्य मुख्याञ्शतशश्च वल्लभान् || ७३ । समागतैः ।। ३९ ।। उन्मुखैः उत्सुकैः । उदमं उन्नतं | र्हस्य श्रेष्ठवस्त्वर्हस्य | रामस्येतिशेषः ॥ ४३ ॥ अप ||४० || कुब्जकैरातकावृतं किरातानांस्वल्पशरीरकाणां अतिक्रम्य | शुद्धान्तं अन्तःपुरं ॥४४॥ रामाभिषेका- समूह: कैरातकं । “पृश्निरल्पशरीरः स्यात्किरातःसच र्थकृताः रामाभिषेकार्थप्रयुक्ताइत्यर्थः । अभिमङ्गला- कथ्यते” इतिहलायुधः । उपस्थितैःसमाकीर्णमित्यादि- र्था: अभितोमङ्गलप्रतिपादनप्रयोजनाः ॥ ४५ ॥ वे- कमपिरामवेश्मेत्यनेनसंबध्यते ॥ ४१ ।। वरूथिना रथगु- श्म रामावासभूतंगृहराजं ॥ ४६ | कोट्या कोटिस- प्तिमता । “रथगुप्तिर्वरूथोना" इत्यमरः । पुरस्य पुरस्थ - ङ्ख्यया । पराधैः परार्धसङ्ख्ययाच | सङ्ख्येयैः । स- जनस्य । रञ्जयत् अरञ्जयत् ॥ ४२ ॥ समाकुलोल्बणं |र्वान्तसङ्ख्थापराधः ॥ ४७ ॥ प्रभिन्नं मत्तं । “प्रभि- इतस्ततः समाकुलैर्जनै रुल्बणं अतिशयेनोल्बणंवा । वरा- न्नोगर्जितोमत्तः" इत्यमरः ॥ ४८ ॥ वल्लभान् राज- ती० रञ्जयन् समासददित्यध्याहार्यं । ततः समासाद्येत्युत्तर श्लोकेऽनुवादात् । ति० राजकुलं राजमार्ग | विराजयन् शोभयन् ॥ ४२ ॥ शि० वरार्हस्य वराणां सर्वश्रेष्ठानां ब्रह्मादीनामित्यर्थः । अर्हस्तत्कर्तृकपूजायस्मिंस्तस्यरामस्य ॥ ४३ ॥ ती० रामाभिषे- कार्थकृतां रामाभिषेकप्रयोजनकर्म कुर्वन्तीतिरामाभिषेकार्थकृतः तेषांगिरः शुश्रावेतियोजना ॥ ४५ ॥ ति० शत्रुंजयं तद्भुणकं तनामानंच ॥ ४८ ॥ इतिपञ्चदशस्सर्गः ॥ १५ ॥ [ पा० ] १ ङ. च. छ. झ ञ ट सुविराजितम् २ ङ. च. छ. झ. न. ट. कुब्जकैरपिचावृतम्. क. ख. कुजवामनिका - वृतम् ३ ङ. छ. झ ट समाकुलम् ४ ग. ध. ज. राजपथं. क. ख. ङ. च. छ. झ. न. ट. राजकुलंविराजयन्. ५ ङ. छ. झ. ट. राजगृहाभि ६ घ. जनस्य ७ छ. रञ्जयन्. कट. हर्षयन्. ८ ख. महान्प्रहृष्ट ९ ङ. छ. झ. ल. ठ. नवरात्राम. १० च. छ. झ. अ. ट. न्व्यपोय. घ. ज. नुपेत्य. ११ ग. च. अ. ट. युक्तो. १२ ग. ङ. छ. झ ञ ट कृतां. १३ क. रपिमङ्गलार्थाः. घ. रभिमन्त्रितार्था: छ. रधिमङ्गलार्थाः १४ घ. ससर्वलोकस्यगिरः प्रहृष्टाः १५ क. वेश्म १६ क. च. म. मु. चैर्विभ्राज. ख. मुच्छ्रितं. १७ ङ. च. छ. झ ञ ट कारिभिश्च १८ क. ड. च. छ. झ ञ ट पदैर्जनैश्च ख. पदैश्चमानवैः, १९ ङ. छ. झ. कुलंद्वारपदं. क. ग. ज. कुलद्वारपथं ख. द्वारपथंददर्शह. २० ङ. च. छ. झ. अ. ट. मुख्यांवददर्श. घा. रा. ४२ J ७४ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ व्यपोह्य सूतः सहितान्समन्ततः समृद्धमन्तःपुरमांविवेश ॥ ४९ ॥ तैदद्रिकूटाचलमेघसन्निभं महाविमानोत्तमवेश्मसङ्घवत् ॥ अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथाऽर्णवम् ।। ५० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चदशः सर्गः ॥ १५ ॥ षोडशः सर्गः ॥ १६ ॥ सुमन्त्रेणरामसमीपमेत्यतदानयनाय स्वस्यदशरथनियोगनिवेदनम् ॥ १ ॥ श्रीरामेणकनकरथाधिरोहिणाछत्रचामरपाणिल- क्ष्मण सेव्यमानेकरितुरगादिभिः परिवार्यमाणेनपौरनारी नरनि करकृतस्वस्तुतिवचन श्राविणाचसतादशरथावलोकनायराज- मार्गेनिर्गमनम् ॥ २ ॥ स तदन्तः पुरद्वारं समतीत्य जनाकुलम् ॥ प्रविविक्तां ततः कक्ष्यामांससाद पुराणवित् ॥ १ ॥ श्राँस कार्मुकबि अद्भिर्युवभिर्मृष्टकुण्डलैः ॥ अप्रमादिभिरेकायैः स्खनुरक्तैरधिष्ठिताम् ॥ २ ॥ तत्र काषायिणो वृद्धान्वेत्रपाणीन्स्खलंकृतान् ॥ ददर्श विष्ठितान्द्वारि रूपध्यक्षान्सुसमाहितान् ॥ ३ ॥ ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः ॥ सहसोत्पतिताः सर्वे वासनेभ्यः समाः ॥ ४ ॥ तानुवाच विनीतात्मा सूतपुत्र: प्रदक्षिणः ॥ क्षिप्रमाख्यात रामाय सुमत्रो द्वारि तिष्ठति ॥ ५ ॥ ते राममुपसंगम्य भर्तुः प्रियचिकीर्षवः ॥ संहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ ६ ॥ प्रतिवेदितमाज्ञाय स्तमभ्यन्तरं पितुः ॥ तत्रैवानाययामास रौघवप्रियकाम्यया ॥ ७॥ प्रियान् ॥ ४९ ॥ अद्रिकूटाचलमेघसन्निभं अद्रिशि- | पुरेस्थाप्याभवन्ति । वेत्रपाणीन् यथारामोधनुर्धृत्वालो- खरेणनिश्चलमेघेनचसदृशं । महाविमानोत्तमवेश्म- कंरक्षयतितथातेपिवेत्राणिधृत्वारामंरक्षन्तीतिभावः । सङ्घवत् महाविमानसहितोत्तमवेश्मसमूहयुक्तं । “वि- स्वलङ्कृतान् रामश्चक्रवर्तिगृहेकृतमज्जनोभुक्त्वायदा - मानोस्त्रीदेवयानेसप्तभूमौचसद्मनि” इतिनिघण्टु: नर्दिव्यान्तःपुरमुपयातितदाचक्रवर्तिवदन्तरङ्गत ॥ ५० ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- तमुत्सङ्गेनिवेश्य परिष्वज्यमूर्ध्याघ्रायविसर्जयन्ति तेन यणभूषणे पीतांबराख्याने अयोध्याकाण्डव्याख्याने कुङ्कुमपङ्क: कस्तूरिकादिदिव्याङ्गरागैश्चालङ्कृतान्स्वल- पञ्चदशस्सर्गः ॥ १५ ॥ |ङ्कृतान्रामसीतालङ्कारेभ्योप्ययमलङ्कारोतिशयितइति भावः ॥ ३-४ ॥ प्रकर्षेणदक्षिणः प्रदक्षिणः । एवंसुमन्त्रस्यरामोपस्थानमुक्त्वारामस्यदशरथोप- सेवानिपुणइत्यर्थः । “दक्षिणेसरलोदारौ” इत्यमरः । स्थानमाहषोडशे— सतदित्यादि ॥ १-२ ॥ काषायिणः | तिष्ठतीत्यत्रइतिकरणंद्रष्टव्यं । तिष्ठतीत्याख्यातेत्यन्वयः काषायवस्त्रधारिणः । रामप्रीत्यर्थमलङ्कारकचुकालङ्कृ- ॥ ५ – ६ ॥ प्रतिवेदितं द्वास्स्थैर्निवेदितं । पितुःअ- तानित्यर्थः । वृद्धान् पञ्चनवतिवयस्कान् | तेखल्वन्तः- | भ्यन्तरं अन्तरङ्गं । तत्रैव यत्रसीतयासहस्थितःतत्रैवे- । तनि० । जनाकुलं अभिषेकंद्रष्टुमागतपौरजानपदादिजनसंकुलं । अन्तःपुरद्वारंसमतीत्य | द्वारस्यातिभोग्यतयाक्लेशेनविश्ले- षोन्यज्यते । सत्य० पुराणवित् पुराणांअणःगतिः गत्यर्थादणतेः भावेअकारप्रत्ययः । तंवेत्तीतिपुराणवित् । अनेनराजभवनकौशलं सूच्यते ॥ १ ॥ ती प्रासकार्मुकबिभ्रद्भिरिति प्रासकार्मुकेल्यत्र "सुपांसुलुक् – " इतिद्वितीयायालुक् । यद्वा प्रासकार्मुकंबिभ्रती- तिप्रासकार्मुकबिभ्रतःतैः । द्विवचनमा | शि० प्राप्तानिप्रकटीभूतानिकार्मुकाणिधनूंषिबिभ्रतिधारयन्तितैः । कर्मणस्संबन्धसामा- न्यत्वेन विवक्षणातूषष्ठी । ततः “षष्ठी" इतिविधिनासमासः ॥ २ ॥ शि० प्रदक्षिणः मन्त्रादि कर्मस्वति निपुणः ॥ ५ ॥ स० सभा- र्याय भार्यासहितायसभासुआर्यायवा सभानांसकान्तीनांअर्यायस्वामिनेवा ॥ ६ ॥ ति० प्रियकाम्यया पितुरितिशेषः ॥ ७ ॥ [ पा० ] १ ग. घ. च. झ ञ ट . माविवेशह. २ ङ. छ. झ. ट. ततोद्रि. क. घ. तदात्रिकूटाचल. ३ ग. ङ. छ. झ. ट. विमानोपम. ४ ख. प्रविभक्तां. ५ ख माजगाम ६ च. छ. ट. प्राप्तकार्मुक. ७ झ. ट. खानुरक्तै. टं ङ. झ. ञ. ट. ह्यासनेभ्यः. ९ घ. ज. सुसंभ्रमाः १० क. च. ञ. ट. सभार्यायच. ११ घ. ज. मभ्यागतं. १२ कट. राघवः प्रिय. सर्गः १६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तं वैश्रवण संकाशमुपविष्टं स्वलंकृतम् || ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे ॥ ८ ॥ वराहरुधिराभेण शुचिना च सुगन्धिना | अनुलिप्तं परार्धेन चन्दनेन परंतपम् ॥ ९ ॥ स्थितया पार्श्वतश्चापि वालव्यजनहस्तया ॥ उपेतं सीतेया भूयश्चित्रया शशिनं यथा ॥ १० ॥ तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा | ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ ११ ॥ प्राञ्जलिँस्तु सुखं पृष्ट्वा विहारशयनासने || राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ १२ ॥ त्यर्थः । राघवप्रियकाम्यया राघवस्यदशरथस्यप्रियेच्छ- | न्ति मिश्रत्वमुच्यते | शुचिनासीताकरस्पर्शपूतेन । तत्क- या | रामइत्यध्याहारः ॥ ७ ॥ वैश्रवणसंकाशं तद्वदन- रस्पर्शकृतशैत्यविशेषंसमुच्चिनोतिचशब्दः । सुगन्धिना वद्धिकैश्वर्यसंपन्नं । यथावैश्रवणोदाता “कामेश्वरोवै- “सर्वगन्धः” इत्यस्यश्रियोप्यविशेषात्तत्करस्पर्शजनि- श्रवणोददातु " इतिश्रुतेः । तथापरिसरवर्तिनांस्वसौ- तनिरवधिकगन्धेन परार्थेन कान्तानुलिप्ततया श्रेष्ठेन । न्दर्यानुभवसर्वस्वंददातीत्यर्थ: । उपविष्टं “सहपत्न्या चन्दनेन अनुलिप्तं पञ्चालितं । अनेनसीताङ्गरागकर- विशालाक्ष्यानारायणमुपागमत् " इत्युक्तरीत्याभगव- णानन्तरत्वंगम्यते । परंतपं एतादृश सौन्दर्यानुभववि- द्ध्यानपरतयाऽवस्थितं । स्वलङ्कृतं ध्यानानुकूलाञ्जलि- रोधिनिवर्तकं ॥९॥ अथाप्राकृतवनितायोगंदर्शय- युक्तं । दिव्यमालालङ्कृतंवा । तंसूतोददर्श | उत्कर्ष- | ति — स्थितयेति । चापीतिनिपातौ पूर्वोक्तसमुञ्चये । काष्ठाभूमिभूतंरामं निकर्षसीमाभूमिभूतोददर्श कोयं पार्श्वतः स्थितया चन्दनानुलिप्तगात्रंकान्तंकृत्वा वाल- भाग्यातिशयइतिभावः । पर्यङ्के तादृशैश्वर्यसामयनु- व्यजनं हस्तेकृत्वा पार्श्वेस्थितया | सीतया भूय: उपे- रूपापूर्वसंस्थानप्रतिमाविशेषविशिष्टपर्यते । अतएव तं विनयेनपार्श्वतश्चामरमुपवीज्य पुनस्तात्कालिकसुष ह्युत्तरत्र “ पर्यङ्कमग्र्यास्तरणंनानारत्नविभूषितं । त- माविशेषबलात्कारेणगाढमाश्लिष्टं । भूयइत्यत्रविराज- मपीच्छतिवैदेहीप्रतिष्ठापयितुंत्वयि” इतिसुयज्ञेतत् मानमितिशेषइत्यप्याहुः । तदानीन्तनाति॒िशय॑दृष्टान्त- स्थापयिष्यति । सौवर्णेउपर्युपविष्टसदृशे । काञ्चनगि- मुखेन स्पष्टीकरोति – चित्रयेति । चैत्रपौर्णमास्यांचि रिःकालमेघमिवरामंभासयतीत्यर्थः । सोत्तरच्छदे त्राख्यतारकयोपेतंउदितंशशिनमिवस्थितं । चित्रयेत्य- पुष्पहास सुकुमाररामदेहानुगुणमृदुतरास्तरणयुक्ते ।नेनतत्कृतातिशयउक्त: । उपेतमित्यनेनरक्तवर्णत्वं श पर्यङ्कविद्योक्तरीत्यामुक्तानुभाव्यदिव्यवेषमहोसूतोन्व- शिनमित्यनेनसीतालिङ्गनोन्मृष्टचन्दनवक्षस्कत्वमुक्तं । भूदितिसौशील्यातिशयोक्तिः ॥ ८ ॥ “स्रक्चन्दनव- एवंभूतंददर्शेतिदृष्टिसाफल्यमुक्तं ॥ १० ॥ शिरसोवा- निता:" इत्युक्तभोग्यवस्तुष्वादौदिव्यमाल्ययोगमु- चञ्चसाफल्यमाह -तमिति । ववन्दइतिशिरस:साफ- क्त्वा दिव्यचन्दनयोगंदर्शयति- वराहरुधिराभेणेति । ल्यमुक्तं । वन्दीतिवाक्साफल्यं । वरदं स्वानुभवरूप- वराहरुधिरमतिरक्तवर्णमिति प्रसिद्धं तत्सदृशेन कुङ्क- वरप्रदं । विनीतवत् विनीतो यथासाष्टाङ्गंवन्दते त- ममिश्रतयेतिभावः । सीताकरकमलानुलिप्ततयातत्का- थेत्यर्थः ॥ ११ ॥ विहारशयनासनइतिद्वन्द्वैकवद्भावः । ७५ शि० वराहरुधिराभेण वरमतिश्रेष्ठं नजहातिप्रयत्नमन्तराअनुलेपनकर्तृन्नत्यजतीत्यहम् रुघिराभरुणाआभायस्यतत् त्रयाणां कर्मधारयः । तेन ॥ ९ ॥ ती० स्थितयेत्यत्रभूयश्शब्दप्रयोक्तरयमभिप्रायः । यः केवलएवसकललोकहृदयानिहरति सः सीतया- सहितः किंपुनरिति । ति० भूयः वारंवारंददर्शेत्यन्वयः । तथाभूतस्यदर्शनेतृप्त्यभावात् ॥ १० ॥ तनि० । आदित्यमित्येकत्लम- विवक्षितं । दिविसूर्यसहस्रतिवाक्यान्तरानुरोधात् । यद्वा आदित्य मिवेत्युक्तेविवक्षित सिद्धावपित पन्तमादित्य मिवेत्युक्त्यायुगपदुदि- तरविसहस्रसमुदिततेजःपुञ्जमिवतपन्तमितिलभ्यते । तेनाभूतोपमाव्यज्यते । स्वतेजसेति स्वाभाविकासाधारणतेजसा नत्वन्यकृते- नान्यसाधारणेनचेत्यर्थः । तपन्तमादित्यमिवतेजसोपपन्नमितिसंबन्धः । इन्दीवरश्याममितिस्वभावतश्श्यामवर्णस्यांदित्यवर्णत्वो- त्याप्रदीपेवर्त्यन्तर स्थित नीलव्यक्तिवत्परितःप्रसृतशुक्लभाखरतेजःपुजवञ्चविग्रहकान्त्योर्व्यवस्थितिर्थोत्यते । तंवैश्रवणेत्यारभ्य खते- जसेत्यन्तेन ध्येयशुभाश्रयाकारविशेषोव्यज्यते । शि० स्वतेजसा स्खनित्यप्रकाशेन उपपन्नं युक्तं । अतएवादित्यमपितपन्तं प्रका शयन्तं तं रामं विनीतवत् विनीतं विनयवचनं वनति रचयतिउच्चारयतीत्यर्थः । सवन्दीसुमत्रोववन्दे ॥ ११ ॥ शि० विहारश- •यनासने विहारशयनायआसनंत स्मिन् । स्थित मितिशेषः। राज्ञएकान्तविहारशयनासनेषुराजसत्कृतःसुमन्त्रः राज्ञ एकान्तविहारादिष्व- [ पा० ] १ घ. सीतया २ घ. स्थितया ३ ङ. च. छ. झ ञ. ट. सुमुखंदृष्ट्वा श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति ॥ मेहिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ॥१३॥ एवमुक्तस्तु संहृष्टो नरसिंहो महायुतिः ॥ ततः संमानयामास सीतामिदमुवाच ह ॥ १४ ॥ देवि देवश्च देवी च समागम्य मदन्तरे || मत्रयेते ध्रुवं किंचिदभिषेचनसंहितम् ॥ १५ ॥ लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा || संचोदयति राजानं मंदर्थं मदिरेक्षणे ॥ १६ ॥ सा प्रहृष्टा महाराजं हितकामाऽनुवर्तिनी ॥ जननी चार्थकामा मे केकयाधिपतेः सुता ॥ १७ ॥ दिष्टया खलु महाराजो महिष्या प्रियया सह || सुमत्रं प्राणिोदूतमर्थकामकरं मम ॥ १८ ॥ यादृशी परिषत्तत्र तादृशो दूत आगतः ॥ ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ १९ ॥ हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् ॥ सह त्वं परिवारेण मुखमाख रमस्व च ॥ २० ॥ पतिसंमानिता सीता भर्तारमसितेक्षणा || आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥ २१ ॥ विहारः गतिः ॥ १२ ॥ सुप्रजाः त्वयेतिशेषः । यद्वा राजं भर्तारं । अनुवर्तिनी मे अर्थकामा भवतीतिशेष: कौसल्यायाः सुप्रजः सुपुत्र । असिच्प्रत्ययान्तः ॥ १७–१८ ॥ तत्र अन्त:पुरे | यादृशीपरिषत् प- ॥ १३ ॥ संमानयामास सूतमितिशेषः ॥ १४ ॥ रिसरवर्तीजनः । तादृशः तत्तुल्यः दूतः ॥ १९ ॥ हन्ते- मदन्तरे मदर्थ । “अन्तरमवकाशावधिपरिधानान्त- तिहर्षे । परिवारेण परिचारिकासङ्खेन । रमस्व वृत्त- र्धिभेदतादर्थ्ये” इत्यमरः । अभिषेचनसंहितंअभि कीर्तनेनरताभव ||२०|| अथसीता रामस्यसौन्दर्यालं- षेचनसंबन्धि । मदर्थं किंचिन्मन्नयेते विचारयत: कृतिविशेषानालोक्यकिंवा भविष्यतीतिकलुषित हृदया ॥ १५ ॥ महिष्यासहेत्युक्त्योन्नेयमर्थदर्शयति- तस्मैमङ्गलमाशासानाऽनुव्रजति–पतिसंमानितेति । लक्षयित्वेति । सुदक्षिणा सुकुशला । अतएवरा- पतिसंमानिता पत्यास्वकण्ठादुन्मुच्यआमुक्तमुक्तामा- ज्ञोभिप्रायंलक्षयित्वा वृद्धत्वाद्भरतागमनपर्यन्तंनवि- लिकेत्यर्थः । पादपल्लवस्पर्शपूर्वकंसान्त्वितेतिभट्टारकाः। लंब : कार्यइतिराजाशयंज्ञात्वा । मत्प्रियकामासती रा- तदर्हत्वज्ञापनायतद्वैलक्षण्यं दर्शयति–सीतेति । सीता जानंप्रति। मदर्थै मद्भिषेकं । संचोदयति । एतदानुक्कू- लाङ्गलपद्धतिः । तज्जत्वात्सीता । अयोनिजाभावेनस्व- ल्यंत्वत्सौभाग्यफलमित्याह – मदिरेक्षणइति ॥ १६ ॥ स्माद्विलक्षणायांतस्यांतादृशीप्रीतिरुचितैवेतिभावः । संदिग्धोक्तिजनितांसीताशङ्कांवारयति - सेति । प्रह- असितेक्षणा रामेणमालायांदत्तायामियमपिलोचना- ष्टा मयीतिशेषः । हितकामा लोकस्येतिशेषः । महा- | भ्यांकुवलयमालांदत्तवती । भर्तारमाद्वारमनुवब्राज । पिसमीपवर्तीत्यर्थः ॥ १२ ॥ शि० येनभवताकौसल्या सुप्रजाः शोभनपुत्रा तंत्वां । येनभवतेतिशेषः ॥ १३ ॥ शि० ततः तं द्वितीयान्तात्तसिः । सूतं । संमानयामास त्वदुक्तंमयास्वीकृत मितिकथयामासेत्यर्थः । सीतांचेदमुवाच । हश्चार्थे ॥ १४ ॥ तिश् अत्रअभिषेचनसंहितं तत्संबद्धं अभिषेकद्वारकमितियावत् । किंचित् वनगमनरूपंतद्विरुद्धं | संप्रत्येवास्माभिश्चिन्त्यमानंमत्रयेतेइ- त्यप्यर्थौगर्भितोज्ञेयः ॥ १५ ॥ ति० लक्षयित्वेत्यादिभिरष्टभिश्श्लोकैरर्थान्तरमपिगर्भितम् । तथाहि । [ अर्थान्तरं ] अभिप्रायं ममरावणवधरूपं । अन्तर्यामिप्रेरणयालक्षयित्वा । अनेनमत्प्रेरणयैवतस्याएवंप्रवृत्तिरितिसूचितं । ममदेवानांजगतश्चप्रियकामा राज्ञश्चान्तकालेनिरन्तरंमद्ध्यानसंपादनेनप्रियकामा । अतएवसुदक्षिणा समर्था । राज्ञआपाततो विपरीतत्वेपिजगतःप्रियत्वेनराज्ञोपिप- र्यन्त सुखदत्वेनत द्वाक्यैकथनेसमर्था । अतएवप्रहृष्टा ममहितकामा । तदर्थमवतारग्रहणाद्धितंकाम्यंच तदनुवर्तनशीला । अतए- वमेऽर्थकामामदवतारप्रयोजनसिद्धिकामा । महाराजं राजानं | मदर्थ मदवतारप्रयोजन रावणवधफलकवनगमनार्थे । त्वरयती- व्यर्थः ॥ १६ ॥ शि० किंच साग्रहृष्टा आप्रहृष्टाभिःअतिहर्षविशिष्टाभिःसखीभिःसहिता | सत्य० प्रयोजनकामेतिप्रयोक्तव्ये यदर्थंकामेतिपुनःपुनराह | तेनमन्निवृत्तिकामेत्यर्थोरामस्यसंमतः साप्रहृष्टत्यत्र अप्रहृष्टेतिपदभङ्गश्वसंमतइतिज्ञायते ॥ १७ ॥ ति० [ अर्थान्तरं ] अर्थकामकरं मत्कामविषयार्थकरंयथाभवतितथाप्राहिणोत् ॥ १८ ॥ ती० तत्र अन्तःपुरे | यादृशी मदर्थैक- प्रयोजनापरिषत् | तादृशःमदर्थैकप्रयोजनः । अभिषेक्ष्यति मत्कर्मकाभिषेकानुकूलव्यापारंकरोतीत्यर्थः । अभिषेक्ष्यती व्यंत्र लड पात्तभविष्यत्कालस्याविवक्षा | ति० [अर्थान्तरं] तादृशः हृष्टोद्विमचित्तः । एतदीयेनैवहृष्टोद्विमचित्तवेनतत्परिषदस्तत्त्वानुमानं 'यौवराज्ये देवर्षिपरिपालनफलके ॥ १९ ॥ ति० [ अर्थान्तरं ] मङ्गलान्यभिदध्युषी प्रस्थानमङ्गलान्यभिध्यायन्ती | सत्य • [ पा० ] १ क. ख. ग. घ. ज. देव. २ ङ. छ. झ, महिष्यापिहि. ३ ख. ज. ततस्तं. ४ ख. ग. ज. संयुतम्, ५ ङ, च, छ. झ. मदर्थमसितेक्षणा. ६ ग. च. कामपरं. ७ क. ज. मङ्गल्यान्यभि. Ty सर्गः १६] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् || कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥ २२ ॥ दीक्षितं व्रतसंपन्नं वराजिनधरं शुचिम् ॥ कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥ २३ ॥ पूर्वी दिशं वज्रधरो दक्षिणां पातु ते यमः || वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥ २४ ॥ अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः ॥ निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ २५ ॥ पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः ॥ लक्ष्मणं द्वारि सोपश्यत्प्राञ्जलिंपुटं स्थितम् ||२६|| अथ मध्यमकक्ष्यायां समागम्य सुहृज्जनैः ॥ स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ २७ ॥ ततः पावकसंकाशमारुरोह रथोत्तमम् ॥ वैयाघ्रं पुरुषव्याघ्रो राजतं राजनन्दनः ॥ २८ ॥ मेघनादमसंबाधं मँणिहेमविभूषितम् ॥ मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् ॥ २९ ॥ करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः || हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ॥ आत्मानमनवरतंहृदयेबिभ्रतोरामस्यविरहासहतयाख- | विफलापेक्षायांकृतायामन्तरालिकफलमर्थसिद्धमेव । गमनयोग्यदेशपर्यन्तमनुजगाम | मङ्गलान्यभिदध्युषी अभिध्यायन्ती । किमस्य सौन्दर्यस्य हानिर्भविष्यतीति कलुषित हृदयामङ्गलाशासनपूर्वकमनुवव्राज ॥ २१ ॥ मङ्गलाभिध्यानमेवदर्शयति - राज्यमिति । द्विजाति- अतोभिषेकान्तरायविरहोनप्रार्थितः । यथासावित्री भर्तारं दर्शयित्वाऽनेनाहमनेकपुत्रास्यामित्यर्थितवती तेनसिद्धंभर्तुः पूर्णायुः प्रार्थनं तद्वत् । पश्यन्तीति हेतौशतृप्रत्ययः । दर्शनार्थमित्यर्थः । दर्शनार्थहिभग- भिः ब्राह्मणैः । जुष्टं सेवितं । राजसूयाभिषेचनं राज- वन्तंभजन्ते । अतइयमपितथैवाह || २३ || उत्तरांदि- सूययागेयोभिषेकः “अथाभिषिच्यते” इत्युच्यमा- शमित्यनन्तरं इतिमङ्गलान्यभिदध्युषीतियोज्यं । भर्तृ- नः तदई । अनेनमहाराज्यवत्त्वंगम्यते । कर्तुं दातुं । विषयत्वेननवाचोक्तवतीतिभावः ॥ २४ ॥ कृतकौतु- लोककृत् ब्रह्मा ॥ २२ ॥ दीक्षितं सकृष्णाजिनं । न- कमङ्गलः अनुष्ठिताभिषेकार्थमङ्गलः ॥ २५ ॥ द्वारि वनीताभ्यक्तंयजमानवेषंद्रष्टुमिच्छामीत्याहू व्रतसंपन्न- प्रथमद्वारि | प्राञ्जलिपुटं अञ्जलिपुदोस्यास्तीत्यज़- म् । ऋषिणोपवंस्तव्यमित्युक्तेममसौकुमार्यानुगुणमेव- लिपुट: । मत्वर्थीयोच्प्रत्ययः । प्रहश्वासावञ्जलिपुट- मुक्तमितिमत्वाचतुर्गुणमुपवासंकरोतिश्रद्धया । तदाह श्चेतिकर्मधारयः । तं ॥ २६ ॥ अथेत्यादिश्लोकद्वयं । संपन्नमिति । वराजिनधरं वस्त्रधारणादप्यजिनधारण- अर्थिनः रामदर्शनार्थिनः । अभिषेकार्थिनोवा । वै- स्योत्कर्षउच्यते । शुचिं कामपिस्त्रियंमास्पृश धर्म- नीत्वेनसीतास्पर्शे न दोषः इतिमुनिनोक्तेऽपिशङ्कया याघ्रं व्याघ्रचर्मपरिवृतं । “ द्वैपवैयाघ्रादम्” इत्यन् । सीतावस्त्रद्शास्पर्शेपिस्नानंकरोति । कुरङ्गशृङ्गपाणिंच राजतं रजतविकारं । राजन्तमितिचपाठः ।।२७-२८।। एकवस्त्रधरोधन्वीत्येतदपेक्षयाकण्डूयनार्थ कृष्णविषा- मेघस्येवनादोयस्यसमेघनादस्तं । असंबाधं संबाध- णकृतशोभातिशयउच्यते । पश्यन्तीत्वांभजाम्यहं भा- | रहितं । उचितविस्तारमित्यर्थः ॥ २९ ॥ करेणुशि- अभिदभ्युषीत्यार्षे ॥ २१ ॥ ति० [ अर्थान्तरं ] तदेवाह - राज्यमिति | द्विजातिभिः आश्रमस्थैर्ऋषिभिः जुष्टं । राज्यं वनेराज्यं । तथाराजसूयाभिषेचनं सर्वतोबलवान्सर्वपीडकोराजासूय तेकण्ड्यतेयत्रतादृशकर्मण्यभिषेकंकर्तुमर्हति ॥ २२ ॥ ति० [अर्थान्तरं] तदेवमनसाभिलषति - दीक्षितमित्यादि । तत्रराजसूयेदीक्षितत्वादिधर्मकंत्वांपश्यन्तीअहंत्वांभजिष्येइत्यर्थः । अनेनाहमपित्वयासहवनंयास्यामीतिसूचितं । अत्रराजसूयाभिषेचनं कर्तुमर्हतीत्य नेन संकल्पेन दीक्षितमित्यादिसंकल्पेनमदु फार्थग- र्भित त्वमेषां श्लोकानांसूचितं । अन्यथासत्यसंकल्पायाभगवत्याअग्रेकदापिरामेणराजसूयाननुष्ठानादीदृश संकल्प विषयार्थासिद्ध्यातत्त्वं भज्येत । वक्तृश्रोत्रोस्सीतारामयोर्वैशिष्ट्या चेदृशार्थावगतिर्बोध्या ॥ २३ ॥ ति० प्रह्लाञ्जलिपुटं प्रहृत्वसूचकाञ्जलिपुटवन्तं ॥ २६ ॥ ति० राजितं शोभावन्तं ॥ २८ ॥ ति० मेरुवर्चसमित्यनेनरथस्य सौवर्णत्वंध्वन्यते ॥ २९ ॥ ति० करेणुशिशवः कलभाः । अनेनहृष्टपुष्टोन्नत महाबलवत्त्वंसूचितं | इन्द्रः परमैश्वर्यवान् सहस्राक्षइव | नानाविधदेहवर्त्याभरणस्थरत्नसमूहैः रामस्यसहस्राक्षत्वं [ पा० ] १ घ. श्चोत्तरां. २ छ. ट. पुटस्थितम् ३ च. समागच्छन्सु. क – ङ. छ– ट. समागच्छत्सु. ४ ख. सर्वा थिंजनान्दृष्ट्वा ५ क -- घ. राजतं. ङ. छ. झ. राजितं. घ. राजन्तंराजसत्तमः ६ ट मणिस्तोम. ७ ङ. छ. झ, ट. मेरुवर्चसम्. ख ग घ. ज. हेमवर्चसम्. V श्रीमद्वाल्मीकिरामायणम् प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया ॥ ३० ॥ स पर्जन्य इवाकाशे स्वनवानभि॑िनादयन् || निकेतान्त्रिर्ययौ श्रीमान्महेन्द्रादिव चन्द्रमाः ॥ ३१ ॥ छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ॥ जुगोप आतरं आता रथमास्थाय पृष्ठतः ॥ ३२ ॥ ततो हलहलाशन्दस्तुमुल: समजायत || तस्य निष्क्रममाणस्य जनौवस्य समन्ततः ॥ ३३ ॥ ततो हयवरा मुख्या नागाश्र गिरिसन्निभाः ॥ अनुजमुस्तदा रामं शतशोथ सहस्रशः ॥ ३४ ॥ अग्रतश्चास्य सन्नद्धाश्चन्दनागरुरूषिताः ॥ खङ्गचापधराः शूरा जग्मुराशंसवो जनाः ॥ ३५ ॥ ततो वादित्रशब्दास्तु स्तुतिशब्दास्तु वन्दिनाम् || सिंहनादाश्च शूराणां तंदा शुश्रुविरे पथि ॥३६॥ हर्म्यवातायनस्थाभिर्भूषिताभिस्समन्ततः ॥ कीर्यमाणः सुपुष्पधेर्ययौ स्त्रीभि॑र॒दिः ॥ ३७॥ रामं सर्वानवद्याङ्गयो रामपिप्रीषैया ततः || वचोभिरग्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ॥ ३८ ॥ नूनं नन्दति ते माता कौसल्या मातृनन्दन || पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम् ॥३९॥ सर्वसीमन्तिनीभ्यश्च 'सीतां सीमन्तिनीं वराम् ॥ अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ॥ ४० ॥ तया सुचरितं देव्या पुरा नूनं महत्तपः || रोहिणीव शशाङ्केन रामसंयोगमाप या ॥ ४१ ॥ इति प्रासाद शृङ्गेषु प्रमदाभिर्नरोत्तमः || शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ॥ ४२ ॥ स राघवस्तत्र कथाप्रपञ्चाञ्शुश्राव लोकस्य समागतस्य ॥ आत्माधिकारी विविधाश्च वाँच: प्रहृष्टरूपस्य पुँरो जनस्य ॥ ४३ ॥ [ अयोध्याकाण्डम् २ शुकल्पैः कलभसदृशैः ॥ ३० ॥ आकाशेस्ववान् || ३६ ॥ हर्म्यवातायनस्थाभिः प्रासाद्गवाक्षस्था- नादवान् । पर्जन्यइव मेघइव । “ पर्जन्यौरसदब्दे- भिः || ३७ ॥ रामपिप्रीषया रामप्रीणनेच्छया । न्द्रौ” इत्यमरः । अभिनादयन् रथेनदिशइतिशेषः । ववन्दिरे तुष्टुवुः । वदिअभिवादनस्तुत्योरितिधातुः महेन्द्रशब्दउदयाद्रिपरः ॥ ३१ || छत्रचामरपाणि - ॥ ३८ ॥ स्तुतिप्रकारमेवाह - नूनमित्यादि । नन्दती - रिति । एकहस्तेनछत्रंअपरहस्तेनचामरंचधारय- त्यत्रेतिकरणंद्रष्टव्यं । तस्यववन्दिरइतिपूर्वेणसंबन्धः । नित्यर्थः । जुगोपआतपादिभ्यइतिभावः ॥ ३२ ॥ सिद्धयात्रं सफलगमनं । अतएवपित्र्यंराज्यं अवस्थितं हलहलाशब्द: कलकलाशब्दः । तस्यनिष्क्रममाणस्य अधिष्ठितं ॥ ३९ ॥ उत्तर लोकार्थहेतुत्वेनाह - तस्मिन्निष्क्रम माणेसति । जनौघस्यहलहलाशब्दइत्य- सर्वेति । हि यस्मात्कारणात् । एवं तस्मात् त- न्वयः ।। ३३ ।। हुयनागशब्दौतदारूढपरौ ॥ ३४ ॥ यासुचरितमित्युक्तरीत्याप्रमदाभिरुदीरिताइतियोजना रूषिताः लिप्ताः । आशंसव: रामश्रेयआशंसमानाः ॥ ४०-४२ ॥ कथाप्रपञ्चान् लौकिककथाविस्ता ॥ ३५ ॥ ततः तत्रवीथ्यां । तदा निर्गमनकाले रान् । आत्माधिकाराः आत्मानमधिकृत्यप्रवृत्ताः । बोध्यं ॥ ३० ॥ ति० चित्रचामरेति चित्रदण्डयुक्तचामरेत्यर्थः । चन्द्रचामरेतिपाठेचन्द्रवच्छ्रेतचामरेत्यर्थः ॥ ३१ ॥ शि० निष्क्रममाणस्यजनौघस्यहलहलाशब्दः समजायत ॥ ३३ ॥ शि० आशंसवः वंशादिप्रशंसकाः । ति० आशंसवः भद्रमितिशेषः ॥ ३५ ॥ शि० शुश्रुविरे जनैरितिशेषः ॥ ३६ ॥ ति० उपस्थितं प्राप्तवन्तं ॥ ३९ ॥ ति० सीता सीमन्तिनीषु वरा श्रेष्ठाइ- यमन्यन्यन्वयः । शि० हिताः तत्रप्राप्ताः । नार्यः रामस्य हृदयप्रियांसीमन्तिनींसीतां सर्वसीमन्तिनीभ्योवरांअमन्यन्त अकथयन्तेत्यर्थः ॥ ४० ॥ शि० प्रासादशङ्गशब्दः क्षितेरप्युपलक्षकः । अतएवोपक्रमेणन वैरूप्यं ॥ ४२ ॥ [ पा० ] १ क. नन्दयन्. २ क – ञ. ट. महाभ्रादिव. ३ ख. ङ. च. झ. ज. ट. चित्र. छ. चन्द्र. ४ झ ट जग्मुस्तथा. ५ च-झ. ट. भूषिताः ६ क. ग– छ. झ ञ ट शब्दाच. ७ क. ख. ग – छ. झ ञ ट . शब्दाच. ८ ङ. च. छं. . झ ञ ट ततः. ज. तथा. ९ क. सपुष्पौघैः १० ख. स्त्रीभिस्समन्ततः ११ ख. प्रियचिकीर्षया १२ ङ. च. छ. झ, ञ. ट. मुपस्थितम्. १३ झ. सीतासीमन्तिनीवरा १४ क. च. ञ. ट. मापसा. १५ छ. झ. ट. तदाप्रलापान्, क - घ. च. ज. ज. कथाप्रलापानू. १६ ग. वाचाः १७क. ग. घ. इञ. पुरे. सर्गः १७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एष श्रियं गच्छति राघवोद्य राजप्रसादाद्विपुलां गमिष्यन् ॥ एते वयं सर्वसमृद्धकामा येषामयं नो भविता प्रशास्ता ॥ ४४ ॥ लाभो जनस्यास्य यदेष सर्व प्रपत्स्यते राष्ट्रमिदं चिराय ॥ न ह्यप्रियं किंचन जातु कश्चित्पश्येन्न दुःखं मनुजाधिपेऽस्मिन् ॥ ४५ ॥ स घोषवद्भिश्च हैयैर्मतङ्गजैः पुरस्सरैः स्वस्तिकसूतमागधैः ॥ महीयमानः प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ ।। ४६ ॥ करेणुमातङ्गरथाश्वसंकुलं महाजनौघप्रतिपूर्णचत्वरम् || प्रभूतरत्नं बहुपण्यसंचयं ददर्श रामो रुचिरं महापथम् ॥ ४७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षोडशः सर्गः ॥ १६ ॥ ७९ सप्तदशः सर्गः ॥ १७ ॥ रथमास्थितेनरामेणनगररामणीयकतामवलोकयतासुहृदामाशिषस्तुतीश्चसमुपशुण्षतासकलजन मनोनयनापकर्षिणाचसता दशरथसदन मेत्य परिजननिवर्तन पूर्वकंनृपसमीपगमनम् ॥ १ ॥ स रामो रथमास्थाय संप्रहृष्टसुहृज्जनः || पताकार्ध्वजसंपन्नं महार्हागरुधूपितम् || अपश्यन्नगरं श्रीमान्नानाजनर्समाकुलम् ॥ १ ॥ स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम् ॥ राजमार्ग ययौ रामो मध्येनागरुधूपितम् ॥ २॥ पुरः पुरस्य । संबन्धिनोजनस्य || ४३ || श्रियंगमि- | वैश्याज्जाताः । राज्ञांप्रबोधनकर्मणिनियुक्ता: “ माग- ष्यन्गच्छति श्रियंप्राप्तुंगच्छति ॥ ४४ ॥ अस्यजन- धःक्षत्रियाविशोः ” इत्यमरः ॥ ४६॥ रामोमहाप- स्यायमेवलाभः यदेषसर्वराष्ट्रप्रपत्स्यते । अस्मिन्मनु- धंददर्शेत्यन्वयः ॥ ४७ ॥ इति श्रीगोविन्दराजविरचिते जाधिपसति कश्चित् जातु कदाचित् । किंचनाप्यप्रि- श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्ड - यं प्रियाभावं । दुःखं अनिष्टंच | नपश्येत् ॥ ४५ ॥ व्याख्याने षोडशः सर्गः ॥ १६ ॥ स्वस्तिकसूतमागधैः स्वस्तिका: जयजयेतिमङ्गलंप्र- युञ्जानाः । बन्दिनइत्यर्थः । सूता: ब्राह्मण्यांक्षत्रिया- जाता: । सारथ्येस्तुतिकर्मणिचनियुक्ताः । ब्रा- |दि। पताकाध्वजसंपन्नं पताका: अनामाङ्किताः । तद्- ह्मण्यांक्षत्रियात्सूतः " इत्यमरः । मागधाः क्षत्रियायां ङ्कितानि ध्वजानि ॥ १ ॥ मध्येन वीथीमध्येन । प्रकृ- अथरामस्यराजसमीपगमनंसप्तदशे-सरामइत्या- 66 शि० सूताः पौराणिकाः | मागधाः वंशप्रशंसकाः ॥ ४६ ॥ इतिषोडशस्सर्गः ॥ १६ ॥ ती० पताकाध्वजसंपन्नं । पताकाभिः नामाङ्किताभिः । ध्वजैः गरुडादिचिह्नितैः । सत्य० संप्रहृष्टसुहृज्जनः संप्रहृष्टाः सम्यक्प्रहर्षिताः । अन्तर्णीतण्यर्थोयंप्रहृष्टशब्दः । सुहृदः शोभनमनस्काःजनायेनेतिवा | रामस्सइत्यनुक्त्वा उक्त्वाचसराम- इतिसदासदारएवरघूदारइतिभावमाविश्चकारकवि रितिज्ञेयम् । पताकाध्वजसंपन्नं पताकासौभाग्यंतस्याःध्वजाःतत्सूचकाः केतवः । “पताकावैजयन्त्यांस्यात्सौभाग्येनाटकाङ्कयोः” इतिमेदिनी । “ध्वजःपताकाकेतुश्च" इतिधनञ्जयः । पताकाःअनामाङ्किताः तदङ्कितानिध्वजानि तैर्गरुडादिचिहैः इत्युभयव्याकरणेनिर्मूलभावादालोचनीये । श्रीमान् रामः | नानाजनसमाकुलं नाना नानाविधाः अजनाः जनं जन्म नविद्यतेजन॑येषांतेअजनाः तदुपलक्षितजरामरणादिरहिताःमुक्तास्तैस्समाकुलंनगरंयथेत्यु- तरादाकृष्यते । प्रादुर्भावार्थाजनेः "हलश्च" इति घञि “जनिवध्योश्च” इतिवृद्धिनिषेधेजनेतिरूपं । जनंजननंअर्दयती- • तिजनार्दनइतिगीताभाष्योक्तेः । तथाचमुक्तस्थानंस्वधामेवरामोनगरमिदंददर्शेतिदृष्टान्त दार्शन्तिकतयावायोजनाद्रष्टव्या | सम- [पा० ] १ क. भविताय. २ ख. ङ. च. छ. झ. न. ट. हयैः सनागैः. क. ग. घ. ज. हयैश्चनांगैः ३ ख. ङ. च. झ. ट. वादिकैः. ४ ङझ. ट. जनौघैः परिपूर्ण. ५ क. ङ. ज. पुण्य. ६ ङ. च. छ. झ ञ ट विमलम्- ७ ग. घ. ज. संप्रहृष्ट: ८ ख. संपूर्ण. ९ ङ. छ. झ. ट. समन्वितम्. श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ चन्दनानां च मुख्यानामंगरूणां च संचयैः ॥ उत्तमानां च गन्धानां क्षौमकौशांबरस्य च ॥ ३ ॥ अविद्धाभिश्च मुक्ताभि॑िरुत्तमैः स्फाटिकैरपि ॥ शोभमानमसंबाधैस्तं राजपथमुत्तमम् ॥ ४॥ संवृतं विविधैः र्पेण्यैर्भक्ष्यैरुच्चावचैरपि ॥ ददर्श तं राजपथं दिवि देवेपथं यथा ॥ ५ ॥ दध्यक्षतहविर्लाजैर्धू पैरगरुचन्दनैः ॥ नानामाल्योपगन्धैश्च सदाऽभ्यचितचत्वरम् ॥ ६॥ आशीर्वादान्बहूञ्नृण्वन्सुहृद्भिः समुदीरितान् ॥ यथाई चापि संपूज्य सर्वानेव नरान्ययौ ॥ ७ ॥ पितामहैराचरितं तथैव प्रपितामहैः ॥ अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय ॥ ८ ॥ यथा म लालिताः पित्रा यथा पूर्वैः पितामहैः ॥ ततः सुखतरं रांमे वत्स्यामस्सति राजनि ॥ ९ ॥ अलमद्य हि भुक्तेन परमार्थैरलं च नः || यथा पश्याम नियन्तं रामं राज्ये प्रतिष्ठितम् ॥ १० ॥ तैंतो हि नः प्रियतरं नान्यत्किचिद्भविष्यति ॥ यथाऽभिषेको रामस्य राज्येनामिततेजसः ॥ ११ ॥ to त्यादित्वात्तृतीया ॥२॥ कीदृशंराजमार्गययावित्याका- | रे " इत्यमरः ॥ ६ ॥ यथाहै | वीक्षण भ्रूक्षेपवचना- मायामाह – चन्दनानामित्यादिना । क्षौमकौशांबरस्य अलिप्रणामादिभिरित्यर्थः ॥७॥ अद्याभिषिक्तस्त्वं पि- "ौमं दुकूलं । " मंदुकूलं" इत्यमरः । कौशांबरं तामहाद्यैराचरितं तं प्रसिद्धं । मार्ग मर्यादांअनुपाल- कौशेयं ॥३ ॥ अविद्धाभिः अकृतरन्ध्राभिः । नूतना- य ॥ ८ ॥ रामेराजनिसति सर्वेवयं । ततः पूर्वस्मात् । भिरितियावत् । स्फाटिकैः स्फटिकैः स्वार्थेअण्प्रत्ययः सुखतरंयथाभवतितथावत्स्यामः ॥ ९ ॥ भुक्तेन भो- ॥४॥ तंराजपथं सकलभाग्ययुक्तं राजमार्गमित्यर्थः । जनेन । परमार्थैः परमपुरुषार्थसाधनभूतैः । जपहो- यद्वा प्रथमस्यराजपथपदस्यदर्शेत्यनेनसंबन्धः । द्वि- मध्यानादिभिरित्यर्थः । राज्येप्रतिष्ठितं अभिषिक्तं । तीयस्यवक्ष्यमाणेनययावत्यनेनसंबन्धः ॥ ५ ॥ अ पुनःस्वगृहायनियन्तं । यथा यथावत् । पश्याम । प्रा- भ्यर्चितचत्वरं प्रतिपूजिताङ्गणं । “अङ्गणंचत्वराजि- र्थनायांलोट् ॥ १० ॥ राज्येनाभिषेक: राज्यायाभि- न्त्रितमितिपाठेतुस्पष्टोर्थः । नानाजनाचतेसमनवोमन्त्रजपपराः तैरितंप्राप्तं । विशेषण विशेष्यत्वस्य कामचारित्वान्न पौर्वापर्यप्रयुक्ता- नुपपत्तिः ॥ १ ॥ ति० क्षौमं अतसीजं । कौशंपट्टवस्त्रं ॥ ३ ॥ ति० आविद्धाभिः कृतच्छिद्राभिः ॥ ४ ॥ सत्य समुदीरितानित्यत्रसमुदित्यपिपदविभागः । एतेननित्यमुदोरामस्य सुहृदी रिताशीर्वादश्रवणंतदनुजिघृक्षयेत्युक्तंभवति । स० पितृपितृभिः पितामहैः । तत्पितृभिः प्रपितामहैः । पिता महैरितिच्छेदोवा । पितेतिप्रथमातृतीयार्थे । यःपितातेनेतिशे- षोवा | पित्रादशरथेन । महैरुत्सवैरित्यस्यययावितिपूर्वेणान्वयः । एतेनोत्तरत्र पित्रेत्यनुवादायोगइति निरस्तं ॥ ८ ॥ सत्य ० पितामहै: पितामहादिभिः । " फणांचसप्तानां” इत्यत्रेवबहुवचनमाद्यर्थे । यथापित्रालालिताः यथाचपितामहादिभिः तथा- त्वयालालितास्सन्तोवत्स्यामइतिलालमंत्रितयसाधारणं । ततस्सुखतरमितिविशेषोक्तेः “शैलाइवोन्नतास्सन्तः किंतुप्रकृतिकोमलाः” इतिवद्ध्यतिरेकालंकारः ॥ ९ ॥ विष० रामं प्रतिष्ठितं अभिषिक्तं राजमार्गेनिर्यान्तं | सत्य० भुक्तेन भावेक्तः भोजनेन अलं । परमाअर्थायेभ्यस्तैः परमार्थैः इतरविषयैरलं । “अलंभूषणपर्याप्तिवारणेचनिरर्थके” इतिविश्वः । भोजनादिनिरर्थक मितिभा- वः । एतेन “नमस्स्वस्ति — " इत्यनेनचतुर्थ्याभाव्यत्वात्कथंतृतीयेतिशङ्कानवकाशः । तत्र पर्याप्त्यर्थालंशब्दयोगएवचतुर्थ्याः काशि- कादावुक्तेरितिभावः । तत्प्राप्यफलस्यता दृशरामदर्शनेन सिद्धेःपरमार्थैः परमाःप्रमाणा निवेदान्ताइतियावत् । विचारितैस्तदर्थैरलमि- तिवार्थः । ति० यद्यन्तर्भावेणविपरीतसंभावनासूचनम् । ती० पश्यामयथा साक्षात्कुर्मोयदि एतत्सुखलाभोयदि तदा भुक्तेन ऐहिकविषयेणतज्जन्यसुखेनच । तथापरमार्थैः परमैःश्रेष्ठैः अर्थैः खर्गादिभिः तज्जन्यसुखैश्च नः अस्माकं अलंमास्तां ॥ १० ॥ ती० राज्येन राज्यप्राप्तिहेतुना । अभिषेकोयथा अभिषेकइतियत् । ततः अभिषेकजन्यभूमानन्दब्रह्मसाक्षात्कारजन्यसुखात् । सत्य प्रियतरमित्येतल्लिङ्गव्यत्यासेनाभिषेक पदेनाप्यन्वेति । यथाभिषेकःप्रियतरः तथान्यत्प्रियतरंनास्तीत्यर्थः । प्रियतर मितिनपुंसक निर्दे- . शस्तुअभिषेकेतरसामान्यस्यप्रियतरत्वनिषेधार्थः । राज्येने तितृतीयाहेतौ । राज्ये नामिततेजसइतिच्छेदोवा । नामितानिप्रह्वीकृतानि आविद्धाभिश्च २ ख. स्फाटिकैरुत्तमैरपि ३ क. ख. ग. ङ–ट. मसंबाधं. ४ ङ. ५ ङ. च. छ. झ. ट. देवपतिर्यथा. ६ ख तदभ्यर्चित ख. छ. ट. तदाभ्यर्चित. घ. छ. झ. अ. ट. पुष्पैः क. पुण्यैः. . समभ्यर्चित ७ ङ. छ. झ. ट. बहुभिः, ८ ङ. छ. झ. ट. पोषिताः ९ क. ख. ङ. च. छ. झ. ञ. ट. सर्वैः १० कट ● सर्वेरामेवत्स्यामराजनि. ११ क. ख. च. भुक्तेर्नः १२ ग. ज. यथापश्येम. घ. यदापश्येम. ङ. छ. झ. ट. यदिपश्याम. १३ ग. घ. ज. राजानं. १४ क. ख. ग. घ. ज. अतो. १५ घ. यदाभिषेको. [ पा० ] १ क. घ. ङ. झ. ञ. सर्गः १७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ८१ एताश्चान्याच सुहृदामुदासीन: कथा: शुभाः ॥ आत्मसंपूजनीः शृण्वन्ययौ रामो महापथम् ॥ १२ ॥ न हि तस्मान्मनः कश्चिचक्षुषी वा नरोत्तमात् || नरः शक्नोत्यपात्रष्टुमतिक्रान्तेऽपि राघवे ॥ १३ ॥ यश्च रामं न पश्येत्तु यं च रामो न पश्यति ॥ निन्दितः से वसेल्लोके खात्माऽप्येनं विगर्हते ||१४|| षेकः । सयथाप्रियतरस्तथाततोऽन्यत्प्रियतरंकिंचिन्ना- | श्येत् स्तुतिसल्लापसत्काराद्यभावेप्यचेतनविलक्षणाका- स्ति ॥ ११ ॥ उदासीनः स्तुतिश्रवणेननिर्विकारः । रेणचक्षुर्विषयंनकरोति । अतएव यंरामोपिनपश्यति आत्मसंपूजनी: आत्मसंपूजाजननी: । मनोहर्षजननी- नरस्याभिमुख्येहिभगवान्कटाक्षयति । सः राममदृष्ट्वा र्वा । महापथं राजमार्ग ॥ १२ ॥ कश्चिदपिनरः म- तत्कटाक्षाविषयः । निन्दितोवसेत् यावत्कालंनिन्दि- नश्चक्षुषीवा तस्मात् अपात्रष्टुं निवर्तयितुं । नशक्नो- ति । किमुतनारीजनइतिभावः । अतिक्रान्ते दूरगतेपि तःस्यात् । लोनिन्दितः स्यात्त॑निन्दितुमनर्हःकोपि किमुतसन्निहितइत्याशयः ॥ १३ ॥ चकारोभिन्न- जनोनास्तीतिभावः । लोकेविषयप्रवणः कश्चित्सत्याम मः । रामंच दर्शनकालएवपरिपूर्णामृतसरसिमजय- पिलोकगर्हायांस्वयंसंतुष्टोभवति नतथेत्याह–स्वात्मा- न्तमपि । यस्तु अतिशयितवैलक्षण्यसंपन्नोपि । नप - प्येनंविगर्हतइति । स्वान्तःकरणमध्येनंविशेषेणगर्हते • तेजांसिपराक्रमायस्यसः नामिततेजाः । नान्यत्किंचिदित्यस्मान्नेत्यनुवर्तते । सनभवतीतिननामिततेजाः अमिततेजास्तस्य | राज्य- इतिसप्तमीनिमित्तार्थे । " निमित्तात्कर्मयोगे” इतिस्मरणात् । यद्वा आमितंसम्यक्परिमितंतेजोयस्यसतथा सनभवतीतिनामित तेजाः तस्य | नसमासोसावितिननुद | "तेजोधानिपराक्रमे” इत्यमरः ॥ ११॥ सत्य० उदासीनइत्यनेनसाक्षालक्ष्मीस्तुत्यस्येदं कि- यदितिसूचितंभवति । पूर्वमाशीर्वादानित्युक्त्या इतरेषामाशीर्वादरूपाअपिवाचोभगवतिसेवारूपाइतिध्वनयति आत्मसंपूजनीरित्य- नेन । यद्वा नात्मपदेनरामग्रहः किंतुस्तावकग्रहः । आत्मनः सुहृदः संपूजयन्तीत्यात्मसंपूजिन्यस्ताः । ततश्चभगवत्स्तवनमात्मनांखे- षांसंपूजनरूपमेवभवतीत्युक्तंभवति । यथोक्तंभागवते । "यद्यजनोभगवतेविंदधीतमानंतञ्चात्मनेप्रतिमुखस्ययथामुखश्रीः" इति ॥ १२ ॥ ती० राघवेअतिक्रान्तेपि दृष्टिपथमतीतेपि । सकलजनमनोनयनसंमोहनाकारानुभवजनितेनवासनाबलेनपुरतः परिह- श्यमानादिवस्थितात् तस्मान्नरोत्तमात् ॥ १३ ॥ ती० यश्च रामं स्वदेशस्थं नपश्येत् यंच स्वदेशस्थं अतएवरामोपिनपश्यति । सोसावपरोक्षरामब्रह्मानुभवादृष्टहीनः इहामुत्रचलो के सर्वैर्निन्दितोवसेत् । अप्रयासतोभगवदपरोक्षकृतिमात्रेणमुक्तिसंपादनादृष्टा भावान्नास्य कदापिसंसारोत्तारइत्यर्थः । अतएवास्यात्मा अन्तर्यामीभगवानपि एनं विगर्हते । पापिष्ठोयंमुक्तिमपिसाक्षात्कृत्यनजन्मो- द्धृतवानितिवार्थ: । शि० योजन: राममेवनपश्येत् स्वखामिलेननजानाति रामोवा यनपश्यति अयंगामेववस्वामित्वेनजानातीति नजानाति ससर्वलोकेषुनिन्दितः । अतः एनं रामानुरागरहितं | सत्य० जनमनोनयनरञ्जनेरामेइत्थंभावआवश्यकइति तददृष्टजन- निन्दामुखेनद्रढयति – यइति । योजनः रामनपश्येत् नावलोकयेत् । मनोनयनस्यप्रसक्तत्वान्नध्यायेद्वा । “पश्यार्थैश्चानालोचने” इतिज्ञानसामान्येपिदृशेःप्रयोगात् । रामोपियंजनंनपश्यति एतमुद्धरिष्यइतिनध्यायति । सजनस्सर्वलोकेषुनिन्दितोभवति। नकेवल- मेतावत् । अपितुस्वमनोपिएनंधिगितिविगर्हते। लोकनिन्दालक्षणकिंचित्कार्येविधातुमुपात्तस्यजन स्यपुनस्वात्मकर्तृक गर्हणरूपवैवक्षि- ककार्यान्तरंविधातुमुपादानरूपान्वादेशे "द्वितीयाटौखेनः" इत्येनादेश: । दृशिरत्रभक्तिपूर्वक दर्शनार्थकः । रामोनपश्यतीत्यत्रापि दृशि: प्रसादपूर्वक दर्शनार्थ इतिबोध्यम् । अन्यथासर्वदासर्वज्ञस्यरामस्ययंचरामोन पश्यतीत्युक्तिरयुक्तास्यात् । कुतोरामदर्शनस्यलोको- त्तरत्वंलोकेइत्यतरश्टङ्गग्राहियादर्शयति – यइति । ई अं न पश्यतीतिच्छेदः | योरामः | चोहेत्वर्थे । यस्मान्नपश्यति । पश्यती- तिपश्योजीवः तद्वदाचरतीतिपश्यति । सनेतिनपश्यति । तं अं भगवदात्मकंरामं | ई लक्ष्मीः नपश्येत् साकल्येननजानीयात् । एनं एतादृशंरामं । यश्चात्माजनः विगर्हते निन्दति । ससर्वेषुलोकेषु सु सुष्ठु | निन्दितः । यमित्यत्रई अमितिस्थितेयणादेशेयमि- तिभवति । “लक्ष्मीरीकारउच्यते” । “अकारोवासुदेवस्स्यात् " इत्युभयत्रानेकार्थध्वनिमञ्जरी । “यदापश्यः पश्यतेरुक्मवर्णे" इ- तिश्रुतिव्याख्यानावसरेपश्यतीतिपश्योजीवइतिटीकोक्तेः । “पाघ्रा – ” इतिशः । यस्माद्दाशरथिर्ज्ञानादिदान निदानंमानवादीनांत- स्मात्तस्मिन्मनोनयनसमासञ्जनंसज्जनानांयुक्तमितिवावति – यइति । चरामं चराणांचेतनानांरमातामरसभवभवादीनांआसम्यक् मासंपत्प्रतिपत्तिर्वायेन सचरामोरामः तंनपश्येद्यः सकिमपिनपश्यति । अतिमूढइतियावत् । तत्स्वरूपमावर्तितेनतेनैवनिरूपयति चरामइति । चरेषुअमः दरिद्रःअज्ञानीच । अतएवसर्वलोकविनिन्दितः । तत्संबन्धिनोवातंस्तुवन्तीत्यतउतं स्वात्मेति । स्वकीयआत्मा देही । स्वकीयस्सर्वोपिजनइतियावत् । अपि स्वत्वेस्तवन निमित्तेसत्यपि । इदमकार्ये अयमनार्यः स्तेनइति [ पा० ] १ ङ च छ. श. ञ. ट. शुभाःकथाः, २ घ. सभवेल्लोके. ङ च छ. स. ञ ट ठ सर्वलोकेषु. । वा. रा. ४३ ८२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ सर्वेषां हि स धर्मात्मा वर्णानां कुरुते दयाम् ॥ चतुर्णां हि वयस्थानां तेन ते तमनुव्रताः ॥ १५ ॥ चतुष्पथान्देवपथांञ्चैत्यान्यायतनानि च ॥ प्रदक्षिणं परिहरञ्जगाम नृपतेः सुतः ॥ १६ ॥ स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः ॥ प्रासाद शृङ्गैर्विविधैः कैलासशिखरोपमैः ॥ १७ ॥ आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः ॥ वर्धमानगृहश्चापि रत्नजालपरिष्कृतैः ॥ १८ ॥ रमादर्शनाल्लोकगर्हयाचेतिभावः ॥ १४ ॥ सः रामः | लयान् । चैत्यानि चैत्यवृक्षस्थानानि । आयतनानि चतुर्णावर्णानां सर्वेषामपिजनानां । सप्तम्यर्थेषष्ठी । सभादींनिच । परिहरन् अप्रदक्षिणंपरिहरन् । प्रदक्षि- वयःस्थानंप्रमाणंयस्यास्तां वयोनुरूपां दयां | हि य- णंयथाभवतितथाजगामेतिसंबन्धः ॥ १६ ॥ राज- स्मात्कारणात् । कुरुते तेनकारणेन ते तमनुव्रताइत्य- न्वयः । वयस्थानांवृद्धानामितिवा । सर्वविशेषणं कुलं राजगृहं । “कुलंगृहेपि " इत्यमरः ॥ १७ ॥ ॥ १५ ॥ चतुष्पथान् शृङ्गाटकानि । देवपथान् देवा- वर्धमानगृहै: वर्धमानलक्षणाधिष्ठानसमेतगृहैः ॥१८॥ मतिपूर्वक॑गर्हयतीति॒भावः। तुः सर्वत्रार्थेप्रमाणप्रसिद्धियोतकः ॥ १४ ॥ तीर्थी० वयस्स्थानां बाल्यादिवयस्स्थानां । अज्ञा- नामपिदयांमुक्तिपर्यन्तानुग्रहंकुरुतइतिवार्थः । ति० चतुर्णांहि चतुर्णामपि । शि० चतुर्णावर्णानां । सर्वेषां वर्णातिरिक्तानांच । सत्य० श्रीरामदयोदयस्यतत्तदानुरूप्यंनिरूपयति - सर्वेषुसहीति । सर्वेषु देवदानवादिषु | हि यस्मात् । स रामः । धर्मात्मा धर्मबुद्धिः । धारकत्वादादानादिकर्तृत्वाद्वा धर्मात्मा । तेनतेजनास्तमनुव्रताः। “धारकत्वाद्धर्मो भगवान् । पृथिवीधर्ममूर्धनि । आतत- वाचमातृत्वात्" इत्यादेः । परबुद्धेरप्रत्यक्षत्वात्कथमेतज्ज्ञायतइत्यतइश्शृङ्गमाहिकयाऽनुप्राह्यान्माहयति-वर्णानामित्यादिना | चतुर्णावर्णानां ब्राह्मणादीनां । तत्रापिवयस्स्थानां । उपरीतिशेषः । सप्तम्यर्थेषष्ठीवा । यथासंभवंदयांकुरुते । हीत्येतदर्थस्यसर्वानु- भवसिद्धतामाह – वयस्स्थानामिति । दयाविशेषणंवा । वयसा गरुडेन । उपलक्षणयाशेषग्रहः । ताभ्यांस्थानंययासावयस्स्था- नातां । मार्गभूतगरुडशेषाभ्यांप्राप्यमुक्तिस्थानप्रापिकादयेतिभावः । यद्वा वयस्स्थोतिवृद्धत्वाद्ब्रह्मा । अनोवायुः । हिनोतिवयस्स्था- नावितिहिवयस्स्थाना दया । हिगतौबृद्धौचेतिधातुव्याख्यानात् । सर्वेषामितिपाठेन केवलंचतुर्णावर्णानां अपितुसर्वेषामित्यर्थः । कुरु- तइत्यावर्तितंसप्तम्यन्तं । कुत्सितशब्दकर्तृकप्यादावित्यर्थः । उक्तंचभागवतेपश्चमस्कन्धे । “नजन्मनूनंमहतोनसौभगंनचाङ्गबुद्धि- र्नाकृतिस्तोषहेतुः । तैर्यग्विसृष्टानपिनोवनौ कसञ्चकारसख्ये बतलक्ष्मणाग्रजः । सुरोसुरोवाथनरोथवानरस्सर्वात्मनायस्सुकृतज्ञमुत्तम- म् । भजेतरामंमनुजाकृतिंहरिंयउत्तराननयत्कोसलान्दिवम्” इति । केवलंधर्मात्माचेत्नक्षत्रधर्मारामइत्यतोनेत्यप्यनेनाह - स. र्वेषुसहिधर्मात्मेति । सर्वेषामरीणामिषवश्शरास्तान्सोढुंशीलमस्यास्तीतिसर्वेषु सही सचासौधर्मात्माचेत्यर्थः । “सुप्यजातौ—” इतिणिनिप्रत्ययेसाहीतिभवितव्यं कथंसहीतिचेत्संज्ञापूर्वक विधेर नित्यत्वाद्वृद्ध्यभावः । यद्वा "घञर्थेकविधानं” इतिकेसहमस्यास्तीतीनि- नवृद्धेःप्रसक्तिरितिबोध्यम् । नन्वेवंतूष्णीमसहिष्णोःशरसहनंन महत्त्वावहमित्यतोवाह — सर्वेषुसहिधर्मात्मेति । सर्वस्यशर्वस्यइष- वःक्षेप्तुंयस्मिन्तत्सर्वेषु धनुः तस्य सं वारणं निवारणं हापयतीतिसर्वेषुसाहीततःकर्मधारयः । हिंसार्थाद्गत्यर्थाद्वाषर्बेः “धात्वादेष्षस्सः” इतिसत्वेवस्यवत्वेसर्वइतिभवति । “सर्वोह्येषरुद्रः । सर्वस्तुशर्वोभगवाञ्शंभुःकालजनश्शिवः” इतिश्रुतिभानुदीक्षितोदाहृतनामनिधा- ने । “सः कोपेवारणे” इतिविश्वः । धनुर्मनस्कोवा ॥ १५ ॥ ती० प्रदक्षिणंयथातथापरिहरन् अतिक्रामन् । सत्य० देवपथान् देवालयमार्गान् । चैत्यानि यज्ञस्थानानि । अश्वत्थादिमूलबद्धवेदिकावा । आयतनानि देवालयान् । चिञ्चय नेइत्यस्मात् “चित्या • ग्निचित्येच” इतिनिपातनात्स्यचि "हस्वस्य —" इतितुकिपूर्वसूत्रादग्नावित्यनुवर्तनादग्निवाचकचित्यशब्दनिष्पत्तिः । तस्माच “त- स्येदं” इत्यणिचैत्यमितिभवति । तेननपुनरुक्तिः । यद्वा चैत्या निवसिष्ठादिगुर्वन्तर्गतभगवद्रूपाणि । यथोक्तंसप्तमाध्यायगीताभाष्यो- दाहृतस्य “आचार्यचैत्यवपुषास्वगातंव्यनङ्घीत्” इत्येकादश स्कन्ध श्लोकस्यव्याख्यायां “चैत्यंचित्तस्थं” इतिप्रमेयदीपिकायाम् । प्रद- क्षिणंपरिहरन् पूर्वोत्कचतुष्पथादीन्प्रदक्षिणंयथाभवतितथादक्षिणभागेसंत्यजन् । नृपतेस्सुतइत्येकंवापदं । “षष्ठ्याआक्रोशे” इत्य- लुक् । अनेनजगत्पितूरामस्यदशरथसुतत्वायाचुक्रोशकविरितियोत्यते ॥ १६ ॥ सत्य० विविधान्वीन्पक्षिणःदधतइतिविविधानि तैः । “विःपक्षिपरमात्मनोः” इतिविश्वः ॥ १७ ॥ ति० वर्धमानगृहैः क्रीडागृहैः । सत्य० यद्वा वर्धमानगृहैः दक्षिणद्वाररहितैः । उक्तंचैतन्मत्स्यपुराणेवास्तुप्रस्तावेषडुत्तरद्विशततमाध्याये “पश्चिमद्वारही नेतुनन्यावर्त प्रचक्षते । दक्षिणद्वारहीनं तुवर्धमानमुदाहृतं" इति । रत्नजालपरिष्कृतैः रत्नानांजालंसमूहस्तेन । यद्वा रत्नात्मकानिजाला निगवाक्षास्तैः परिष्कृतैः । “जालंगवाक्षआनाये” इति विश्वः ॥ १८ ॥ [ पा० ] १ च. न. ट. सर्वेषांसहि. ङ. छ. झ. सर्वेषुसहि. २ ख. ङ च छ. झ. न. चैत्यांश्चायतनानि. ख. चैत्या. नायतनानि. सर्गः १८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तत्पृथिव्यां गृहवरं महेन्द्रभवनोपमम् || राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ॥ १९ ॥ स कक्ष्या धन्विभिर्गुप्तास्तिस्रोतिक्रम्य वाजिभिः ॥ पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः ॥ २० ॥ से सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः ॥ संनिवर्त्य जनं सर्व युद्धान्तं पुनरभ्यगात् ॥ २१ ॥ ततः प्रविष्टे पितुरन्तिकं तदा जनः स सर्वो मुदितो नृपात्मजे ॥ प्रतीक्षते तस्य पुनर्विनिर्गमं यथोदयं चन्द्रमसः सरित्पतिः ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तदशः सर्गः ॥ १७ ॥ ८३ अष्टादशः सर्गः ॥ १८ ॥ रामेण कैकेयी दशरथयोश्चरणप्रणामसमनन्तरंकरुणवचनादिनासामान्याकारेणपितुः शोकमनुमायविशेष रूपेणत जिज्ञासया कैकेयींप्रतिसंभावनाह॑हेतुविकल्पपूर्वकंप्रश्नः ॥ १ ॥ कैकेय्यारामंप्रतितेनपित्रभिमतार्थकरणप्रतिज्ञापनपूर्वकंतद्विवासनभर- ताभिषेचन विषय कवरदान निवेदनेनतद्वियोगस्यशोक हेतुत्वकथनम् ॥ २ ॥ स ददर्शासने रामो निषण्णं पितरं शुभे || 'कैकेयीसहितं दीनं मुखेन परिशुष्यता ॥ १ ॥ स पितुञ्चरणौ पूर्वमभिवाद्य विनीतवत् ॥ ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥ २॥ रामेत्युक्त्वा च वचनं वाष्पपर्याकुलेक्षणः || शशाक नृपतिदींनो नेक्षितुं नाभिभाषितुम् ॥ ३ ॥ तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् || रामोपि भयमापन्नः पदा स्पृष्ठेव पन्नगम् ।। ४ ।। इन्द्रियैरप्रहृष्टैस्तं शोकैंसंतापकर्शितम् || निश्वसन्तं महाराजं व्यथिताकुलचेतसम् ॥ ५॥ ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् || उपनुतमिवादित्यमुक्तानृतमृषिं यथा ॥ ६ ॥ पृथिव्यांगृहवरं पृथिव्यामद्वितीयमित्यर्थः । पितुर्वेश्म आसने पर्यते । “ मूर्च्छितोन्यपतत्तस्मिन्पर्यकेहे- पितृवासस्थानं ॥१९॥ वाजिभिः रथयुक्तैर्वाजिभिः । मभूषिते " इत्युत्तरत्रवक्ष्यमाणत्वात् । मुखेनेत्युपलक्ष- पदातिः पादचारी ॥ २० ॥ शुद्धान्तं अन्तःपुरं णेतृतीया ॥ १-२ ॥ नाभिभाषितुं रामेत्यस्मादधि- ॥ २१–२२ ॥ इति श्रीगोविन्दराजविरचिते कमित्यर्थः ॥ ३ ॥ अपूर्वम् अदृष्टपूर्व | रामोपीत्यपि- श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्ड- शब्देनदुःखसहस्रसद्भावेप्यक्षुभितोरामोदशरथविषाद्- व्याख्याने सप्तदशस्सर्गः ॥ १७ ॥ स्यस्वहेतुकत्वमाशयभयमापन्नइत्यवगन्तव्यम् ॥ ४ ॥ इन्द्रियैरित्यादिश्लोकद्वयेदृष्ट्वाभयमापन्नइत्येतद्नुकृष्य सत्य० महेन्द्रसदनस्योपमायेनतन्महेन्द्रसदनोपमं । अनेनगृहवरमित्युचितार्थमित्युक्तंभवति ॥ १९ ॥ सत्य० पदातिः पद्गस्सन् । अतिक्रम्येत्यन्वेति ॥ २० ॥ इतिसप्तदशस्सर्गः ॥ १७ ॥ शि० विषण्णं संभावितपुत्रवियोगजनितदुःखाक्रान्तं । अतएवदीनंआसनेददर्श । सत्य० यद्वासहितमित्येततूमुखेनेत्यनेना- प्यन्वेति ॥ १ ॥ ति० सुसमाहितः तस्याअतिखेष्टकरत्वेन जगद्धित करत्वेनचतस्यांप्रसन्नचित्तः । सत्य वस्तुतस्सर्वोत्तमस्थलो- कशिक्षार्थेविनयप्रदर्शनमितिवतिनाध्वनयाञ्चकार कविरितिज्ञेयम् ॥ २ ॥ सत्य० पूर्वश्लोकात्नाइत्यनुवर्तते । नापुरुषःपन्नगंपदास्पृ- ट्वायथाभयंप्राप्नोतितथारामोपिदुःखितत्वेनादृष्टपूर्वनरपतिरूपंदृष्ट्वाभयमापन्नइत्यर्थः । “भीषास्मात्” इत्यादेस्सर्वभीषकस्यराम- स्यभयं अपिनागर्हयामासकविरितिज्ञेयं । अपूर्वमित्येतद्भयपदेनाप्यन्वेति । अपूर्वेभयंअभयमित्यर्थः । सदाअभयमापन्नइतियतः [ पा० ] १ क. ख. ग. ङ. च. छ. ज. ज. ट. सदनोपमम् २ ट. सर्वास्स. ३ क. च. ञ. नरवरात्मजः संनियम्य. ५ क. ख. ग. ङ. च. छ. झ ञ. ट. शुद्धान्तःपुरमभ्यगात् च. झ ञ. मत्यगात्. ङ. ट. मन्वगात्. छ. माविशत्. ६ च. छ. झ ञ ट तस्मिन्. ७ क. पितुरन्तिके. ८ ङ. च. छ. झ ञ ट पुनस्स्म. क. पुनव. ९ क. ख. ङ च. विषण्णं. १० ङ. च. छ. झ. ञ. ट. कैकेय्या. ११ क. च. ञ. त्युवाच. ङ. छ. झ. ट. त्युक्त्वातु. १२ क. क्लेश. ४ क. श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ अचिन्त्यकल्पं हिं पितुस्तं शोकमुपधारयन् || बभूव संरब्धतरः समुद्र इव पर्वणि ॥ ७ ॥ चिन्तयामास च तदा रामः पितृहिते रतः ॥ किंस्विंदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ॥ ८ ॥ अन्यदा मां पिता दृष्ट्वा कुपितोपि प्रसीदति ॥ तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते ॥ ९ ॥ स दीन इव शोकार्तो विषण्णवदनद्युतिः ॥ कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥ १० ॥ कञ्चिन्मया नापराद्धमज्ञानाद्येन मे पिता || कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ॥ ११ ॥ अप्रसन्नमनाः किंतु सदा मां प्रति वत्सलः ॥ विवर्णवदनो दीनो न हि मामभिभाषते ॥ १२ ॥ शारीरो मानसो वाऽपि कच्चिदेनं न बाधते ॥ संतापो वाऽभितापो वा दुर्लभं हि सदा मुखम् ॥ १३ ॥ कच्चिन किंचिंद्भरते कुमारे प्रियदर्शने ॥ शत्रुघ्ने वा महासत्वे मातृणां वा ममाशुभम् ॥ १४ ॥ अतोषयन्महाराजमकुर्वन्वापितुर्वचः || मुहूर्तमपि नेच्छेयं 'जीवितुं कुपिते नृपे ॥ १५ ॥ यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः ॥ कथं तस्मिन्न वर्तेत प्रत्यक्षे सैंति दैवते ॥ १६ ॥ ८४ चिदितिसंबन्धः ॥ १४-१५ ॥ इह जगति । नरः आत्मनः देहस्य । प्रादुर्भावम् उत्पत्तिम् । यतोमूलं यत्कारणकं । पश्येत् प्रत्यक्षेदैवते सति सिद्धे । तस्मि- संबध्यते । उपप्लुतं राहुग्रस्तम् । उक्तानृतमृषिंयथा नात् प्रमादात् ॥ ११ – १२ ।। शारीर: संतापोव्या- ऋषिमिवस्थितं । निस्तेजस्कमित्यर्थः ॥ ५–६ ॥ अ- धिः । मानसोभितापआधिः । दुर्लभंहीति पुण्यपापा- चिन्त्यकल्पम् असंभावितमित्यर्थ: । उपधारयन् वि- रब्धत्वान्मानुषशरीरस्येतिभावः ॥ १३ ॥ मातॄणा- चारयन् । संरब्धतरः संभ्रान्ततरः ॥ ७ ॥ किंवत् मितिनिर्धारणेषष्ठी । कञ्चिदितिप्रश्ने । किंचिदशुभंतक- किंवा ॥ ८ ॥ अद्यैवेत्येवकारव्यवच्छेद्यमाह——अन्य देति । आयासः चित्तक्लेश: । इतिचिन्तयामासेत्यन्व- यः ॥ ९–१० ।। नापराद्धं अपराधोनकृतः । अज्ञा- अतःभयमापन्नइत्यपिगर्हितमित्यर्थः ॥ ४ ॥ ती० अवधारयन् चिन्तयन् | आत्मीयत्वेनस्वीकुर्वन्नितिवा | शि० उपधारयन् निश्चिन्वन् । सत्य० शोचयतीतिशोकश्शोकहेतुः । तज्जनितसंतापेनकर्शितं । निश्वसन्तमित्यत्रविशेषणत्वेनप्रसक्तनिश्वासाः बुद्ध्याविवेकेनाभेदसंबन्धेनोर्मिंपदार्थेनान्वीयन्ते । ऊर्मिमालिनं शिखादित्वादिनिप्रत्ययान्तंपदं । तथाचश्वासोल्लोलकल्लोलैस्सहितं । अतएवक्षुभ्यन्तं चलन्तं । उक्तमनृतंयेनसउक्तानृतः तमिवविद्यमानं । ऋषिमित्यनेनअनृतोक्तेर्महापापकरत्वमितिमत्वन्तस्यध्वनय- ति । अचिन्त्यःकल्पः राज्ञःकदाचिदप्येतादृशशोकादिकंभवतिवेत्यादिकोयस्यसोचिन्त्यकल्पस्तं ॥ ७ ॥ ती० अन्यदा पूर्वकाले । परोक्षमाप्रतिकुपितोपिदृष्ट्वाप्रसीदति । सत्य कुपितः अन्यस्माइतिशेषः । परोक्षेमह्यंकुपितोपीतिव्याख्यातु परोक्षापरोक्षप्रीतिमात्र- पात्रत्वाद्रामस्येत्युपेक्ष्या । मांसंप्रेक्ष्यस्थितस्य ॥ ९ ॥ वि० दीनइव विषण्णवदन द्युतिरिवसरामः । शोकार्तइववचनमब्रवीदितिसंब- न्धः । सत्य ० विषण्णवदनानांद्युतिर्यस्मात्सविषण्णवदनद्युतिः । तेषांद्युतिरिवद्युतिरितिवार्थः । इवेनदैन्यादिकंदेवदेवेसर्वथाना- स्तीतिद्योतयतिकविः । अभिवाद्यैवेत्यनेनराजमर्यादाद्योयते ॥ १० ॥ वि० नापराद्धं काकुः । अज्ञानात्प्रमादात् । प्रसादय म- त्कृतापराधशान्त्यैइतिशेषः ॥ ११ ॥ शि० दुर्लभंप्राकृतैर्दुष्प्रापं । सदासुखं नित्यसुख विशिष्टं । एनंपितरंकञ्चिन्नबाधते ॥ १३ ॥ सत्य० कुमारेप्रियदर्शनेमहासत्वेइतिपूर्वोत्तरार्धोक्तविशेषणान्युभयत्रान्वीयन्ते । मातॄणां विषयसप्तमीयं । भवदादीनांमममा- तॄणांविषयेअशुभंनकिंचित्पश्यतिकचिदित्यन्वयः । मम मत्कर्तृकमशुभंनपश्यतिकञ्चिदित्यन्वयोवा । मातॄणामितिनिर्धारणेषष्ठीति व्याख्यातुपृथक्करण कारणीभूतजातिगुणक्रियासंज्ञानांपृथक्करणीयवाचकस्यचाभावादत्युपेक्ष्या ॥ १४ ॥ ती० नृपेकुपितेसतिकिमुवक्त- 'व्यमित्यर्थः । शि० अतोषयन् तुष्टमकुर्वन् ॥१५॥ शि० मूलंप्रवृत्तिहेतुभूतं | आत्मनःस्वस्यप्रादुर्भाचंप्राकट्यं । यतःयस्मात् पश्ये • 'त्जाना तितस्मिन्प्रत्यक्षेदैवते सतिकथंनवर्तेत । तदानुकूल्येनेतिशेषः । एतेनयतोमूलंयन्मूलमित्यर्थेआषेमेतदितिभट्टायुक्तिश्चिन्त्या | सत्य एकयोक्त्या जगत्सवितुस्तत्पितुश्चस्वभावमा वेदयति कविः - यतोमूलमित्यादिना | नरः पुमान् । आत्मनः स्वस्य । प्रादुर्भावं जन्म । “जन्मप्राकाश्ययोःप्रादुः" इति "प्रादुर्भूतस्सुतस्तस्य" इतिचलिङ्गभट्टीये । यतः पितुस्सकाशात्पश्येत् । तथामू- लंचखप्रादुर्भावापादकंतपआदिअन्यत्रजन्मापादकंकर्मादिपश्येत् । पूर्वश्लोकाद्वाशब्दश्चार्थस्सन्ननुवर्तते । हेसतिकैकेयि तस्मिन्पित्रा- ख्येप्रत्यक्षदैवतेकथंनवर्तेत नप्रवर्तेत | कुशलप्रश्नादिकंकथंनकुर्यादितियावत् । योनरोदशरथादिः । यतोमूलमित्यत्रमयूरव्यं सकादि- [ पा० ] १ ङ. छ. झ. नृपतेस्तंशोकमवधारयन्. २ क. ख. च. ञ. चततो. ङ. छ. झ. ट. चतुरो ३ ख. दियेव. ग. घं. ज. दद्यैष. ४ ख. माश्वासः ५ ङ. छ. झ. त्वमेवैनं. ६ क. ख. ङ च छ. झ ञ ट विषण्ण ७ ख ङ. च. छ. ज. ट. मांप्रति. ८ घ. भरतेकिंचित् ९ घ. शुभदर्शने. १० घ. ट. जीवितं. ११ घ. ज. दैवतेसति. सर्गः १८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । कैच्चित्ते परुषं किंचिदभिमानात्पिता मम ॥ उक्तो भवत्या कोपेन यंत्रास्य लुलितं मनः ॥ १७ ॥ एतदाचक्ष्व मे देवि तत्वेन परिपृच्छतः ॥ किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे ॥ १८ ॥ एवमुक्ता तु कैकेयी राघवेण महात्मना || उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥ १९ ॥ न राजा कुपितो राम व्यसनं नास्य किंचन || किंचिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ||२०|| प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते ॥ तदवश्यं त्वया कार्य यदनेनाश्रुतं मम ॥ २१ ॥ एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च ॥ स पश्चात्तप्यते राजा यथाऽन्यः प्राकृतस्तथा ॥ २२ ॥ अतिसृज्य ददानीति वरं मम विशांपतिः ॥ स निरर्थं गतजले सेतुं बन्धितुमिच्छति ॥ २३ ॥. धर्ममूलमिदं राम विदितं च सतामपि ॥ तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥ २४ ॥ यदि तद्वक्ष्यते राजा शुभं वा यदि वाऽशुभम् ॥ करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ||२५|| न पितरि । कथंनवर्तेत तद्वशेएववर्तेतेत्यर्थः ॥ १६ ॥ | तिज्ञाय | गतजलेसेतुंबन्धितुमिच्छतीति । दानस्यपू- अभिमानात् तववाल्लभ्यात् । कोपेनवा ममपिता भव- र्वमेवकृतत्वादिदानींतत्परिहारव्यापारोव्यर्थइतिभावः त्याकिंचित्परुषमुक्तःकच्चित् । यत्र येन । अस्यमनः ॥ २३ ॥ इदं जगत् | धर्ममूलं । इदंच सतांविदितं स- लुलितं कलुषितम् ॥ १७॥ किंनिमित्तमित्याद्याचक्ष्वे- | द्भिर्विदितं “क्तस्यचवर्तमाने” इतिषष्ठी । तत् तस्मात् । तिपूर्वोक्तस्यसर्वस्यसंग्रहः ॥ १८ ॥ एवं इति । धृष्टं सत्यं सत्यरूपधर्म | राजा त्वत्कृते त्वत्प्रयोजनाय । प्रत्यक्षतोरामानिष्टवचनविषयवैक्कुव्यरहितम् ॥ १९ मयिकुपितःसन्यथानत्यजेत् तथाकुर्वित्यर्थः ॥ २४ ॥ –२० ।। त्वद्भयादित्यस्यविवरणं – प्रियमिति । आ- तर्हितद्विशेषतोवक्तव्यमित्यत्राह – यदीति | शुभमशु- श्रुतं प्रतिज्ञातम् ॥ २१ ॥ तत्किमित्यपेक्षायांसामान्य- भंवातत्प्रतिज्ञातं राजायद्वक्ष्यतितत्त्वंकरिष्यसिदि तोदर्शयति – एषइत्यादिना ॥ २२ ॥ अतिसृज्य प्र- तदाराज्ञोविवक्षितमहमेवाख्यास्यामीत्यर्थः ॥ २५ ॥ स्समासः अकुतोभयइत्यादिवत् । ततश्च योऽहंमूलंयस्यसयन्मूलस्तंप्रादुर्भावंआत्मनस्स्वस्यजानीयात् । तस्मिन्दशरथविषयेतस्मि- न्सतिप्रत्यक्षेमयिदैवतेकुशलप्रश्नादिः कथंनानुवर्तेत ॥१६॥ सत्य० ते त्वद्विषये | ममपिता परुषं निष्ठुरं | कोपेन किंचिदुक्तवानि- तिशेषः । भवत्यावाअभिमानात् कनीयसीजायेत्यभिमानात् । किंचित्परुषंयथाभवतितथाउक्तः । येनास्यराज्ञोमनोलुलितं । अवक्त- व्यंमयोक्तमितिमाननीयं मांप्रतिमानिन्येवमुक्तवतीत्युभयथाचलितमित्यर्थः । ते त्वया । येन त्वद्दुरुत्याकारणेन । भवत्याइतिषष्ठी । उपरीतिशेषः । तइतिषष्ठ्येव । भवत्याउक्तः तेउपरिशेषेणेतिवान्वयः । यद्वा विनाशेषंषष्ठयर्थसंबन्धत्वेनोपरीत्यर्थलाभः । एवं- `मन्वयकरणेनदुःखितत्वादधिक पदोक्ति रितिकेनचिदुक्तंनिरस्तंज्ञातव्यं ॥ १७ ॥ सत्य० किंनिमित्तमितिप्रथमान्तं । केन निमित्ते- नेत्यर्थः । “निमित्तकारणहेतुषु – "इतिकात्यायनस्मृतेः । किंनिमित्तं विकारोभूत्तन्ममाचक्ष्वेत्यन्वयः । सदैवंविधस्यकुतोयंप्रश्नइ- त्यंतोनेत्यप्यनेनाह–अपूर्वोयमिति । अकारः पूर्वोयस्यसतथा । तादृशोविकारोयस्मिन्मनुजाधिपेतस्मिन्नित्यन्वयः ॥ १८ ॥ शिo सुनिर्लज्जा यशःप्रख्यापनरूपपत्युपकारार्थत्यक्तव्रीडा | कैकयी । आत्महितं जीवानामुपकारकं । अभृष्टं प्रागल्भ्यरहितं । इदंवचउवाच ॥ १९ ॥ सत्य० त्वद्भयात् त्वदितिभिन्नंपदं । " भीत्रार्थाना" मित्यपादानपञ्चमी ॥ २० ॥ ति० श्रुतं प्रतिज्ञातं ॥ २१ ॥ सत्य० मध्यमितिद्वितीयान्तंचतुर्थ्यन्तंच | तत्रद्वितीयान्तंवरशब्देनान्वेति । पूज्यमितितदर्थः । चतुर्थ्यन्तंदानक्रिय यान्वेति । प्राकृतः अज्ञः । लोकेयथातथेत्यर्थः । दृष्टान्ततयाप्रकृतःप्राकृतोन नियामकेष्वन्यतमइत्याह – अन्यइति । अनतेर्यत् । चेष्ट्यइत्यर्थः । नच "ऋहलोर्ण्यत्" इतिण्यतिमाह्यमितिभवेदितिच्यम् । णित्वप्रयुक्तवृद्ध्यभावः संज्ञापूर्वक विधेर नित्यत्वस्य "शतचक्रं योयः” इत्येतब्याख्यावसरेतत्वसुबोधिन्यामुक्तेर्नानुपपन्नः । तप्यते "कण्डादिभ्योयक्” इतिकर्तरियक् | संतप्तइत्यर्थः । यद्वा भा वेयक् । राजेति राजतेः विपितृतीयान्तं | सइत्यस्यप्राकृतइत्यनेनान्वयः ॥ २२ ॥ शि० यदि यदा । अशुभं निंयौषधादिवत्प्रा तिभासिकाशुभत्वविशिष्टं । सत्य वक्ष्यते वक्ष्यति । “ब्रुवोवचिः" इतिवच्या देशस्यस्थानिवद्भावेन जित्वात् "स्वरितजितः -" इत्युभयपदित्वाद्वक्ष्य तेवक्ष्यतीतिचयुक्तं । यद्वा राजेतितृतीयान्तं । यद्राजावक्ष्यतेशुभमशुभंवाभवतुतत्करिष्यसिपुनः करिष्यस्येवचे. [ पा० ] १ घ. कच्चित्तु २ ङ. छ. झ. रोषेण. ३ ङ. च. छ. झ ञ. येनास्य. क. यत्रासीत् ४ क. घ. ट. च. अ. तस्य. ५ नतुभाषते. ङ. छ. श. ट. नानुभाषते ६ ङ. झ. नास्यप्रवर्तते. ७ घ - छ. झ. ब. नश्रुतं. ८ घ ङ. ञ. ददामीति, ९ क. स्त्वत्कृतेऽनघ. च. स्वत्कृतेनच. १० ङ. छ. पुनस्सर्व. घ. ततः पूर्व. ट. तदासर्व. श्री मद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते ॥ ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥ २६ ॥ एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् || उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ ॥ २७ ॥ अहो धिङ्नार्हसे देवि वक्तुं मामीदृशं वचः ॥ अहं हि वचनाद्राज्ञः पतेयमपि पावके ॥ भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ॥ २८ ॥ नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ २९ ॥ तब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् || करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ ३० ॥ तमार्जवसमायुक्तमनार्या सत्यवादिनम् || उवाच रामं कैकेयी वचनं भृशदारुणम् ॥ ३१ ॥ पुरा दैवासुरे युद्धे पित्रा ते मम राघव || रक्षितेन वरौ दत्तौ सशल्येन महारैणे ॥ ३२ ॥ तत्र मे याचितो राजा भरतस्याभिषेचनम् || गमनं दण्डकारण्ये तव चाद्यैव राघव ॥ ३३ ॥ यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि ॥ आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु ॥ ३४ ॥ राजैबकुतोनवदतीत्यत्राह—यदीति | नविपत्स्यतेयदि | हेतवः | करिष्येतदित्यनुकर्षः ॥ २९ ॥ यत्कार्यम- विफलंनभविष्यतिचेदित्यर्थः ॥ २६ ॥ व्यथितः तिनं तद्विषयवचनंब्रूहि । तत्कार्यकरि- गुरुवचनंकरिष्यतिनवेतिसंदेहस्यविषयोस्मीतिसंतप्त - ष्ये । प्रतिजानेच प्रतिज्ञांकरोमिच । रामोद्विर्ना- इत्यर्थः ॥ २७ ॥ व्यथामेवाह – अहोइत्यादिना भि भाषते विनाप्रतिज्ञयारामोद्विरुक्तिंनकरोतीत्यर्थः ॥ २८ ॥ गुरुत्वपितृत्वनृपत्वहितपरत्वानिवचनकर- | || ३० – ३२ ॥ तत्र वरप्रदाननिमित्तं ||३३–३४॥ 'तर्हीदंसर्वमाख्यास्यामीत्यन्वयः । “पुनरप्रथमेप्रश्ने व्यावृत्ताववधारणे" इत्यभिधानात् ॥ २५ ॥ ती० राज्ञा राजानुमत्या ॥२६॥ सत्य॰ देवींदेवीमिव । “देवीकृताभिषेकायां" इत्यमरः । भरतसंपत्संपादनेच्छयादशरथदाशरथ्युभयजिगीषावती मितिवा ॥२७॥ सत्य० ईदृशं याः रमाया दृक्यस्मिन्मयितं मांईदृशंपूर्वोतंवचः वक्तंनाह से अतस्त्वयैवमुक्तंमांधिक् | साक्षान्मङ्गलदेवतापिरमानि- यंमांकामयतेतादृशस्यममकिमल्पराज्येनेतिरामभावमाविश्चकारक विरितिज्ञेयम् । नार्हसे नार्हसि । “चन्द्रादय स्तुमन्यन्तेसर्वस्मादु- भयंपदं” इत्युक्तेरात्मनेपदत्वं ॥ २८ ॥ शि० गुरुणा वसिष्ठेन । सत्य ० नपितृत्वंहिरण्यकशिप्वादिवदित्याह- हितेनेति । तदपिनोप्रसेनादिवदित्याह - नृपेणेति । तदपिनधृतराष्ट्रवदित्याह- गुरुणेति ॥ २९ ॥ ति० रामोद्विरिति । यदुक्तंतदुक्तमेव । तद्विरुद्धंनपुनर्वदतीत्यर्थः । तत्तदभावविषयतयाद्विरावृत्तंभाषर्णन करोतीतियावत् । सत्य० रामइतिपरोक्षोक्त्या स्वस्ययथार्थवादि- त्वंसार्वजनीन मितिसूचयति ॥ ३० ॥ शि० अनार्या सर्वश्रेष्ठा ॥ ३१ ॥ सत्य • देवासुरे मत्वर्थीयाच्प्रत्ययान्तोयं । कर्तृत्व- संबन्धेनदेवासुरविशिष्टेयुद्धइत्यर्थः । महारणेदेवासुरयुद्धान्तर्गतदेव सहायार्थंग तस्वकर्तृकेमहारणेइत्यर्थः । तेननपौनरुक्त्यम् । मम । संबन्धसामान्येषष्ठी | सचप्रकृतेकर्तृत्वरूपः । मयारक्षितेन । सशल्येन शङ्कुसहितेन | नतावन्मात्रेण सशल्येन बाणसहितनेत्यर्थः । क्षत्रियाणांशरादिधारणेनोदीरणंशपथज्ञापकमितिभावः । “शल्यश्शकौशरेवंशकुञ्जिकायांचतोमरे” इतिविश्वः ३२ ॥ ती० तत्र द्वयोर्वरयोर्मध्ये | एकेनभरतस्याभिषेचनम् अन्येनतवदण्डकारण्यगमनम् | शि० तत्र देवासुरसंग्रामसमये । प्राप्तौवरौरा- जाअद्यैवमयायाचितः । सत्य० मयाभरतस्याभिषेचनंतवाद्यैवदण्डकारण्येग मनंचाद्यैवराजायाचितः । गौर्दुह्यतेपय इतिवत्प्रधानक- र्मवाद्राज्ञस्तद्वाचकात्प्रथमा । “गौणेकर्मणिदुह्यादेः” इतिवचनात् । कैकेय्यास्सत्स्वभावमप्यनयोक्त्यानिरूपयति – दण्डकारण्य इति । हेआद्य । हेदण्डक अखिलशिक्षक | त्वं अरेणसहितोण्यः अरण्यस्तस्मिन्सुधासमुद्रद्वये याचितः या रमया आचितः सम्य- क्संबद्धः । नित्यावियोगीतियावत् । अततेर्डप्रत्ययेअइतिभवति । अस्य विष्णोस्स्त्री ई | "पुंयोगादाख्याया" मितिङीषू | "अकारो वासुदेवस्स्यालक्ष्मीरीकारउच्यते” इत्यभिधानात् । ईआचित इति स्थितेयणादेशेयाचितइतिभवति । तस्यतवेतिपूर्ववत्सर्वम् ॥३३॥ शि० शृणु श्रवणपूर्वकाचरणंकुरु | सत्य० सत्यप्रतिज्ञं कर्तुमिच्छसी त्यनेन तस्यसामर्थ्याभावान्मत्कार्यंत वहस्तेविन्यस्तमितिध्व- नयति । पितरंसत्यप्रतिज्ञं कर्तुमर्हसीत्यनेनैवराम प्रतिज्ञायास्सत्यत्वलाभेपि "द्विर्बद्धंसुबद्धं” इतिमहाभाष्योक्तेः पुनर्वचनंदार्थ्यायेत्युक्तं भवति । स्वपुत्रस्याभिलषितंनरश्रेष्ठत्वंपारवश्येनरामेप्रयुक्तं । यथोक्तंकर्णामृते “सौमित्रेवधनुर्धनुर्धनुरितिव्यग्रागिरःपातुवः” इति । श्रीभागवतेपञ्चमेद्वितीयेपूर्वचित्तिप्रतिआग्नीध्रवचनं “कात्वं चिकीर्ष सिचकिंमुनिवर्यशैले” इत्यादि । तत्तात्पर्येच "परिहासप्रलापादि- [ पा० ] १ ङ. छ. झ. चार्णवे. २ ख. ग. राज्ञा. ३ क. सातमार्जवसंयुक्तं ख. तमार्जवे. ४ क – घ. च. छ. झ. अ. ट. देवासुरे. ५ ट. मयारणे. ६ क. ख. मर्हसि. 7 सर्गः १८] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । सन्निदेशे पितुस्तिष्ठ यथाऽनेन प्रतिश्रुतम् || त्वयाऽरण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥ ३५ ॥ भरतस्त्वभिषिच्येत यदेतदभिषेचनम् ॥ त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ॥ ३६॥ सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः ॥ अभिषेकॅमिमं त्यक्त्वा जंटाजिनधरो वस ॥ ३७ ॥ भरतः कोसँलपुरे प्रशास्तु वसुधामिमाम् || नानारत्नसमाकीर्णा सवार्जिरथकुञ्जराम् ॥ ३८ ॥ ऐतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्तः || शोकैंसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥ ३९ ॥ एतत्कुरु नरेन्द्रस वचनं रघुनन्दन || सत्येन महता राम तारयस्व नरेश्वरम् ॥ ४० ॥ इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम् || प्रविव्यथे चापि महानुभावो रौंजा तु पुत्रव्यसनाभितप्तः ॥ ४१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टादशः सर्गः ॥ १८ ॥ ८७ सन्निदेशे नियमने ॥ ३५ ॥ यदेतदभिषेचनम् अ- | दिबाह्यविकारम् । प्रविव्यथेचापि रामविकारादर्शने- भिषेकसाधनं । त्वदर्थेविहितं तेनसर्वेणराज्ञाभरतोभि- नाप्यधिकं विव्यथइत्यर्थः ॥ ४१ ॥ इति श्रीगोविन्द- षिच्येतेतियोजना ॥ ३६-३८ ॥ एतेन वरद्वय राजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने प्रदाननिमित्तेन ॥ ३९–४० ॥ इवशब्देनअन्यान्य- अयोध्याकाण्डव्याख्याने अष्टादशः सर्गः ॥ १८ ॥ पिपरुषाणिबहून्युक्तानीतिगम्यते । शोकं मुखवैवर्ण्या- ध्वनर्थावाग्भवेत्क्वचित्” इत्यादि । पूर्ववत्स्वभावानुगुण्यंचज्ञेयम् ॥ ३४॥ सत्य० सन्निदेशे आज्ञायां । कैकेय्याराजमर्यादयाद्वादशचतुर्वि- शत्यादिवर्षपर्यन्तमरण्यंप्रवेष्टव्य मितिवक्तव्येनववर्षाणिपञ्च चेतिचतुर्दशवर्षोक्तिस्तुरावणस्यायुषांचतुर्दशवर्षाणा मेवावशिष्टत्वात् । द्वा- दशेत्युक्तौतद्धननादिकमकृत्वैवागन्तव्यमितिभवति । अधिकोक्तौतुजोष॑वस्तव्यमितिभवति । अतश्चतुर्दशेतिदेवोवादयामासेतिज्ञात- व्यम् ॥३५॥ सत्य० अभिषेकशब्दस्य घञन्तत्वेपित द्विशेषणस्येदंशब्दस्यनपुंसकत्वमुपपद्यते । तद्विशेष्यपदार्थस्याभिषेचनस्यनपुंसक- त्वात् । यथोक्तं “संबन्धमनुवर्तिष्यते” इतिमहाभाष्यव्याख्यानावसरेकैयटेन " संबध्यतइतिसंबन्धं । कर्मणिघञ् । नपुंसकस्याभि- घेयत्वान्नपुंसक निर्देशइति । उपपादितंचैतन्निपुणतरं "यथार्थज्ञानजनकायथार्थायुक्तयः" इत्यनुव्याख्यानसुधाव्याकरणावसरे “ उच्यतेअनियतलिङ्गानांविशेषणपदानां विशेष्यपद लिङ्गत्व मे वेति न सर्वत्र नियमः । “अहमेवेदंसर्वोस्मि”। “अजानतामहिमानंतवेद" मित्यादौव्यभिचारात् । सर्वमहिमशब्दयोःपुंलिङ्गत्वेपितद्विशेषणयोरिदंशब्दयोर्नपुंसकत्वात् । किंतुक्कचिलिङ्गानामर्थधर्मत्वमितिपक्षे विशेष्यपदप्रतिपाद्यार्थलिङ्गत्वमस्ति" इत्यादिना । “नन्वेवं चेत्सर्वत्रातिप्रसङ्गइतिचेन । अभियुक्तप्रयोगेसतिनिमित्तानुसरणंनतुनिमि- समस्तीतिप्रयोगः” इत्यादिना तत्रैवयादुपत्येस्पष्टमुक्तेः । अभियुक्ताग्रेसरचभगवानूवाल्मीकिरिति । निरूपितवन्तश्चैवमेव "देवममीव. चातनं" इत्येतद्व्याख्यानभूतायाः "अमीबाहुःखतव्यावयति" इतिटीकायाःव्याख्यानावसरेव्याख्यातारः । यद्वाइदमित्यस्यारण्य - मित्यनेनान्वयः । इममितिपाठेतुनानुपपत्तिः ॥ ३७ ॥ शि० एतेन संभावितत्वद्वियोगजनितेन ॥ ३९ ॥ सत्य० तारयस्व “णिचश्च” इत्यात्मनेपदं | वनरोत्तम मितिपदच्छेदे यदिसत्यप्रतिज्ञत्वं पितरमात्मानं चेत्युभाभ्यांप्रतिज्ञातत्वावगमात् अत्रापिनिगम- नकाले स्वेन आत्मनासहितश्चासौनरेश्वरश्वेत्युत्तरपदलोपिसमा सेखनरोत्तम मितिवादोनुगुणोभवति । ततश्चस्वंनरोत्तमंचतारयेत्यर्थः । उत्तरश्लोकादिवेत्याकृष्यते । लोकःयेनसंक्लिष्टवदनःनिरीक्षितुंनशनोति सयमात्माधर्मराजः कुरुनरेन्द्रस्यधृतराष्ट्रस्यवचनमिव ॥४०॥ शि० परुषंपरुषत्वेनप्रतीयमानं । आचारक्किबन्तप्रकृतिककर्तृक्विन्तम् । ति० राजाच राजातु | सत्य० चशब्दइवार्थे । य थाराजापुत्रव्यसनाभितप्तः तथारामोनेतिव्यतिरेकदृष्टान्तः । अभितप्त इत्यनेनरामस्यपुत्रत्वं पुनामनरकत्रायकवंलोकसाधारणंनभ- वति अपितुसंसारतारकत्वमस्येतिलोकोत्तरसंतापंसूचयति ॥ ४१ ॥ इत्यष्टादशस्सर्गः ॥ १८ ॥ भरतश्चाभि. [ पा० ] १ ट. यदनेन. क – घ. च. ज. ञ यथातेन. २ ख त्वयारण्ये ३ क. ग. घ. ङ. च. छ. झ ञ. ट. ४ ख. त्वदर्थपिहितं. ५ ङ. झ. मिदं. ६ ङ. च. छ. झ. ज. जटाचीरघरोभव. ज. जटाजिनधरोभव. ख. जटाजिनधरोवसेः ७ ङ. छ. झ. ट. कोसलपतेः. च. ञ. कौसलपुरे. ८ ङ. छ. झ. संकुलाम्. ९ घ. तेनवांहि १० ङ. • छ. झ ञ शोकैः, ११ ङ. छ. तस्याःपरुषंवदन्त्याः १२ ख. कोपम्. १३ ङ. च. छ. झ, ञ. ट. राजाच. ख. ग. घ. ज. राजास. ८८ श्रीमद्वाल्मीकिरामायणम् । एकोनविंशः सर्गः ॥ १९ ॥ रामेणकैकेयींप्रतिसीताकौसल्यासमाश्वासनावधिविलंबक्षमापनेनवनगमनप्रतिज्ञानपूर्वकंबाप्पाक्षेणलक्ष्मणेनसहकौसल्या- [ अयोध्याकाण्डम् २ गृहंप्रतिगमनम् ॥ १ ॥ ॥ तदप्रियममित्रघ्नो वचनं मरणोपमम् || श्रुत्वा न विव्यथे रामः 'कैकेयीं चेदमब्रवीत् ॥ १ ॥ ऐवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः ॥ जैटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ २ ॥ इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः ॥ नाभिनन्दति दुर्धर्षो यथापुरमरिंदमः ॥ ३ ॥ मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः ॥ यास्यामि भव सुप्रीता वनं चीरजटांधरः ॥ ४ ॥ हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च ॥ नियुज्यमानो विसन्धः किं नैं कुर्यामहं प्रियम् ॥ ५ ॥ अलीकं मानसं त्वेकं हृदयं दहतीव मे ॥ स्वयं यंन्नाह मां राजा भरतस्याभिषेचनम् ॥ ६ ॥ अहं हि सीतां राज्यं च प्राणानिष्टान्धनानि च ॥ हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥७॥ किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः ॥ तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ॥ ८ ॥ तँदाश्वासय 'हीमं त्वं ” किंन्विदं यन्महीपतिः ॥ वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥ ९ ॥ मरणोपममितिलोकदृष्टया ॥ १ ॥ इतः अस्मान्न - |स्यतस्मान्मन्त्रविशेषस्वीकारोस्तीतिगम्यते । कृतज्ञेन गरात् ॥ २ ॥ यद्यप्येतेनकारुण्येनसमाप्लुतइत्यनभि- स्वकृतवरप्रदानाभिज्ञेन ॥ ५ ॥ अलीकम् अप्रियं । नंदनेहेतुरुक्तः तथापिमत्स्वभावंजानकिमर्थनाभिन - मानसं मनसिवर्तमानं ॥ ६ ॥ तवाप्रीतिर्भविष्यतीति दतीत्याहेतिबोध्यम् । यथापुरं यथापूर्वं ॥ ३ ॥ मन्युः नोक्तवानित्याशङ्कयाह – अहंहीति । सीतां धनुर्भङ्ग- दैन्यम् । “ मन्युर्दैन्येक्रतौकुधि " इत्यमरः । ब्रूमि कालइतिभावः ॥ ७ ॥ पित्राप्रचोदितस्तवप्रियकामार्थ ब्रवीमि ॥ ४ ॥ हितेन हितपरेण | गुरुणेत्यनेनराम- प्रतिज्ञामनुपालयंश्चद्यामितिकिंपुनः ||८|| इमं राजा- ति० अथाभिषेकवनवासयोःसमचित्ततयाधीरोदात्तमहापुरुषत्वंरामस्याह- तदिति । शि० अप्रियं पितुरितिशेषः । अत एवमरणोपमम् । सत्य० अमित्रघ्नइत्यनेनस्वस्यमध्यायातान्तराय निवारकत्वेपिस्वसंकल्पानुसार्येतत्कैकेयीवचन मितिमानयामास मातरमितिसूचयति ॥ १ ॥ शि० इतः भवत्याअभिप्रेतत्वात् ॥ २ ॥ शि० अभिनन्दति अभिनन्दयति वचनाद्यैरितिशेषः । अन्तर्भावितणिजर्थः । सत्य० दुर्धर्षः | आर्षः खल्ल । अतो “भाषायांशासियुधिशिषृषि - " इत्यादिना वार्तिकेननयुच् ॥ ३ ॥ सत्य० मन्युर्नचत्वयाकार्योमह्यमितिशेषः । ब्रूमीतीडभावादिरार्षः ॥ ४ ॥ ति० कृतज्ञेन त्वत्कृतस्खापत्राणज्ञेन ॥ ५ ॥ ति० अलीकं दुःखम् । सत्य० राजा भरतस्याभिषेचनंमांप्रतिस्वयंनाहेत्येतत् मानसं मनस्संबन्धि यदलीकमप्रियं तन्मेहृदयंमनोदह- तीवेत्यन्वयः।यद्वा हेवमे अवमे यद्यपिअवद्यावमाधमार्वरेफाः कुत्सितइतिधातोरवतेरमप्रत्ययेऽवमइतिभवति । तथाप्यपूर्वकान्मा- धातोरौणादिकेप्रत्ययेअपगतावगतिकत्वेन प्रयोज केनप्रयोज्यं नीचत्वंलक्ष्यतइतिनानुपपत्तिः । “वष्टिभागुरिरल्लोपं" इतिस्मरणात् । नीचेकैकेयि राजा स्वयं यस्मादेतन्नाह तस्मात्तव मानसं मनसिविद्यमानं जनानामली कमप्रियं भरतस्याभिषेचनंत्वद्धृदयंदहति । इ विस्मये । आश्चर्यमित्यर्थः ॥ ६ ॥ ति० प्रचोदितः त्वयापीतिशेषः । सत्य• इष्टानित्येतद्यथायोग्यं विपरिणतंसत्सीता मित्यादिनान्वेति । हृष्टस्सन्स्वयमेवदद्यात् । तत्रापि मनुजेन्द्रेणस्वयंसाक्षात्पित्राप्रचोदितस्सन्यामितितुकिंपुनर्वाच्यमित्यन्वयः । एतेन वदपत्यंमद- पत्यंपुरेतित्वदर्थितसमर्थनंममा पिसंमतमितिध्वन्यते । द्वितीयंप्रचोदितइत्येतत्तृतीयार्थकेनत वेत्यनेनान्वेति । तेनप्रचोदितशब्दयोर्न पौनरुक्त्यं । तवचप्रियकामार्थमित्यनेन तवप्रियोयःकामःकामावतारोयोभरतस्तदर्थमित्यप्यर्थस्सूचितोभवति । शुभरतोभरतइति मतिमतश्श्रीमतोरामस्यसीतांदद्यामित्युक्तिर्नलौकिकरीतिविरुद्धाभवतीतिहृष्टइतिकवयताकविनाऽसूचीतिनानौचिती आलोचनीया भगवतीतिमन्तव्यम् ॥ ७-८ ॥ सत्य० हीमन्तं अवाच्यमिदंकिमितिवमीतिलज्जायुक्तं | वसुधासक्तनयन इत्यनेन त्वमेवमत्पुत्र: सङ्गोन्मूलनस्यमूलमितिक्षमामीक्षतेक्षमानाथइतिध्वनयांचकार ॥ ९ ॥ [ पा० ] १ ग. घ. झ. कैकेयीमिद. २ घ. एवमुक्तो ३ क. ख. ङ. च. छ. झ ञ ट चीरधरो. ४ घट. पूर्व मरिंदमः ५६. संत्रीता. ६ ग. ज. किंनु. ७ ख मानसेप्येकं. ८ ङ. छ. झ ट दहतेमम. ९ ख. नाहमहाराज: १० ङ. ॠ. छ. झ ञ भरतायप्रचोदितः ११ क. पालय. १२ ङ. झ ट तथा. १३ क. भीतं, क ग घ. ज. कामं. ङ. च. छ. झ ञ ट ही मन्तं. १४ घ-छ. झ ञ. किंविंदं. सर्गः १९ ] श्रीमद्गोविन्दराजीयव्याख्या समलंकृतम् । गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः ॥ भरतं मातुलकुलाद्द्यैव नृपशासनात् ॥ १० ॥ दण्डकारण्यंमेषोऽहमितो गच्छामि सत्वरः ॥ अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥ ११ ॥ सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी || प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ॥ १२ ॥ एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः ॥ भरतं मातुलकुलादुपावर्तयितुं नराः ॥ १३ ॥ तव त्वहं क्षमं मन्ये नोत्सुकस्य विलंबनम् || राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि ॥ १४ ॥ व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते ॥ नैतत्किचिन्नरश्रेष्ठ मन्युरेषोपनीयताम् ॥ १५ ॥ यावत्वं न वनं यातः पुरादस्मादभित्वरन् || पिता तावन्न ते राम स्त्रास्यते भोक्ष्यतेऽपि वा ॥१६॥ धिकष्टमिति निश्वस्य राजा शोकपरिप्लुतः ॥ मूच्छितो न्यपतत्तस्मिन्पर्य हेमभूषिते ॥ १७ ॥ रामोप्युत्थाप्य राजानं कैकेय्याऽभिप्रचोदितः ॥ कॅशयेवाहतो वाजी वनं गन्तुं कृतत्वरः ॥ १८ ॥ तदप्रियमनार्याया वचनं दारुणोदयम् || श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥ १९ ॥ नाहमर्थपरो देवि लोकमावस्तुमुत्सद्दे || विद्धि मातृषिभिस्तुल्यं केवलं धर्ममास्थितम् ॥ २० ॥ यंदत्रभवतः किंचिच्छक्यं कर्तुं प्रियं मया ॥ प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ २१ ॥ नं । त्वमाश्वासय । अश्रूणि मुञ्चतीतियत् इदंकिं- | किंचित्विचारानहैब्रीडांविनाकारणान्तराभावात्। म- नु निर्हेतुकमित्यर्थः ॥ ९-१० ॥ पितुर्वाक्यमविचा- न्युः स्वयंनाभिभाषतइत्याग्रहः दैन्यंवा ।।१५-१६।। वनंगच्छेतिपित्रानोक्तमितिविचारमकृत्वेत्यर्थः धिगिति उक्तासत्यवचनं श्रुतिभावः ॥ १७ ॥ कृत- समाः संवत्सरान् ।। ११ – १३ ॥ अयं यावद्भरता- त्वरः अभूदितिशेषः ॥ १८-१९ ॥ लोकमावस्तुम् गमनंविलंबिष्यतेचेन्महाननयः स्याद्भरतस्यज्येष्ठ भ्रातृ- लोकेवस्तुम् । " उपान्वध्याङ्कसः ” इतिकर्मत्वं । धन भक्तत्वादितिमत्वाह—तवत्विति । उत्सुकस्य भरता- मै आस्थितं आश्रितं । अनेनराज्यायभरतागमनंप्रती- भिषेकदर्शनोत्सुकस्य । गमनोत्सुकस्वा ॥ १४ ॥ क्षतेरामइतिकैकेयीशङ्कावारिता || २० || अत्रभवतः नृपोव्रीडान्वितःसन्स्वयंनाभिभाषतइतियत् एतत् न- पूज्यस्यपितुः । कृतमेवेति विद्धीतिशेषः ॥ २१ ॥ । ८९ सत्य० कुलात् गृहात् । मातुलकुलात् नविद्यतेतुलायस्थतन्मातुलं अतुलंतच्चतत्कुलंचेतित स्मादित्यनेनासदृशकुलवासीभरतो नतवानुकूलोभवतीत्यर्थस्सूचितोभवति ॥१०॥ विष० स्वयंनाभिभाषतइतियत् एतत् अनभिभाषणं । नकिंचित् नान्यकारणकं | त्वदविलंबगमनाभावएवास्यकारणं । अतएषमन्युः राज्ञोदैन्यं । त्वदविलंबगमनेनापनीयतां त्वयेतिशेषः ॥ १५ ॥ ति० इतोपि युक्तोविलंब इत्याह—यावदिति । मयादरिद्राधमर्णत्वेनतथाशपथैःप्रतिबन्धादितिभावः ॥१६॥ शि० कशया कस्यस्वर्गवासिनः शंमङ्गलंययातयाकैकेय्या | अभिप्रचोदितः प्रेरितः । इतः खाश्रितारिननकर्ता । रामः राजानमुत्थाप्य अवाजी वाज्युपलक्षित- यानरहितस्सन्नेव । वन॑गन्तुंकृतत्वरः आसीदितिशेषः । हतइत्यत्रकर्माविवक्षयाऽकर्मकत्वेनकर्तरिनिष्ठा | इवएवार्थे ॥ १८ ॥ शि० दारुणोदयं दारुणानांराक्षसानां उत्उत्कर्षेण अयःप्रक्षेपः यस्मिंस्तत् । राक्षसप्रक्षेपण बोधक मित्यर्थः । अतएवतदप्रियं तेषांराक्षसानां नप्रियंयस्मिंस्तत् । अनार्यायास्सर्वश्रेष्ठायाः कनिष्ठायावाकैकेय्याः | उदयमित्यत्रासनार्थकाद्वीत्यत्रप्रश्लिष्टाद्दीधातोरच् । सत्य● अप्रियं इतरेषां ॥ १९ ॥ ति० विमलंधर्ममास्थितं तत्वज्ञानरूपंधर्ममाश्रितं | सत्य० ऋषिभिर्ब्रह्मादिभिस्तुल्यं बिंबत्वेनसदृशमि- त्यर्थः । गत्यर्थस्यऋषधातोर्ज्ञानार्थत्वात्ज्ञानितमत्वाद्ब्रह्मादीनां । विमलं निर्दुष्टं आस्थितं सम्यस्थितं धर्म धर्मराजमिव । एतेन “एतत्कुरुनरेन्द्रस्य” इति कैकेय्युक्तस्यधृतराष्ट्रवचनाद्वनंगन्तुमुद्यतं धर्मराज मिवमामपिविद्धीत्यनेनोत्तरयामासराम इतिसूचयति । यद्वा नाहमर्थपरः । हि यस्मात् वित् सर्वज्ञः । मद्वचननमृषेत्याह- मामृषिभिस्तुल्यमिति । मानविद्यतेमृषामिष्यालंयेषुता- निमामृषाणि भाषणानि तानिसंतियेषांते तथा तैर्मामृषिभिर्बलिमान्धात्रादिभि: । "सुप्सुपा" इतिमामृषापदयोस्समासः । नपुंसक- त्वेनह्रस्वत्वेअतइन् । तैस्तुल्यंमांविद्धीत्यावर्तितेनान्वयः । अहन्तादिसंगतश्चेत्तथाकुर्यांनाहंतथेत्याह – नेति । अहमर्थपरः अहं- कारी । यद्वा अर्थपरः अर्थेषणावान्नेत्यर्थः । नापुमान् । अहमर्थपरः अहमर्थः अहंकारनिवृत्तिस्तत्परइतिवा । “अर्थोभिधेयरै- वस्तुप्रयोजननिवृत्तिषु " इत्यभिधानात् ॥ २० ॥ सत्य अत्रभवतः पूज्यस्यपितुः । यद्वा भवतो भवत्याः | सोत्सेकप्रवृत्ति- [ पा० ] १ घ. मेवाहं. ङ. छ. झ. ट. मेषोहंगच्छाम्येवहिसत्वरः २ ङ. छ. झ. श्रद्दधानासा. ३ ङ. छ. झ. ट. दिहावर्तयितुं. ४ ङ. च. छ. झ ञ ट तस्मादतिवरन्. घ. त्तस्मादभिवरन् ५ ज. भोक्ष्यतेऽपिहि. ६ ग. ङ. छ. झ. ञ. ट. कशयेवहतो. ७ ख. चेद. ८ ङ. छ. झ. ट. विमलं. ९ ङ. च. छ. झ. न. ट. यत्तत्र. वा. रा. ४४ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ न ह्यतो धर्मचरणं किंचिद॒स्ति महत्तरम् || यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ २२ ॥ अनुक्तोप्यत्रभवता भवत्या वचनादहम् || वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥ २३ ॥ न नूनं मैयि कैकेयि किंचिंदाशंससे गुणम् ॥ यद्राजानमवोचस्त्वं ममेश्वरतरा सती ॥ २४ ॥ यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् || ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ॥ २५ ॥ भरतः पालयेद्राज्यं शुश्रूषेच पितुर्यथा ॥ तथा भवत्या कर्तव्यं स हि धर्मस्सनातनः ॥ २६ ॥ शुश्रूषा पादसंवाहनादिः । वचनक्रिया वचनकरणम् | नुज्ञांकुर्वितिशेषः । ततः तदनन्तरम् । अद्यैवदिने ॥ २२ – २३ ॥ गुणं आर्जवौदार्यादिगुणं | नाशंससे दण्डकानांमहद्वनं दण्डोनामेक्ष्वाकुसुतस्तस्यराष्ट्रंशुक्र- नजानीषइत्यर्थः । ईश्वरतरा अत्यन्तनियत्री ॥ २४ ॥ शापात्पांसुवर्षेणविनाशितंसदरण्यमभूत् । तद्राष्ट्रंत- अद्यैवगन्तव्यमित्युक्तं तत्रयत्किंचिद्विलंबयाचते – या- नाम्नादण्डकमित्युच्यते । “संज्ञायांकन्” इतिकन्प्र- वदिति । मातर॑यावदापृच्छेसीतांचानुनयामि तावद- त्ययः । प्रदेशभेदाद्वहुवचनम् ॥ २५ ॥ धर्मः सना- मत्त्वेन ‘“पुँल्लिङ्गेनोच्यतेस्त्रीचपुंवच्छक्तिमतीक्वचित्" इत्युक्तेश्चस्त्रियाअपिपुंलिङ्गशब्दवाच्यता ॥ २१ ॥ सत्य० यथापितरि विषय- सप्तमी । शुश्रूषा सेवा । " वरिवस्यातुशुश्रूषा" इत्यमरः । केवलरूढोयंसेवायां । “शुश्रूषाशद्रस्य” इत्यापस्तंब सूत्रव्याख्यानावस- रेहरदत्तेनतथोक्तेः । यथाचतस्यपितुर्वचनक्रियातदुक्तानुष्ठानं । यद्वा तस्यभवतः पूर्वोक्तरीत्याकैकेय्याः । एवमर्थाङ्गीकारेपूर्वोत्तरा- नुगुण्यंभवति । व्यतिरेकमुखेनापीम मेवार्थस्पष्टमाचष्टे- नहीति । अधर्मचरणमितिपदच्छेदः । पितरि पितृविषये । नहिशुश्रूषा असेवा । तस्यावचनक्रिया | अतः आभ्यामन्यन्महत्तरंअधर्मचरणं " नक्कचिद्विष्णुवैभवं" इतिवतूकिंचिदितिनिपातसमुदायआक्षे- पार्थः । तथाच किंचित् नकिमपीत्यर्थः । सर्वोत्तमस्य जगत्प्रसवितुर्म मनधर्मादिनाकृत्यं । तथापिलोकमनुकुर्वत इदमुचितमित्यप्याह- नातइति । महत्तरं ब्रह्माद्युत्तमाधिकारिवर्ग | किंचित् यवसावसानंचजगत् । नपतः । णिजर्थोयं । बन्धयतः | तस्यमेपितृ- शुश्रूषातस्यवचनक्रियेतिधर्मचरणंवा लोकधर्मचरणमिवेत्यर्थः । “वाविकल्पोपमानयोः” इत्यभिधानात् । पितरियावचनक्रियासा- पिममसकाशादेव ॥२२॥ सत्य० अत्रभवतापूज्येन पित्रानुक्तोपिभवत्यावचनाद्वनेवत्स्यामीत्यन्वयः | पत्तनजनानुगमनेवनमपि भवनतुल्यंइत्यत आह - विजनइति । त्वदभिलषितमद्वनवासोपिरक्षोविक्षोभपूर्वकंसज्जनावन हेतु रित्याह-विजनइति । विविरुद्धं जनंजन्मययोस्तेविजनेरक्षसीरावणकुंभकर्णरूपे तेवत्स्यामि हनिष्ये । वधहिंसायामित्यस्माल्लृटिस्यप्रत्यये "खरिचे" तिचर्ले “अतो दीर्घोयजी” तिदीर्घेवत्स्यामीतिरूपं । "वत्सावत्स्यामिवोरिपुं" इतिसंग्रहरामायणप्रयोगात् । इडभावआर्षः । वधधातुस्तुकौमुद्यां भावकर्मप्रक्रियायां “वधहिंसायांहलन्तः” इति “वधिःप्रकृत्यन्तरः” इतिकाशिकाप्रतीकंप्रकाश्य "वधहिंसायामितिभूवादौपाठात्” इतिसप्तमाध्यायतृतीयपादीय "जनिवघ्योश्च" इतिसूत्रव्याख्यापदमञ्जर्युक्तेःप्रसिद्धोस्तीतिनतदन्वेषणप्रयासः ॥ २३ ॥ ती० यत् ममेश्वरतरासतीत्वद्वचनकारिणंमांभरतोऽभिषेक्तव्यइत्यनियुज्य राजानं अवोचः अयाचिष्ठाः । अतोमयिगुणं आर्जवलक्षणं । किंचिद- पिनाशंससे नविचारयसीत्यर्थः । सत्य० हेकैकेयि अगुणं गुणेतरत् दोषादिकं । नूनं निश्चयेन | मयिआशंससे । धातूनामनेकार्थ- वाज्जानासीत्यर्थः। किंचिद्गुणादिकंनाशंससे । कथमेतज्ज्ञायतइत्यतआह— यदिति । यद्यस्माद्राजानं “सन्निदेशेपितुस्तिष्ठ” इत्यादिना विपिनयापनाज्ञापकंनृपमवोचः उक्तवत्यसि । त्वंतदधीन एवेतितथोक्तवत्यहमित्यतआह - ममेति । इतरराजतरुण्यईश्वर्यः । त्वंतु ममेश्वरतरा । ईशधातोर्वरचिटाप् । “तसिलादिष्वाकृत्वसुचः” इतिसूत्रव्याख्यानावसरेपरिगणनं कर्तव्यमित्युक्त्वा दर्शनीयत रेतिपुं- वद्भावोदर्शितः । यदाकिंचिद्गुणं नाशंससे | क्वचिद्गुणशब्दोनपुंसकोप्यस्ति | "नगुणानिनियुञ्जते" इतिप्रयोगात् । किंचिदित्यव्यय- त्वपक्षेनायव्ययावितिभावः । कथमेतज्ज्ञायतइत्यतआह—यदिति । यद्राजानमवोचः वरंदेहीत्यवदः ॥२४॥ सत्य० यावन्मा- तरेकौसल्यांआपृच्छे । " आडिनुप्रच्छयोरुपसंख्यानं" इतिवार्तिकादात्मनेपदलं | ईषत्पृच्छामि । सीतांचानुनयामि सांत्वयामि । चोनुक्तसमुच्चायकः । प्रष्टव्यान्सर्वान्पृच्छामीत्यर्थः । तावत् इयन्मात्रंमदपराधंक्षमस्वेतिशेषः । यद्वा यासती ततस्तांकौसल्यांतां अनुनयामि साम्त्वयामि । तथा सीतांचानुनयामि कानन॑नेष्यामि । तावन्मातरेत्वां आपृच्छे अवकाशमितिशेषः । एवमर्थ एवदेवाज्ञ- लशङ्कानवकाशः । अथवा हेमातः सीतांअमासहअनुनयामि । शिष्टंपूर्ववत् । सरवादिनयुत्तरणार्थंकिंचित्पाथेयंननाथतेनाथइति कथयति - मातरमिति । आङ्पूर्वात्तृवनतरणयोरित्यस्मात् 'पुंसिसंज्ञायां —” इतिघप्रत्ययेरपरेगुणे आतरन्त्यनेनेत्यातरस्तरप- ण्यं । उत्तरणार्थदीयमानंद्रव्यं मापृच्छे नपृच्छामीत्यर्थः | माशब्दोऽयं ॥ २५ ॥ सत्य पितुरितिकर्मणिषष्ठी | शुश्रूषेत् सेवेत | शुश्रूषेदित्येतदन्तर्गतायाशुश्रूषासहिसनातनोधर्मइति विधेयापेक्षयापुँल्लिङ्गता | सनातनः चिरंतनैरनुष्ठितः पुरातनोधर्मः । सहिनां सहनवतां धर्मइतिवा । अयंधर्मश्श्रुतिसिद्धइत्यप्याह- सनातनइति । नादेन शब्देनश्रुतिरूपेण सहवर्ततइतिसनादः । सनादएवसना- [ पा० ] १ क. ह्यत्र. २ क, घ. मम. ३ ङ. ट. मुख्यानाशंससेगुणान्. " 2 सर्गः १९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ९१ - से रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता || शोकादशक्वन्वा प्ररुरोद महास्वनम् ॥ २७ ॥ वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तदा || कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः ॥ २८ ॥ स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् || निष्क्रम्यान्तः पुरात्तस्मात्स्वं ददर्श सुहृज्जनम् ॥ २९॥ तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह || लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः ॥ ३० ॥ आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् ॥ शनैर्जगाम सापेक्षो दृष्टि तत्राविचालयन् ॥ ३१ ॥ न चास्य महतीं लक्ष्मीं राज्यनाशोपकर्षति ॥ लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षपा ॥ ३२ ॥ न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् || सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥ ३३ ॥ प्रतिषिध्य शुभं छत्रं व्यजने च खलङ्क | विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ॥ ३४ ॥ धारयन्मनसा दुःखमिन्द्रियाणि निगृह्य च || प्रविवेशात्मवान्वेश्म मातुरप्रियशंसिवान् ॥ ३५ ॥ तनइत्यत्रधर्मापेक्षयापुँल्लिङ्गत्वम् ॥ २६ ॥ बाष्पमश- | तस्यानेनाभिषेकोस्त्वितिप्रार्थनासहितः । शनैर्जगाम क्नुवन् निरोद्धुमितिशेषः ।। २७ ॥ निष्पपात निर्जगा- तत्रदेवतासान्निध्यसंभवादितिभावः ॥ ३१ || लक्ष्मीं म ।। २८ – ३० ।। आभिषेचनिकं अभिषेकप्रयोज- मुखविकासं । राज्यनाशः राज्यभ्रंशः ॥ ३२॥ रामस्यमु नकं । भाण्डं उपकरणजातं | प्रदक्षिणकरणं "प्रशस्त - खवैवर्ण्यादिशरीरविकाराभावमभिधायमानसविका- माङ्गल्यदेवतायतनचतुष्पथादीन्प्रदक्षिणमावर्तयेत् " राभावमप्याह – नवनमिति । सर्वलोकातिगस्य तुल्य- इत्यादिधर्मशास्त्रोल्लङ्घनभयात् । नतुतदासक्त्या | दृष्टिं मानावमानस्य | परमयोगीश्वरस्येत्यर्थः || ३३|| व्यजने तत्राविचालयन् स्वयंतत्रनिरपेक्षइत्यर्थः । सापेक्षः भर- | वालव्यजने ॥ ३४ ॥ रामस्यपरदुःखासहिष्णुत्वाद्दुःख- तनः । निर्वचनत्वाद्दकारस्यतनादेशः ॥ २६ ॥ शि० अनार्यायाः कनिष्ठायाः । सत्य० निष्पपात चरणयोरितिशेषः ॥ २८ ॥ ति० कैकेयीप्रदक्षिणं सम्यगाचरितंमदिष्टंत्वयेत्यत्यन्त संतोषाच्छिष्टाचाराच्चेतिबोध्यं । सत्य० अन्तःपुरादितिप्रथमान्तं । " राजापौ- त्रायणश्शोकात्” “कामाञ्चनानुमान — " इत्यादिवत् । अततेःकर्तरिक्विप् | तस्मादन्तः पुरानिष्क्रम्य ॥ २९॥ ति० बाष्पपरि- पूर्णाक्षः समीप स्थित्याऽवगतवृत्तान्तत्वात् । शि० अक्रुद्धः रामाभिप्रायज्ञत्वेनक्रोधरहितः । लक्ष्मणः । परं सर्वरक्षकं । तंराममनुजगाम । सत्य० सुमित्रायाः सुमित्राणांचआनन्दवर्धयतीति सुमित्रानन्दवर्धन । भ्रातरमनातुरोराममनुजगा मेति मित्राणिजहषिरइतिभावः ॥ ३० ॥ ती० सापेक्षः अपगताईक्षाअपेक्षातयासहितःसापेक्षः निरपेक्षइत्यर्थः । अतएवतत्र आभिषेचनिकभाण्डेदृष्टिम विचालयन् अप्रवर्तयन् । जगामेतिसंबन्धः । यद्वा सापेक्षः अपेक्षाअधोवीक्षणं तद्युक्तस्सापेक्षः । सत्य सापेक्षः रक्षोविक्षोभार्थंपूर्वमेववन- गमनापेक्षावानित्यर्थः । दृष्टिंतत्राविचालयन् अनन्यथाकुर्वन् । अवक्रीकुर्वन्नितियावत् । अतएव कंपनेचलि रितिमित्वे णौ "मितां- हवः” इतिह्रस्वेचचलयन्नितिभवेदितिशङ्कानवकाशः । अथवा "वाचित्तविरागे” इतिवाग्रहणानुवृत्तेः मित्संज्ञायाम पिहस्वविकल्पः । अतः “चालयन्पृथिवींसर्वो” इत्यादिप्रयोगास्साधवः” इतिशरदेवोक्तेः कंपनार्थस्यचलेरपिदीर्घस्संभवति । यद्वा सापेक्षः नविद्यतेपः पालकोयेषांतेअपाःतेषुईक्षा तदवनेच्छेतियावत् । तयासहितस्सापेक्षः | नीरक्षकसद्रक्षणापेक्षोरामः ॥ ३१ ॥ सत्य कविःपा- रवश्येनश्रीरामस्वरूपंनिरूपयति–नचास्येति । महतींलक्ष्मी शोभांसंपदंवा नापकर्षति । कुतः तत्राप्याह - अपकर्षतीति । यस्माद्रामःअपकर्षःअनुत्कृष्टजनः अस्वतन्त्रः सइवाचरतिनत्वस्वतन्त्रः । स्वतन्त्रइतियावत् । एतेन चन्द्रपक्षेकान्तत्वादितिहेतूक्तिःरा. मचन्द्रपक्षेतदनुक्तिरितिन्यून तेतिदोषोनावकाशंलभतइतिभावः । यद्वा यःमहतलक्ष्मीस्वभार्यासंपदंवा अपकर्षति यत्रगच्छतितत्रने- व्यति तस्यराज्यनाशोनेत्यर्थः । यथोक्तंसंग्रहरामायणे " यत्रयातिर घुसंतति केतुस्तन्त्रसंपदतुलानविपत्तिः” इत्यादि । यस्मादयं राज्यनाशः न विद्यतेआशायस्यस नाशः । निष्काम इतियावत् । राज्येनाशः राज्यनाशः । नञोबुद्ध्या विवेकेनान्वयः । अथवाव्य- धिकरणोबहुव्रीहिः । लोककान्तस्यलोकमनोहरस्यकान्तत्वान्मनोहरत्वात्शीतरश्मेश्चन्द्रमसःक्षयइवयथाक्षयोलक्ष्मींनापकर्षति । यद्वालोककान्तस्यजनमनोहर स्यराम स्यकान्तत्वाद्धेतोः राज्यनाशःलक्ष्मींनापकर्षति यथाशीतरश्मेः क्षयः नतथेतिव्यतिरेकदृष्टान्तः ॥ ३२ ॥ सत्य० सर्वलोकातिगस्य मुक्तस्य । चित्तविक्रिया मनोविकारः । यथानलक्ष्यतेतथेतियोजना | नवनंगंतुकामस्य नवनंदे- वैर्नृदेवैश्चक्रियमाणस्तवनं । वसुरिववसुः । “वसुर्धनाधिपे” इतिविश्वायुक्तेः । धनाधिपमिव विद्यमानंदशरथं | वसुंधनमुद्दिश्यरा- वणादिनने नपुष्पकमपहर्तेधरांच त्यजतः सर्वलोकातिगस्येवचित्तविक्रियालक्ष्यते ॥ ३३ ॥ ति० दुःखमित्यस्य कै केन्यालोकापवाद- [ पा० ] १ इ. छ. झ. ट. रामस्यतु. २ ङ. छ. च. झ. भृशंदुःखगतः क. ख. ङ. ञ ट भृशुदुःखगतः. ग. ज. भृशदुःखहतः ३ ङ च छ. झ. ट. वन्वतुं. ४ ग घ. ज. निश्चक्राम. ५ क - घ. कान्तवंशीत. ६ ङ, छट. क्षयः, ९२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ सर्वो भिजनः श्रीमाञ्श्रीमतः सत्यवादिनः ॥ नालक्षयत रामस्य किञ्चिदाकारमानने ॥ ३६ ॥ उचितं च महाबाहुर्न जहाँ हर्षमात्मनः || शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् ॥ ३७ ॥ वाचा मधुरया रामः सर्वे संमानयञ्जनम् || मातुः समीपं धीरात्मा प्रविवेश महायशाः ॥ ३८ ॥ तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः ॥ सौमित्रिरनुवत्राज धारयन्दुःखमात्मजम् ॥ ३९ ॥ प्रविश्य वेश्मातिभृशं मुँदाऽन्वितं समीक्ष्य तां चार्थविपत्तिमागताम् || न चैव रामोत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनविंशः सर्गः ॥ १९ ॥ शब्देनसुहृज्जनदुःखदर्शनजंदुःखमुच्यते । अप्रियशंसि | इत्यर्थः ॥ ३९ ॥ अर्थविपत्ति अर्थनाशं | सुहृज्जनस्य वान् अप्रियमभिधातुकामः । क्वसुः समासाभ्यासलो- | आत्मविपत्तिशङ्कया प्राणनाशशङ्कया विक्रियांनजगा- पआर्षः ॥ ३५ ॥ आकारं विकृताकारं । श्रीमान् रा म स्वविक्रियास्फुरणेसुहृज्जनोनश्येदितिशङ्कयास्ववि- माभिषेकार्थैकृतालङ्कारः॥ ३६ ॥ उचितं योग्यं । | क्रियराज्यनाशजांनादर्शयदित्यर्थः ॥ ४० ॥ इति सहजमित्यर्थः ॥ ३७॥ एतादृशदुर्दशायामपिरमयि- राख्याने अयोध्याकाण्डव्याख्याने एकोनविंशः श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीतांब- तृत्वरूपंरामशब्दार्थप्रकटयति – वाचेति ॥ ३८ ॥ सर्गः ॥ १९ ॥ गुणैः सुखदुःखादिभिः । समतांप्राप्तः समानसुखदुःख । । आत्मवान् जमित्यर्थंइतिकश्चित् । सत्य० अदुःखमितिच्छेदः । अन्यथा “नचैवरामः प्रविवेशशोक" इतिपूर्वग्रन्थस्य "नजहौहर्षमात्मवान्” इत्युत्तरग्रन्थस्यचा स्वारस्यापत्तेः । इन्द्रियाणिनिगृह्येत्यस्य स्थिताया इत्यध्याहृतेनतस्यचमातुरित्यनेनान्वयः । यथोक्तंसंग्रहरामायणे “वैष्णवव्रतनिष्ठांतां—” इत्यादि । अनेनसदासर्वस्वतन्त्र स्थराम स्याधुनिकेन्द्रियनिग्रहस्योदाहरणममनोहरंस्यात् मनखी । धैर्यवान्प्रयत्नवान्वा । कौसल्यासान्त्वनयत्नवान् ॥ ३५ ॥ ती० अभिजनः अभितोवर्तमानजनः । सत्य० अभिजनः स्वकुलजनः । “कुलेप्यभिजनः ख्याते” इति विश्वः । कार्यतोप्यनार्यासंतर्जनेनार्जयामासराज्यमित्यतोवाह– सत्यवादिनइति । नवादीअवादी । सतीत्यवादीसत्यवादी | सतीमवादीवा | तस्य । किंचिदाकार मिति नपुंसकत्वंतु अभिषेक मित्या दिवज्ज्ञेयम् ॥३६॥ सत्य० समीपमितिक्रियाविशेषणं । वेश्मेल्यस्यानुकर्ष आकर्षोवा । यद्वा मातुस्समीपंमानयन् गन्तुंलक्षयन् । प्रविवेशमहायशा- इत्येकंपदं । प्रकृष्टश्चासौविश्चतस्मिन्वेशउपवेशोयस्यसतथा । सचासौमहायशाश्च । अनेनस्यन्दनादिनिन्दनमुचितमच्युतस्येति ज्ञाप्यते ॥ ३८ ॥ सत्य० समतांप्राप्तः सुखदुःखादिभिस्समवंगतः । सौमित्रिः गुणैः शुभधर्मैः । तं रामअनुवब्राज । तदेव विशदयति – धारयन्निति | यः गुणैः सत्वादिभिः । आत्मजं ब्रह्माणंउप | लक्षणयासर्वसुपर्वग्रहः । दुःखं दुःखं सुखंचेत्यर्थः । “दुर्दुःखमितिसंप्रोक्तंसुखंखमितिचोच्यते” इतिगीतातात्पर्यो दाहृताभिधानात् । “दुरशोभनदुःखयोः” इतिविश्वः । धारयन्सम- तांप्राप्तः तं सौमित्रिःगुणैरप्रधानैः समतांप्राप्तइतितमनुवत्राजेत्यर्थः । “गुणोमौर्व्यामप्रधाने" इत्यारभ्य "सत्वाद्यावृत्तिरज्जुषु” इत्यभिधानात् । यथा विपुलविक्रमोवृषभःगुणैः बह्ववयव करज्ज्वावक्रगतिं विहायसमतांप्राप्तोभवतितथेत्यर्थः ॥ ३९ ॥ ति० लोकदृष्ट्याअर्थविपत्ति अर्थभ्रंशं वीक्ष्यापिरामोविक्रियांनजगाम । किंतुसुहृज्जनस्य कौसल्यादशरथादिरूपस्य आत्मनांप्राणानां विपत्तिशङ्कया चिन्तांजगामेतिशेषः । शि० मुदाहर्षेणोपलक्षितोरामः । युतं सकलसंपत्तिविशिष्टं | वेश्म कौसल्यागृहं प्रविश्य । अर्थविपत्ति अर्थस्य परमपुरुषार्थस्य रामसंयोगस्येत्यर्थः । विपत्ति अभावं । आगतां प्राप्तामिव तां कौसल्यां । अतिभृशं अत्यन्तं । समीक्ष्यच अत्र अस्मिन्दर्शनेपि | विक्रियां चित्तविकाराभासं नजगाम । तत्रहेतुः आत्मविपत्तिशङ्कया आत्मनांशरीरसदृशानां मात्रादीनामित्यर्थः । विपत्तिशङ्कया दुःखसंभावनया | एवशब्दइवार्थे चोप्यर्थे | सत्य० अतिभृशंमुत्यस्यास्सातथातयासहितं । अर्थविपत्ति राज्यायस्यविपत्तिं । विशरणंविनाशन मितियावत् । सुहृज्जनस्य लक्ष्मणादेः । आत्म विपत्तिशङ्कया स्वप्रयुक्ताप- त्तिशङ्कया । नचविक्रियांचिन्तांजगामेत्यर्थः । जनस्य दण्डकारण्यवासिजनस्य आत्मनाखतएवअपराधंविनैवआगतायाविपत्तिः विरुद्धभूताखरादिसेनातच्छङ्कया सुहृत् शोभनमनस्कस्सन् । जगामेत्येष्यन्यायेनोक्तिः । यद्वा सुहृज्जनस्य ऋष्यादेरिति ॥ ४० ॥ इत्येकोनविंशस्सर्गः ॥ १९ ॥ [ पा० ] १ ङ. छ. झ. ट. प्यभिजन:. क. ग. ह्यपिजनः २ घ. धीमतः ३ ङ. च. छ. झ ञ ट कंचिदाकार. ४ क. ख. ङ. च. छ. झ. ञ. ट. मात्मवान् ५ क ख ङ- द. धर्मात्मा ६ ख ङ, च, छ. झ ञ ट मुदायुतं. क. मुदान्वितः श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । विंशः सर्गः ॥ २० ॥ रामेकैकेयीगृहान्निर्गच्छतिअन्तः पुरस्त्रीभीरामगुणानुवर्णनपूर्वकंकरुणंपरिदेवनम् ॥ १ ॥ कौसल्ययास्वचरणमणामिनेरामा• यपरिष्वङ्गादिपूर्वकमाशीर्वचनम् ॥ २ ॥ तथारामेणस्वस्थ वनगमनंनिवेदितयात्तयाशोकाद्भूमौनिपतनम् ॥ ३ ॥ तथारामाने- बहुधास्वदुःखोद्घाटनपूर्वकंचिरंसकरुणंपरिदेवनम् ॥ ४ ॥ सर्गः २० ] ९३ तसंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ | आशब्दो महाअज्ञे स्त्रीणामन्तः पुरे तदा ॥ १ ॥ कृत्येष्वचोदितः पित्रा सर्वस्यान्तः पुरस्य च || गैतिर्यः शरणं चापि स रामोऽद्य प्रवत्स्यति ॥ २ ॥ कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा ॥ तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥ ३ ॥ न क्रुध्यत्यभिशप्तोपि क्रोधनीयानि वर्जयन् ॥ क्रुद्धान्प्रसादयन्सर्वान्स इतोऽद्य प्रवत्स्यति ॥ ४ ॥ अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम् || यो गतिं सर्वलोकानां परित्यजति राघवम् ॥ ५ ॥ आर्तशब्द: आर्तानांयादृशःशब्दस्तादृश इत्यर्थः | ध्यति । क्रोधनीयानि क्रोधहेतुकर्माणि वर्जयन् | क्रु- ॥ १ ॥ अन्तःपुरस्यकृत्येषु कर्तव्येषुविषये । गति: द्धान् केवलमाग्रहेणकुपितान् । प्रसादयंञ्चवर्तते सः कर्तृत्वेनप्राप्यः । शरणं रक्षिता । “ शरणंगृहरक्षि- इतः अस्माद्देशात्प्रवत्स्यति । हन्तेतिशेषः ॥ ४ ॥ त्रोः ” इत्यमरः ॥ २॥ युक्तः सावधानः । वर्तते शु- यः सर्वभूतानांगतिंराघवंपरित्यजति सनोराजा अ- श्रूषते ॥ ३ ॥ यःअभिशप्तोपि परुषमुक्तोपि । नक्रु- | बुद्धिःसन् लोकान् चरति भक्षयति । नाशयतीत्यर्थः । शि० अनिष्कामति प्रविशतिसति ॥ १ ॥ स० सरामइत्यनेन सतीसीतापिपतिमनुगमिष्यतीतिभावमा विश्वकारक विरितिज्ञे- यम् । यद्वा नायंमानवोरामः अपितुदानवसूदनइत्यप्याह- कृत्येष्विति | पित्रा चतुर्मुखेन । ब्रह्मणापियः कृत्येष्वचोदितः । पितामहस्यापिब्रह्मणःपितृत्वमप्यविरुद्धं । " पितरमस्यमूर्धन्" इत्यादिप्रयोगात् । “तथापितामहाद्याश्च पितरोनामकीर्तिताः” इत्येतस्यभाष्योक्तेश्च । कृत्येष्वचोदितः सर्वस्वतन्त्रइतियावत् । पित्राब्रह्मणासह । अन्तःपुरस्य देहान्तर्गत तत्वाभिमानिवर्गस्य | गतिश्शरणंच | सोप्यद्यप्रवत्स्य तीसित दिच्छेवनियामिकेतिभावः । कृत्येषुविद्वेषिषुइषून् अञ्चयतीतिकृत्येष्वक्तेन कृत्येष्वचापित्राद- शरथेनअन्तःपुरजनस्यगतिश्शरणमितिह्य स्तनएव उदितउक्तः रामःअद्यप्रवत्स्यतीत्यर्थः । “कृत्यं विद्वेषिकार्ययोः” इतिविश्वः । “कृ- त्यंविद्विषिकार्येच” इतिरभसः ॥ २ ॥ सत्य० युक्तश्शोभन: । “युक्तंशोभनं” इतिकर्मनिर्णयटीकोक्तेः । उपायसंपन्नोवा | यतोय - स्माद्रामात् जन्मप्रभृति सृष्ट्याद्यष्टकं । अस्मासु अस्मदुपलक्षित सर्वप्रजासु | यथावर्ततेतथाकौसल्यायांजनन्यामपिवर्ततेइतिसापि नजननी । तथापितांजननीत्वेन व्यतनोद्रामइतितत्तपोवैपुल्यं रामस्यकरुणाकरताचध्वन्यते ॥ ३ ॥ सत्य० कैकेय्यैक्रुद्धान्प्रसादय नूप्रवत्स्यतीत्यनध्याहारेणवायोजना ॥ ४ ॥ सत्य० अयंराजादशरथः अकुशलइतिनरपतितरुण्यइतरास्समीरयन्ति । अबुद्धिरि ति ॥ नः अस्माकं । योराजादशरथः सर्वभूतानांगतिराघवं परित्यजतिततोऽबुद्धिस्सन्जीवलोकंचरति । जीवोस्यास्तीतिजीवः सचा- सौलोकश्चतिजीवलोकःतंजनंचेतनमात्रंमूर्खमितियावत् । चरतिगच्छतिअनुसरतीतियावत् । यद्वा योराघवंपरित्यजति । रलयोर- भेदात्राघवं लाघवं मनोहरत्वंसपरित्यजतीत्यर्थः । “लघुरगुरौचमनोज्ञेनिस्सारेवाच्यवत्" इतिमेदिनी । सददृष्टं चेदिष्टसिद्धि- स्स्यादिल्यतोवाह—यइति । योराघवं परित्यजतिसःअयंशुभावहंपरित्यजति । अतोनायमित्यधिकं ॥ अथवायोगतिमित्येकंपदं । योगेनस्वभावसिद्धयोगेनतिःआनन्दोयस्यसयोगतिः । “आनन्दंती तिवैवदेत्” इतिभागवततात्पर्योक्तेः । प्रसादयन्नित्यनुवर्तते । रत्ययं रतेःअयोदैवंरत्ययॊोमन्मथः । रतिंअयतइतिवारत्ययस्तं । योगेनैव कैकेय्यास्संबन्धेनैव तिरानन्दोयेनतंरत्यय॑मन्मथंप्रसादय- नेवराघवंपरित्यजति अतोऽबुद्धिर्बत । फलितमप्यभिलपति - राजेति । राजाचरत्ययं चरतिअयोयस्मिन्कर्मणितद्यथाभवतितथा चरत्ययंगतदैवं । “एहीडादयोऽन्य पदार्थे” इत्यनेनचरत्ययमित्यत्रतिङ्पांसमासः । अजीवलोकंन विद्यतेजीवोयस्मिन्सोजीवः सचा सौ लोकञ्चतंस्वशरीरंचरतिआचरति । यद्वायोरामःईबलः वबयोरभेदात् । रलयोरभेदात् याःलक्ष्म्याःवरःईवरः । याःवलंयस्मा दितिवा आजिर्गन्तासचासौईबलश्चआजीबलः । यद्वाआज्यांयुद्धेबलंयस्यासौआजीबलःयः तंपरित्यजतिसोकंदुःखमेवचरतीत्यर्थः । यद्वाराजाजीवलः राज्ञे राजनिवाचन्द्रायचन्द्रेवा । “राजाशशाङ्केक्षत्रियेनृपे" इत्यमरः । आजीबलंआज्यांबलंयस्यसः राजाजीबलोरा- हुः । सःअकंशिरोरहितंयथाभवतितथाचरतियेनतंरामपरित्यजतिसोबुद्धिर्बत | "अज्यतिभ्यांच" इतीणिआजि: । "कृदिकारा- तू — " इतिङीष् । “आजिर्भवेत्तथाजीच" इतिद्विरूपकोश: । “अयश्शुभावहोविधिः” इत्यमरथ । आजीवत्यनेनेतिआजीवः [ पा० ] १ ङ. च. झ ञ ट गतिश्चशरणंचासीत् २ . सुतोऽद्य. ३ क - ट. भूतानां. 1 श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ इति सर्वा महिष्यस्ता विवत्सा इव धेनवः || पतिंमाचुक्रुशुश्चैव संवरं चापि चुक्रुशुः ॥ ६ ॥ स हि चान्तः पुरे घोरमार्तशब्दं महीपतिः ॥ पुत्रशोकाभिसंतप्तः श्रुत्वा व्यालीयतासने ॥ ७ ॥ . रामस्तु भृशमायस्तो निश्वसन्निव कुञ्जरः ॥ जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी ॥ ८ ॥ सोपश्यत्पुरुषं तंत्र वृद्धं परमपूजितम् || उपविष्टं गृहद्वारि तिष्ठतवापरान्बहून् ॥ ९ ॥ दृष्ट्वैव तु तदा रामं ते सर्वे सहसोत्थिताः ॥ जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम् ॥ १० ॥ प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः || ब्राह्मणान्वेदसंपन्नान्वृद्धात्राज्ञाऽभिसत्कृतान्॥११॥ प्रणम्य रामस्तन्वृद्धांस्तृतीयायां ददर्श सः ॥ स्त्रियो वृद्धाश्च बालाच द्वाररक्षणतत्पराः ॥ १२ ॥ वर्धयित्वा ग्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः ॥ न्यवेदयन्त त्वरिता राममातुः प्रियं तदा ॥ १३ ॥ कौसल्याऽपि तदा देवी रात्रि स्थित्वा समाहिता ॥ प्रभाते त्वंकरोत्पूजां विष्णोः पुत्रहितैषिणी ॥१४॥ सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा || अग्निं जुहोति स तदा मन्त्रवत्कृतमङ्गला ॥ १५ ॥ प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् ॥ ददर्श मातरं तत्र हावयन्तीं हुताशनम् ॥ १६ ॥ देवकार्यनिमित्तं च तत्रापश्यत्समुद्यतम् ॥ १७ ॥ चरगतिभक्षणयोरितिधातुः ॥ ५ ॥ आचुक्रुशुः नि- स्वायत्तीकृतेन्द्रियः ||८|| पुरुषं द्वारपालाध्यक्षम् ॥ ९॥ न्दन्तिस्म । चुक्रुशुः रुरुदुः ।। ६ ।। व्यालीयत ल- जयेन विजयस्वेतिजयाशिषा ।। १०–१२ । वर्ध- ज्जादुःखभरेणशय्यायांविलीनोभूदित्यर्थः ॥७॥ भृश- यित्वा जयाशिषेतिशेषः ॥ १३ ॥ रात्रिं रात्रौ । मायस्त : " व्यसनेषुमनुष्याणांभृशंभवतिदुःखितः ” " कालाध्वनोरत्यन्तसंयोगे” इति द्वितीया । स इत्युक्तगुणवत्तयाऽन्तःपुरार्तस्वनश्रवणेनातिशयेनसं- माहिता नियमयुक्ता ॥ १४ ॥ जुहोति हावयति । जातदुःखः । निश्वसन्निवकुञ्जर: परदुःखस्यापरिहा- | अतएवहावयन्तीमितिवक्ष्यति । ब्राह्मणैरितिशेषः र्यतांमत्वागुप्तदुःखःसन्कुञ्जरइवनिश्वसन्नित्यर्थः । वशी ॥१५-१६ ॥ देवकार्यनिमित्तमिति द्रव्यजातमि- वृत्तिः तस्मिन्लंभयंयस्यासावाजीवलःसोकंयथाभवतितथा । पूर्ववदुर्वरितं । अजीवः शवः तद्वल्लाकान्तिर्यस्यसोजीवलः । शवकान्ति- मानित्यर्थः । “आजीवोजीविकावार्ता" इत्यमरः । “कंशिरः कंसुखं" इतिरत्नमाला । “दीप्तौ ला लं भयेचप्रकीर्तित" इतिविश्वः ॥ ५ ॥ सत्य० महिष्यइवमहिष्यः । अतः “कृताभिषेकामहिषी" इत्यमरोक्तिर्नविरुणद्धि । यद्वा महिष्यः सर्वाअपितृपनार्यः “महिषीनृपयोषिति” इतिहेमचन्द्रः । यद्वा महिषी कैकेयी अस्तानिरस्तायाभिस्तामहिष्यस्ताः । आहितामयादित्वात्परनिपातः । यद्वा महिष्याकैकेय्याअस्ता:महिष्यस्ताः । विवत्साः विवासिततर्णकाः ॥ ६ ॥ ति० आयत्तइतिपाठे आयत्तः पराधीनोयःकुञ्ज - रः सयथा निश्वसिति तद्वदित्यर्थः । सत्य० सर्वदाहितेनसहितःवशीस्वतन्त्रः रामः । यइत्यध्याहारः | यः भृशमायस्तः निश्वसन्कुञ्जर- इव तेनभ्रात्रासहितः । एवमन्वयकरणएव “नचैवरामोत्रजगामविक्रियां” इतिपूर्वोक्तंवशीत्याद्यनुमानंचसंगच्छते ॥ ८ ॥ सत्य० उपवेशनेवृद्धत्वंशस्त्रपाणिभिःपरमपूजितवंचहेतुः ॥ ९ ॥ सत्य० जयेनजयशब्देन । अथवाहेइनजयेतितिङन्तंवा । शि० पुत्रहितैषिणी कौसल्या विष्णोः सूर्यस्य पूजामकरोत् । रामस्यसूर्यमण्डलमध्यस्थत्वेन स्वकुलमूलपुरुषत्वेनचातिस्नेहात्त- त्पूजायांप्रवृत्तिरितिसूचितम् ॥ १४ ॥ सत्य० जुहोतिस्मस्वयमेवाजुहोत् । ननुस्त्रीणां वेदाधिकाराभावात्कथंजुहोतीत्युक्तमितिचे- न | दशरथस्य वैवस्वतमनुत्वेन तत्पत्याः कौसल्याया मानवीत्वेनोत्तमस्त्रीत्वाद्वेदाधिकारसंभवात् । “आहुरप्युत्तम स्त्रीणामधिकारंतु वैदिके” इत्यादिस्मृतेः । तदुक्तंवामने । “भविष्यदन्तरेभूत्यामनुर्वैवस्वतोभवान् । तववंशेभवाम्यङ्गरामोदाशरथिस्स्वयम् । पुन र्दशरथोभूत्वात्वमेवासिपितामम | मद्दत्तपिण्डदानेनमुक्तिस्तेभविताध्रुवं” इति ॥ १५ ॥ शिरो० हावयन्तीं ब्राह्मणैरितिशेषः । एतदनुरोधेन पूर्वत्रजुहोतीत्यस्यहावयतीत्यर्थः । अत्रैवस्वार्थेणिज्वा | सत्य० नकेवलंस्वयंजुहोति अपितुब्राह्मणैरपीत्याह- [ पा० ] १ क. ङ. च. छ. झ ञ ट . माचुक्रुशुश्चापि. २ क. ङ. च. छ. झ. ज. सखनं. घ. ज. सुखरं. ३ घ. च. मायत्तो. ४ ङ. च. छ. झ ञ ट समुपस्थिताः ५ ग. घ. च. ज. जयेति छ. झ ञ ट. बालांचवृद्धांश्च ८ क. गृहंततः घ. गृहांस्त्रियः ९ ङ. छ. झ ११ ङ. च. छ. झ ञ ट प्रविश्यतु. ६ ग घ. स्तान्विप्रान्. ७ क. घ. ङ. च. ट त्वरितं. १० ङ. छ. झ. ट. चाकरोत्. संर्गः २० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । दध्यक्षतं घृतं चैव मोदकान्हविषैस्तथा ॥ लाजान्माल्यानि शुक्लानि पायसं कुसरं तथा ॥ समिधः पूर्णकुंभांश्च ददर्श रघुनन्दनः ॥ १८ ॥ तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम् || तर्पयन्तीं ददर्शाद्भिदेवतां देववर्णिनीम् ।। १९ ॥ सो चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् || अभिचक्राम संहृष्टा किशोरं बडवा यथा ॥ २० ॥ स मातरमँभिक्रान्तामुपसंगृह्य राघवः || [पर्यध्वजत धर्मात्मा मात्रा चैव परंतपः । ] पॅरिष्वक्तच बाहुभ्यामुपाघातश्च मूर्धनि |॥ २१ ॥ तमुवाच दुराधर्ष राघवं सुतमात्मनः ॥ कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ २२ ॥ वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् ॥ प्राप्नुयायुश्च कीर्तिं च धर्म चोपहितं कुले ॥ २३ ॥ सत्यप्रतिज्ञं पितरं राजानं पश्य राघव || अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ २४ ॥ दत्तमासनमालभ्य भोजनेन निमन्त्रितः || मातरं राघवः किंचिद्रीडा प्राञ्जलिरत्रवीत् ॥ २५ ॥ तिशेषः ॥१७॥ हविषः ह॒वींषि । कृसरं तिलौदनं । द- त्यादिश्लोकद्वयमेकान्वयं | सराघवो भोजनेननिमन्त्रि - ध्यक्षतमित्यारभ्यवाक्यान्तरम् । अतोनक्रियाद्वयविरो- तःसन् दत्तमासनं आलभ्य स्पृष्ट्वा । दण्डकारण्यंप्रस्थि- धः । पूर्वेदेवकार्यनिमित्तमितिद्रव्याणिसामान्येनोक्ता- तोऽहम् । आप्रष्टुं गमनंनिमन्त्रयितुम् । उपचक्रमे नि अथविशेषेणेतिविवेकः ॥ १८ ॥ तर्पयन्तीं प्रीण- यन्तीम् ॥ १९ ॥ अभिचक्राम अभिमुखंजगाम । कि- शोरं अश्वबालकं । बडबा अश्वस्त्री ||२०|| उपसंगृह्य अ- भिवाद्य । स्थितइतिशेषः ॥२१ - २३॥ सत्यप्रतिज्ञमिति अभिषेक्ष्यतीत्यत्रहेतुः । इदानीमप्यभिषेकोनारब्धइति नाशङ्कनीयमितिभावः । पश्यजानीहि ||२४|| दत्तमि- ९५ उद्योगमकार्षमितिमातरमब्रवीदितिसंबन्धः । यद्वा भो- जनेननिमन्त्रित : भोजनार्थनिमन्त्रितः । भोजनार्थदत्त- मासनमालभ्यतिष्ठन् । दत्तासनेउपवेशनाभावेपिस्प- र्शमात्रंकार्यमित्यागमात् । किञ्चिद्रीडात् एवंब्रुवन्त्यै- मात्रेकथंमयाप्रस्थानंकथनीयमितिलज्जया अब्रवीत् । किमर्थमासनमुपलभ्यनोपविष्टवानित्यत्राह — सइति । हावयन्तीति । जुहोतीतिपूर्वमुक्तस्स्वार्थेवाणिच् ॥ १६ ॥ सत्य हविषइतिषष्ठीद्वितीयार्थे । लिङ्गव्यत्ययोवा | " सुप्तिडुपग्रहलि- मनराणां" इत्युक्तेः । अथवा हविषो मोदकान् हविस्संबन्धिमोदकानित्यर्थः । संबन्धश्च “राहोशिशरः" इत्यादिवत्तादात्म्यरूपः ॥ १८ ॥ शि० वरवर्णिनीं उत्तमवर्णविशिष्टां । गौराङ्गीमित्यर्थः ॥ १९ ॥ सत्य दुराधर्षमित्यनेनअ निवर्त्यवनवासमनस्क- लंद्योतयति । आत्मनस्सुतं स्वपुत्रं । पुत्रवात्सल्यात् पुन्ना मनरकात्त्राणकर्तेतिवात्सल्यात् । इदंप्रियहितं अयंप्रियोयेषांतेइदंप्रि- याःतेभ्यो हितं । प्रियायदशरथायहितंयस्मात्सप्रियहितः । तं राघवंप्रति इदं वक्ष्यमाणं । वस्तुतस्तु आत्मनस्सुतं जगदादानादि- कर्तुःपद्मनाभस्यप्रादुर्भूतरूपं । पुत्रवात्सल्यं पुत्र इतिवात्सल्यंतस्मादित्यर्थः । एतेनात्मनस्तुत मित्यनेनैवस्वस्त नंघयतायांवात्सल्यस्य सिद्धायांपुनरत्रपुत्रेत्यधिकमितिशङ्कानवकाशः ॥ २२ ॥ वि० कुलेउचित कुलस्योचितमितियावत् | शि० आयुःआयुस्खुल्यमा युः | आयुश्शब्दस्वसदृशेलाक्षणिकः | मुख्यस्येहासंभवात् । कीर्तिधर्मयोरप्येषैवगतिः । एकचकारस्यइवार्थकत्वेतु मुख्यत्वेपिन क्षतिः । सत्य० वृद्धानांधर्मशीलाना मित्यनेनमार्कण्डेयादीनांसंग्रहः । राजर्षीणां बल्यादीनां | उचित्तंचउचिताच उचितश्चउचितमि- तिनपुंसकशेषः । “नपुंसकम नपुंसके नै कवचास्यान्यतरस्यां" इत्युक्तेः । कुलेइतिसप्तमीषष्ट्यर्थे । यद्वा कुले अस्मत्कुलेवावृद्धानांरा- जर्षीणांआयुरादिकं प्राप्नुहीत्यन्वयः ॥ २३ ॥ ति० राजानंपश्य गत्वेतिशेषः । कौसल्यायाराजगृहगमनादिव्यापारापरिज्ञानादेव- मुक्तिः । सत्य यः अद्यैवत्वामभिषेक्ष्य तितं सत्यप्रतिज्ञंपश्य | ऋतयथार्थादिपदमगृह्णानोगृह्णानश्च सत्येतिइममर्थमसूचयत्सूचितचे- ताः । प्रतिज्ञायतइतिप्रतिज्ञः प्रतिज्ञातोर्थः यौवराज्येतवाभिषेकरूपः । सनविद्यतेयस्यसतथा । सत्यभार्यया अप्रतिज्ञः जायाप्रयो- ज्यप्रतिज्ञातार्थोच्छित्तिमानिति । यौवराज्येअभिषेक्ष्यतित्वामवज्ञायसेकंकरिष्यति । अन्यामभिषेक्ष्यतीतितात्पर्ये । निपातानाम- नेकार्थत्वादभिरवज्ञानवर्तते । यथोक्तंकाठके "अभिप्रेयसः" इत्येतद्व्याख्यानावसरे | धात्वर्थेसे के अभ्यर्थावज्ञानस्यान्वितत्वान्नष- वानुपपत्तिशङ्का ॥ २४ ॥ ति० प्रसाद्याज लिरितिपाठेप्रकर्षेण सन्नाञ्जलिर्विशीर्णाञ्जलिरित्यर्थइतिकश्चित् । मातुःप्रसादनयोग्याज- [पा०] १ क. ख. घट. दध्यक्षतघृतं. २ ख. ग. स्तदा. ३ क. ङ. च. छ. झ ञ ट वरवर्णिनीम् ४ घ. सुचिरस्य. ५ ङ. झ. ट. मुपक्रान्तां. ६ इदमर्धे क ख च दृश्यते. ७ क. परिष्वक्तस्स. ख. परिष्वक्तः ख. ८ ङ. च. छ. झ ञ. ट. मवघ्रातच. ९ क. ख. च. छ. झ ञ ट चाप्युचितं. १० ङ. च. छ. झ. ञ. ट त्वांसधर्मात्मा क. ख. त्वांहिधर्मात्मा. ११ छ. झ ञ ट प्रसार्याञ्जलिमब्रवीत्. ङ. प्रसाद्याज लिमब्रवीत्. ९६. `श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ । स स्वभावविनीतश्च गौरवाच्च तंदा नतः ॥ प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥ २६ ॥ देवि नूनं न जानीषे मेहद्भयमुपस्थितम् || इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ॥ २७ ॥ गमिष्ये दण्डकारण्यं किमनेनासनेन मे ॥ विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः ॥ २८ ॥ चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ॥ मधुमूलफलैर्जीवन्हित्वा मुनिवदामिषम् ॥ २९ ॥ भरताय महाराजो यौवराज्यं प्रयच्छति ॥ मां पुनर्दण्डकारण्ये विवासयति तापसम् ॥ ३० ॥ स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने || आसेवमानो वन्यानि फलमूलैश्च वर्तयन् ॥ ३१॥ सा निकृत्तेव सालस्य यष्टिः परशुना वने || पपात सहसा देवी देवतेव दिवश्युता ॥ ३२ ॥ तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव ॥ रामस्तूत्थापयामास मातरं गतचेतसम् ॥ ३३ ॥ उपावृत्योत्थितां दीनां बडवामिव वाहिताम् ॥ पांसुकुण्ठितसर्वाङ्गीं विममर्श च पाणिना ॥ ३४ ॥ सा राघवमुपासीन मैसुखार्ता सुखोचिता || उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ॥ ३५ ॥ यदि पुत्र न जायेथा मम शोकाय राघव ॥ न म दुःखमतो भूयः पश्येयमहमप्रजाः ॥ ३६॥ गौरवात् मातरिबहुमानात् । प्रस्थितः प्रस्थातुमुद्यतः । | सइति । सोहमित्यर्थः । लघुत्वप्रदर्शनाय षट्चाष्टौ - आप्रष्टुम् अनुज्ञांकारयितुं । उपचक्रमे उपक्रान्तवान् चेत्युक्तं । चतुर्दशेत्युक्तेहिगौरवंगम्यते । वन्यानि व- ॥ २५–२६ ॥ अब्रवीदित्युक्तमाह — देवीत्यादि । नसंबन्धीनि । वानप्रस्थयोग्यकर्माणीतियावत् । आसे- भयं तवेतिशेषः । इदं वक्ष्यमाणंवचनं । दुःखाय त- वमानः आचरन् । वर्तयन् जीवनंकुर्वन् ॥ ३१ ॥ थापिवक्ष्यामीत्यर्थः ॥ २७ ॥ इदंशब्दार्थमाह - गमि- सा पुत्रोक्तंश्रुतवती । सालस्य वृक्षस्य । “ अनोकहः ष्यइति । अनेन रत्नमयेन । विष्टरेत्यादि । विष्टरोनाम कुट:साल: " इत्यमरः । परशुनेतिहठाच्छेदनज्ञापना- पञ्चविंशतिदर्भनिर्मितस्तापसासनविशेषः । 66 पञ्चा- य । नगरेतथाछेदनाभावाद्वनइत्युक्तम् ॥ ३२ ॥ गत- शद्भिर्भवेद्ब्रह्मातदर्धेनतुविष्टर : " इतिस्मृतेः ॥ २८ ॥ चेतसं मूच्छिताम् ॥ ३३॥ उपावृत्योत्थितां श्रमनिवृत्त्य- मुनिवत् वत्स्यामीतिसंबन्ध: । अत्रामिषशब्देसूदै: र्थभुविवेष्टनंकृत्वोत्थितां । वाहितां भारवहनप्रापिताम् संस्कृतंमांसमुच्यते । केवलमांसस्वीकारस्योत्तरत्रवक्ष्य- ॥ ३४ ॥ असुखार्ता दुःखार्ता ॥ ३५ ॥ हेपुत्र त्वं माणत्वात् इदंमेध्यमिदंस्वादुनिष्टप्तमिदमग्निना " यदिनजायेथा अतः अजननात् । भूयः अतिशयितं । इति ॥ २९ ॥ कुतएवमित्यत्राह – भरतायेति ||३०|| दुःखं इष्टपुत्रविश्लेषजं । नपश्येयं | अप्रजा: वन्ध्या लिरित्यर्थउचितः । सत्य० भो जनेन जनानांपतेइतिमात्रा निमन्त्रितः भोजनार्थमाज्ञप्तः । अनेन निमन्त्रणशब्दस्यैवावश्यकभो- जननियोगे "विधिनिमन्त्रण - " इतिसूत्रीयकौमुद्यादिनाशक्तत्वावगमात्पुनर्भोज नेनेति पदमधिकमितिशङ्कानवकाशः ॥ २५ ॥ सत्य० महत् भयंइतिव्यस्तंपदं । यद्वामहतांभयमितितत्पुरुषः । महतामित्येत द्विशदयति- तवचेत्यादि । शि० हेदेवि उप- स्थितं प्राप्तं । महद्भयं राक्षसहेतुकदण्डकारण्यस्थर्षि महाभीतिं । त्वंजानीषे । अतोदण्डकारण्यमहंगमिष्ये । अतः इदं मत्कर्तृकदण्ड- कारण्यगमनं । तव वैदेह्याः लक्ष्मणस्यचदुःखायनभवत्वितिशेषः । श्लोकद्वयमेकान्वयं ॥ २७ ॥ सत्य० नकेवलंमांप्रत्युपस्थितः किंतु मां रमारूपांसीतांप्रत्यप्युत्थितः । अहंविष्टरासनयोग्यः | नकेवलमहंअपितुयःमामुपस्थितःअयं अहिकालः अहीनांकंसुखं आसमन्ताल्लातिददातीत्यहिकालः । लाआदानइतिपठितस्यापिदानार्थकतासंभवति । द्वावपिदानेइतिचन्द्रइतिकौमुद्युक्तेः । अयम हिकालोलक्ष्मणोपिविष्टरासनयोग्यः ॥ २८ ॥ शि० विजने विशिष्टजनसहिते । आमिषंराजभोग्यंवस्तु । "आमिषंपुंनपुंसकम् । भोग्यवस्तुनिसंभोगे” इतिमेदिनी | सत्य० आमिषं संभोगंराज्यलोभंवासुन्दररूपंवा । "आमिषंपललेलोभेसंभोगोत्कोचयोरपि” इतिविश्वः ॥ २९ ॥ सत्य यद्वा वन्यानि वनभवानि ऋष्यादिकुलानि । फलैरासेवमानः स्वयंचतर्वर्तयन् | शि० वन्यानि वल्कलानिदधानः ॥ ३१ ॥ सत्य० नक्षत्ररूपिणीदिवश्युतादेवतेवेत्यर्थः । पूर्वकीदृशीत्यतआह । हसेनहासेनसहितासहसा । “स्वनहसोर्वा” इत्यप्प्रत्ययः ॥ ३२ ॥ सत्य० ममशोकायनजायेथाइत्यत्रचतुर्थ्यर्थोद्देश्यत्वस्य न जायेथाइत्यत्रधात्वर्थेजन्मन्यन्वयः । तथाच मच्छोकोद्देश्य कंय ज्जन्मतच्छून्यश्चेदभवइत्यर्थः यद्वा हेशोकाय शोकस्यअयःअपगमःयस्मात्सतथातस्यसंबुद्धिः ॥ ३६ ॥ । 66 [ पा० ] १ ङ. छ. ज झ ट तथाऽऽनतः २ ख. महाभय ३ ख इतस्तवच छ. इदंतवतु. ४ ङ, छ, ज, झ. ट. कन्दमूल. ५ क. ङ. च. छ. झ. न. ट. दण्डकारण्यं. ६ च षडटौ. ७ घ. मदुःखाही. सर्ग: २० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एक एव हि वन्ध्यायाः शोको भवति मानसः ॥ अप्रजाऽसीति संतापो न ह्यन्यः पुत्र विद्यते ॥३७॥ ने दृष्टपूर्व कल्याणं सुखं वा पतिपौरुषे || अपि पुत्रे तु पश्येयमिति राम स्थितं मया ॥ ३८ ॥ सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् || अहं श्रोष्ये सपत्नीनामवराणां वैरा सती ॥ ३९ ॥ अतो दुःखतरं किं नु प्रमदानां भविष्यति ॥ मम शोको विलापश्च यादृशोऽयमनन्तकः ॥ ४० ॥ त्वयि संनिहितेऽप्येवमहमासं निराकृता || किं पुन: प्रोषिते तात ध्रुवं मरणमेव मे ॥ ४१ ॥ अत्यन्तं निगृहीताऽस्मि भर्तुर्नित्यमँतन्त्रिता ॥ परिवारेण कैकेय्याः समा वाऽप्यथवाऽवरा ॥ ४२ ॥ यो हि मां सेवते कर्थिदथवाऽप्यनुवर्तते ॥ कैकेय्याः पुत्रमन्वीक्ष्य से जनो नाभिभाषते ॥ ४३ ॥ नित्यक्रोधतया तस्याः कथं नु खैरवादि तत् || कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता ॥४४॥ दश सप्त च वर्षाणि तैव जातस्य राघव || ॲसितानि प्रकाङ्क्षन्त्या मैंया दुःखपरिक्षयम् ॥ ४५ ॥ ॥ ३६ ॥ इदमेवोपपादयति — एकइति । अन्य: वि- वाक्यश्रवणजाद्दुःखात् । प्रमदानांकिंनु॒दुःखतरं । त- श्लेषजः । भूलुण्ठनादिःकायिकञ्च । अप्रजास्मीत्यसि- स्मान्ममशोकोविलापश्चयादृशः इयत्तयावक्तमशक्यः । जभावआर्षः ॥ ३७ ॥ पतिपौरुषेसत्यपि कल्याणं अनन्तकः दुष्पारः ॥ ४० ॥ उक्तंदुःखंनिदर्शयति — ज्येष्ठपत्नीत्वोचितप्रामाभरणाद्यैश्वर्यरूपं शुभं । सुखं त्वयीति | बलवतित्वयिसंनिहितेपि एवं भवदनुभूत- वा भर्तृसंमाननादिजनितसौख्यंवा । अपिपुत्रइति अ- प्रकारेण | निराकृता । त्वयिप्रोषितेकिंपुनः । अतोमे पिःसंभावनायां । पुत्रेसतितद्वलात्पश्येयमिति मयास्थि- मरणंध्रुवमितियोजना ॥ ४१ ॥ भर्तुः भर्त्रा । निगृ- तमित्यर्थः ॥ ३८॥ भूतदुःखमुक्त्वाभविष्यद्दुःखमा - हीताअहं अतन्त्रिता अप्रधानीकृतास्मि । “ तत्रंप्रधा- ह–सेति । साएवंसुखमलभमाना | बहूनीत्युक्तेः पूर्व- सिद्धान्ते " इतिनिघण्टुः । अतःकैकेय्या: परिवारेण मपिस्वल्पानिसन्तीतिगम्यते । अमनोज्ञानि परुषाणि । दासीजनेन । समाकृतास्मि । अथवाविचार्यमाणे अ- परुषाणीत्युक्तेमनोज्ञमिश्रत्वमपिप्रतीयेत । वाक्यानि वरा न्यूना कृतास्मि ॥ ४२ ॥ दुःखान्तरमाह—यइ- नतुसूचकपदानि । हृदयच्छिदां भर्तृहृदयवैकल्यकारि- ति । त्वयिप्रोषितेयः स्वजनोमां सेवते परिचरति । णीनां । अवराणां स्वेनैवतथावक्तुमुचितानां सपत्नीनां अनुवर्तते प्रियोक्तिंकरोति । सोपिकैकेय्याः पुत्रं भरत- नतुस्वाधीनानां । वरासती स्वस्याप्यवरत्वे नकिञ्चि- मन्वीक्ष्य तद्भयादित्यर्थः । नाभिभाषते नाभिभाषेत दुःखमितिभावः । क्रोधेनसपत्नीनामितिबहुवचनोक्तिः । ॥ ४३ || खरवादि परुषवचनशीलं । तत् पूर्वानुभूतं | तत्रहठात्स्वगृहंमागच्छेत्युक्तिः, कोपेन भर्तृसकाशान्नि- दुर्गता अगतिका ॥ ४४ ॥ तवजातस्य त्वयिजातेस- र्याहीत्युक्तिः, अपुत्रायाःकिमुत्सवेनेत्युक्तिः इत्येवमा- ति । दशसप्तचवर्षाणि दुःखपरिक्षयंप्रकाङ्क्षन्त्या तव दीनिसपत्नीवाक्यानिबोध्यानि ॥ ३९ ॥ अतः सपत्नी- यौवराज्येनेतिभावः । मयासुखमासितानि आस्थिता- ती० पुत्रेपिपश्येयं । रामास्थितं । अथापि पुत्रेपिचोत्पन्ने पुत्रनिबन्धनंतदुभयंपतिकर्तृकंपश्येयमिति मयाआस्थितमित्यर्थः । शि० त्वचिकीर्षितस्यसिद्धिर्भवितैवेत्याह – नेति । हेराम पतिपौरुषे पतिकर्तृक दिग्विजयादा वित्यर्थः । यत्कल्याणं श्रोतॄणांकल्याण- संपादकं । सुनदृष्टपूर्व नानुभूतमित्यर्थः । तदपिकल्याणसुखपुत्रेत्वयि वनस्थेसत्यपीतिशेषः । विपश्येयं अनुभवितास्मीत्य- र्थः । इतिमया स्थितं निश्चितं । एतेन त्वत्कर्तृक विजयेअस्माकंसंशयोनास्तीतिसूचितम् ॥ ३८ ॥ सत्य० ममयादृशः शोकः अनन्त- कस्तथा विलापश्चानन्तकः दुष्पारः । अथवा प्रमदानां प्रकृष्टमदवतां । यादृशः शोकोनन्तकः तादृशोऽयं । अतः एतस्मानिमित्तात् । दुःखतरं दुःखतारकं । किंनुभविष्यति नकिमपीत्यर्थ: । तरते: “ऋदोरपू" इत्यप्प्रत्ययः ॥ ४० ॥ ति० "समावाप्यधरावरा" इतिपाठे वरा श्रेष्ठाप्यधरा निकृष्टा कृतास्मीत्यर्थः ॥ ४२ ॥ ति० खरवादिनं लुगभावआर्षः । खरवादि परुषवदनशीलं । सत्य० कैकेय्यावदनं खरवादिनं निष्ठुरभाषिणभरतंच । यद्वा खरवादि नं इतिच्छेदः तत्रखरवादीत्येतद्वदनविशेषणं । [ पा० ] १ क. अदृष्टपूर्व. २ ङ. छ. ज. झ. ट. विपश्येयं. ३ घ - ज. रामास्थितं. क. ख. ग. रामासितं ४ ख. सुबहू. ५ ङ. च. छ. झ ञ. ट. परा. ६ ङ, छ. झ. ट. मेवहि. ग. मेवच. ७ कट. मसंमता. ८ ङ. छ. झ. ट. दपिवा. ९ ख खजनो. १० क. ङ. छ. झ ञ ट . खरवादिनं. च. खैरवादिनम् ११ ङ च छ. झ ञ ट जातस्यतव. १२ ङ. छ. झ ञ ट. अतीतानि. १३ ख. मम. वा. रा. ४५ श्रीमद्वाल्मीकि रामायणम् [ अयोध्याकाण्डम् २ तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरम् || विप्रकारं सपत्नीनामेवं जीर्णापि राघव ॥ ४६ ॥ अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् ॥ कृपणा वर्तयिष्यामि कथं कृपणजीविकाम् || ४७ ॥ उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः || दुःखसंवर्धितो मोघं त्वं हि दुर्गतया मया ॥ ४८ ॥ स्थिरं तु हृदयं मन्ये मैमेदं यन्न दीर्यते || प्रावृषीव महानद्याः स्पृष्टं कूलं नवांभसा ॥ ४९ ॥ ममैव नूनं मरणं न विद्यते न चावकाशोस्ति यमक्षये मम || यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव ॥ ५० ॥ स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नावदीर्यते ॥ अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते ॥ ५१ ॥ इँदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाच हि || तपञ्च तप्तं यदपत्यकांरणात्सुनिष्फलं बीजमिवोतभूषरे || ५२ ॥ यदि ह्यकाले मरणं स्वैयेच्छया लभेत कश्चिद्गुरुदुःखकर्शितः ॥ गताseमद्यैव परेतसंसद् विना त्वया धेनुरिवात्मजेन वै ॥ ५३ ॥ अथापि किं जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ |॥ अनुव्रजिष्यामि वनं त्वथैव गौः सुदुर्बला वत्समिवानुकाङ्क्षया ॥ ५४ ॥ 66 नि । ननु “ ऊनषोडशवर्षोमेरामोराजीवलोचन: ” | परिश्रमैः व्रतैः । मोघं निष्फलंयथाभवतितथा दुर्गत - इतिविश्वामित्रंप्रतिदशरथवचनात् विवाहानन्तरम् या भाग्यरहितयेतियावत् ॥ ४८-५० । अनेनदुः- “ उषित्वाद्वादशसमाइक्ष्वाकूणांनिवेशने " इत्युपरि खेनअर्पितं आहतं । ममहृदयंनभिद्यते इतियत् अतः सीतयावक्ष्यमाणत्वाच्चरामस्याष्टाविंशतिवर्षाणिवर्तन्ते | स्थिहि नाशरहितमेव । देहंचनावदीर्यतइतियत् अतः तत्कथंदशसप्तचवर्षाणीत्युच्यते इतिचेत् नैषदोषः । अ- | आयसं अयोनिर्मितं । नूनं । तथाहि अकाले अविहित - त्रजातस्येत्युक्तिःद्वितीयजन्मापेक्षया " गर्नैकादशेषु काले। मरणं न विद्यते । ध्रुवं ॥५१।।इदं वक्ष्यमाणं दुःखं तु राजन्यं " इतिबहुवचनेगर्भनवममारभ्यक्षत्रियस्यो- पूर्वदुःखेभ्योविलक्षणं । तदेवाह — यदिति।यस्मान्मेअप- पनयनकालत्वोक्तेः । वयसापञ्चविंशकइतिसीतावच - त्यकारणात्कृतानिव्रतानि दानानि संयमाः ध्यानान नाद्वचनान्तरविरोधपरिहारादिकंबालकाण्डएवकृतम् च । अनर्थकानिजातानि । “सामान्येनपुंसकं” इतिन- " ऊनषोडशवर्षोमे " इत्यत्र ॥ ४५ ॥ सहितुं सो- पुंसकत्वम् । तप्तंतपश्चऊषरेउप्तंबी जमिवसु निष्फलमा- ढुं । चिरंनोत्सहे । जीर्णापि सपत्नीदुर्वाक्यश्रवणदुः- सीत् । इदंतुदुःखमित्यन्वयः ॥५२॥ 'ध्रुवंयकालेमरणं खेनजीर्णापि । विप्रकारं अपकाररूपं । दुःखमित्य- नविद्यते" इत्येतत्सकार्य दर्शयति — यदिहीति । यदिल- न्वयः ॥ ४६ ॥ कृपणजीविकां दीनजीवनं | वर्तयि - भेत तदाहं परेतसंसदं यमसभां । गतास्यामित्यन्वयः ष्यामि करिष्यामीत्यर्थः । “आजीवोजीविकावार्तावृत्ति ॥ ५३ ॥ अथापि अकालमरणाभावेपि । किंजीवितं वर्तनजीवने ” इत्यमरः ॥ ४७ ॥ योगैः देवताध्यानैः । कुत्सितजीवितं । वृथा सुदुर्बला अधीरेतियावत् । । नं नियामकं राजानमितियावत् । “नेतानश्चनियमाकः" इत्यनेकार्थध्वनिपदमञ्जरी ॥ ४४ ॥ ती० जीर्णापि सापत्यकथायो- ग्यवयोबलक्षयंप्राप्तापि । सपत्नीनांविप्रकारं निराकरणंच ॥ ४६॥ शि० दुःखंसंवर्धितः दुःखंयथातथा ॥४८ ॥ ती० नभिद्यते नद्विधाभवति । नावदीर्यते नशकलीभवति ॥ ५१ ॥ सत्य० चन्द्रनिभाननप्रभा नितरांभा निभा चन्द्रस्य निभेवआननप्रभाय- स्यसतथोक्तः ॥ ५४ ॥ इतिविंशस्सर्गः ॥ २० ॥ ८ क. च. ड. [ पा० ] १ ङ. छ. झ. ट. चिरात्. २ ङ. छ. झ. ट. जीविका ३ घ. दुःखप्रवर्तते . ट . दुःखसंवर्धितो. ४ ख. शतधा • ५ ख ग घ. ज. क्षयेऽपिवा. ६ छ ज झ ट नोविदीर्यते. ङ. दीर्यतेद्विधा. संयमाच. ९ ङ च छ. झ ञ ट काम्यया. १० ङ च छ. झ ञ ट यदृच्छया च. छ. झ ञ ट मिवाभिकाइया. ७ ग. घ. ज. इदंहि. १३ घ. च. तथापि १२ क ख. ङ. सर्गः २१] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । भृशमसुखममर्षिता तंदा बहु विललाप समीक्ष्य राघवम् ॥ व्यसनमुपनिशाम्य सा महत्सुतमिव बद्धमवेक्ष्य किंनरी ॥ ५५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे विंशः सर्गः ॥ २० ॥ एकविंशः सर्गः ॥ २१ ॥ लक्ष्मणेनरामविवासनश्रवणदुःखितांकौसल्यांप्रति दशरथगर्हणेनकैकेयीवचनाद्वनगमनस्य स्वान भिमतत्व निवेदनपूर्वकंराम- स्ववनगमने स्वस्थापितदनुगमननिवेदनम् ॥ १ ॥ कौसल्ययाकैकेयी वचनस्याधर्म्यत्वकथनेन स्वेनवनगमनानङ्गीकारं निवेदिते- नरामेणसदृष्टान्तंपितृवचनपरिपालनस्य धर्म्यत्व निरूपणे नकौसल्या लक्ष्मणयोः समाश्वासनपूर्वकंमातरंप्रतिवनगमनाङ्गीकारप्रा- र्थना ॥ २ ॥ तथा तु विलपन्तीं तां कौसल्यां राममातरम् ॥ उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ॥ १ ॥ न रोचते ममाप्येतदार्ये यद्राघवो वनम् ॥ त्यक्त्वा राज्यश्रियं गच्छेत्त्रिया वाक्यवशं गतः || २ || विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः ॥ नृपः किमिव न ब्रूयाचोद्यमानः समन्मथः ॥ ३ ॥ नास्यापराधं पश्यामि नापि दोषं तथाविधम् ॥ येन निर्वास्यते राष्ट्राइनवासाय राघवः ॥ ४ ॥ [अँह हनिष्ये पितरं वृद्धं कामवशं गतम् || स्त्रिया युक्तं च निर्लज्जं धर्मायुक्तं नृपं यथा] ॥ ५ ॥ न तं पश्याम्यहं लोके परोक्षमपि यो नरः ॥ स्वमित्रोपि निरस्तोपि योस्य दोषमुदाहरेत् ॥ ६ ॥ देवकल्पमृजुं दान्तं रिर्पूणामपि वत्सलम् || अवेक्षमाणः को धर्म त्यजेत्पुत्रमंकारणात् ॥ ७ ॥ अनुकाङ्क्षया वात्सल्येन ॥५४ || असुखं दुःखम् | अम- | ब्दोवाक्यालङ्कारे || ३ || ननुरामदोषादेवास्तुविवा- र्षिता सोढुमशक्ता । व्यसनं रामविश्लेषभवंव्यसनम् । सनंतत्राह – नास्येति । अपराधं राजद्रोहं । दोषं म- उपनिशाम्य आलोच्य |॥ ५५ ॥ इति श्रीगोविन्दरा- हापातकादिकं । तथाविधं निर्वासनयोग्यम् ॥४–५॥ जविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अयो- दोषाभावेकिंप्रमाणमित्याशङ्कयनतावच्छन्दइत्याह- ध्याकाण्डव्याख्यानेविंशः सर्गः ॥ २० ॥ नेति । स्वमित्रोपि सुतरांशत्रुरपि । निरस्तोपि केन- चिदपराधेनतिरस्कृतोपि । नरःअसुरश्चेद्वदेत् । परो- एवमुपक्रान्तस्यपितृवचनपरिपालनस्य स्थैर्यमंस्मि- क्षमपि प्रत्यक्षेकाकथेतिभावः । दोषं यंकंचिदपि । न्सर्गेप्रतिपाद्यते—तथेति । तत्कालसदृशं कौसल्यादुः- उदाहरेत् वदेत् । तंलोकेकुत्रापिनपश्यामि ॥ ६ ॥ खकालोचितम् । एतेनवक्ष्यमाणलक्ष्मणवचनंकेवलं नाप्यनुमानंप्रत्यक्षंचेत्याह- देवकल्पमिति | देवकल्पं । कौसल्याशोकशान्त्यर्थं नतुसहृदयमितिगम्यते ॥ १ ॥ " ईषद्समाप्तौ " इत्यादिनाकल्पप्प्रत्ययः । देवसमानं ममापि मह्यमपि । स्त्रियाः कैकेय्याः ॥ २ ॥ ननुना- | नित्यशुद्धमितियावत् । ऋजुं करणत्रयार्जवयुक्तं प्रजा- कैकेयीवचनाद्गच्छामि किंतुराजवचनादित्याशङ्कयाह छन्दानुवर्तिनंवा । दान्तं दुमितं । गुरुभिः शिक्षितमि- — विपरीतइति । विपरीतः विपरीतवयोधर्मा । तत्र त्यर्थः । निगृहीतेन्द्रियंवा । रिपूणां कैकेय्यादीनामपि हेतुर्वृद्धत्वंविषयप्रधर्षितत्वंच | विषयाः शब्दादयः । वत्सलं | धर्म धर्मस्वरूपं । पुत्रं कारणेसत्यपित्यागान- ननुपरिशुद्धंप्रतिशब्दादिविषयाः किंकुर्युरित्यत्राह- र्हसंबन्धम् । अवेक्षमाणः पश्यन् । यद्वा धर्ममवेक्षमाणः समन्मथइति । चोद्यमान: कैकेय्येतिशेषः । इवश- | धार्मिकः । अकारणात् दोषंविनापि त्यजेत् ॥ ७ ॥ । सत्य० अदीनमितिच्छेदः ॥ १ ॥ रामानुजीयं । नास्येति । एतच्छ्रोकानन्तरंनतमितिश्लोकः ॥४॥ ती० मातॄणां कैके. [ पा० ] १ च. छ. झ ञ ट . यदा. २ ञ. तदा ३ ठ. लक्ष्मणोऽदीनं. ४ ख. ग. राजश्रियं. ५ च. किमिति ६ ख. निर्यास्यते. ७ अयंश्लोकः क. दृश्यते. क. अद्यवृद्धंहनिष्यामिदुर्गकामवशंगतम्. स्त्रियायुक्तंसुनिर्लज्जंडंभयुक्तंनृपंतथा. ८ ज. देवकल्पंसमं. ९ च. छ. ज. मातॄणामपि. १० क. ख. त्पुत्रमकारणम्. १०० श्रीमद्वारमीकिरामायणम् । [ अयोध्याकाण्डम् २ तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः ॥ पुत्रः को हृदये कुर्याद्राजवृत्तमनुसरन् ॥ ८ ॥ यावदेव न जानाति कश्चिदर्थमिमं नरः || तावदेव मया सार्धमात्मस्थं कुरु शासनम् ॥ ९ ॥ मया पार्श्वे सधनुषा तव गुप्तस्य राघव ॥ कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥ १० ॥ निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ || करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये ॥ ११ ॥ भरतस्याथ पक्ष्यो वा यो वाऽस्य हितमिच्छति ॥ सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते ॥ १२ ॥ प्रोत्साहितोऽयं कैकेय्या सँ दुष्टो यदि नः पिता || अमित्रभूतो निस्सङ्गं वॅध्यतां वध्यतामपि ॥१३॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ॥ उत्पथं प्रतिपन्नस्य कार्य भवति शासनम् ॥ १४ ॥ बलमेष किमाश्रित्य हेतुं वा पुरुषर्षभ || दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव ॥ १५ ॥ त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् ॥ कींऽस्य शक्तिः श्रियं दातुं भरतायारिशासन ॥ १६ ॥ अनुरक्तोसि भावेन आतरं देवि तत्वतः ॥ सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥ १७ ॥ दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति ॥ प्रविष्टं तत्र मां देवि त्वं पूर्वमँवधारय ॥ १८ ॥ हरामि वीर्यादुःखं ते तमः सूर्य इवोदितः ॥ ' देवी पश्यतु मे वीर्य राघवश्चैव पश्यतु ॥ १९ ॥ [ हनिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम् || कृपणं चँ स्थितं वाल्ये वृद्धभावेन गर्हितम्] ॥ २० ॥ एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः ॥ उवाच रामं कौसल्या रुंदन्ती शोकलालसा ॥ २१ ॥ आतुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया ॥ यदत्रानन्तरं कार्य कुरुष्व यदि रोचते ॥ २२ ॥ नं चाधर्म्यं वचः श्रुत्वा सपत्या मम भाषितम् ॥ विहाय शोकसंतप्तां गन्तुमर्हसि मामितः ॥२३॥ बाल्यं बालभावं । कामपारवश्यमित्यर्थः । राजवृत्तं | स्य गर्वितस्य | उत्पथम् अमर्यादाम् ॥ १४ ॥ बलं राजनीतिम् ॥ ८ ॥ शास्यतइतिशासनं राज्यं । आ- राजत्वप्रयुक्तबलं हेतुं वरदानरूपहेतुंवा ||१५-१६॥ त्मस्थंकुरु स्वाधीनंकुर्वित्यर्थः ॥ ९ ॥ तवाधिकंकर्तुं त- अनुरक्तइति । दत्तेन दानेन । इष्टेन देवार्चनादिना वपौरुषाधिकंपौरुषंकर्तुमित्यर्थः ॥ १० ॥ विप्रिये ॥ १७–२१ ॥ श्रुतं वाक्यजातमितिशेषः । परम- प्रातिकूल्ये ॥ ११ ॥ पक्ष्य: सहायभूतोवर्गः ||१२|| | धार्मिकराममातृत्वाच्चापलंविहाययदिरोचतेइत्युक्तवती अमित्रभूतोयदि शत्रुपक्षसहायभूतश्चेदित्यर्थः ॥ १३॥ ॥ २२ ॥ पितृवचनपरिपालकस्यरामस्यलक्ष्मणवच- स्वोक्तार्थे धर्मशास्त्रंप्रमाणयति - गुरोरिति । अवलिप्त- | नमसह्यमितिज्ञात्वाह –नचेत्यादिना ॥ २३ ॥ य्यादीनामपिविषये ॥ ७ ॥ शि० बाल्यं स्वदत्तकैकेयीवराच्छादनं । बाल्यमितिसंवरणार्थकबलधातुप्रकृतिकण्यदन्तं ॥ ८ ॥ ति० कुरुशोभनमितिपाठे राज्यफलकमभिषेकं ॥ ९ ॥ वि० अधिकं त्वदाज्ञोल्लङ्घनपूर्वकमभिषेकविघ्नं ॥ १० ॥ ति० संतुष्टः तस्या॑संतुष्टः । सत्य० निस्सङ्गं निस्नेहंयथाभवतितथा ॥ १३ ॥ सत्य० एषराजा कैकेय्यैतवोपस्थितंकृप्तं राज्यंदातुमिच्छति किल । तत् किंबलमाश्रित्य कैकेय्याः स्वस्थवा । अथवा अतीतानागतज्ञत्वंलक्ष्मणस्यकविरवगमयति- बलमित्यादिना । हेपुरुषो- त्तम एषराजाकैकेय्यैयद्दातुमिच्छतितत्तवैवोपस्थितम् ॥ १५ ॥ शि० अनुत्तमं निषिद्धं ॥ १६ ॥ सत्य० देवि भवतीपश्यतु । राघवश्चपश्यतु । देवीतिदीर्घे देवीकैकेयी | राघवो दशरथः ॥ १९ ॥ सत्य० वृद्धमपिबाल्ये मौ स्थितं । अतएवगर्हितं । वृद्धभावेन त्वय्युद्रिक्तयाभक्त्या | भावोभक्तिरितिप्रोक्तइतितात्पर्योक्तेः । हनिष्यामि | पदव्यत्ययेननममत्वद्भक्त्येकशरणस्यजनक- हननहेतुकोव्यत्यय इतिकविर्भावमाविष्करोति । कृपणः कदर्यः ॥२०॥ शि० तत्वंयाथार्थ्यविशिष्टं | अनन्तरंकापट्यरहितं ॥२२॥ ति० गुरुवचनंकथंवानकार्यमित्याशङ्कय नैतद्गुरुवचनं किंतुसपत्यैवोक्तमित्याह – नचेति ॥ २३ ॥ [ पा० ] १ ख. ग. घ. ज. समर्थोप्रियं. २ घ. निर्मानुष्यां. ३ ग. घ. ज. कृत्स्नां. ४ क. पुरुषर्षभ. ५ ङ. च. छ. झ. ञ. ट. सर्वोस्तांश्चवधि ६ घ ङ छ - ट. संतुष्टो. ७ झ. बध्यतांबध्यतामपि. ८ क. ख. घ— ट. पुरुषोत्तम. ९ झ. ठ. उपस्थितं. १० ट. कास्यशक्तिः प्रियं. ज. कस्यशक्तिः श्रियं. ११ क. कर्शन. १२ क. ग. घ. ज. मुपधारय. १३ठ. देवि. १४ इदंप झठ दृश्यते. १५ घ. कैकेय्यां. १६ क. घ. च. ज. चास्थितं. १७ च. मोहितम्. १८ घ - छ. झ. ञ. रुदती. १९ङ–ट तवं. २० ग. एतत्तुवचनं. }* ४ सर्गः २१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०१ धर्मज्ञ यदि धर्मिष्ठो धर्म चरितुमिच्छसि ॥ शुश्रूष मामिहस्थस्त्वं चर धर्ममैनुत्तमम् ॥ २४ ॥ शुश्रूषुर्जननीं पुत्रः स्वगृहे नियतो वसन् || परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः ॥ २५ ॥ येथैव राजा पूज्यस्ते गौरवेण तथा वँहम् || त्वां नाहमनुजानामि न गन्तव्यर्मिती वनम् ॥ २६ ॥ त्वद्वियोगान्न मे कार्य जीवितेन सुखेन वा ॥ त्वया सह मम श्रेयस्तृणानामपि भक्षणम् ॥ २७ ॥ यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् ॥ अहं प्राय॒मिहासिष्ये नं हि शक्ष्यामि जीवितुम् ॥ २८ ॥ ततस्त्वं प्राप्स्यसे पुत्र नि॒रयं लोकविश्रुतम् || ब्रह्महत्यामिवाधर्मात्समुद्रः सरितांपतिः ॥ २९ ॥ विलपन्तीं तैदा दीनां कौसल्यां जननीं ततः ॥ उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ||३०|| नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम || प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ ३१ ॥ ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा | गौर्हता जानता धर्म कैण्डुनाऽपि विपश्चिता ॥ ३२ ॥ एभ्योमातागरीयसीतिवचनंहृदिनिधायाह - शुश्रूषमा | माहारार्थप्रकल्पितं " इतिप्रसिद्धम् ॥ साक्षात्समुद्र- मिति॥२४॥ कश्यपपुत्रेष्वेकः स्वगृहेमातृशुश्रूषारूपम- कर्तृकब्रह्महत्यायाअश्रवणादेवव्याख्यातम् । यद्वा शु हातपसात्रिदिवंप्राप्तवानितिगम्यते ||२५|| नानुजाना- श्रूषुरित्यत्रकाश्यपःपूर्वजन्ममिमातृशुश्रूषांकृत्वा तत्फल- मि अनुज्ञांनकरोमि ॥ २६–२७ ॥ प्रायं प्रायोपवे- त्वेनदिवंगत्वाप्रजापतित्वंचगतवानितिपुराणकथा । उ- शनम् । अनशनदीक्षामितियावत् ||२८|| निरयशब्दे- नदुःखंलक्ष्यते । अधर्मात् पिप्पलादविषयेकृतादपका- रात् । ब्रह्महत्यामिव ब्राह्मणनिमित्तकाहिंसाब्रह्महत्ये- त्तरत्रसमुद्रः किलमातृदुःखजननरूपाधर्माद्ब्रह्महत्यां ब्रह्महत्याप्राप्यनरकविशेषान्प्राप्तवानितिपौराणिकीक- तिव्युत्पत्त्यापिप्पलादोत्पादितकृत्ययासमुद्रस्यप्राप्तंदु:- था || २९ - ३० ॥ शक्ति: उत्साहः | पितृवचनस्य खंब्रह्महत्येत्युच्यते । पिप्पलादेनकृत्योत्पादनंच “ पि- त्वदूचनापेक्षयाप्राथमिकत्वादितिभावः ॥ ३१ ॥ प्पलादसमुत्पन्नेकृत्येलोकभयंकरि । पाषाणंतेमयादत्त | मद्विपत्तिकरंकथंकरिष्यसीत्यत्राह — ऋषिणेत्यादिना सत्य० काश्यपोगरुडः । मातुरमृतदानेन त्रिदिवंगतः कर्मविशेषात्प्रतिबद्धंवर्गसाधयामासतपसेतिकथा भारतो- तानुसंधेया | शि० प्रव्राजननिवर्तनंमयानोचितमित्याह - यथेति । गौरवेण गुरुत्वेन | यथाअहंपूज्येत्यर्थः तथा राजापूज्यः | अतः इतोवनंत्वयानगन्तव्यमितिनानुजानामि । आज्ञापयामीत्यर्थः । एतेन पत्यनुकूलाचरणशीलात्वं तस्यास्सूचितं | सत्य● यथाराजापूज्यो राज्ञो गौरवेण सहस्रगुणाधिक्येनतथाऽहमपिपूज्या | “पितुस्सहस्रंमातातु गौरवेणा तिरिच्यते” इतिस्मृतेः । एवम- र्थकरणेनयथैवेत्युभयोःपूज्यत्वाविशेषार्तिकराजाज्ञांविहायत्वदाज्ञाकरणे विनिगमकमितिशङ्कानवकाशः ॥ २६ ॥ सत्य० द्वियो गान्निमित्तात्जीवितेन किंकार्य नकिमपीत्यर्थः । इन्द्रियापाटवं चेत्किजीवितेनेत्यतस्सुखेनेति । शोभनेन्द्रियवतेत्यर्थः । तृणानांभक्षणं श्रेयइत्यनेन त्वदवियोगेनपशुत्वमपिममेष्टमितिध्वन्यते । हेराम मातरिमयिएवंवदन्त्यांभवनंविहायवनंगच्छामीत्येतत्तव वचनंनयुक्त- मितिसंबोधयति — असहममेति । ममसहितः सहममः सनभवतीत्यसहममः । वेत्युक्तेर्न सहस्य सभावः । अकार्येजीवितेन नि- त्यजीवनेन । अकार्येसुखेन नित्यसुखेन । वद्वियोगात् तवविशिष्टयोगस्त्वद्वियोगः तस्माद्धेतोः त्वयासहममश्रेयः । मेत्वयाअसह नेत्यर्थः । मातुर्ममैतच्छ्रेयोभवतीतिनचित्रमितिदृष्टान्त मुखेनाचष्टे - तृणानामपीति । तृणानांतृणजीवानां । भक्षणं भस्यस्वयोग्य- मुक्तिस्थानस्य क्षणउत्सवोयस्मिस्तच्छ्रेयोभवति किमु ममेत्यर्थः । “ भस्स्वभूमिश्च ” इतिमेदिनी । “ कालविशेषोत्सवयोःक्षणः इत्यमरः ॥ २७ ॥ ति० चोहेतौ ॥ २८ ॥ स० कदाचिज्जनन्यैदुद्रोहसमुद्रः | तज्जनिताधर्मात्पिप्पलादनिर्मिताभिचारिक क्रिया- या प्रतिमन्त्रणेन निवारणलक्षणहननाद्ब्रह्महत्यासमुद्रेणसंपादिता । तयाचानुबभूवदुःखमिति पौराणिककथा । “ कर्मणामनसावाचा सर्वावस्थासुसर्वदा । अक्लेशजननंप्रोक्तम हिंसात्विहयोगिभिः " इतिचतुर्थस्कन्धतात्पर्योक्तः । अत्रप्रतिमन्त्रणेनपिप्पलादक्लेश जन- नाद्ब्रह्महत्यासमुद्रप्राप्ता ॥ २९ ॥ शि० पितुर्वाक्यमित्यनेन कैकेय्युक्तंराजसंमत मेवेतिराम निश्चयोव्यक्तः ॥ ३१ ॥ ति० किंचपि- तुर्वाक्येनगोमातृवधोपिपूर्वैर्महात्मभिःकृतः मयातुदुःखमात्रंमातुःसंपाद्यतइतिन किंचिदेत दित्याह- ऋषिणेति । अधर्मंजानतापि. " [पा०] १ झ ट इति. २ क. ङ. च. झ. ज. धर्मिष्ट ३ ख मनुस्मरन्. ४ ङ. छ. ज. झ. ट. पुत्र. ५ ङ. तथैव. ६ ग. घ. ज. स्म्यहम्. ७ ङ. छ. झ. ट. साहनानुजानामि ८ ख. मतो. ९ ङ. झ. ट. सुखेनच. १० ङ. च. झ ञ ट नच. ११ क—ड़. छट तथा १२ क. ऋषिणापि १३ ङ. छ. झ. ट. वनचारिणा. १४ ख. ङ च छ. ञ ट कण्डुनाच. १०२ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ अस्माकं च कुले पूर्व सगरस्याज्ञया पितुः || खनद्भिः सागरैर्भूमिमवाप्तः सुमहान्वधः ॥ ३३ ॥ जामदग्येन रामेण रेणुका जननी स्वयम् ॥ कूत्ता परशुनारण्ये पितुर्वचनकारिणा ॥ ३४ ॥ एतैरन्यैचें बेहुभिर्देवि देवसमैः कृतम् || पितुर्वचनमकीवं करिष्यामि पितुर्हितम् ॥ ३५ ॥ न खल्वेतन्मयैकेन क्रियते पितृशासनम् ॥ एतैरपि कृतं देवि ये मया तँव कीर्तिताः ॥ ३६ ॥ नाहं धर्ममपूर्व ते प्रतिकूलं प्रवर्तये ॥ पूर्वैरँयमभिप्रेतो गतो मार्गोऽनुगम्यते ॥ ३७॥ तदेतत्तु मया कार्य क्रियते भुवि नान्यथा ॥ पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥ ३८ ॥ तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् || वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ||३९ || तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् || विक्रमं चैव सत्वं च तेजंच सुदुरासदम् ॥ ४० ॥ मम मातुर्महद्दुः खमतुलं शुभलक्षण || अभिप्रायमभिज्ञाय सत्यस्य च शमस्य च ॥ ४१ ॥ धर्मो हि परमो लोके धर्मे स॒त्यं प्रतिष्ठितम् ॥ धर्मसंश्रितमेच पितुर्वचनमुत्तमम् ॥ ४२ ॥ संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा ॥ न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ॥ ४३ ॥ सोहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् || पितुर्हि वचनाद्वीर कैकेय्याऽहं प्रचोदितः ॥ ४४॥ तदेना विसृजानार्थी क्षत्रधर्माश्रितां मतिम् ॥ धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ॥ ४५ ॥ " ॥ ३२–३४ ॥ अक्कीबम् अकातरम् | अक्लिष्टमिति | यतइतिशेषः । धर्मरहस्यंजानन्नपित्वंकिमर्थमेवंवदसी- यावत् ॥ ३५–३६ ॥ अपूर्व अभिनवं । अभिप्रेतः तिभावः ॥४१॥ धर्मतत्वमाह — धर्मोहीति । लोके पु अङ्गीकृतइत्यर्थः । सर्वसंमतइतिवार्थः । तेनचन्द्र- रुषार्थेषु धर्मः परम: प्राथमिक : प्रधानभूतः । ततः ततारागमनादिव्यावृत्तिः । ननु “ दृष्टोधर्मव्यतिक्रमः किमित्याह — धर्मेसत्यं प्रतिष्ठितमिति । धर्मैकपर्यव- साहसंचपूर्वेषां ” इतिमातृवधादिकंसाहसत्वेननिन्दि - सायि सत्यमित्यर्थः । उत्तमं मातृवचनापेक्षयाउत्कृष्टं। तमितिचेन्न । साहसस्यपितृनियुक्तव्यतिरिक्तविषय- एतत् पितृवचनंच | धर्मकं ॥ ४२ ॥ त्वात् । व्याख्यातृभिस्तदुदाहरणमज्ञानविजृंभितं । एवंसत्यवचनंपितृवचनकरणंचद्वयमपिधर्मनिमित्तमि- “पितुःशतगुणंमातागौरवेणातिरिच्यते” इतितुशुश्रूषा- त्युक्तं तत्रसत्यस्यकर्तव्यत्वमाह-संश्रुत्येति । धर्ममा- मात्रे नतुवचनकरणे । पितुरेवनियन्तृत्वात् । अतए- श्रित्यतिष्ठता धर्मरूपफलमिच्छता ॥ ४३|| पितृवचन- व " माताभस्त्रापितुः पुत्रोयस्माज्जातःसएवसः करणस्यकर्तव्यत्वमाह - सोहमिति । प्रतिज्ञातवानह- तिवचनेनाप्यविरोधः ॥ ३७ ॥ तत्तस्मात्कारणात् । मित्यर्थः । नियोगं आज्ञां । पितृवचनत्वाभावंपरिहर- भुवि कार्ये कर्तव्यम् । एतत् पितृवचनं मयात्वन्यथा ति—पितुति | पितृवचनकरणं सत्यंचएकैकमेवध- नक्रियतइतिसंबन्धः । हियस्मात् पितृवचनं कुर्वन्कश्चि- र्ममूलंकार्य किंपुनर्मिलितमितिभावः ॥ ४४ ॥ एवंसत्य- न्नहीयतेनाम । नामेतिप्रसिद्धौ ॥ ३८ ॥ पुनः अन- रहस्यमुक्त्वाशमस्यतत्वमाह - तदिति । अनार्थी दुष्टां न्तरमित्यर्थः ॥ ३९–४० ॥ सत्यस्य धर्मस्य | अभि- पितरमपिहत्वाराज्यंकुर्यामित्येवंरूपां । क्षत्रधर्माश्रितां प्रायं रहस्यं । अविज्ञायमममातुः अतुलंमहद्दुःखं जा- केवलशूरधर्माश्रितां । रौद्रशाठ्यसहितक्षत्रधर्माश्रिता- ऋषिणापिमन्त्रद्रष्ट्रापिपितृवाक्यतोगौर्हता । तस्मात्पितृवाक्याकरणेमहानधर्मइतिसूचितं | स० पितुर्वाक्यंघर्मंजानता। अथवा गो- हनन अधर्मजानता ॥ ३२ ॥ ती० अवाप्तः सुमहान्वधइत्यनेनप्राणान पिपरित्यज्यपितृवाक्यंपरिपालनीयंकिमुत कियत्कालवनवास- मात्रेणेत्याशयः सूचितः । स० यद्वातुरिवार्थः । सगरस्यगरपायिनोवधइव | तेनसगरस्येत्यधिक मितिशङ्कानवकाशः ॥३३॥ स० कश्चित् ना पुरुषः । अमहीयते नपूज्यतइतिन अपितुमहीयत एवेत्यर्थोवा ॥ ३८ ॥ शि० अपिनासत्यतिं । ति० अनो- इ- । [ पा० ] १ ङ. च. छ. झ. ञ. ट. अस्माकंतु. २ च. ञ. भूमिसंप्राप्तः ३ ख. ङ.. छ. झ. ट. वचनकारणात् ४ घ. बहुविधै . ५ क. देव. ६ ङ – ट. परिकीर्तिताः क. कीर्तितास्तव. ७ च. मभिप्रेत्य. ८ ख. चेदमब्रवीत्. ९ क. ज. श्रेष्ठं. १० क. च. ज. तेजश्चैव. ११ ज. दुःखद्दुःखं. क. दुःखमशुभं. १२ ङ. छ. झ. ट. प्रायंनविज्ञाय १३ ङ. छ. झ ञ ट. मप्येतत्पितु. १४ घ, ज. सुसंश्रिय, १५ ङ. च. ज-ट, पुनः १६ ट. तुवचनाद्वीर. १७ कञ. तदेतां. ""

सर्ग: २१ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १०३ तमेवमुक्त्वा सौहार्दाद्धातरं लक्ष्मणाग्रजः ॥ उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः ॥४६॥ अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् ॥ शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥४७॥ तीर्ण प्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम् ॥ ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥ ४८ ॥ शोकः संधार्यतां मातर्हृदये साधु मा शुचः ॥ वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ॥ ४९ ॥ त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया || पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः ॥ ५० ॥ अम्ब संहृत्य सम्भारान्दुःखं हृदि निगृह्य च ॥ वनवासकृता बुद्धिर्मम धर्म्याऽनुवर्त्यताम् ॥ ५१ ॥ एतद्वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्लवं च ॥ मृतेव संज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच ॥ ५२ ॥ यथैव ते पुत्र पिता तथाऽहं गुरु: स्वधर्मेण सुहृत्तया च ॥ न त्वाऽनुजानामि न मां विहाय सुदुःखितामर्हसि गन्तुमेवम् ॥ ५३ ॥ किं जीवितेनेह विना त्वया मे लोकेन वा किं वधयाऽमृतेन || श्रेयो मुहूर्ते तव संनिधानं ममेहं कृत्स्नादपि जीवलोकात् ॥ ५४ ॥ नरैरिवोल्काभिरपोद्यमानो महागजोऽध्वानमनुप्रविष्टः ॥ भूयः प्रजज्वाल विलॉपैमेनं निशम्य रामः करुणं जनन्याः ॥ ५५ ॥ 33 मितिवार्थ: । क्षत्रधर्मस्यतथात्वंप्रतिपादितंमहाभारते | || ५१ || अव्यग्रंअनाकुलं । "व्यग्रोव्यासक्तआकुल: ' राजधर्मे । " क्षत्रधर्मोमहारौद्रः शठकृत्यइतिस्मृत: " इत्यमरः । अविलंबं अविह्वलं । दृढनिश्चयप्रतिपादकमि- इति । तादृशींमति॑िवि॒सृज किन्तुधर्ममप्याश्रय | मातै- त्यर्थः । मृतेव मूर्च्छितेतियावत् ॥ ५२ ॥ सुहृत्तया क्ष्ण्यं इतःपरमपिक्रौर्यमाश्रय | महुद्धिः ममबुद्धिः । स्नेहेन । एवंसुदुःखितामितिसंबन्धः ॥ ५३॥ ननूक्तं अनुगम्यतां अनुवर्त्यतां । लोकायतवत्केवलनीतिर्ना- राजनियोगस्त्वयाप्यनुवर्तनीयइतितत्राह — किमिति । श्रयणीया किंतुधर्ममाश्रितानीतिरित्यर्थः । अस्मिन्हि लोकेन परलोकेन | स्वधया पितृलोकप्राप्तिसिद्धया । शास्त्रेधर्मस्थापनमुच्यते स्थापनंचधर्ममन्तरेणकेवलनी- किंप्रयोजनमित्यर्थः । अमृतेन स्वर्गलोकप्राप्ति- तिरेवार्थसाधनमितिलोकायतमतनिरासेनप्रवर्तनं तेन सिद्धेनामृतेन । किंप्रयोजनं । कृत्स्नादपि जीवलोकात् तत्रतत्रलक्ष्मणमुखेनलोकायतेप्रवर्तिते उपन्यस्ते तन्नि- आनन्दहेतुभूतमहर्लोकायुपरितनलोकान्तर्वर्तिजीव- रासेनरामेणधर्मःस्थाप्यतइतिरहस्यम् ॥ ४५–४७ ॥ | वर्गात् । संनिहितादितिशेषः ॥ ५४ ॥ एवंमातृका- किंतेमद्वचनंनकर्तव्यमित्याशङ्कयप्रथमप्रवृत्तपितृवचन- रुण्येपिधर्मएवस्थिरोभूदित्याह- नरैरिति । नरैर्गजप्रा- करणानन्तरंक्रियतइत्याह - तीर्णप्रतिज्ञइति । ययातिः हिभिः । उल्काभिः साधनैः । अपोह्यमानः निवार्य - स्वर्गाद्भष्टःपुनःस्वर्गगतइतिमहाभारतेप्रसिद्धम् ||४८- माणोपि । अध्वानं मार्ग | अनुप्रविष्टोमहागजइव मा- ४९॥ नकेवलंममैवायंभार: किंतुयुष्माकमपीत्याह- त्रादिवाक्येनवार्यमाणोपिधर्ममनुप्रविष्टोरामः भूयःप्र- त्वयेत्यादिश्लोकेन ॥ ५० ॥ संभारान् पूजाद्रव्याणि | जज्वालसंरब्धोऽभूत् । स्वमार्ग एवस्थितोभूदित्यर्थः । त्तम मिल्यस्यत्रैलोक्यसुखदत्वेनोत्तम मितिव्ययम् ॥ ४२ ॥ शि० हेमातः शोकः शोकविशिष्टः । पितेतिशेषः । संधार्यतां बो- ध्यतामित्यर्थः । ननुशोकाकान्तयामया कथंतस्यप्रबोधइत्यतआह | माशुचः शोकंत्यजेत्यर्थः । तत्रहेतुः एष्यामि आगन्तास्मि | अतएवमाशुचइत्यनेनन पौनरुत्त्यम् ॥ ४९ ॥ स० अथवा संहृतेर्मरणस्यअसंभारान् राज्ञस्तवचमरणाभावप्रयोजकान्संगृ थेत्यर्थः ॥५१॥ ति० स्वधर्मेण पालनादिरूप मातृधर्मेण । स० मत्तोकंत्वत्सकाशेसंस्थाप्यगच्छामीतिनवदेतिवदति अपुत्र अधुनाऽजातपोतेति । अतोनपुत्रपदातिरेकः ॥ ५३ ॥ ती० सुधयेतिपाठे देवभोग्नवस्तुनाच | अमृतेन अपुनर्भवेनच । ति० अमृतेन अमृतत्व- [ पा० ] १ ग. घ. ज. गमिष्येऽहमितो. २ ख. पुरम् ३ क यथादिवम् ४ ट. अवसंहृत्य. ५ ख दुःखमाशु. ६ च. गम्यताम्. ७ ङ. छ. झ. ट. पुत्रगन्तुं. ८ ख. ग. सुधया. ९ ङ. छ. झ ञ ट . ममैव. १० घट. ध्वान्तमभि. ११ ङ. छ. झ. ट. मेवं. क-घ. च. ज. ज. मेतं. 66 १०४ श्रीमद्वाल्मीकिरामायणम् । स मातरं चैव विसंज्ञकल्पामार्तं च सौमित्रिमभिप्रतप्तम् ॥ धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम् ॥ ५६ ॥ अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च ॥ मम त्वभिप्रायमसंनिरीक्ष्य मात्रा सहाभ्यर्दसि मां सुदुःखम् ॥ ५७ ॥ धर्मार्थकामाः किल तात लोके समीक्षिता धर्मफलोदयेषु ।। [ अयोध्याकाण्डम् २ "ते तत्र सर्वे स्युरसंशयं मे भार्येव वश्याऽभिमता सुपुत्रा ॥ ५८ ॥ यस्तु सर्वे स्युरसंनिविष्टा धर्मो यतः स्यात्तदुपक्रमेत ॥ द्वेष्यो भवत्यर्थपरी हि लोके कामात्मता खल्वपि न प्रशस्ता ॥ ५९ ॥ गुरुश्च राजा च पिता च वृद्धः क्रोधात्महर्षाद्यदिवाऽपि कामात् ॥ ययादिशेत्कार्यमवेक्ष्य धर्म कस्तं न कुर्यादनृशंसवृत्तिः ॥ ६० ॥ स वैं न शक्नोमि पितुः प्रतिज्ञामिमामकर्तुं सकलां यथावत् ॥ अत्रनरैरित्युपमानगतबहुवचनेनपुनः सौमित्रिणापित- | रवगताः तेसर्वे तत्र फलोदयेषु स्युः समर्थाः स्युः । थैवोक्तमितिगम्यते । अतएवमातरंसौमित्रिंचेतिवक्ष्यते मेअसंशयं मयानिश्चितमित्यर्थः । यथाउक्तगुणविशि- ॥५५।। तत्र तस्मिन्धर्मसङ्कटे । अतिकृच्छ्रावस्थायां एता- ष्टाभार्याफलसाधनंतथेति । अस्मिन्पक्षेअध्याहारादि- दृशधर्मैकनिष्णातपुरुषान्तरस्याभावात् स एवार्हतीति क्लेशोनास्ति । उत्तरश्लोकानुरूप्यंच ॥ ५८ ॥ एवंध- वाल्मीकिस्स्तौति ॥५६॥ अभ्यसि व्यथयसि ||५७|| र्मादीनांफलसाधनत्वंनिर्णीतं तेष्वविशेषादन्यतमस्या- “ धर्मोहिपरमोलोके " इत्यादिनापूर्वसंग्रहेणोक्तंप्रप- श्रयणीयत्वेप्राप्ते आह— यस्मिन्निति । यस्मिन्कर्मणि चयति — धर्मेति । तातेतिसान्त्वसंबोधने । किलेति आश्रीयमाणे सर्वे अर्थादयस्त्रयः । असंनिविष्टाः प्रसिद्धौ । लोकइतिमोक्षव्यावृत्तिः । धर्मफलोदयेषु घ- नप्रविशन्ति । नसंभवन्तीतियावत् । किंतुयतोधर्मः र्मस्यफलभूतानांसौख्यानामुदयेषुप्राप्तिषु । समीक्षिताः यस्माद्धर्मएवस्यात्तदारभेत । अथवायस्मिन्कर्मणिसर्वे उपायत्वेननिश्चिताः । येधर्मार्थकामाः ते सर्वे तत्र ध- धर्मार्थकामा : असंनिविष्टाःस्युःअविद्यमानाभवेयुः । र्मेस्युः । धर्मएवानुष्ठितेसौख्यातिशयप्रदानस्वभावाः | तत्कर्मनोपक्रमेत । यतः यस्मात्कर्मणः । धर्म: स्यात् सर्वेपुरुषार्थाः सिध्यन्तीतिभावः । अत्रार्थे मे असंश- तदुपक्रमेत | प्रथमयोजनायामर्थकामयोःसंनिवेशेको यं संशयोनास्ति । अर्थाभावेऽव्ययीभावः । उक्तार्थे दोषइत्यत्राइ – द्वेष्यइति । तस्मादर्थकामौपरित्यज्यके- दृष्टान्तमाह—भार्येत्यादि । यथाभार्या वश्या अनुकू- वलधर्मपरोभवेदित्यर्थः ॥ ५९ ॥ यतोधर्मएवकर्तव्यो- लासतीधर्मंजनयति, अभिमता प्रिया कामं, सुपुत्रासती | Sतआह - गुरुरिति । गुरुः धनुर्वेदनीतिशास्त्राद्युपदे- अर्थ । सुलक्षणसुलग्नप्रभवपुत्रेजातेहिपितुरर्थाः सिध्य- शात् । यदिवेत्येकनिपातो वार्थे । अपिचेतिवत् । न्तीति तथासर्वपुरुषार्थानां धर्मएवनिदानं । तथाहि । | धर्म सत्यप्रतिज्ञत्वरूपमवेक्ष्य तत्परिपालनायेत्यर्थः । धर्मोहिधर्महेतुरर्थहेतुःकाम्यमानस्रक्चन्दनवनितादि- यत्कार्यव्यादिशेत् नियुञ्जीत । तत्कर्मअनृशंसवृत्तिः हेतुश्च । अतोधर्मएवसमाश्रयणीयइतिभावः । यद्वा कोनकुर्यात् । योनकरोतिसकेवलंनृशंसइतिभावः लोकेधर्मादयःफलसाधनत्वेनसमीक्षिताः शास्त्रादिभि- | || ६० || सोहं अनृशंसोहं । पितुःप्रतिज्ञां वरदान साधनेनतत्वज्ञानेनापि । शि० स्वधया स्वधादिशब्दवत्यानिखिलक्रिययेत्यर्थः ॥ ५४ ॥ शि० विसंज्ञकल्पां विसंज्ञसंज्ञाराहिसं कल्पयतिकरोतिसातां । तच्चेष्टादर्शनमात्रेणान्याअपिविसंज्ञाभवन्तीत्यर्थः ॥ ५६ ॥ ति० एवंसुतरांदुःखं मा माकुर्वित्यर्थः ॥ ५७॥ ति० इमांसकलांसंपूर्णानकर्तुनशक्नोमि ॥ ६१ ॥ [ पा० ] १ क. सहयर्द सि. घ. समभ्यर्दसि. २ क. छ. झ ञ ट मासुदुःखम्. ज. मांसुदुःखितं. ३ क—ट. खलु. ४ ङ. छ. झ. ट. जीवलोके. ५ क. ख. ङ. च. छ. झ. ञ. ट. येतत्र. ६ ख. घ - ट. सपुत्रा. ७ ङ. छ. झ. ट. खल्वति. ८ छ. झ. ट. व्थवापि. ९ घ. मोहात्. १० ङ. छ. झ. ट. नते. ११ ङ च छ. झ ञ ट . मिमांनकर्ते. सर्गः २१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स गतिः स धर्मः ॥ ६१ ॥ तस्मिन्पुनर्जीवति धर्मराजे विशेषतः स्खे पथि वर्तमाने ॥ देवी मया सार्धमितोपगच्छेत्कथंखिदन्या विधवेव नारी ॥ ६२ ॥ सा माऽनुमन्यस्व वनं व्रजन्तं कुरुष्व नः स्वस्त्ययनानि देवि || यथा समाप्ते पुनराव्रजेयं यथा हि सत्येन पुनर्ययातिः || ६३ ॥ यशो ह्यहं केवलराज्यकारणान पृष्ठतः कर्तुमलं महोदयम् ॥ अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः ॥ ६४ ॥ प्रसादयन्नरवृषभ: स्वमातरं पराक्रमाजिगमिषुरेव दण्डकान् || अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम् ॥ ६५ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकविंशः सर्गः ॥ २१ ॥ १०५ हेतुकभरताभिषेकमद्विवासनरूपांप्रतिज्ञां | अकर्तुनश- | हं” इतिवक्ष्यमाणलक्ष्मणवचनंचोपपद्यते । स्वस्त्यय- क्नोमि। अवश्यंकुर्यामित्यर्थः । तत्रहेतुमाह - सहीति । नानि शोभनप्राप्तिप्रार्थनानि | समाप्ते चतुर्दशवर्षाच- आवयोः ममभरतस्यचेत्यर्थः । नियोगे गुरुः प्रभुरि- रणीयेव्रतेसमाप्ते । यथापुनरागच्छेयंतथास्वस्त्ययना- त्यर्थः । देव्याः कौसल्यायाः । तथाचदेव्यापितद्वच - | निकुरुष्व | पुनरागमनेनिदर्शनमाह – यथेति । स्व- नंनातिक्रमणीयमितिभावः । धर्म: अलौकिकश्रेय- र्गाच्युतोययातिः यथासत्येन सत्यवचनेन । अष्टका- साधनम् ॥ ६१ ॥ देव्याश्चेत्यस्याशयमुद्घाटयति- दिदौहित्रोक्तसत्यवचनेन । पुनःस्वर्गमगच्छत्तथेत्यर्थः । तस्मिन्निति । धर्मराजे धर्मप्रवर्तके । विशेषत: पूर्वरा- तथोक्तंमहाभारते “ आतिष्ठस्वरथंराजन्विक्रमस्ववि- जापेक्षयाविशिष्य | स्वेपथि स्वासाधारणेपथि । धर्म- हायसम् । वयमप्यत्रयास्यामोयत्रलोको भविष्यति " मार्गे । वर्तमाने स्वमर्यादानतिलङ्घिनीत्यर्थः । तस्मिन्- इत्यादिना ॥ ६३ ॥ केवलराज्यकारणात् धर्मविरहि- गतिभूतेभर्तरिजीवति देवी कृताभिषेकामहिषी । सह- तराज्यहेतोः । महोदयं महाफलं । यशः पृष्ठतः कर्तुं धर्मचारिणीतियावत् । मया पुत्रेणसह । अन्येव या- उपेक्षितुं । अहंनालं नसमर्थोस्मि । किंच अदीर्घकाले काचित्स्त्रीव । कथंस्वित् कथंवा | वनमपगच्छेत् अभ- चञ्चले । जीविते प्राणधारणे | निमित्तसप्तमीयं । त र्टकायाएवपुत्रेण सहवनगमनमुचितमितिभावः ॥६२|| टिद्वञ्च चलजीवित निमित्तम् । अवरां तुच्छप्रयोजन- सा जीवद्भर्तृकात्वं । मा मां । अनुमन्यस्व अनुजानी- भूतां । महींअधर्मतोनवृणे नस्वीकरोमि ॥ ६४ ॥ प- हि । इतः पूर्ववनगमनंप्रतिसीताभिप्रायस्यापरिज्ञातत्वा- राक्रमात् “ रामतस्मादितःशीघ्रंवनंगन्तुंत्वमर्हसि " तू "दीप्तमग्निमरण्यंवायदिराम: प्रवेक्ष्यति । प्रविष्टं | इत्युक्तकैकेयीप्रेरणात् । अनुजं | दर्शनं स्वमतं । अनु- तत्रमदेवित्वंपूर्वमुपधारय" इत्युत्तयालक्ष्मणाभिप्राय- शास्य प्रदत्यर्थः । शासिर्द्विकर्मकः । हृदिप्रदक्षिणं स्यज्ञातत्वाच्च नइत्येतदावयोरित्यस्मिन्नर्थेवर्तते । “ अ- चकार प्रदक्षिणकर्तुसंकल्पितवानित्यर्थः । लोकप्रसि- स्मदोद्वयोश्च ” इतिद्विवचनेबहुवचनादेशादेवं व्याख्या- द्धात्रयः पुरुषार्थाः । तेषुसर्वमूलत्वादितरयोःसापाय- तम् । एवंचसति “ अनुज्ञातश्च भवतापूर्वमेवयदस्म्य- त्वाञ्चधर्मएवाश्रयणीयइतिस्थापितंभवति ॥ ६५॥ इति । सत्य० नः त्रयाणां ॥ ६३ ॥ शि० पराक्रमात् परेषांमुनिशत्रूणां आक्रमः विध्वंसनं तस्माद्धेतोः । दण्डकानू जिगमिषुःसरामः मातरं अनुजंच दर्शनं धर्मविषयकज्ञानं । अनुशास्य जननींप्रदक्षिणं हृदि हृदये | चकार । प्रत्यक्षप्रदक्षिणस्य वियोगज्ञापकत्वात्तन्नकृत- मितितात्पर्य | सत्य० पराक्रमात् ल्यब्लोपनित्तापञ्चमी । शौर्यमाश्रित्य | दर्शनं धर्मरहस्यं | हृदि ध्यायनप्रदक्षिणंचकार । यद्वाप- राक्रमात् परस्याः शत्रुभूतायाः सपत्न्याः अक्रमात् ज्येष्ठेसत्यपिकनिष्ठस्यराज्यदापनप्रयत्नरूपात् ॥६५॥ इत्येकविंशः सर्गः ॥ २१ ॥ [ पा० ] १ ङ. झ. ट. गतिश्च. २ ङ. छ. झ. ट. मितोभिगच्छेत्. क. ख. च. ज. मितोनुगच्छेत्. ३ घ. ज. कुरुष्वमे, ख. कुरुष्वच. ४ ख. कालस्यनजीवितस्य ५ क. ग–ञ समातरं ख. स्समाहितः, वा. रा. ४६ श्रीमद्वाल्मीकिरामायणम् । द्वाविंशः सर्गः ॥ २२ ॥ श्रीरामेणकैकेय्यांक्रुद्धंलक्ष्मणप्रतिस्त्रप्रव्राजने दैवस्यैव कारणस्व निरूपणेन तस्या हेतुत्व निरसनपूर्वकंतस्यकोपोपशमनम् ॥ १॥ अथ तं व्यथया दीनं सविशेषममर्षितम् ॥ श्वसन्तमिव नागेन्द्रं रोषेविस्फारितेक्षणम् ॥ १ ॥ आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् || उवाचेदं स धैर्येण धारयन्सत्वमात्मवान् ॥ २ ॥ निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम् || अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ॥ ३ ॥ उपक्लृप्तं हि यत्किञ्चिदभिषेकार्थमैद्य मे ॥ सर्वे विसर्जय क्षिप्रं कुरु कार्य निरत्ययम् ॥ ४ ॥ सौमित्रे योऽभिषेकार्थे मम संभारसंभ्रमः || अभिषेकनिवृत्त्यर्थे सोस्तु संभारसंभ्रमः ॥ ५ ॥ यस्या मैदभिषेकार्थे मानसं परितप्यते ॥ माता मे सौ यथा न स्यात्सविशङ्का तथा कुरु ॥ ६ ॥ तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे | मनसि प्रतिसंजातं सौमित्रेऽह॑मुपेक्षितुम् ॥ ७ ॥ ने बुद्धिपूर्व नाबुद्धं सरामीह कदाचन ॥ मातृणां वा पितुर्वाऽहं कृतमल्पं च विप्रियम् ॥ ८ ॥ सत्यस्सत्याभिसन्धश्च नित्यं सत्यपराक्रमः || परलोकभयाद्भीतो निर्भयोस्तु पिता मम ॥ ९ ॥ १०६ [ अयोध्याकाण्डम् २ श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीतां- | मनं | निरस्य निजदौर्बल्यकृतत्वाभावान्निवार्य । उत्तमं- बराख्याने अयोध्याकाण्डव्याख्याने एकविंशः हर्ष सत्यपरिपालनेनपितरंतारयिष्याम इतिबुद्धिजन्यं । सर्गः ॥ २१ ॥ मेऽभिषेकार्थमुपकृतं सम्पादितं । यत्किञ्चिदलङ्कारा- दिकं तत्सर्वेविसर्जय । निरत्ययं निरपायं । सत्यप- अथरामःसौमित्रेःकैकेयीविषयंरोषमुपशमयति । रिपालनोपयुक्तं । कार्य वल्कलधारणादिकं । कुरु अथेत्यादिश्लोकद्वयमेकंवाक्यम् । सविशेषं अन्तरङ्गज- ||॥३–४|| संभारसंभ्रम : संभारसंपादनविषयउत्सा- नापेक्षयासातिशयम् । अमर्षितं प्राप्तासहनं । रोषवि- हः । अभिषेकनिवृत्त्यर्थे अभिषेकनिवृत्तिरूपवनवासा- स्फारितेक्षणं क्रोधविस्तारितनयनम् | आसाद्य अभि- र्थे । ससंभारसंभ्रमोस्तु वनवासोचितसाधनसंपादन- मुखीकृत्य । सुहृत्त्वादिविशेषणंकोपेप्यनुपेक्षणीयत्वाय | विषयोभवत्वित्यर्थः ||५|| मदभिषेकार्थे मदभिषेकप्र- सत्वं सर्वविषयकंस्वंबलं। धैर्येण धारयन् अप्रकटयन् । योजनविषये | माता कैकेयी । सविशङ्कालक्ष्मणेनसंम आत्मवान् प्रशस्तमनाः । वश्यमनस्कइत्यर्थः ॥ १- त्र्यराज्यंपुनः किंरामोग्रहीष्यतीतिशङ्कावती ॥ ६॥ त- २ ॥ निगृह्येत्युपक्लृप्तमितिचश्लोकद्वयमेकान्वयम् । स्याः कैकेय्याः । शङ्कामयं शङ्कारूपं । स्वार्थेमयट् । प्रा- रोषं पित्रादिविषयं । शोकं मद्विषयं । रोषशोकयोर्नि- चुर्येवा ॥७॥ मातॄणांपितुर्वाविषये कदाचनकृतं बुद्धि- ग्रहेहेतुमाह - धैर्यमाश्रित्येति । केवलमितिधैर्यनैरन्त- पूर्वमपिविप्रियंनस्मरामि । अबुद्धं अबुद्धिपूर्वकमपि । र्यमुच्यते । अवमानम् आरब्धाभिषेकत्यागपूर्वकवनग- | विप्रियंनस्मरामि ॥ ८ ॥ सत्यः सत्यवचनः | सत्या- ती० सत्वं चित्ताविकृतिं ॥ २ ॥ सत्य० निरव्ययं नितरामव्ययं ॥ ४ ॥ ती० मदभिषेकार्थे मदभिषेक निवृत्तिनिमित्तं । मानसंपरितप्यते सामेमाता कौसल्यायथासविशङ्कान स्यात्तथाकुरु | पितृवाक्यपरिपालनस्यराम कर्तव्यस्यअल्पकालसाध्यत्वात्त- द्विषयेत्वयानविषेत्तव्यमित्युपदेशेनेत्यर्थः ॥ ६ ॥ स० तस्याः कौसल्यायाः | मनसिप्रतिसंजातंशङ्कामयं जीवन्पुनरागमिष्यतिन वे- तिशङ्कात्मक । दुःखं उदीक्षितुं उपेक्षितुं ॥ ७ ॥ ति० समारब्धंचविप्रियमितिपाठे नारब्धवानस्मीत्यर्थः ॥ ८ ॥ सत्य० परलो- कभयाद्भीतः परलोकभयंआतयतिप्रापयतीतिपरलोकभयात् पापं तस्माद्भीतः ॥ ९ ॥ [ पा० ] १ छ. झ. ञ. ट. सरोषमिव. २ क. क्रोध. ३ ङ. छ. झ. ट. धैर्यमाक्रम्य. क. धर्ममाश्रित्य • ४ छ. झ. ट. निरस्यैनं. ङ. निरस्यैवं. ख. निरस्यैव. ५ ङ. च. छ. झ ञ ट . यदेतन्मेअभि. क. तुयत्किंचित् ६ ङ. छ. झ. ज. ट. मुत्त- ममू. ७ ङ. च. छ. झ. ञ. ट. निवर्तय. ८ ङ. छ. झ ट . निरव्ययम् ९ सौमित्रे उपक्लृप्तहि इति ५ ४ श्लोकयोः पौर्वापर्य ख. ङ. पुस्तकयोदृश्यते १० ख. ङ. योभिषेकार्थः ११ क ख मदभिषेकार्थ. १२ झ तप्यति. १३ कट. नस्सा. १४ ङ. च, ञ. मुदीक्षितुम् १५ ज. सबुद्धिपूर्वनाबुद्धि, सर्गः २२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तस्यापि हि भवेदस्मिन्कर्मण्यप्रतिसंहृते || सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् ॥ १० ॥ अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मण || अन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः ॥ ११ ॥ मैम प्रवाजनादद्य कृतकृत्या नृपात्मजा || सुतं भरतमव्यग्रमभिषेचयिता ततः ॥ १२ ॥ मयि चीराजिनधरे जटामण्डलधारिणि || गतेऽरण्यं च कैकेय्या भविष्यति मनसुखम् ॥ १३ ॥ बुद्धिः प्रेणीता येनेयं मैंनच सुसमाहितम् ॥ तं तु नार्हामि संकेष्टुं प्रत्रजिष्यामि माचिरम् ॥ १४ ॥ कृतान्तैस्त्वेव सौमित्रे द्रष्टव्यो वासने || राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥ १५ ॥ कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडँने | यदि भावो न दैवोऽयं कृतान्तविहितो भवेत् ॥ १६ ॥ जानासि हि यथा सौम्य न मातृषु ममान्तरम् || भूतपूर्व विशेषो वा तस्या मयि सुतेऽपि वा ॥ १७॥ १०७ भिसन्धः सत्यप्रतिज्ञः । सत्यपराक्रमः अमोघपराक्रमः | | रिक्तंदैवकिञ्चिदस्तिफलप्रदमितिदर्शयन् अस्मत्प्रवासे परलोकभयात् परलोकसंबन्धिभयहेतोः । परलोक- नकैकेयीनिमित्तं अतः साननिन्दितव्येत्याह — कृतान्त हानेरितियावत् । निर्भयोस्तु प्रतिष्ठितसत्यत्वादिति- इत्यादिना | कृतान्तः दैवं । “कृतान्तोयमसिद्धान्तदै - भावः ॥ ९॥ तस्य दशरथस्यापि । अस्मिन्नभिषेककर्मणि वाकुशलकर्मसु" इति निघण्टुः । दैवंचप्राक्तनादृष्टमित्ये- अप्रतिसंहृते अनिवर्तितेसति । सत्यंनेति ममवरदान- के | ईश्वरएवेत्याचार्याः । द्रष्टव्यः कारणत्वेनेतिशेषः । विषयसत्यंनेति । मनस्तापोभवेत् । तस्यतापः मांतपे- वितीर्णस्य दत्तस्य ॥ १५ ॥ कृतान्त एवेत्येवकारव्यव- तू तापयेदित्यर्थः ॥ १० ॥ अन्वक् अनुपदमेव । च्छेद्यमाह–कैकेय्याइति । दैवः देवीसंबन्धी कैके- “अन्वगन्वक्षमनुगेनुपदं” इत्यमरः । इतः अस्मान्नगरा- यीसंबन्धी । अयंभावः अयमभिप्राय: । कृतान्तवि- त् ।। ११ ।। अभिषेचयिता लुट् ||१२-१३|| येनमया हितोयदिनभवेत् तदाममपीडनेकैकेय्याः प्रतिपत्तिः इयंबुद्धिः वनवासबुद्धिः । प्रणीता शिक्षिता | मनश्चसु बुद्धिः । कथंस्यात् । पीडनमितिलक्ष्मणबुद्ध्या ॥१६॥ समाहितं स्थिरीकृतं । तंमां ष्टुं क्लेशयितुं । नार्हा- हेसौम्य मातृषु मे अन्तरं भेदः । “अन्तरमवकाशाव- मि । अतःप्रव्रजिष्यामि । माचिरं मास्तुविलम्बः धिपरिधानान्तर्धिभेदतार्थ्ये” इतिनिघण्टुः । यथा- ॥ १४ ॥ पूर्वसर्गेधर्मोस्तीत्युक्तं अधुनाप्रसङ्गाद्धर्माति- | नभूतपूर्वतथाजानासि तस्याअपि कैकेय्याअपि । । ती० येनमन्थरा दिजनेनइयंबुद्धिः अभिषेकत्यागाध्यवसाय: | प्रणीता प्रवर्तिता । तस्मिन्मनश्चसुसमाहितं स्थिरीकृतं । तंजन मपिसंक्लेष्टुं क्लेशयितुं । नार्हामि नशक्नोमि । किंपुनः पितरौ । अतः प्रत्रजिष्यामीत्यर्थः । यद्वा येनपित्राइयंबुद्धिः प्रणीता अयं अभिषेकल्यागाध्यवसायःप्रवृत्तः । पितुरनुग्रहादेवतदीयसत्यपरिपालनार्थमभिषेकत्यागलक्षणाध्यवसायःप्रवृत्तइतिभावः । मन- श्चसुसमाहितं यस्यशिक्षोपदेशाभ्यांमनसःसौगुण्यंसंजातमित्यर्थः । तथाविधंपितरं । संक्लेष्टुं सत्यपाशेनसक्लेशयितुं । नार्हामिशीघ्रं प्रव्रजिष्यामि । ति० कैकेय्याअत्रनापराधः अन्यप्रेरितत्वात । तर्हिस एवदण्ड्यस्तत्राह – बुद्धिरिति । येनेश्वरेणविधात्राइयंबुद्धिः कैकेय्याः प्रणीता मन्थराद्वारादत्ता । मनश्चतद्बुद्धिविषयेऽर्थे सुसमाहितं स्थिरीकृतं । संक्टुं मत्कृतमन्यथाजातमितिक्लेशयितुं नार्हामि । तस्यमदधिकारित्वान्मद्रूपत्वाद्वेतिगूढआशयः । मत्संकल्पकृतमेवतदितिगूढंव्यङ्ग्यं । अशक्यत्वादिल्यापाततोर्थः । अतोवनप्रव्रजिष्यामि । चिरं विलंबोमा मास्त्वित्यर्थः । शि० - येनमद्विजयकालेन | बुद्धिः विजयविषयकनिश्चयः । प्रणिहिता संपादिता । अनु पश्चात् । मनः कैकेयीसंकल्पः । समाहितं प्रापितं । कारितमित्यर्थः । लंकालंसं अतिवर्तितुमित्यर्थः ॥ १४ ॥ ति० तत्प्रेरयितारमाह- कृतान्तइत्यादि । मद्विवासने मद्विवासनप्रेरणायां । एवमभिषेकनिवर्तनप्रेरणायांकृतान्तः दैवमेव । इन्द्रादीनांदुःखनिवर्तकादृष्टमेवेतिगूढं । मत्प्रजानांमत्कृत परिपालनलाभाभावजनकमदृष्टमितिस्फुटं । यत्तुराम स्प्राकृतं दुरदृष्टंदैवमितितन्न । भगवतस्तस्याभावात् । स० इवशब्दश्वावधारणे ॥ १५ ॥ रामानु० कृतान्तविहितः कृतः अन्तोयेने ति व्युत्पत्त्याकृतान्त शब्देन कालउच्यते । तेनविहितः कालचोदितइत्यर्थः । दैवः देवसंबन्धी | सत्य० नान्यद्दैवात्समर्थ येइत्युपसंहा- रादत्रापिकृतान्तशब्दस्तदर्थः ॥ १६ ॥ [ पा० ] १ ख. विधानंतत् २ च. छ. झ ञ ट पुरः ३ ख. वन. ४ ख. ङ. च. छ. झ ञ ट मभिषेचयतां. ५ ङ. ट. प्रणिहितायेन. ६ ङ. छ. ट. मनश्चानु. ७ ङ. झ. एव. ज. चैव. ८ च. झ ञ. मद्विवासने ९ घ. विवर्तने. १० ङ. छ. झ. ट. वेदने. ११ ङ. छ. झ. ट. यदितस्यानभावोऽयं. घ. यदिभावोनचैवायं. श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ सोभिषेकनिवृत्यर्थैः प्रवासार्थैश्च दुर्वचैः ॥ उग्रैर्वाक्यैरहं तस्या नान्यदैवात्समर्थये ॥ १८ ॥ कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा ॥ ब्रूयात्सी प्राकृतेव स्त्री मैत्पीडां भर्तृसंनिधौ ॥ १९ ॥ यदचिन्त्यं तु तदैवं भूतेष्वपि न हन्यते ॥ व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥ २० ॥ कैच दैवेन सौमित्रे योद्धुमुत्सहते पुमान् ॥ यस्य नै ग्रहणं किञ्चित्कर्मणोऽन्यत्र दृश्यते ॥ २१ ॥ सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ || यँच किञ्चित्तथा भूतं ननु दैवस्य कर्म तत् ॥ २२ ॥ ऋषयोप्युग्रतपसो दैवेनाभिप्रपीडिताः ॥ उत्सृज्य नियमांस्तीत्रायते काममन्युभिः ॥ २३ ॥ असंकल्पितमेवेह यदकस्मात्प्रवर्तते || निवर्त्यारंभमारब्धं ननु दैवस्य कर्म तत् ॥ २४ ॥ एतया तत्वया बुद्ध्या संस्तभ्यात्मानमात्मना ॥ व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥ २५ ॥ तस्मादपँरितापः संस्त्वमप्यनुविधाय माम् ॥ प्रतिसंहारय क्षिप्रमाभिषेचनिक क्रियाम् ॥ २६ ॥ १०८ " मयिवा सुते भरतेवा । विशेषोयथानभूतपूर्वः तथाजा - | त्र यस्य ग्रहणं ज्ञानसाधनं । नदृश्यते कार्यैकानुमेयं नासिहि ॥ १७ ॥ सोहं एवमनुभूततद्वात्सल्योहं । यस्यस्वरूपमित्यर्थः । तेनफलात्पूर्वमज्ञायमानेनदैवेन वाक्यैरितिहेतौतृतीया । दैवादन्यत् बुद्धिभेदकारणं कः पुमान्योद्धुमुत्सहते कस्तंनिवारयितुंसमर्थइत्यर्थः नसमर्थये ननिश्चिनोमि ॥ १८ ॥ प्रकृतिः साधु- ॥ २१ ॥ ननुकर्मणोन्यत्रेत्युक्तंकिंतत्कर्मतत्राह—सु- भावः । “ प्रकृतिःपञ्चभूतेषुस्वभावेमूलकारणे " इ- खदुःखेइति । अत्रभयशब्देनशान्तिरुच्यते । भवाभ- तिनिघण्टुः । प्रकृतिसंपन्ना साधुस्वभावसंपन्ना | रा- वौ उत्पत्तिविनाशौ । यच्चकिञ्चित्तथाभूतं अचिन्त्य- जपुत्री महाकुलप्रसूता । तथागुणा पूर्वानुभूतदयादि- कारणकंलोकेदृश्यते । तत्सर्वैदैवस्यकर्मकायैननुहीत्य - सद्गुणा । सा कैकेयी । प्राकृतेवस्त्री दुष्प्रकृतिकादुष्कु- र्थः ॥ २२ ॥ दैवप्राबल्यमेवद्रढयति—ऋषयइति । लागुणलेशशून्याक्षुद्रास्त्रीव | भर्तृसन्निधौ नतुयस्यक- ऋषय: विश्वामित्रादयः । नियमान् व्रतोपवासादीन् । स्यचित्संनिधौ । नतुदूत्यादिमुखेन । मत्पीडां ममनिरव - काममन्युभिरिति व्यक्तिबहुत्वाद्बहुवचनं । भ्रश्यन्ते धिकस्नेहपात्रस्यपीडां। नत्वप्रियमात्रं । कथंब्रूयात् व्यक्तं ऋषित्वादितिशेषः ॥ २३ ॥ यच्चकिञ्चित्तथाभूतमि- वदेत् । नतुसूचयेत् । तस्माद्दैवमेवात्रकारणमिति ॥ १९॥ त्येतद्विशदयति – असंकल्पितमिति । इह अस्मिँल्लोके । यचिन्त्यं अचिन्त्यप्रभाव॑दैवं । तदेवसर्वेष्वपि आरब्धं उपक्रान्तं | आरंभं कार्य । निवर्त्य असंकल्पितं भूतेषु नहन्यते सर्वत्राप्यप्रतिहतफलप्रदानस्वभावंव- अचिन्तितमेव । यत् कार्य । अकस्मात् झटिति।प्रवर्तते र्तते । व्यक्तं अ॒त्रसंशयोनास्ति । अतएवहिमयित- तदैवस्यकर्म ॥२४॥ उपदेशफलमाह - एतयेत्यादिश्लो- स्यांच विपर्ययः वैपरीत्यं । मयिहस्तगतराज्यभ्रंशरूपः कद्वयेन | तत्वया अबाधितया । एतया बुद्ध्या । आत्मानं तस्यांपूर्वस्थितवात्सल्यापगमरूप: । पतितः प्राप्तः अन्तःकरणं | आत्मना स्वयमेव । उपदेशंविनेत्यर्थः । ।। २० ।। एवंप्रबलमपिदैवंपौरुषेणनिवर्त्यतामित्यत्राह संस्तभ्य निश्चलीकृत्य | स्थितस्यमे अभिषेके व्याहतेपि – कइति । क्रियतइतिकर्म कार्य । फलरूपकार्यतोन्य- परितापोनविद्यते ||२५|| तस्मात् तत्वस्यैवरूपत्वात् । सत्य० मत्पीड्यं अहंपीड्योयेनतन्मत्पीड्यं । वचइतिशेषः ॥ १९॥ शि० यस्य दैवस्य ग्रहणं बोधकं । कर्मणः फलभोगात् । अन्यत्नदृश्यते । तेनदैवेनसहयोद्धुंकश्चित्पुमान्नोत्सहते । नञआवृत्त्याउभयत्रान्वयः ॥ २१ ॥ ति० भवाभवौ बन्धमोक्षौ । एषांमध्येयस्ययत्तथाभूतं अचिन्त्यकारणकं किंचित्कार्ये । तत्ननु निश्चयेन । दैवस्यकर्मफलं । सत्य० भवाभवौ मङ्गलामङ्गले ॥ २२ ॥ ति० आरंभैः यत्रैः । आरब्धं उपकान्तंकार्य ॥ २४ ॥ ति० तत्वया यथार्थया | बुद्ध्या बुद्धियोगेन । आत्मना अन्तःकरणस्थेन । आत्मानं अन्तःकरणं । संस्तभ्य यदितिष्ठसीतिशेषः । तदामेअभिषेकेव्याहतेपितव । परितापोनविद्यते नभवति । सत्य० तत्वया स्वरूपभूतया | “तत्ववाद्यप्रभेदेस्यात्स्वरूपे" इतिविश्वः । स्त्रीलिङ्गतात्वार्षी ॥ २५ ॥ ति० तस्मा- दिति । अनेनगूढलक्ष्मणस्यापिवनगमनंसूचितं ॥ २६ ॥ । [ पा० ] १ क – घ. च. ज. ज. सुप्राकृतेव. २ झ ट ठ . मत्पीड्यं. ३ ट. कश्चिदैवेन. ४ झ ञ. नुग्रहणं. ५ झ. ञ. ट. त्कर्मणोन्यन्न. ६ घ. ङ. छ. झ. ट. यस्य. ७ ङ. छ. झ. ट. नाभिप्रचोदिताः . च. नाधिप्रपीडिताः. ८ ख. ग. ङ. ज. ट, गृह्यन्ते. ९ ङ, छ, ज झ ट रब्धमारंभैः ख. रब्धमारंभं. १० क. ज. दपरितप्यस्व.

  1. सर्ग: २३ ]

श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एभिरेव घटैः सर्वैरभिषेचनसंभृतैः ॥ मम लक्ष्मण तापस्ये व्रतस्त्रानं भविष्यति ॥ २७ ॥ अथवा किं ममैतेन राजद्रव्यमंतेन तु || उद्धृतं मे स्वयं तोयं त्रेतादेशं करिष्यति ॥ २८ ॥ मा च लक्ष्मण संतापं कार्षीर्लक्ष्म्या विपर्यये ॥ राज्यं वा वनवासो वा वनवासो महोदयः ॥ २९॥ न लक्ष्मणांस्मिन्खलु कैर्मविघ्ने माता यवीयर्सेतिशङ्कनीया || दैवाभिपन्ना हि वदत्यनिष्टं जानासि 'दैवं च तथाप्रभावम् ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ त्रयोविंशः सर्गः ॥ २३ ॥ श्रीरामवचनश्रवणादत्यन्तंकुपितेनलक्ष्मणेनपितृवचनस्याधर्म्यत्वनिरूपणेनतस्योपेक्षणीयत्वकथनपूर्वकंदैवपौरुषयोर्मध्ये पौरुषस्यैवप्राबल्यप्रतिपादनम् ॥ १ ॥ तथाश्रीरामंप्रतिस्वपौरुषख्यापनेनाभिषेक विघ्नकारिणांनिवारणेन निर्विघ्नंयौवराज्या- भिषेक निर्वर्तन निवेदनम् ॥ २ ॥ श्रीरामेणलक्ष्मणप्रतिपरिसान्त्वन पूर्वकंपितृवचनस्यावश्यकर्तव्यत्वबोधनम् ॥ ३ ॥ इति ब्रुवति रामे तु लक्ष्मणोऽश्शिरा मुहुः ॥ श्रुत्वा मध्यं जंगामेव मनसा दुःखहर्षयोः ॥ १ ॥ पूर्वेदैवस्यप्रबलत्वेनराज्यविपर्यये नसंतापःकार्यः अनुविधाय अनुसृत्य । आभिषेचनिकीं अभिषेकप्र- | दैवाविष्टा । तथाप्रभावं तादृशप्रभावयुक्तं । अ- योजनिकांक्रियां अलङ्करणादि । प्रतिसंहारय निवर्तय प्रतिहतप्रभावमित्यर्थः ॥ ३० ॥ इति श्रीगोविन्दराज - ।।२६।। तापस्ये तापसयोग्येकर्मणीत्यर्थः । अभिषेचन - विरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अयो- संभृतैः अभिषेचनायसंपादितैः ॥ २७ ॥ घटस्थजलैः ध्याकाण्डव्याख्याने द्वाविंशःसर्गः ॥ २२ ॥ तापस्यव्रतस्त्रानेक्रियमाणेषिराज्यलिप्सयास्नानंकृतवा- नितिकैकेय्याःशङ्कामाभूदितिस्नानंनिषेधति — अथवे- ति । राजद्रव्यमतेन राजद्रव्यत्वेनसंमतेन । राज्यद्रव्य- धर्मस्य सर्वश्रेयः साधनत्वात्तन्मूलभूतेपितृवचनकरणस- मयेनेतिपाठेराज्यार्थमङ्गलद्रव्यप्रचुरेणेत्यर्थः । व्रतादेशं त्येअवश्यंकर्तव्ये मातृवचनंचपश्चात्तनत्वात्पश्चात्पाल- व्रतनियमं ||२८|| राज्यंवावनवासोवा उभावपितुल्यौ । नीयमित्येतावत्सयुक्तिकमुपपादितं। तत्रपौरुषमेवबलंब- विचार्यमाणेवनवासएवमहोदयः महाफलः । राज्यव्या- लीयः दैवबलंतुदुर्बलानुसरणीयं धर्मश्चार्थकामविरोधे- पारक्लेशाभावादपूर्वदर्शनसौख्याञ्चेतिभावः ॥ २९ ॥ नकर्तव्यइतिपूर्वपक्षंपूर्वसंग्रहेणलक्ष्मणवाक्येनोक्तं पुन- महताप्रबन्धेनोक्तंसंग्रहेणदर्शयति – नेति । यवीयसी स्तन्मुखेनप्रपञ्चयन्संग्रहेणसिद्धान्तंचदर्शयति — इती- कनिष्ठा । कानिष्ठथंमहिषीत्रयापेक्षया । नतेम्बाम- त्यादिना । रामेमुहुर्बुवतिसति लक्ष्मण: स्वानभ्युपगम- ध्यमेत्यत्रमध्यमात्वंसर्वराजपत्यपेक्षया । दैवाभिपन्ना सूचनायाधः शिराःसन् श्रुत्वा दुःखहर्षयोर्मध्यं धर्मे- १०९ ती० वनवासोमहोदयः । प्रजानांकृत्याकृत्यचिन्ताद्याक्षेपराहित्येनसततंतपःप्रवृत्तिसाधनत्वात् विशिष्यपितृवाक्यपरिपालनप्र- योजनवत्वाचमहाभ्युदयसाधनं ॥ २९ ॥ ति० हेलक्ष्मण अस्मिन्राज्यविघ्ने । दैवाभिपन्ना दैवविजयादृष्टप्रेरिता । यवीयसी कनि- ष्टा | मममाता कैकेयी नाभिशङ्कितव्या किमाचरितमनयेतिशङ्कितुमर्हा। पितापिनशङ्कितव्यः । शङ्कित व्येतिलिङ्ग विपरिणामेनेहाप्य- न्वेति । त्वत्कर्तृकशङ्कितव्यत्वाभावेहेतुः तथाप्रभाव॑मदुक्तप्रभावविशिष्टंदैवत्वंजानासि ॥ ३० ॥ इतिद्वाविंशः सर्गः ॥ २२ ॥ शि० अवाक्छिः अधोमुखः । लक्ष्मणः | आशु शीघ्रं । ध्यात्वा रामोक्तितात्पर्यविचार्य | दैन्यहर्षयोः पितृकृताभिषेकप्रतिज्ञा- भङ्गेनदैन्यंरामेप्सितराक्षसवधादिसांनिध्येनहर्षः । तयोर्मंध्यमिवसहसाजगाम । इवेनतटस्थजनबोधनायैवमाचरण मितिध्वन्यते । तेनतस्यलोकापवादभीरुत्वंव्यक्तं । एतेनास्यापिरामेप्सितमेवेप्सित मितिसूचितं । ति० लक्ष्मणस्यशेषावतारत्वेन तमोगुणप्रधान- ता ज्येष्ठस्यविवेकवाक्यश्रवणेनसखोदयश्चेतिभावः । अधरिशरस्त्वेनोक्तार्थस्यार्धाङ्गीकारध्वननम् | इवेनतमसःस्वाभाविकत्वात्तस्य- [ पा० ] १ क. ग. चट. मयेनतु. २ ग. छ. व्रतोद्देशं. ३ ङ. च. छ. झ. ज. राज्यविघ्ने ४ ङ. झ. ट. स्यभिशङ्कि- तव्या. क. च. ज. ज. स्पतिशंकितव्या. ख. स्यविशङ्कितव्या. ५ ङ. छ. झ ट नपिताकथंचिज्जानासि ६ च. छ. झ ञ. ट. दैवंहि. ७ ङ. छ. झ. ट. णोऽवाक्छिराइव. च. ञ. ऽधरिशरास्तदा ८ च - ट. ध्यात्वा ९ ङ. छ. झ. ट. जगामाझु. १० ङ.. छ. झ. ट. सहसा. ११० श्रीमाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ तंदा तु बैवा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः || निशश्वास महासर्पो बिलस्थ इव रोषितः ॥ २ ॥ तस्य दुष्प्रतिवीक्षं तद्भुकुटीसहितं तदा ॥ बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥ ३ ॥ अग्रहस्तं विधुन्वंस्तु हँस्तिहस्तमिवात्मनः ॥ तिर्यगूर्ध्व शरीरे च पातयित्वा शिरोधराम् ॥ अग्राक्षणा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत् ॥ ४ ॥ अस्थाने संभ्रमो यस्य जातो वै सुमहानयम् || धर्मदोषप्रसङ्गेन लोकस्थानतिशङ्कया ॥ ५ ॥ कथं ह्येतदसंभ्रान्तस्त्वद्विधो वक्तुमर्हति ॥ यथा दैवँमशौण्डीरं शौण्डीर क्षत्रियर्षभ |॥ ६ ॥ किंनाम कृपणं दैवमशक्तमभिशंससि || पापयोस्ते कथं नाम तयोः शङ्का न विद्यते ॥ ७ ॥ स्थिरोभूदितिहर्षं राज्यंत्यक्ष्यतीतिदुःखंच | मनसाजगा- हेशौण्डीर समर्थ । दैवमपिनिराकर्तुक्षमेत्यर्थः। क्षत्रिय- म नतुवाचाप्रतिपादितवान् | इवशब्देनास्थिरत्वमुच्यते । र्षभ क्षत्रिय श्रेष्ठ | त्वंअशौण्डीरं अशूरं तत् दैवं । यथा- उत्तरक्षणेमाध्यस्थ्यत्यागस्यवक्ष्यमाणत्वात् ||१|| तुशब्दे- समर्थवदसि एवमसंभ्रान्तस्त्वद्विधःकथंवक्तुमर्हति न- नपूर्वावस्थातोविलक्षणावस्थासूच्यते । भ्रुवोर्मध्ये लला- कथमपि । अशूरःसंभ्रान्तःक्षत्रबन्धुरेवासमर्थैदैव मनुस- टे। ललाटे भ्रुकुठींकृत्वेत्यर्थः । बिलस्थः पेटिकाबिलस्थ: । र्तुमर्हतीत्यर्थः । अस्थानइत्यादिश्लोकद्वयस्यैवंवार्थः।ध- नतुवल्मीकस्थः तदानींरोषासंभवात् ||२|| दुष्प्रतिवीक्षं र्महानिप्रसत्त्या लोकस्यानतिशङ्कया आनतिः पूजा अभिमुखतयादुनिरीक्षं । तस्य मुखं ॥ ३ ॥ क्रोधवि- तद्विषयेशङ्कया लोकोमामधर्मिष्ठइतिन पूजयेदितिशङ्क- कारंदर्शयति—अग्रहस्तमित्यादि । सार्धश्लोकः । अयं- येत्यर्थः । यस्यतेअयुक्तःसुमहान्संभ्रमोभ्रान्तिःजातः । हस्तस्यअग्रहस्तः । एकदेशसमासः पूर्वापरादिव्यतिरि- धर्महानिर्लोकानत्यभावोवा सर्वातिशायिनस्तेकिंकरि- क्तस्थलेपिक्वचिदस्ति । अग्रंचासौहस्तश्चअग्रहस्तः । हस्त- ध्यतीतिभावः । भ्रमसद्भावंव्यतिरेक मुखेनद्रढयति- शब्दोह्स्तावयवेउपचर्यतइतिवामनः । शरीरे उरसि । अ- कथमिति ॥ || दैवालम्बनस्य भ्रमत्वमुपपादयति - धइत्यर्थः । यद्वा शिरोधरां शरीरेतिर्यगूर्ध्वं । चकारादध- किमिति | कृपणं " बुद्धिपौरुषहीनानांजीविकेतिबृह- चपातयित्वा क्रोधातिशयेनविविधंशिरोविधूननंकृत्वे - स्पतिः” इत्युक्तरीत्यादुर्बलैकपरिप्राह्यतयाशोच्यं । त्यर्थः । अग्राक्ष्णा कटाक्षेण । तिर्यग्वीक्षमाणः सन्नब्रवीत् अशक्तं शक्तिहीनं । पौरुषंतिरस्कृत्यकार्यकरणाक्षमं- ॥४॥ धर्मदोषप्रसङ्गेन पितृवचनपरिपालनरूपधर्महा- दैवंकिन्नामअभिशंससि अभिष्टौषि । अशक्तत्वादेवन- निप्रसक्त्या | लोकस्य अनतिशङ्कया अतिशङ्कापरि- कार्यानुमेयोदैवसद्भावः । असद्भावदेवतदवलंबनंते हाराय । मयाऽननुष्ठितेलोको धर्मत्यजतीतिशङ्कापरि भ्रमइत्यर्थः । एवंदैवकृतस्यानतिलङ्घनीयत्वंपरिहृतं हारायचेत्यर्थः । एवंविधकार्यद्वयार्थयस्यप्रसिद्धस्य ते पितृवाक्यपरिपालनरूपधर्मदोषप्रसङ्गंपरिहरति -पा- जातोयँसुमहान् संभ्रमः वनगमनत्वरा । अस्थाने अन- पयोरिति । पापयोः कैकेयीदशरथयोर्विषये । तेशङ्का बँकाशे अयुक्तइत्यर्थः । “अवकाशेस्थितौस्थानं " इत्य- पापित्वशङ्का । कथंनामनविद्यते पापिनौतौत्वयिपापं मरः ।।५।। तथात्वमेवोपपादयति — कथमित्यादिना । | कर्तुमिच्छतः अतस्तद्वचनाकरणे नधर्महानिरितिभावः स्थिरताध्वन्यते ॥१॥शि० भ्रुकुटी ध्रुवौ | बध्वा भ्रुवोर्मध्येनिशश्वास भ्रूमध्याच्यासोऽगच्छदित्यर्थः । तत्रदृष्टान्तः बिलस्थः बिले- निरुद्धइत्यर्थः । रोषितः सर्पइव | स० रोषितः अन्येनकीपंप्रापितः । सर्पनिदर्शनेन शेषात्मकता विशेषं कविरवगमयामासेत्यवसेयं । ॥ २ ॥ शि० हस्तीहस्तं झुण्डादण्डमिव । अग्रहस्तं दक्षिणकरमित्यर्थः । शिरः धरां पृथिवीं पातयित्वा अत्यधोमुखीभूयेत्यर्थः । ति० अग्रहस्तं हस्ताग्रं । रामेणक्षमापनायगृहीतमित्यर्थः ॥ ४ ॥ स० लोकस्यानतिशङ्कया रामः पितृवचनंनाकरोदि- तिलोकशङ्कमाभूदितिबुद्ध्या । अस्थाने अविषये वनवासादौ । यस्संभ्रमोजातः अयंधर्मदोषप्रसंगेन तद्विरोधप्रसक्त्या । अस्थाने अयुक्तइत्यावृत्तेनान्वयः ॥ ५ ॥ ती० कृपणं दीनं । स्वापेक्षिताथकरणेपुरुषान्तरं प्रार्थयमानमित्यर्थः । अशक्तं स्वयंपुरतस्स्थित्वायत्किचित्कर्तुमसमर्थ ॥ शि० शौण्डीर: प्रारब्धादिनिरसनसमर्थः । क्षत्रियर्षभस्त्वं अशौण्डीरं त्वद्विषयकसामर्थ्यहीनं । अतएवकृपणंदैवं अशक्तं सामर्थ्यहीनं यथाभवतितथा किंयथावदभिशंससि । एतेन देवादृष्टवशात्तवाभिषेक- । [ पा० ] १ ङ. छ. झ ट तथा २ ग. कृत्वा. ३ क. ख. ङ. च. छ. झ ञ ट हस्ती. ४ घ. वीक्षमाणस्तं. ५ ज. भ्रान्तंव. ६ ङ. छ. झ ञ ट . ह्येव. ७ ग–ट. शौण्डीरः क्षत्रियर्षभः क. शौण्डीरंक्षत्रियर्षभः. सर्गः २३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन्कि न बुध्यसे ॥ तयोः सुचरितं स्वार्थं शाठ्यात्परिजिहीर्षतोः ॥८॥ यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव ॥ तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः ॥ ९ ॥ लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् || नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि ॥ १० ॥ "येनेयमागता 'द्वैधं तव बुद्धिर्महामते ॥ स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि ॥ ११ ॥ कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः ॥ करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् ॥ १२ ॥ यँद्ययं किल्बिषाद्भेदः कृतोप्येवं न गृह्यते ॥ जायते तत्र मे दुःखं धर्मसङ्गव गर्हितः ॥ [ तँवायं धर्मसंयोगो लोकस्यास्य विगर्हितः ] ॥ १३ ॥ मनसाऽपि कथं कामं कुर्यास्त्वं कामवृत्तयोः ॥ तयोस्त्वहितयोर्नित्यं शवोः पित्रभिधानयोः ॥१४॥ यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् || तथाप्युपेक्षणीयं ते न मे तदपि रोचते ॥ १५ ॥ । । ॥ ७ ॥ ननुधर्मिष्ठयोस्तयोः कथंपापित्वशङ्केत्यत्राह- | विषये | क्षन्तुमर्हसि ॥ १० ॥ यथाकथञ्चित्पितृव- सन्तीति । धर्मःउपधाव्याजोयेषांते धर्मोपधाः।लक्ष्णाः चनंकर्तव्यमेवेतिमन्वानंरामंप्रत्याह – येनेति । इयंते धर्माचरणकञ्चुकेनस्वदोषपिधानचतुराः । सन्ति लोक- बुद्धि: येन पितृवचनपरिपालनरूपधर्मेण । द्वैधं भेदं । इतिशेषः । हेधर्मात्मन् धर्मैकप्रवणस्वभाव | शाठ्यात् आगता प्राप्ता । नाभिषिच्येवन॑प्रवेक्ष्यामीति । यस्य प्रस गूढविप्रियकारित्वात् । स्वार्थ अभिषेकरूपमस्मत्प्रयो- ङ्गात् प्रस्तावात् । मुह्यसि अकरणेप्रत्यवायः स्यादितिमो- जनं । परिजीहीर्षतोः परिहर्तुमिच्छतोः । तयोः कैक- हंप्राप्नोषि | सधर्मोममद्वेष्यः ॥ ११ ॥ मोहंविशय- यीदशरथयोः । सुचरितं सुष्टुमन्त्रितं । किंनबुध्यसे ति - कथमिति | कर्मणा पौरुषकर्मणा । शक्तः प्रतीकार- ॥ ८ ॥ विपर्ययेऽनिष्टंप्रसञ्जयति – यदीति । हेराघ- समर्थ इत्यर्थः । त्वं कैकेयीवशवर्तित्वादेवाधर्मिष्ठविग- व । प्रागेव अभिषेकात्पूर्वमेव । एवं उक्तप्रकारेण । र्हितंचवाक्यं कथं केनप्रकारेण | मोहंविनाकरिष्यसि तयोः कैकेयीदशरथयोः । व्यवसितं निश्चयः । यदि ॥ १२ ॥ त्वन्मोहादेवमेदुः खमित्याह – यदीति । अ- नस्यात् तदा प्रकृतः पूर्वमेवप्रसक्तः । सवरञ्च प्रागेव यंभेदः अभिषेकविघातात्माविपर्यास: । किल्बिषात् दत्तःस्यात् । किंचेतिचार्थ: अयंभावः । भरतायाव- मृषावरकल्पनात् । कृतोपि एवं किल्बिषकल्पितइति । ज्ञ्यंराज्यंदेयं रामस्यज्येष्ठत्वेनतद्विषयोभिषेकआरभ्य- यदिनगृह्यते तत्र अग्रहणनिमित्त । मेदुःखंजायते । ते तदानींत्वयावरद्वयंप्रष्टव्यं तव्याजेनरामोविवास्यते धर्मसङ्गश्च एतादृशधर्मसङ्गश्च । विगर्हितः ॥ १३ ॥ भरतोभिषिच्यतइतिकैकेयीदशरथाभ्यांसङ्केतितम् । तस्मान्मनसापितन्नकर्तव्यमित्याह – मनसेत्यादिना अन्यथासावरद्वयंकिमेतावत्पर्यन्तंनयाचेत अयाचित- ॥ १४ ॥ ममविवासनंदैवकृतं नतुकैकेयीकृतमिति नीतिज्ञोराजावाकुतोनपूर्वमेवपरिहरेदिति पूर्वरामोक्तमनूद्यपरिहरति — यद्यपीत्यादिना । तयोः ॥ ९ ॥ अस्तुतथाततः किमित्यत्राह – लोकेति । लोक- पित्रोः । प्रतिपत्ति: अभिषेकविघटनविषयाबुद्धिः । विद्विष्टं ज्येष्ठंपरित्यज्यकनिष्ठस्याभिषेचनात् । लोकवि- दैवीचापि दैवकृतैवेति । तेमतंयद्यपि तथापि ते त्वया । द्वेषविषयमित्यारम्भक्रियाविशेषणं । मे तत्र असहन - तत् उपेक्षणीयं । तदपि दैवमपि । ममनरोचते ॥१५॥ निवृत्तिर्नयुक्तेतिसूचितम् ॥ ७ ॥ ति० धर्म: उपधाछळंतत्रासक्ताः प्रतारणार्थेधर्मानुष्ठातारइतियावत् | खार्थे स्वकार्यसिद्ध्यर्थे । सुचरितंत्वां शाठ्यात् मृषाकल्पितधर्मव्यवहारात् । परिजिहीर्षतोः त्यक्तुमिच्छतोस्तयोः कृत्यं किंनावबुध्यसइत्यन्वयः ॥ ८ ॥ ति० मे अपराधमितिशेषः । त्वद्विषयेप्रतिवचनदानरूपं ममापराधंक्षन्तुमर्हसि ॥ १० ॥ ति० त्वां त्वांविना । तत्कृतेकर्मणिदेवकृतत्वबुद्धिं त्वांविनाअन्यःकामवृत्तयोःअहितयोर्नित्यंपितृनामकशञ्चो: कामं मनोरथं | मनसापिकथंकुर्यात् । अनुष्ठानंदूरत इतिभावः ॥१४॥ [ पा० ] १ ङ. छ. झ. ट. धर्मोपधासक्ताः २ ङ. च. छ. झ ञ ट येनैव ३ ग. घ. ज. द्वैतं. ४ ङ. च. छ. झ. ञ. ट. सोपि. ५ ङ. च. छ. झ ञ ट यत्प्रसङ्गाद्वि. ६ ङ. छ. झ ञ ट. यदयं. इदमर्धे क. इ–ट. दृश्यते ८ ङ, छ. झ ञ ट कुर्यात्त्वां. ९ ख. ग. ज. र्मता, मपितत् ७ ११२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ विक्लवो वीर्यहीनो यः स दैवमनुवर्तते || वीराः संभावितात्मानो न दैवं पर्युपासते ॥ १६ ॥ दैवं पुरुषकारेण यः समर्थः प्रवाधितुम् || न दैवेन विपन्नार्थः पुरुषः सोवसीदति ॥ १७ ॥ द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च || दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति ॥ १८ ॥ अद्य मेत् पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः || यैदैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम् ॥ १९ ॥ अत्यङ्कुशमिवोदामं गजं मदलोद्धतम् ॥ प्रधावितमहं दैवं पौरुषेण निवर्तये ॥ २० ॥ लोकपालास्समस्तास्ते नाद्य रामाभिषेचनम् ॥ न च कृत्स्त्रास्त्रयो लोका विहन्युः किं पुनः पिता ॥ २१ ॥ यैर्विवासस्तवारण्ये मिथो राजन्समर्थितः ॥ अरण्ये ते विवत्स्यन्ति चतुर्दशसमास्तथा ॥ २२ ॥ अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव || अभिषेकविघातेन पुत्रराज्याय वर्तते ॥ २३ ॥ मद्भलेन विरुद्धाय न स्यादैवबलं तथा ॥ प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम || २४ ॥ ऊर्ध्व वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् || आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ॥ २५ ॥ पूर्वराजर्षिवृत्त्या हि वनवासो विधीयते ॥ प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने ॥ २६ ॥ से चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया || नैवमिच्छसि धर्मात्मन्त्रीज्यं राम त्वमात्मनि ॥ २७ ॥ 'अंतिजाने च ते वीर माभूवं वीरलोकभाक् || राज्यं च तव रक्षेयमहं वेलेव सागरम् ॥ २८ ॥ उपेक्षणीयतायांहेतुमाह - विक्कुबइति । विक्लब : का- | न्यूना: ॥ २१ ॥ राजत्वंसिद्धवत्कृत्याह – राजन्निति । तरः । वीर्यहीनइत्यस्यप्रतियोगितयोक्तं वीराइति । मिथ: रहसि । “ मिथोऽन्योन्यरहस्ययोः " इतिवै- विक्लबइत्यस्यप्रतियोगितयोक्तं संभावितात्मानइति । जयन्ती । तथा त्वांप्रत्युक्तप्रकारेण ॥ २२ ॥ तत् त- संभावितः सम्यक्प्रापितः दृढइतियावत् । आत्मामनो स्मात् । यातवाभिषेकविघातेनद्वारेणपुत्रराज्यायवर्तते येषांतेतथा । धीराइत्यर्थ: । नोपासते नाश्रयन्ति प्रवर्तते । तस्याः पितुश्च आशां अतितृष्णाम् । “ आ- ॥ १६ ॥ कुतोनाश्रयन्तीत्यपेक्षायांपौरुषवतोदैवेनप्र- शादिगतितृष्णयोः” इतिवैजयन्ती || २३ || मद्वले योजनहान्यभावादित्याह- दैवमिति । पुरुषकारेण नविरुद्धायजनाथ ममोग्रंपौरुषं दुःखाययथाप्रभविष्य- पुरुषबलेन । दैवंबाधितुं अतिक्रम्यवर्तितुं | यः समर्थ: ति तथा दैवबलंनस्यात् सुखायनभवेत् ॥ २४ ॥ नक- स दैवेनविपन्नार्थ : विहतप्रयोजन: सन् नावसीदति दाचिदपि भरतस्यराज्यप्राप्तिरस्तीत्याह- ऊर्ध्वमिति । नक्लिश्यति ॥ १७ ॥ पुरुषकारापेक्षया दैवस्यदुर्बलत्वे ऊर्ध्वमित्यस्यविवरणं वर्षसहस्रान्तइति । प्रजापाल्यं प्रत्यक्षंप्रमाणयति—द्रक्ष्यन्तीति । पौरुषं सामर्थ्य | प्रजापालनं | स्वार्थेयत्प्रत्ययः । ऊर्ध्ववर्षसहस्रान्ते त्व- व्यक्तिः प्रबलदुर्बलविवेकः | व्यक्ता स्फुटा । भविष्य - यि वनंगतेसति वानप्रस्थाश्रमस्थेसति । अनन्तरंप्रजा- ति ॥ १८ ॥ तदेवस्पष्टमाह — अद्येति । यदैवात् य- पाल्यं आर्यस्यतेपुत्राः करिष्यन्ति ॥ २५ ॥ मदुक्तए- स्माद्दैवात् । आहतं विनितं । तेराज्याभिषेचनंदृष्टं त- ववनवासः पूर्वसंमतइत्याह — पूर्वेति । पुत्रेषु प्रजा: पु दैवं मत्पौरुषहसंद्रक्ष्यन्ति ॥ १९ ॥ अत्यङ्कुशं अति- त्रवत्परिपालने परिपालननिमित्तं । निक्षिप्य पूर्वरा क्रान्ताङ्कुशव्यापारं । उद्दामं छिन्ननिगलं । मदबलो- जर्षिवृत्त्या तदाचारेण । वनवासोविधीयते ॥ २६ ॥ द्धतं मदबलाभ्यांगर्विष्ठं । प्रधावितं दुर्निवारं । स्वच्छ - सचेदित्यादिश्लोकद्वयमेकान्वयं | हेराम स त्वं राजनि दगमनं । गजमिव दुर्निवारत्वेनत्वदभिमतंदैवपौरुषेण दशरथे । एवं अनेकाग्रे चलचित्ते अव्यवस्थितचित्तेस निवर्तये ॥ २० ॥ ते प्रसिद्धाः । हेरामतेतवाभिषेच- ति । राज्यविभ्रमशङ्कया राज्यस्यविविधचलनशङ्कया नमितिवा । नविहन्युः नविहन्तुंशक्ताः । कृत्स्नाः अ- | आत्मनिराज्यंनेच्छसिचेदहंतवराज्यंचरक्षेयं । कथ- - ति० तदाशां तामाशाम् ॥ २३ ॥ सत्य० राज्यविभ्रमशङ्कया राजाननुवृत्त्याराज्यग्रहणेतग्रंशोभूयादितिशङ्कया ॥ २७ ॥ [ पा० ] १ ख. व्यक्तं. २ झ मेपौरुष. ३ ङ~~छ. झ. ज. ट. यैर्दैवा. ४ ङ. च. छ. झ, ञ, जलोद्धतम्. ५ ख. ग. घ. ज. तथासमाः ६ ङ. च. छ. झ ञ ट धक्ष्यामि ७ ङ. छ. झ ट इभिधीयते ८ घ, नचेद्राज ९ ख. राज्यकामत्व. १० क. घ. प्रतिजानामि. सर्ग: २३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । मङ्गलैरभिषिञ्चस्व तत्र त्वं व्याटतो भव ॥ अहमेको महीपालानलं वारयितुं बलात् ॥ २९ ॥ न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे ॥ नासिराबन्धनार्थाय न शराः स्तंभहेतवः ॥ अमित्रद्मनार्थ मे सर्वमेतच्चतुष्टयम् ॥ ३० ॥ न चाहँ कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम ॥ असिना तीक्ष्णधारेण विद्युञ्चलितवर्चसा || प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये ॥ ३१ ॥ खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्वरा च मे ॥ हस्त्यश्वर्नरहस्तोरुशिरोभिर्भविता मही ॥ ३२ ॥ खड्गधाराहता मेऽद्य दीप्यमाना इँवाद्रयः ॥ पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः ॥ ३३ ॥ बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने || कथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते ॥ ३४ ॥ बहुभिश्चैक मत्स्यन्नैकेन च बहुञ्जनान् || विनियोक्ष्याम्यहं वाणान्ने॒वाजिगजमर्मसु ॥ ३५ ॥ अद्य मेस्त्र प्रभावस्य प्रभावः भविष्यति || राज्ञवाप्रभुतां कर्तुं प्रभुत्वं चै तव प्रभो ॥ ३६ ॥ अद्य चन्दनसारस्य केयूरामोक्षणस्य च ॥ वसूनां च विमोक्षस्य सुहृदां पालनस्य च ॥ ३७॥ अनुरूपाविमौ बाहू राम कर्म करिष्यतः ॥ अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे ॥ ३८ ॥ ११३ 66 । मिव । वेलासागरमिव । नोचेद्वीरलोकभाक् माभूवम् । ट्याहता : अतएवसविस्फुलिङ्गत्वात् दीप्यमानाः ज्व- ते तुभ्यं । प्रतिजानेच ॥ २७-२८ ॥ मङ्गलैः मङ्ग- लिताः । अद्रयइव सविद्युतोमेघाइवच स्थिताः । द्वि- लद्रव्ययुक्तैर्जलैः । अभिषिञ्चस्व आत्मानंवसिष्ठादि- पाः शत्रुगजा: । भूमौपतिष्यन्ति ॥ ३३ ॥ गोधा भिरितिशेषः । तत्र अभिषेककर्मणि । व्यापृतोभव ज्याघातवारणं । गोधातलंज्याघातवारणे " इत्य- व्यासक्तचित्तोभवेत्यर्थः । अलं पर्याप्तः । वारयितुं मरः । गोधारूपाङ्गुलिरक्षककवचव तिमयिस्थितेसति निवारयितुम् ॥ २९ ॥ नशोभार्थावित्यादिसार्ध- पुरुषाणांमध्येकश्चित् कथं पुरुषमानी शूरमानी । स्यात् । श्लोकमेकंवाक्यं – नेति । आबन्धनार्थाय आपात - सर्वेस्त्रीप्रायाभविष्यन्तीत्यर्थः ॥ ३४ ॥ अहंबहुभि तोवीरभूषणतयाकट्यांबन्धनरूपप्रयोजनायेत्यर्थः र्बाणैरेकंशूरंअत्यस्यन् प्रकर्षेणक्षिपन् । “ प्रकर्षेलङ्घ- स्तंभहेतवः केवलंलक्ष्यभूतस्तंभहेतवः । तूण्यांस्था- नेप्यति " इत्यमरः । एकेनबाणेनबहून्क्षुद्रान् अत्य पनहेतवइतिवा ॥ ३० ॥ नचाहमित्यादिसालो- स्यन् अनेनप्रकारेणनृवाजिगजानां मर्मसु मर्मस्थलेषु। कः । यः मम अत्यर्थशत्रुः शातयिता | मतः स्यात् बाणान्विनियोक्ष्यामि विसर्जयिष्यामि । अतः कथमे- परीक्षकैरितिशेषः । तमहंनकामये तस्यस्थितिं न कोबहून्हनिष्यतीतिनचिन्तनीयमितिभावः ॥ ३५ ॥ सहइत्यर्थः । किंत्वसिनावत्रिणमपिशत्रुंनकल्पये न अस्त्रप्रभावस्य अस्त्रमाहात्म्यस्य । प्रभावः प्रतापः । “प्र- स्थापयामि । हन्मीत्यर्थः । तीक्ष्णधारेण तीक्ष्णात्रेण । तापमाहात्म्ययोः प्रभावः स्यात् " इतिवैजयन्ती ॥३६॥ विद्युञ्चलितवर्चसा विद्युदिवचलितंनिर्गतंवर्च:स्फुलिङ्ग- अद्येत्यादिश्लोकद्वयमेकंवाक्यं । चन्दनसारस्य चन्द- रूपंयस्यतेन ॥ ३१ ॥ खङ्गकृतमर्दनेनचूर्णीकृतैर्गहना नपङ्कस्य । केयूरामोक्षणस्य अङ्गद्धारणस्य। “ केयू- काननमिवनिरन्तरा । अतएवदुश्चरा संचारायोग्याच | रमङ्गदं " इत्यमरः । वसूनां धनानां । विमोक्षस्य भविता भविष्यति ॥ ३२ ॥ मेखङ्गधारयाखङ्गको- | त्यागस्य | सुहृदांपालनस्य शत्रुभ्योरक्षणस्यच | अनुरू 66 ति० आबन्धनार्थाय काष्ठानांपरस्परंबन्धनहेतुच्छिद्रादिकरणाय | शि० शराः बाणाः । स्तंभहेतवः समूहीभूय स्तंभनिर्मापकान ॥ ३० ॥ सत्य० हस्त्यश्वरथिहस्तोरुशिरोभिः प्राण्यङ्गत्वेप्येकवद्भावाभावआर्षः । यद्वा हस्त्यश्वरथिनांहस्तोर्वितिद्वन्द्वैकवद्भावः । तेनसहितानिचतानिशिरांसिचेत्युत्तरपदलोपीसमासः ॥ ३२ ॥ ति० हताः विच्छिन्नाः । अनयइवदीप्यमानाः । रक्तधारया । अतएवस विद्युतोमेघाइव ॥ ३३ ॥ शि० हेराम अभिषेचन विघ्नस्य कर्तॄणांनिवारणे कर्म व्यापार | करिष्यतोमेबाहूचन्दनसारस्य [ पा० ] १ ख. ग. धारयितुं. २ घ. नासिर्वा. ३ क. च. ञ. मथनार्थमे. ङ. छ. झ. ट. मथनार्थाय ४ घ. ज. कामयेत्यन्तं. ५ ट. कंशत्रुं. ६ छ. झ. ट. रथिहस्तोरु. ७ ङ. ज झ ट इवाग्नयः ८ ङ- ट. द्विषो. ९ख० त्रथवाजीभ. १० घ. प्रतापस्य ११ ख. प्रतरिष्यति १२ क ख गं. ज. तवच. १३ ख. विमोक्षणे, वा. रा. ४७ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत्प्राणयशः सुहृज्जनैः ॥ यथा तवेयं वसुधा वैशे भवेत्तथैव मां शाधि तवास्मि किङ्करः ॥ ३९ ॥ विमृज्य बाप्पं पैरिसान्त्व्य चासकृत्स लक्ष्मणं राघववंशवर्धनः ॥ उवाच पित्र्ये वचने व्यवस्थितं निबोध मामेवँ हि सौम्य सत्पथे ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥ ११४ चतुर्विंशः सर्गः ॥ २४ ॥ कौसल्ययापितृषाक्यपरिपालने दृढमनस्कंरामंप्रतितद्विरहस्य दुस्सहस्वप्रतिपादनेनस्वस्याप्यनुगमननिवेदनम् ॥ १ ॥ तथा रामेणभर्तृशुश्रूषणप्रशंसनेनतस्य स्त्रीभिरवश्यकर्तव्यत्वंबोधितयातयासदुःखंरामप्रव्राजनाङ्गीकारः ॥ २॥ तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने || कौसल्या बाप्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ॥ १ ॥ अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः || मयि जातो दशरथात्कथमुञ्छेन वर्तयेत् ॥ २ ॥ यस्य भृत्याच दासाच मृष्टान्यन्नानि भुञ्जते ॥ कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् ॥ ३ ॥ क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम् ॥ गुणवान्दयितो रौज्ञा राघवो यद्विवास्यते ॥ ४ ॥ नूनं तु बलवाँल्लोके कृतान्तः सर्वमौदिशन् ॥ लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि ॥ ५ ॥ पौ राजपुत्रत्वेनयोग्यावपिइमौबाहू हेराम तत्सर्ववि- | श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्ड- हाय तेअभिषेचनविघ्नस्यकर्तॄणांनिवारणेविषये कर्म - व्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥ करिष्यतः ॥ ३७-३८ ॥ त्वदाज्ञात्वेकाऽवश्यं- भाविनीत्याह — ब्रवीहीति । ब्रवीहि ब्रूहि । वि- अथधर्म्यस्य रामनिश्चयानुमोदनं कौसल्याकरो - युज्यतां मयावियोज्यतां ॥ ३९ ॥ एवंविस्तरेणपूर्व- | ति - तंसमीक्ष्येत्यादिना । तं रामं । समीक्ष्य निश्चित्य । पक्षमुपन्यस्तवन्तंलक्ष्मणंमतिपूर्वविस्तृतंसिद्धान्तंसंग्रहे- अवहितं सावधानं । निर्देशो नियं ॥ १ ॥ उञ्छो- णाह—विमृज्येति । बाष्पं रामासंमतिजं । राघववंशव- नाम दैवात्प्रकीर्णानांब्रीह्यादिधान्यानामङ्गुल्याएकैक- र्धनः रघोःसंबन्धीराघवःराघवञ्चासौवंशश्चेतिविशेष- शोग्रहणं । कणिशग्रहणंतुशिलमेव । इदंफलमूलाद्याहर- णसमासः । सत्पथे पित्र्ये वचने व्यवस्थितं निश्चलं । णंलक्षयति । वर्तयेत् जीवेत् ॥ २ ॥ भृत्याः भटाः । मां निबोध जानीहि । सर्वथाहंपितृवचनंनत्यजामी- दासाः दास्यकरा: । मृष्टानि लाध्यानि ॥ ३ ॥ विवा- त्यर्थः । “ जीवतोर्वाक्यकरणात्प्रत्यब्दभूरिभोजनात् । स्यतइतियत् एतत् कःश्रद्दधेत् । गुणवत्पुत्रविवासनस्या- गयायांपिण्डदानाञ्चत्रिभिः पुत्रस्यपुत्रता” इतिस्मरणा- संभावित्वात् । श्रद्धेयत्वेवाकस्यभयंनभवेत् ममाप्येवं दितिभावः ॥ ४० ॥ इति श्रीगोविन्दराजविरचिते | विवासनंभविष्यतीति ॥ ४ ॥ सर्वे: सुखदुःखादिकं केयूरामोक्षणस्य वसूनांविमोक्षस्य सुहृदांपालनस्यच | अनुरूपौ योग्यौ । भविष्यतइतिशेषः । एतेन रामसेवाकरणमन्तरा सर्वेकर्मनिरर्थकमितिसूचितम् ॥ ३७-३८ ॥ कत० विसृज्येतिपाठेअन्तर्भावितण्यर्थतयाविसर्जयित्वा । चक्षुषीपरिमृज्येति यावत् ॥ ४० ॥ इतित्रयोविंशस्सर्गः ॥ २३ ॥ ति० धर्मिष्ठं रामं । ती० मङ्गलभङ्गभीत्यासंरुद्धबाष्पा ॥ १ ॥ ति० वर्तयेत् भवानितिशेषः ॥ २ ॥ ती० एतच्छुत्वारा- जानंकश्श्रद्दधेत् श्रद्दध्यात् । ति० सत्यमितिवाज्ञात्वाकस्य स्वपित्रादिभ्योभयंनभवेत् ॥ शि० कः श्रद्दधेत् समीचीन॑मन्येत । [ पा० ] १ ख. ङ. च. झ ञ ट वशा. २ ख— ङ. विसृज्य ३ क. परिमृज्यचक्षुषी ४ क. वर्धनम्. ५ ङ छ. ज. झ. ञ. पित्रोः. ६ ङ. छ—ट. मेषहिसौम्यसत्पथः ख. ग. मेवहिसौम्यसप्तथम्. ७ ङ. छ. झ. ट. व्यवसितं. ८ क. पितृनिर्देश. ९ ङ. छ. दाराच. १० ङ च छ. झ ञ ट रामो. ११ कं. ख. घ. च –ञ. राज्ञो, १२ ड़. झ. ट. काकुत्स्थो १३ क. च. मादिशेत्. 1 सर्ग: २४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अयं तु मामात्मभवस्तवादर्शनमारुतः || विलापदुःख समिधो रुदिताश्रुहुताहुतिः ॥ ६ ॥ चिन्ताबाष्पमहाधूमस्तवादेर्शनचित्तजः || कर्शयित्वा भृशं पुत्र निश्वासायास संभवः ॥ ७॥ त्वया विहीनामिह मां शोकाग्निरतुलो महान् ॥ प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये ॥ ८ ॥ र्कैथं हि धेनुः स्वं वत्सं गॅच्छन्तं नानुगच्छति ॥ अहं त्वाऽनुगमिष्यामि पुत्र यत्र गमिष्यसि ॥९॥ तँथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः ॥ श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥१०॥ कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते ॥ भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥ ११ ॥ भर्तुः किँल परित्यागो नृशंसः केवलं स्त्रियाः ॥ स भवत्या न कर्तव्यो मनसाऽपि विगर्हितः ॥ १२॥ यावज्जीवति काकुत्स्थ: पिता मे जगतीपतिः ॥ शुश्रूषा क्रियतां तावत्सं हि धर्मस्सनातनः ॥१३॥ एवमुक्ता तु रामेण कौसल्या शुभदर्शना || तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् ॥ १४ ॥ एवमुक्तस्तु वचनं रामो धर्मभृतांवरः ॥ भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ १५ ॥ मया चैव भवत्या च कर्तव्यं वचनं पितुः ॥ राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः ॥ १६ ॥ इमानि तु महारण्ये विहृत्य नव पञ्च च ॥ वर्षाणि परमप्रीतः स्थास्यामि वचने तव ॥ १७ ॥ एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा ॥ उवाच परमार्ता तु कौसल्या पुत्रवत्सला ॥ १८ ॥ ११५ a आदिशन् प्रदिशन् । कृतान्तः दैवं । यत्र दैवेनिमित्ते | मां शोकवाग्निः शोकाग्निः वैतानिकाग्निः । कर्शयित्वा ॥ ५ ॥ अयंत्वित्यादिलोकत्रयमेकंवाक्यम् । अन्नवि- शुष्कीकृत्य | हिमात्यये शिशिरत । कक्षं गुल्मं । लेषजनितशोकस्याग्निसमाधिरुच्यते । आत्मभव: देह - चित्रभानुः वन्योग्निरिव | मां प्रधक्ष्यति भस्मीकरि- जः । अदर्शनमारुतः शोकानेरदर्शनजत्वात्तस्यमारु- ष्यति ॥ ६-८ ॥ उत्तरार्धादौतथेत्युपस्कार्यं ॥ ९ ॥ तत्वनिरूपणं । विलापदुःखंप्रलापजंदुःखं तदेवसमि- तथानिगदितमितिस्ववाचोप्यविषयत्वं दर्शयतिमुनिः धायस्य । तस्यतद्वर्धकत्वात् । “आपचैवहलन्तानां" इ- ॥ १० ॥ नवर्तयिष्यति नजीविष्यतीत्यर्थः ॥ ११ ॥ तिसमिच्छब्दाट्टाप् | रुदिताश्रूणि रोदनजाश्रूणितान्ये - नृशंसः नृशंसत्वं । सिध्यतीतिशेषः । मनसापिनक- बहुताक्षिप्ताआहुतिर्यस्य । चिन्ताबाष्पः चिन्तोष्मा र्तव्यः नचिन्तनीयइत्यर्थः || १२ || सः शुश्रूषा स एवमहाधूमोयस्य । तवादर्शनेनहेतुनाचित्तजइतिहे- धर्मापेक्षयापुँल्लिङ्गत्वम् ||१३|| शुभदर्शना धर्म्यबुद्धि- तुमात्रोक्तिः। आगमनचित्तजइतिपाठान्तरं । निश्वास रित्यर्थः ॥ १४ ॥ दाढ्यर्थपुनराहेत्याह — एवमित्या- एवायासः पुरुषप्रयत्नः । समिदादिजन्याग्नेः पुरुषप्रय - |दिना ॥ १५ ॥ मयेति । उत्तरार्धादौसइत्युपस्कार्य त्नजत्वात्तथानिरूपणं । त्वया जलस्थानीयेन । विहीनां ॥ १६ ॥ प्राथमिकपितृवचनपरिपालनानन्तरंतवव- भयं रामगमनेकथमत्रत्यानांजीवन मितिकस्यायोध्याजनस्यभीतिर्नभवेत् ॥ ४ ॥ सत्य० मामात्मभवस्तवेत्येकंपदं । मा रमा माया आत्मभवोब्रह्माताभ्यांस्तवोयस्यासौतथोक्तः ॥ ६ ॥ शि० आगमनचिन्तजः कथमयमागमिष्यतीतिचिन्तनजनितः । त्वयाविद्दीनां मां मां राज्यलक्ष्मींच । प्रधक्ष्यति । अतएवमांमामित्यनयोर्नपौनरुत्यम् । चिन्तजइति बाहुलकाव इतिभट्टाः । अदर्शनचिन्तज इतिपाठेपिअदर्शनजातचिन्ताजनितइत्यर्थः । परेतु अदर्शनस्यमारुतत्वेन निरूपणात्सचिन्त्यइत्याहुरितिभट्टाः । वस्तुतस्त्वेवंपाठे आदर्शनेतिच्छेदः । आदर्शनं नित्यदर्शनं कदा स्यादितिचिन्ताजनितइत्यर्थः । सत्य० तवागमने चिन्तायस्यतत्आगमन चिन्तंमनः तस्माज्जायतइतितथा । विश्वासायासयोस्संभवोयस्मात्सतथा ॥ ७-८ ॥ शि० कथंशब्दोयथार्थकः । क्वचित्तथैवपाठइतिभट्टाः । त्वा त्वां । नानुगच्छतीतिपाठेतुकथमोनयथार्थकत्वं । तत्रोत्तरार्धादौतस्मादितिपूरणीयम् ॥ ९ ॥ ती० यथानिगदितं येनप्रकारे- णनिगदितं ॥ १० ॥ शि० अक्लिष्टकारिणं क्लेशका रिप्रतियोगिक भेद विशिष्टम् ॥ १४ ॥ [ पा० ] १ ग घ. ज. विवास. २ङ. छ. झ ञ ट गमनचिन्तजः ३ ख. ङ. छ. झ. ट. sधिकं. ४ ङ. छ. झ ञ. ट. यथाहि. ५ ङ. छ. झ ञ ट गच्छन्तमनु. ६ ङ. च. छ. झ ञ ट . यत्रवत्स. क. ख. ग. घ. ज. यत्रपुत्र. ७ क. च. छ. झ ञ ट यथा. ८ च. मास्थिते. ९ क. ग. घ. ङ, छ ज झ ट पुनः १० च. सच ११क. कौसल्यारामेण . १२ क. इदानीं. १३ ङ. छ. झ ञ ट प्रीत्या. १४ ग. घ. ज. दुःखान्यसहमानासाकौसल्याराममब्रवीत्. १५ ङ. च. छ. झ ञ ट सुतवत्सला. ख. पुत्रलालसा. १९६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ आसां राम सपत्नीनां वस्तु मध्ये न मे क्षमम् || नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव । यदि ते गमने बुद्धिः कृता पितुरपेक्षया ॥ १९ ॥ तां तथा रुदतीं रामो रुदन्वचनमब्रवीत् ॥ २० ॥ जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च ॥ भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ॥ २१ ॥ न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता || भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ॥ भवतीमनुवर्तेत स हि धर्मरतः सदा ॥ २२ ॥ यथा मँयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ॥ श्रमं नावाप्नुयात्किञ्चिदप्रमत्ता तथा कुरु ॥ २३ ॥ दारुश्चाप्ययं शोको यथैनं न विनाशयेत् ॥ राज्ञो वृद्धस्य सततं हितं चर समाहिता ॥ २४ ॥ व्रतोपवासनिरता या नारी परमोत्तमा ॥ भर्तारं नानुवर्तेत सा तु पापगतिर्भवेत् ।। २५ ।। भर्तुश्शुश्रूषया नारी लभते स्वर्गमुत्तमम् || अपि या निर्नमस्कारा निवृत्ता देवपूजनात् ॥ २६ ॥ शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता ॥ एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः ॥ २७ ॥ अग्निकार्येषु च सदा सुमनोभिच देवताः ॥ पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः ॥ २८ ॥ चनंकरिष्यामीत्याह – इमानीति । इमानीत्यल्पत्वज्ञा- | त्यर्थः । सपत्नीमध्यवासदोषंपरिहरति - भरतश्चापी- पनाय । विहृयेत्यनेनक्लेशराहित्यमुक्तं ।। १७ – १८ । एवमनुमतरामवनगमनस्वनगरवर्तनापिपुनःसपत्नी- स्मरणादनुगमनमर्थयते —- आसामिति । वन्यांमृगीमि- व यथावन्यामृगीवनेसंतुष्टावर्तते तथाहमपिवर्ते नभ- वन्तंक्लेशयिष्यामीतिभावः । पितुरपेक्षया पितुरिच्छ- ति ॥ २२ – २३ || हितंचरेत्यत्रतथेतिशेषः ॥ २४ ॥ पतिशुश्रूषणमेव पत्याः परमोधर्मइत्यन्वयव्यतिरेका- भ्यांश्लोकद्वयेनदर्शयति – व्रतेति । पापस्यगतिः फल- मिवफलंयस्याःसातथा ॥ २५ ॥ निर्नमस्कारापि भर्तृभिन्नद्विजादिविषयनमस्काररहितापि ॥ २६ ॥ - या ।। १९ ।। रुदन् “ व्यसनेषुमनुष्याणांभृशंभवति उपसंहरति - शुश्रूषामिति । लोके पुरादृष्ट: पुरातन- दुःखितः ” इत्युक्तगुणविशिष्टोपिरामोमातृव्यसनंह- लोकाचारसिद्धइत्यर्थः । वेदेश्रुतः वेदावगतइत्यर्थः । पितृवचनपरिपालनरूपधर्मविघ्नभयाद्धैर्येणस्थितवा- स्मृतः स्मृत्यवगतश्चेत्यर्थः ॥ २७ ॥ तूष्णीमवस्थानेए- न् । इदानींवनगमनानुमतिंलब्ध्वा स्वस्नेहप्रदर्शनेनमा- नांदुःखमाक्रमिष्यतीतिधियादुःखविच्छेदनार्थेकाल- तृव्यसनंनिवर्तयितुंरुदितवानित्यवगम्यते ॥२० - २१॥ क्षेपसाधनंविधत्ते - अग्नीति | अग्निकार्येषु शान्ति- राज्ञा सनाथाइतिशेषः । राज्ञासनाथावयंनह्यनाथाइ- कपौष्टिकहोमेषु । सुमनोभिश्चेत्यत्रचकारेणचन्दनतांबू- स० नयमां नविद्यतेयमःअन्तकोयस्यास्सात । मृत्युरयायातश्चेदुत्तमंनायातइत्यावृत्त्यावान्वयः ॥ १९ ॥ ति० स्वयमरुद न्वचोऽब्रवीत् । रोदनेकातर्यप्रकटनेनमातुःपुनरप्यनुगमनप्रत्याशाप्रसंगात् ॥ शि० अरुदन् रोदन निवृत्तिकुर्वन्सन्नित्यर्थः ॥२०॥ सत्य० जीवन्त्याहिस्त्रियाभर्ताप्रभुरितिलौकिकसामान्यन्यायोक्तिः । प्रकृतेनिगमयति - भवत्याइति । राजाभवत्याःप्रभुः । भगवन्सर्वेश्वरस्यतवराजाकथंप्रभुरित्यत आह - प्रभवतीति । प्रभुवदाचरतीत्यर्थः । अतोनराजप्रभुप्रभवतिपदानांपौनरुत्त्य मिति ध्येयम् ॥ २१ ॥ शि० लोकनाथेन सकलजननियन्त्रा | राज्ञावयंभरतश्च । अपिनाभवत्यादयः अनाथान | एतेनराजकर्तृ- कगमन नियोगाभावाहुष्करापिस्थितिः कर्तव्यैवेतिध्वनितम् ॥ २२ ॥ ति० तत्रमानमाह । एषभर्तृसेवारूपोधर्मस्त्रियानित्यइति । शि० एषधर्मोवेदेलोकेचनित्यः श्रुतः । अतएवस्मृतः समयेस्मृतिविषयीभूतोजातः । सत्य० वेदेश्रुतःप्रसिद्धः लोकेजनविष- येस्मृतःस्मृतिसिद्धः । यद्वावेदईइतिच्छेदः । एषधर्मंइतिलोकेअहंवेद ई लक्ष्मीर्वेद । नकेवलमावां अपितु श्रुतः श्रुतिसिद्धः । स्मृतश्चेत्यर्थः ॥ २७ ॥ [ पा० ] १ क. च. ञ. मध्येवस्तुं. २ ग. ज. मृर्गीयथा ३ क. ख. तुमयि ४ ज. श्राव्ययः ५ क. ङ. च. छ. झ. ञ. ट. साच. ६ क. ख. भर्तृशुश्रूषया. ७ क. च. ञ. गतिमुत्तमाम् ८ क. कुर्वन्ती. ९ ङ. छ. ज. झ. ट. स्त्रियानित्यो. १० ङ च छ. झ ञ ट वेदेलोके. ११ घ. सुमनोभिस्तु १२ ख. ङ. घ. झ ट सत्कृताः. सर्गः २५ ] श्रीमद्गोविन्दराजीयव्याख्या समलंकृतम् । एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी || नियता नियताहारा भर्तृशुश्रूषणे रता ॥ २९ ॥ प्राप्स्य परमं कामं मयि प्रत्यागते सति ॥ यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् ॥ ३० ॥ एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा || कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत् ॥ ३१ ॥ गमने सुकृतां बुद्धि न ते शक्नोमि पुत्रक || विनिवर्तयितुं वीर नूनं कालो दुरत्ययः ॥ ३२ ॥ गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो ॥ पुनस्त्वयि निवृत्ते तु भविष्यामि गतलमा ॥ ३३॥ प्रत्यागते महाभागे कृतार्थे चरितव्रते ॥ पितुरानृण्यतां प्राप्ते त्वयि लप्स्ये परं सुखम् ॥ ३४ ॥ कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि || यस्त्वां संचोदयति मे वच आच्छिद्य राघव ॥ ३५ ॥ गच्छेदानीं महाबाहो क्षेमेण पुनरागतः ॥ नन्दयिष्यसि मां पुत्र साम्ना वाक्येन चारुणा || ३६ || अपीदानीं स कालः स्यानात्प्रत्यागतं पुनः ॥ यत्त्वां पुत्रक पश्येयं जटावल्कलधारिणम् ॥ ३७॥ तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा || उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनीभिकाङ्क्षिणी ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥ ११७ पञ्चविंशः सर्गः ॥ २५ ॥ कौसल्ययास विस्तरंकृतमङ्गलाशासनेनरामेणमातुश्चरणाभिवादनपूर्वकंसीतावलोकनायस्वावासंप्रतिगमनम् ॥ १ ॥ सौऽपनीय तमायासमुपस्पृश्य जलं शुचिः | चकार माता रामस्य मङ्गलानि मनस्विनी ॥ १ ॥ 35 लादीनिसमुच्चीयन्ते । अग्निकार्येषुक्रियमाणेषुसुमन:- | नः पश्येयं सकालइदानीमेवापिस्यात् । अपिशब्दःसं- प्रभृतिभिर्देवताब्राह्मणाश्चपूज्याइत्यर्थः ॥ २८ ॥ निय- भावनायां । “अपि: संभावनाप्रश्नगर्हाशङ्कासमुञ्चये ता स्नानादिनियमयुक्ता । नियताहारा मधुमांसादि- इतिवैजयन्ती | यत् यत्रेतिवार्थः || ३७ || वनवास- वर्जनेशुद्धाहारा ।। २९ ॥ प्राप्स्यसइति भर्तृजीव- निश्चितं निश्चितवनवासं । परमेणचेतसा आदरेणेति नपुत्रागमनयोःसतोरेवहिपरमकामप्राप्तिसंभवइतिभा- यावत् । स्वस्त्ययनं मङ्गलंअभिकाङ्क्षितुंशीलमस्याअ वः ॥ ३० – ३१ ॥ सुकृतां सुदृढामित्यर्थः ॥ ३२ ॥ |स्तीतितथा ॥ ३८ ॥ इति श्रीगोविन्दराजविरचिते गतलमा गतक्लेशा ॥ ३३ ॥ महाभागे महाभागधेये । श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्ड- आनृण्यतां अनृणतां । स्वार्थेष्यञ् ॥ ३४ ॥ आच्छि- व्याख्याने चतुर्विंशः सर्गः ॥ २४ ॥ द्य छित्वा । अन्यथा कृत्वेत्यर्थः ॥ ३५ ॥ साम्ना सा- नत्वरूपेण ॥ ३६ ॥ क्षणमात्रमध्यदर्शनासहिष्णुत्वात्प्र- तान्येवस्वस्त्ययनानिदर्शयति —– सेत्यादि । आयासं त्यागमनकालइदानीभेवसंभवेदितिप्रार्थयते – अपीति । क्लेशं | अपनीय त्यक्त्वा । जलमुपस्पृश्य आचम्येत्यर्थः । यत् येनचतुर्दशवर्षान्तेनकालेन | वनात्प्रत्यागतंत्वांपु- | “ उपस्पर्शस्त्वाचमनं” इत्यमरः । रोदनस्याशुचिता- तिo यदीति । अनेनदशरथ मरणस्यसंनिहितत्वंसूचितम् ॥ ३० ॥ शि० महाभागे महाभां राज्यलक्ष्मी आगच्छतिप्राप्नोति तस्मिंस्त्वयि ॥ ३४ ॥ ति० आविध्य आच्छिद्य । त्वांसंचोदयति वनायेतिशेषः । इतियत्अतः ॥ ३५ ॥ ति० साम्राशुक्लेने- तिपाठान्तरम् ॥ ३६ ॥ शि० परमेण सूक्ष्मेण | चेतसा विचारेण | ददर्श ॥ ३८ ॥ इतिचतुर्विंशस्सर्गः ॥ २४ ॥ सत्य० या मा रमा सा मनस्विन्यपि यस्यमङ्गलानि मङ्गयतेगम्यतेआभ्यामितिमङ्गौपादौतौलान्तिस्वीकुर्वन्तिविषयीकुर्वन्ती. [ पा० ] १ ङ. छ. झ. ट. पर्यागतेक्षणा. २ क. ख. च. छ. ज. पूर्णायतेक्षणा. ३ झ ट ठ. स्वपिष्येपरमं. ४ ङ. च. छ. झ ञ. यत्त्वां. ५ ङ. छ. झ. आविध्य ६ ज. महाभाग ७ ख – ट. लक्ष्णेन. क. लक्ष्णेनचेतसा. ८ क. ख. घ. च. ञ. येनत्वांपुत्र. ९ क. ङ. छ. ट. तदाहि. १० ङ. छ. झ. ट. ददर्श. ११ घ. नातिकाङ्क्षिणी १२ झ ञ ट साविनीय. १३ ग.. ङ. च. ज. झ ञ ट . शुचि. V ११८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ न शक्यसे वारयितुं गच्छेदानीं रघूत्तम || शीघ्रं च विनिवर्तस्व वर्तस्व च सतां मे ॥ २ ॥ यं पालयसि धर्म त्वं धृत्या च नियमेन च ॥ स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥ ३॥ येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च ॥ ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥ ४ ॥ यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता ॥ तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा ॥५॥ पितृशुश्रूषया पुत्र मातृशुश्रूषा तथा ॥ सत्येन च महाबाहो चिरं जीवाभिरक्षितः ॥ ६ ॥ समित्कुशपवित्राणि वेद्यश्चायतनानि च ॥ स्थण्डिलानि विचित्राणि शैला वृक्षाः क्षुपा इदाः ॥ पतङ्गाः पन्नगा: सिंहास्त्वां रक्षन्तु नरोत्तम ॥ ७ ॥ भगोऽर्यमा ॥८॥ स्वस्ति साध्याश्व विश्वे च मरुतश्च मेहर्षयः ॥ स्वस्ति धाता विधाता च स्वस्ति पूषा लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा ॥ ऋतश्चैव पक्षाश्च मासास्संवत्सराः क्षपाः ॥ ९ ॥ दिनानि च मुहूर्ताच स्वस्ति कुर्वन्तु ते सदा ॥ स्मृतिर्दृतिश्च धर्मश्च पौतु त्वां पुत्र सर्वतः ॥ १० ॥ हेतुत्वाद्देवताप्रार्थनस्य शुचिनाकर्तव्यत्वादुपस्पर्शनमु- | देवपूजास्थलानि । तेषामलङ्कारभेदात्संस्थानभेदाच्चवै- 'क्तं।अतएवशुचिरित्युच्यते । मङ्गलानि मङ्गलाशासनानि चित्र्यं । वृक्षग्रहणंलतादेरप्युपलक्षणं । क्षुपाः हस्व- ॥ १ ॥ शीघ्रं विनिवर्तस्त्र चतुर्दशवर्षान्तइतिशेषः । शाखाशिफायुक्तावृक्षविशेषाः । “हस्वशाखाशिफ: क्षु- सतांक्रमे अभिषेचने ॥ २ ॥ पालयसि अप्रच्युतम- पः” इत्यमरः । वृक्षविशेषणंवा । ह्रस्वशाखावृक्षेष्वेव नुतिष्ठसि । धृत्या प्रीत्या | नियमेन समग्रतया । स प्रायशोदेवतास्सं निद्धतइत्यैतिह्यात् । पतङ्गाः पक्षिणः वै प्रसिद्धोधर्मः | राघवशार्दूल रघुकुलश्रेष्ठ | अभिर- ॥ ७ ॥ स्वस्तीत्यादि कुर्वन्त्वित्यनुषङ्गः । स्वस्तिधा- क्षतु अभितोरक्षतु । पुनर्धर्मपदप्रयोगात्सएवरक्षत्वि- तेत्यादौ करोत्वित्यध्याहारः | साध्याः देवताविशेषाः । त्युच्यते || ३ || चैत्येषु चतुष्पथेषु । आयतनेषु दे- विश्वे विश्वेदेवाः । मरुतः वायवः । धातृविधातृशब्दौदेव- वतागृहेषु । ते देवाइतिसिद्धम् ॥ ४ ॥ समुदितं श्रेष्ठं ताविशेषवाचकौ । पूषादिशब्दा: द्वादशसङ्ख्याकादि- ।। ५–६ ।। समिदित्यादिसार्धश्लोक एकान्वयः । व- त्यावान्तरभेदवाचकाः ॥ ८ – ९॥ मुहूर्तः दिनस्य न्याःसमित्कुशादयः । प्रमादकृतप्रत्यवायसहिष्णवःस- त्रिंशोभागः | स्मृतिः ध्यानं । धृतिः ऐकायं । नि- न्तोवनेचरन्तंभवन्तंरक्षन्त्वितिवाक्यार्थः । पवित्राणि पन्नयोगइतियावत् । धर्म: श्रुतिस्मृत्युदितः । यंपाल- दर्भग्रन्थयः । वेद्यः अग्निधिष्ण्यानि । स्थण्डिलाभि / यसीत्यत्रपितृवाक्यपरिपालनजएवोक्तइतिनपुनरुक्तिः तितानि पादसंवाहनादीनि । चकार करिष्यतिच | शुचिजलंभूत्वाप्रलयेतस्य अतारामस्य अतःप्राप्तःआरामोवनंयेनासौतथो तस्तस्य । "अनिवर्त्यवनवासबुद्धित्वेनरामस्यप्राप्तेत्युक्तिः । इयं मनस्विनी कौसल्यामङ्गला निस्वस्त्ययनानिचकारेतितु जलं जडं अज्ञं । उपस्पृ- श्यविषयीकृत्येत्यर्थः । “श्रीर्यत्ररूपिण्युरुगायपादयोः” इत्यादेः ॥ १ ॥ शि० वारयितुं गमन मितिशेषः । सतां महात्मनां । कमे मार्गे । प्रतिज्ञापालने ॥ २ ॥ ति० देवेष्वायतनेषु देवालयेषु । शि० देवेषु कान्तिमत्सु । आयतनेषु गृहेषु येभ्यःप्रणमसे ते देवाः । महर्षिभिःसह सहितं त्वांवनेऽभिरक्षन्तु | महर्षिभिस्सहदेवाअभिरक्षन्त्वित्यन्वयोवा ॥ ४ ॥ सत्य० गुणैः समुदितं महोदयंप्राप्तं ॥ ५ ॥ ति० मातृशुश्रूषयेति । मातात्रकैकेयी | सत्य० पितृशुश्रूषया " पितामात्रा” इत्येकशेषेणमातृपितृशुश्रू- षया | मातृशुश्रूषया ज्ञानिशुश्रूषया ॥ ६ ॥ वि० समिदादिपदेन तदधिष्ठात्र्योदेवताउपलक्ष्यन्ते ॥ ७ ॥ ती० धाता आधारक- र्मप्रधानोभगवान्विराविष्णुः । विधाता स्रष्टा । सएवसर्गविधायकः प्रजापत्यात्मा । पूषाभगोर्य मेतिरेवत्यादिनक्षत्राधिदेवताः । सत्य विधाता सृष्टिकर्ता | धाता अब्जयोनिः । पूषा सूर्यः | भग: ऐश्वर्यादिः । अर्य सर्वस्वामिन् राम | मा प्रमाणं ॥ ८ ॥ सत्य० मेत्युक्तं विवृणोति – श्रुतिश्चेति ॥ १० ॥ [ पा० ] १ ङ. छ—ट. शक्यते. २ घ. पथि. ३ ङ, छ. झ० ट. प्रीत्या. ४ ख. सुव्रताचरितः साधुः ५ देवेष्वा. ६ ङ. च. छ. झ. ञ. ट. चविप्राणां. ग. घ. ज. चचित्राणि ७ च. ज. हृदाःक्षुपा: ८ घ. पतगाः ९ ग–ट. महर्षिभिः १० ङ. च. छ. झ. ञ. ट. ऋतवः षट्चतेसर्वे. ११ ङ. च. छ. झ. ज. ठ. श्रुतिः स्मृतिश्च १२ ख. घ. ङ. पान्तुलां. सर्गः २५] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ११९ स्कन्दश्च भगवान्देवः सोमैच सबृहस्पतिः ॥ सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ॥ ११ ॥ योश्चापि सर्वतः सिद्धाः दिशश्च सदिगीश्वराः ॥ स्तुता मया वने तस्मिन्पान्तु त्वां पुत्र नित्यशः ||१२|| शैलाः सर्वे समुद्राय राजा वरुण एव च ॥ द्यौरन्तरिक्षं पृथिवी नद्यः सर्वास्तथैव च ॥ १३ ॥ नक्षत्राणि च सर्वाणि ग्रहाश्व संहदेवताः ॥ अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम् ||१४|| ऋतवव षट् पुण्या मासाः संवत्सरास्तथा ॥ कलाश्चं काष्ठाश्च तथा तव शर्म दिशन्तु ते ॥ १५ ॥ महावने विचरतो मुनिवेषस्य धीमतः ॥ तैवादित्याच दैत्याश्च भवन्तु सुखदास्सदा ॥ १६ ॥ राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम् || ऋव्यादानां च सर्वेषां मा भूतपुत्रक ते भयम्॥१७॥ प्लवगा वृश्चिका दंशा मशकाश्चैव कानने ॥ सरीसृपाश्च कीटाश्च मा भूवन्गहने तँव ॥ १८ ॥ महाद्विपाश्च सिंहाच व्याघ्रा ऋक्षाश्च दंष्ट्रिणः ॥ महिषा: शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक||१९|| नृमांसभोजना रौद्रा ये चान्ये सत्वजातयः ॥ मा च त्वां हिंसिषुः पुत्र मया संपूजिता स्त्विह || २० आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः ॥ सर्व संपत्तये राम स्वस्तिमान्गच्छ पुत्रक ॥ २१ ॥ स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः || सर्वेभ्यश्चैव देवेभ्यो “ये चते परिपन्थिनः ||२२|| गुरु: सोमश्च सूर्यश्च धनदोथ यमस्तथा ॥ पान्तु त्वामचिंता राम दण्डकारण्यवसिनम् ॥ २३ ॥ 66 ॥१०॥ स्कन्दः सनत्कुमार: । "संस्कन्दइत्याचक्षते” | ष्ठी | तेभ्योभयमित्यर्थः ॥ १७ ॥ प्लवगाः वानराः । इतिहरविद्यायांतथाभिधानात् । कुमारोवा ॥ १९ ॥ दंशाः वनमक्षिकाः । दंशस्तुवनमक्षिका " इत्य- सर्वतः सिद्धाः प्रसिद्धाः ॥ १२ ॥ शैलाः कुलपर्वताः । मरः । सरीसृपा : गिरिसर्पा: । गहने वने । माभूव- समुद्रसन्निधानात् । राजा कुबेरः ॥ १३ ॥ ग्रहाः न् हिंसकामाभूवन्नित्यर्थः ॥ १८ ॥ ऋक्षाः भलूकाः । कुजादयः । सहदेवताः तदभिमानिदेवतासहिताः । नतेद्रुह्यन्तु । “क्रुद्रुह् - " इत्यादिनाचतुर्थी ॥ १९ ॥ अहोरात्रे तदभिमानिदेवते । अतोनपुनरुक्तिः ||१४|| सत्वजातयः सत्वस्यजातिर्जन्मयेषुतेसत्वजातयः । क्रू- ऋतुमासादिशब्दास्तदधिदेवतापराः । केचिदाहुः । रजन्तवइत्यर्थः ॥ २० ॥ आगम्यन्तइत्यागमाः मार्गाः । अस्मिन्प्रकरणेप्रायशःपुनरुक्तयः पुत्ररक्षणविषयप्रेमपा- सर्वसंपत्तये वन्यफलमूलादिसंपत्तये ।। २१ । आन्त- रवश्यकृताइति । शर्म सुखं । " शर्मशातसुखानिच " रिक्षेभ्यः अन्तरिक्षचारिभ्यः। पार्थिवेभ्यः पृथिवी- इत्यमरः ॥ १५ ॥ आदित्या: देवाः ॥ १६ ॥ राक्ष- वर्तिभ्यः सकाशात् । परिपन्थिनः शत्रवः || २२ ।। सानामिति राक्षसादिसंबन्धिभयं | संबन्धसामान्येष- गुरुरित्यादि पृथक्पृथक्मिलिताश्चरक्षन्त्वित्यर्थइति शि० सोमः उमासहितः । देवो महादेवः ॥ ११ ॥ सत्य० तस्मिन्वने कानने । अकारप्रश्लेषेण अवने रक्षणविषये । मयास्तुताइत्यनेनान्वयः । नित्यशः सदामोदः यः तत्वांपान्तु ॥ १२ ॥ सत्य० षडृतवश्चान्यइत्यनेनविध्वा दिमान संबन्धिभ्यो न्येप्रायाः । देवादिमानेन येऋतवोमासास्संवत्सराः कलाः काष्ठाश्चेत्यन्वयः । एवं चेन्नपुनरुक्तिः अन्यपदस्वारस्यं चेतिज्ञेयम् ॥ १५ ॥ सत्य० ऋव्यादानां कृतविकृतपक्कमांसभुजां । यथोक्तंकाशिकायां “कृतविकृतपक्कशब्दस्यक्रव्यादेशः" इति । शब्दार्णवेपि “क्रव्या- दः कृतपक्कमांसभुगुच्यते” इति ॥ १७ ॥ ति० सर्वजातियाः सर्वजातीयाः ॥ २० ॥ शि० आगमा: आगमनानुकूलव्या- पाराः । शिवाः मङ्गलविशिष्टाः । विजयपूर्वका इत्यर्थः । सन्तु | पराक्रमाः सिद्ध्यन्तु सफलाभवन्तु ॥ २१ ॥ सत्य० आन्तरि- क्षेभ्यः अशन्यादिभ्यः । पार्थिवेभ्यः भूकंपादिभ्यः । मयाअर्चिताइतिहेतोः तेरिपन्थिनः । शुक्रायास्ते त्वांपान्तु इतिवा ॥ २२ ॥ १० घ. सदा. [ पा० ] १ न. सोमश्वेन्द्रो. क. च. सोमञ्चन्द्रो. २ क. ख. ङ – ट. तेचापि. ग. घ. येचापि ३ घ. सर्वशः. ४ ङ. च. छ. झ. न. ट. वायुश्चसचराचर: ५ इदमधे दशम लोके तेसदा. इत्यतः परं च ञ. पुस्तकयोदृश्यते ६ ग. घ. ङ. ज-ट. सहदैवतैः. क. च. छ. ग्रहदेवताः ७ ख. अहोरात्रं. ८ छ. झ.ट. श्चापिषट्चान्ये ९ ख. वैवतथाकाष्ठाः ११ क – घ. ज. महावनानि ङ. छ. झ. महावनेपि. १२ ङ च छ. ञ. तथादित्याच झ. तथादेवाश्च. दैत्यानां. १४ ग. वने. १५ ख. दुष्यन्तु १६ झ. सर्वजातियाः १७क. घ. ङ. छ – ट. संपत्तयो. १८ घ. ज. येचैव. १९ क. ख. घ. ङ च छ. झ ञ ट शुक्रः. ग. ज. शक्रः, २० ग. घ. ज. माश्रितम्. १३ क. च. ञ. श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ अग्निर्वायुस्तथा धूमो मंत्राश्चर्षिर्मुखाच्युताः || उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन ॥ २४ ॥ सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः ॥ ये च शेषाः सुरास्ते त्वां रक्षन्तु वनर्वासिनम् ॥ २५ ॥ इति माल्यै: सुरगणान्गन्धैश्चापि यशस्विनी || स्तुतिभियानुकुलाभिरानर्चायतलोचना ॥ २६ ॥ ज्वलनं समुपादाय ब्राह्मणेन महात्मना || हावयामास विधिना राममङ्गलकारणात् ॥ २७ ॥ घृतं श्वेतानि माल्यानि समिधः श्वेतसर्षपान् | उपसंपादयामास कौसल्या परमाङ्गना ॥ २८ ॥ उपाध्यायः स विधिना हुत्वा शान्तिमनामयम् || हुतहव्यावशेषेण बाह्यं बलिमकल्पयत् ॥ २९ ॥ मधुदध्यक्षतघृतैः स्वस्ति वाच्य द्विजांस्ततः || वाचयामास रामस्य वने स्वस्त्ययनक्रियाः ॥ ३० ॥ ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी || दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् ॥ ३१ ॥ यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते || वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ॥ ३२ ॥ यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत्पुरा || अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥ ३३ ॥ अमृतोत्पादने दैत्यान्मतो वज्रधरस्य यत् || अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम् ॥ ३४ ॥ ' त्रीन्विक्रमान्प्रक्रमतो विष्णोरमिततेजसः ॥ यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥ ३५ ॥ ऋ॒तवः सागरा द्वीपा वेदा लोका दिशचे ते || मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलाः ॥ ३६॥ इति पुत्रस्य शेषश्च कृत्वा शिरसि भामिनी ॥ गन्धैश्चापि समालभ्य राममायतलोचना ॥ ३७ ॥ ओषधीं चापि सिद्धार्थी विशल्यकरणीं शुभाम् ॥ चकार रक्षां कौसल्या मन्त्रैरभिजजाप च ॥ ३८ ॥ १२० नपुनरुक्तिः ॥ २३ ॥ ऋषिमुखाच्युताः निर्गताः । त्वयागृहीताश्चेतिशेषः ॥ २४ ॥ भूतभर्ता नारायणः ।। २५ ।। इतीत्यत्रमत्वेतिशेषः ।। २६-२७ ।। उप- संपादयामास होमायेतिशेषः ॥ २८ ॥ शान्ति सर्वो- पद्रवशान्ति अनामयं आरोग्यं च । उद्दिश्येतिशेष: । हुतह्व्यावशेषेण हुतहविःशेषेण | बाह्यं होमस्थानाद्व- हिर्भवं ॥ २९ ॥ मध्वादिद्रव्यदक्षिणाभिर्दत्ताभिर्द्वि- जान् स्वस्तिवाच्य पुण्याहं वाचयित्वेत्यर्थः । स्वस्त्य- ॥ ३० ॥ काम्यां अभीष्टां ॥ ३१ ॥ वृत्रनाशे वृत्रना- शनिमित्ते ॥ ३२ – ३४ ॥ विक्रमान् पादविक्षेपां ॥ ३५ ॥ शुभमङ्गलाः मङ्गलानामपिमङ्गलाः । मङ्ग- लद्रव्याणामप्यतिशयदायकाइत्यर्थः ॥ ३६ ॥ शेषान् अक्षतानि | गन्धैश्च समालभ्य विलिप्य । “समालं- भोविलेपनं” इत्यमरः । सिद्धार्थी दृष्टफलां | विशल्य- करणींच अन्तर्गतशल्यनिर्गमनकारिणींच । ओषधीं मूलिकां | मत्रैरभिमत्र्य रक्षांचकार । रक्षाहेतुत्वेनह स्वस्त्ययनक्रियाप्रतिपादकमन्त्रानित्यर्थः स्तेबबन्धेत्यर्थः । पुनर्जजापच ॥ ३७–३८ 11 शि० उपस्पर्शनकाले अस्पृश्य स्पर्शनसमये । अभ्यादयः ऋषिमुखच्युताः महात्मोपदिष्टाः मन्त्राश्चत्वांपान्तु ॥ २४ ॥ ति० भूतकर्तृ ब्रह्म जगत्कारणं ब्रह्मेत्यर्थः ॥ २५ ॥ सत्य० सर्षपान् श्वेतसर्षपान् ॥ २८ ॥ ति० बाह्यंबलिं होमस्थानाद्बहिर्भूतंलो- कपालादिबलिं ॥ २९ ॥ ति० स्वस्तिवाच्यं स्वस्तिवाचनमुद्दिश्य | मध्वादिभिरुपलक्षितानूद्विजान्कृत्वा ॥ ३० ॥ शि० यत् यादृशं मङ्गलंविजयइत्यर्थः । वृत्रनाशे वृत्रासुरवधसमये । सर्वदेवनमस्कृते सहस्राक्षे इन्द्रे | समभवत् । तादृशंमङ्गलं तेभवतु ॥ ३२ ॥ सत्य० शेषाः निजनिर्माल्यानि । “ प्रसाद निज निर्माल्यवनेशेषाचकीर्तिता " इतिविश्वः ॥ ३७ ॥ शि० सुसिद्धार्थी सुसिद्धःपरीक्षितः अर्थोयस्यास्तां । रिपुबाणभेदनकर्त्रीत्यन्वर्थसंज्ञावतीमित्यर्थः । विशल्यकरणीं ओषधिं ॥ ३८ ॥ यनक्रिया: [ पा० ] १ ङ. छ. झ. ट. मुख्यच्युताः २ ङ. छ. झ. भूतकर्तृ ञ ट भूतकर्ता. ३ ख. ङ. च. छ. झ ञ. ट. स्तेतु. ४ घ. माश्रितम्. ५ क ख ग घ - ट. श्चानुरूपाभिः ६ क – घ. ज. समुपाधाय. ७ ज. विधिवत् ८ छ. झ ट ठ. समिधञ्चैव. ९ च. झ ञ. वाच्यं. १० क – घ. च – ट. क्रियाम्. ११ ग घ. ज. रम्यां. १२ क- घ च – ट. त्रिविक्रमान्. १३ च. छ. झ ञ ट रतुल. १५ ज झ श्चताः. १६ क. ख. च. छ. झ ञ ट. शुभमङ्गलम्. ग. ज. तवकानने १७ छ. झ. शेषाच १८ च, झ ञ. ट. औषधींचसुसिद्धार्थी. क. ओषधीश्चापिसिद्धार्थाः ग. औषधं चापिसिद्धार्थ, १४ झ. ट. ऋषयः. सर्गः २५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । उवाचातिप्रहृष्टेव सा दुःखवशवर्तिनी || वाङ्मात्रेण न भावेन वाचाऽसंसज्जमानया ॥ ३९ ॥ आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी ॥ अवदत्पुत्र सिंद्धार्थो गच्छ राम यथासुखम् ||४०|| अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् || पश्यामि त्वां सुखं वत्स सुस्थितं राजवर्त्मनि ॥ ४१ ॥

  • प्रनष्टदुःखसङ्कल्पा हर्षविद्योतितानना || द्रक्ष्यामि त्वां वनात्प्राप्तं पूर्णचन्द्रमिवोदितम् ॥ ४२ ॥

भद्रासनगत राम वनवासादिहागतम् || द्रक्ष्यामि चैं पुनस्त्वां तु तीर्णवन्तं पितुर्वचः ॥ ४३ ॥ मङ्गलैरूपसंपन्नो वनवासादिहागतः ॥ वैध्वा मम च नित्यं त्वं कामान्संवर्ध यांहि भो ॥ ४४ ॥ मयाऽचिंता देवेंगणाः शिवादयो महर्षयो भूतमहासुरोरगाः ॥ अभिप्रयातस्य वनं चिराय ते हितोनि काङ्क्षन्तु दिशश्च राघव ॥ ४५ ॥ तीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि ॥ प्रदक्षिणं " चैव चकार राघवं पुनः पुनश्चापि निपीडये सखजे ॥ ४६ ॥ तथा तु देव्या स कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः ।। जगाम सीतानिलयं महायशास्स राघवः प्रज्वलितः या श्रिया ॥ ४७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥ अतिप्रहृष्टेव दुःखवशवर्तिन्यपिपुत्रमुखोल्लासार्थमति- | याः । कामान् काम्यमानवस्त्राभरणादीनि ।।४४-४५।। तदाकौसल्योक्तस्यवाचामगोचरत्वादाह — इतीवेत्या - दि । इतीव एवंविधमित्यर्थः । प्रदक्षिणं अनुकूलं । रक्षामितियावतू ॥ ४६ || निपीड्य निपीडनपूर्व- कमभिवाद्येत्यर्थः । स्वया स्वतःसिद्धया ॥ ४७ ।। संतुष्टेवभावयन्तीत्यर्थः।असंसज्जमा नया स्खलन्त्येत्यर्थः || ३९|| केनप्रकारेणोवाचेत्यत्राह – आनम्येति । आन- म्य आनमय्य । सिद्धार्थः सिद्धप्रयोजनः । गच्छेत्यत्रेति- करणंद्रष्टव्यम् ॥ ४० ॥ सर्वसिद्धार्थं सिद्धसर्वप्रयोज- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे नं । पश्यामि द्रक्ष्यामि ॥ ४१ ॥ प्रनष्टदुःखसङ्कल्पा पीतांबराख्याने अयोध्याकाण्डव्याख्याने पञ्चविंशः सङ्कल्पःमानसंकर्म। वनेरामस्य किंभविष्यतीतिचिन्ता- सर्गः ॥ २५ ॥ त्मकइत्यर्थः ॥ ४२~~४३ ॥ वध्वाः सुषायाः सीता- ति० उवाचापि मन्त्रानितिशेषः । जपोत्तरंस्पष्टमपिमन्त्रानुच्चारयामासेत्यर्थः । एतच्चतन्मन्त्रार्थानुसंधाने नराम स्यहृत्प्रसादार्थ । संसज्जमानया आन्तरखेद्गद्गदया ॥ ३९ ॥ ती० मङ्गलै: राजोचितवस्त्राभरणादिभिः । संवर्ध संवर्धय | शिo संवर्ध अनुदात्ते- त्त्वप्रयुक्तात्मनेपदस्यानित्यत्वात्परस्मैपदम् ॥ ४४ ॥ ती० रक्षार्थमेवपुत्रस्यप्रदक्षिणम् ॥ ४६ ॥ ति० तयाश्रिया मातृकृतम- ङ्गलजशोभया ॥ ४७ ॥ इतिपञ्चविंशस्सर्गः ॥ २५ ॥ [ पा० ] १ क – घ. ज. उवाचाभि. च. छ. झ ञ ट उवाचापि २ छ. झ. ट. मिष्टार्थो. ३ ख. त्वांकदा. क. त्वामहं . ४ छ. झ. ट. संधितं. ५ ञ. च. वर्त्मसु. * ४२ ४३ एतच्छ्रोकद्वयं झ. ट. उ. पुस्तकेषुनदृश्यते ६ क. ख. च. अ. भद्रंभद्रासनगतं. ७ घ. च. लांमुहुः पुत्र. क. त्वामहंवत्स. ख. ग. ज. त्वामहंपुत्र. ८ ख. रभिसंपन्नो. ९ घ. च. स. न. ट. वध्वाश्चमम. च. तथाचमम. ग. वध्वाचमम. १० क. च. यप्रभो. ग. घ. यामिभो. ख. यखभो. झ. ट. याहिभोः . ११ च. झ. ञ. ट. भूतगणाः सुरोरगाः १२ ग. घ. हितानिकुर्वन्तु. ज. हितायकुर्वन्तु. क. च. हितायकाङ्क्षन्तु १३ च. छ. झ ञ ट. अतीव. १४ च. छ. झ ञ. चापि १५ छ. झ ञ. ट. निरीक्ष्य १६ च. छ. ञ ट तथाहि. ज. तथास. घ. यथाच. क. ग. तथाच. झ. तयाहि १७ क. ख. ग. च - ट. देव्याच. घ. देव्यासु. १८ च. स्तथाश्रिया. छ. झ ञ ट स्तयाश्रिया. क. ख. श्रियाखया. वा. रा. ४८ १२२ श्रीमद्वाल्मीकिरामायणम् । षत्रिंशः सर्गः ॥ २६ ॥ श्रीरामस्ययौवराज्याभिषेकविघ्नमजानन्त्यासीतया हर्षेणदेवताराधनपूर्वकंतदागमनप्रतीक्षणम् ॥ १॥ तथाऽभिषेक विघ्नसंजा- सलज्जयामुखावन मनेनगृहंम विष्टस्य रामस्य मुखवैवर्ण्यपश्यन्त्यातयारामंप्रतिसविलापंतत्कारणप्रश्नः ॥ २॥ श्रीरामेणजानकींप्रति- स्वमुखवैवर्ण्यस्यकारणनिवेदनेनस्ववनवासस्थावधिनिवेदन पूर्वकंतावत्कालंदशरथादि सेवाया भरतानुवर्तनस्यचविधानम् ॥ ३॥ अभिवद्य च कौसल्यां रामः संप्रस्थितो वनम् ॥ कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ १ ॥ विराजयत्राजसुतो राजमार्ग नरैर्वृतम् || हृदयान्याममन्थेव जनस्य गुणवत्तया ॥ २॥ वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी || तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥ ३ ॥ देवकार्य स्वयं कृत्वा कृतज्ञा हृष्टचेतना || अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते ॥ ४ ॥ प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् || ग्रहृष्टजनसंपूर्ण हिया किञ्चिदवाङ्मुखः ॥ ५ ॥ अथ सीता समुत्पत्य वेपमाना च तं पतिम् || अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम् ॥ ६ ॥ तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् ॥ तं शोकं राघवः सोढुं ततो विवृततां गतः ॥७॥ विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् || आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो ॥ ८ ॥ अद्य बार्हस्पतः श्रीमानुक्तः पुष्यो नु राघव || प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः ॥ ९ ॥ [ अयोध्याकाण्डम् २ एवंमातरमनुमान्यसीतामनुमानयितुंनिर्गच्छति । त्यपेक्षयास्थितवतीत्यर्थः ॥ ४ ॥ हिया गृहालङ्का- अभिवाद्येत्यादिश्लोकद्वयमेकंवाक्यम् । वनंसंप्रस्थितः रजनहर्षजया ॥ ५ ॥ समुत्पत्य स्वासनादुत्थाय । वनंगन्तुंप्रवृत्तः । धर्मिष्ठे अतिशयितधर्मे ॥ १ ॥ वेपमाना भर्तुर्विगतहर्षत्वावाङ्मुखत्वादिदर्शनात्कंपमा- आममन्थेव विलोडयामासेत्यर्थः । गुणवत्तया पूर्व- नेत्यर्थः ॥ ॥ ततः सोढुमशक्तत्वादेव । विवृततां भाषीप्रियवादीचेत्यायुक्तगुणविशिष्टतया ॥ २ ॥ त- व्यक्तदुःखतां । एतावत्पर्यन्तंशोकलेशहीनस्यरामस्ये- त्सर्वे अभिषेक विघातादिकं । तपस्विनी रामाभिषेकार्थ- दानींशोकाविर्भाव: सीतायाभाविदुः खस्मरणेनेतिबो- • व्रतोपवासादिनियम विशिष्टा । यौवराज्याभिषेचनं ध्यम् ॥ ७ ॥ प्रस्विन्नं हस्तगतराज्यस्यान्यगामित्वं वर्ततइतिशेषः ॥ ३ ॥ देवकार्य देवपूजां | कृतज्ञा अ- स्ववनप्रव्राजनंचकथमस्यैनिवेदयिष्यामीतिशोकेनप्र- भिषिक्तभर्तृविषयेपट्टमहिषीभिः गन्धपुष्पादिनाकृतपा- स्वेदः । अमर्षणं संजातदु: खनियन्तुमशक्तं । इदानीं दार्चनादिसमाचारज्ञेत्यर्थ: । हृष्टचेतना हृष्टमनस्का । हर्षकाले । इदं दौस्थ्यम् || ८ || बार्हस्पतः बृहस्पतिदै - राजधर्माणाभिज्ञा अभिषिक्तराजासाधारणलक्ष- वत्यः । उक्तःअभिषेकार्हत्वेनविहितः । युक्तइतिपाठेअ- णांनिश्वेतच्छत्रचामरपुरस्कृतभद्रासनादीनिज्ञातवती । भिषेकार्हः । श्रीमान् कर्मारब्धवतांत्रीकरः । पुष्यः प्रतीक्षतेस्म उक्तलक्षणविशिष्टोभर्ताकदासमागमिष्यती- पुष्यनक्षत्रं | अद्येति ब्राह्मणैः प्रोच्यतेनु प्रोच्यतेख- सत्य धर्मिष्ठे पितृवचनपरिपालनरूपे ॥ १ ॥ शि० तपस्विनी सर्वविषयक नित्यज्ञान विशिष्टा । वैदेही तत्सर्वे सवृत्तगमनं शुश्राव । तत् वनगमनमेव । तस्याहृदि आसीदितिशेषः । अतएवराज्याभिषेचनं हृदिनासीत् || ३ || शि० कृतज्ञा देवादिप्रार्थ- नावेदित्री ॥ ४ ॥ ति० हिया सीतायैकथमिदमन्याय्यंस्वमातापितृकृतंकथयामीतिलज्जया | सत्य० हिया अभिषेकार्थेसन्नद्ध- स्यारण्यंप्रत्युयुंक्तत्वाल्लज्जयेत्यर्थः । शि० हिया पित्राद्याज्ञापनमन्तराइमांकथंसहनेष्यामी तिलज्जया । अवाङ्मुखः नवाक् वचनं यस्मिं स्तत्मुखंयस्यसरामः ॥५॥ ती० विवृततां व्यक्तदुःखतां । गतः प्राप्तइत्यर्थः । मयिवनंग तेसति अदुःखार्हासीतादुःखेनकथंकालं- नयिष्यतीतिधिया संजातदुःखोऽभूदित्यर्थः । “व्यसनेषुमनुष्याणांभृशंभवतिदुःखितः" इत्युक्तेः । ति० यद्वा सरामोविवृताभिप्रा- यंगतः। शुद्धमुक्तखभावोपिमायाख्यप्रकृत्यवतारसीतासांनिध्यादुद्बुद्ध विक्षेपशक्तिरिवजातंइत्यर्थः । अनेनहिनाट्येन प्रियायाअग्रेनकिं- चित्पुंसोगोप्यमितिलोकव्यवहारोदर्शितः | सत्य० सःशोकः विवृततांव्यक्ततांगतः ॥ ७ ॥ ती० युक्तः चन्द्रेणेतिशेषः । सत्य० [ पा० ] १ क – घ. च. ञ. वायतु. २ घ. राज्येऽभि. ३ क – घ. च – ट. स्मसा. ४ झ. पुत्रीप्रतीक्षती. क. पुत्रं प्रतीक्षती. ५ क. ग. घ. च - ट. खवेश्म. ६ क. घ. ज. बार्हस्पत्यः. ७ क. छ. झ. अ. न्युक्तः पुष्येण.

सर्गः २६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । न ते शतशलाकेन जलफेननिभेन च ॥ आवृतं वदनं वल्गु छेत्रेणापि विराजते ॥ १० ॥ व्यजनाभ्यां च मुख्याभ्यां शतपत्रेनिभेक्षणम् || चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥ ११ ॥ वाग्मिनो बन्दिनञ्चापि प्रहृष्टास्त्वां नरर्षभ ॥ स्तुवन्तो नात्र दृश्यन्ते मङ्गलैः सूतमागधाः ॥ १२ ॥ न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः ॥ मूर्ध्नि मूर्धाभिषिक्तस्य देति स विधानतः ॥ १३॥ न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याच भूषिताः ॥ अनुवजितुमिच्छन्ति पौरजानपदास्तथा ॥ १४ ॥ चतुर्भिर्वैगसंपन्नैर्हयैः काञ्चनभूषितैः ॥ मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः ॥ १५ ॥ न हस्ती चाग्रतः 'श्रीमांस्तव लक्षणपूजितः ॥ प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः ॥ १६ ॥ न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन || भद्रासनं पुरस्कृत्य यातं वीरपुरस्कृतम् ॥ १७ ॥ अभिषेको यथा सज्जः किर्मिंदानीमिदं तव || अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ १८ ॥ इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः || सीते तत्रभवांस्तात : प्रवाजयति मां वनम् ॥ १९ ॥ कुले महति संभूते धर्मज्ञे धर्मचारिणि ॥ शृणु जानकि येनेदं क्रमेणाभ्यागतं मम ॥ २० ॥ राज्ञा सत्यप्रतिज्ञेन पित्रों दशरथेन च ॥ कैकेय्यै मैम मात्रे तु पुरा दत्तौ महावरौ ॥ २१ ॥ तयाऽद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते ॥ प्रचोदितः ससमयो धर्मेण प्रतिनिर्जितः ॥ २२ ॥ १२३ ल्वित्यर्थः । अन्वितिच्छित्त्वाअनुप्रोच्यतइतिवासंबन्धः | कृष्णमेघयुक्तगिरिप्रभः । उभयोरुपमानत्वेवैषम्याप- ॥ ९ ॥ शतंशलाकायस्यतेन । स्थलस्थत्वेनमालिन्यं त्तिः ॥ १६ ॥ वीरपुरस्कृतंभद्रासनंपुरस्कृत्य तेयातं व्यावर्तयितुंजलपदं । वल्गु सुन्दरं । आवृतंसन्नविरा- गमनं । नपश्यामीत्यन्वयः ॥ १७ ॥ यथाअभिषेकः जतइतिसंबन्धः ॥ १० ॥ व्यजनाभ्यां वालव्यजना- सज्जः सन्नद्धः । इदानींतथैवेत्यर्थः । तवापूर्वोमुखव- भ्यां । शतपत्रं पद्मम् ॥११॥ वन्दिनः स्तुतिपाठका: । र्णोदृश्यते । प्रहर्षश्चनलक्ष्यते । किमिदमितिसंबन्धः “ वन्दिनःस्तुतिपाठकाः ” इत्यमरः । मङ्गलैः मङ्ग- ||१८|| विलपन्तीं विविधंलपन्तीं । तत्रभवान्पूज्यः । लवचनैः । सूताः पुरावृत्तकथाशंसिनः । मागधा: “तत्रभवानत्रभवानितिशब्दोवैप्रयुज्यतेपूज्ये” इतिह- वंशशंसकाः ॥ १२ ॥ क्षौद्रं मधु । मूर्ध्निनदधतिस्म लायुधः । प्रव्राजयतीत्यनन्तरमितीतिशेषः॥१९॥ म- नाभिषिञ्चन्तिस्मेत्यर्थः ।। १३ । प्रकृतयः अमात्या- हतोप्रियस्यश्रवणेसीतायाः किंभविष्यतीतिभयात्चित्त- दयः । श्रेणीमुख्याः वीथीप्रधानाः ॥ १४ ॥ पुष्य- दाढर्यार्थविविधगुणकीर्तनेनसंबोधयति — कुलइत्यादि। रथः उत्सवायकल्पितोरथइत्यर्थ: । “असौपुष्यरथच - इदं प्रव्राजनं । येनक्रमेण येनमार्गेण || २० – २१ ॥ क्रयानंनसमराययत् " इत्यमरः । सहिराज्ञामग्रतो अद्यनृपोद्यतेममाभिषेकेसजेसति प्रचोदितः पूर्वदत्तं नीयतेकेवलंसंभ्रमाय ।। १५ ॥ कृष्णमेघगिरिप्रभः | वरद्वयंदेहीतिप्रकर्षेणप्रेरितः। ससमयः त्वदपेक्षितंकरि- युक्तः शोभनइत्यनुप्रोच्यते ॥ ९ ॥ शि० मुख्याभ्यां चक्रवर्त्यसाधारणाभ्यां ॥ ११ ॥ स० मूर्धाभिषिक्तस्य शिरस्त्रातस्य । राज्याभिषेकस्याद्याप्यभावादितिबोध्यम् ॥ १३ ॥ ति० श्रेणीमुख्या: परिषन्मुख्याः । सर्वत्रतत्कुतइतिशेषः ॥ १४ ॥ ति० पुष्प- रथः प्रचुरपुष्पभूषितरथविशेषः ॥ १५ ॥ ती० कृष्णमेघप्रभोगिरिप्रभश्च ॥ १६ ॥ ति० भद्रासनंपुरस्कृत्ययान्तं ते पुरस्सरं अ प्रगंसेवकं । नपश्यामि ॥ १७ ॥ ती० यदा यस्मात् ॥ १८ ॥ शि० विलपन्तीं विविधंपृच्छन्तीं ॥ १९ ॥ शि० वरेमहत्त्वंत्व- निवार्यत्वेन ॥ २१ ॥ ति० ससमयः प्राचीनोवरसंकेतः । प्रचोदितः प्रवर्तितः ॥ २२ ॥ [ पा० ] १ क. ख. घ. छ. झ. ज. च्छत्रेणाभि. २ ग. च. ज. निभेक्षण. ३ क. ग. च. ट. नाय. ४ क. ख. घ. मूर्धावसिक्तस्य. ५ क. ख. ग. च. छ. झ. ञ. ट. ददति. ६ ख ग घ. वा. ञ. ट. भूषणैः. ९ झ॰ ट. ठ. पुष्यरथः १० च. छ. झ ञ ट श्रीमान्सर्व. ज-ट. यान्तं. १३ ख. घ. च - झ. ट. पुरस्सरम्. १४ क. ग. घ. च - ट. यदा. १५ ख. मिदानीमयं. क. मिदानीं ७ ख भूषितम्० ८ क–घ. च. छ. झ. ११ च. छ. प्रियदर्शनम् १२ क. ख. च. तवानध. १६ ट. क्रमेणाय. च. झ. अ. क्रमेणाया. १७ ठ. स्वयं. १८ च. छ. झ. ष. ट. वै. घ. ज. मे. १९ठ. ममपिन्नातु, ख ग घ. ज. प्रीतमनसा २० घ. प्रबोधितः, १२४ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया ॥ पित्रा मे भरतश्चापि यौवराज्ये नियोजितः ॥ २३ ॥ सोहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ॥ भरतस्य समीपे तु नाहं कथ्यः कदाचन ॥ २४ ॥ ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ॥ तस्मान्न ते गुणा: कैथ्या भरतस्याग्रतो मम ॥ २५ ॥ नापि त्वं तेन भर्तव्या विशेषेण कदाचन ॥ अनुकूलतया शक्यं समीपे त्वस्य वर्तितुम् ॥ २६ ॥ तस्मै दत्तं नृपतिना यौवराज्यं सनातनम् || स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥ २७ ॥ अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् ॥ वनमद्यैव यास्यामि स्थिरा भव मनस्विनी ॥ २८ ॥ याते च मयि कल्याणि वनं मुनिनिषेवितम् || व्रतोपवासपरया भवितव्यं त्वयाऽनघे ॥ २९ ॥ काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि ॥ वन्दितव्यो दशरथः पिता मम 'नरेश्वरः ॥ ३० ॥ माता च मम कौसल्या वृद्धा संतापकर्शिता || धर्ममेवाग्रतः कृत्वा त्वत्तः संमानमर्हति ॥ ३१ ॥ वन्दितव्यश्च ते नित्यं यः शेषा मम मातरः ॥ स्नेहप्रणयसंभोगैः समा हि मम मातरः ॥ ३२ ॥ भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः ॥ त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ ३३ ॥ प्यामीतिकृतशपथइत्यर्थ: । " समयाः शपथाचारका | तआह - तस्माइति । नृपतिना दशरथेन ॥ २७ ॥ लसिद्धान्तसंविदः ” इत्यमरः । धर्मेणप्रतिनिर्जितः गुरोः दशरथस्य । स्थिराभव मयिस्थिरानुरागाभवे- कर्तृभूतधर्मेणस्वायत्तीकृतइत्यर्थः ॥ २२ ॥ ततः किमि त्यर्थः । तत्रहेतुर्मनस्विनीति । दृढमनस्केत्यर्थः त्यत्राह – चतुर्दशेति । मया पितृचोदितेनेत्यर्थः ||२३|| || २८ – २९ ॥ काल्यं अहर्मुखे । “प्रत्यूषोहर्मुखं सीताहृदयंज्ञातुंबुद्ध्युपदेशेनप्रणयरोषमुत्पादयन्नाह – काल्यं" इत्यमरः ॥ ३० ॥ धर्ममेवाग्रतः कृत्वा भरतस्येति । त्वयानकथ्य: नश्लाघनीयः । त्वत्प्रणामा- | स्थितायाइतिशेषः ॥ ३१ ॥ स्नेहः प्रीतिः । प्रणयः गमनदशायामितिशेषः ।। २४ – २५ ॥ तेन भरतेन | सौहृदं । “प्रणय: स्यात्परिचयेयाच्ञायांसौहृदेपिच” विशेषेणनभर्तव्या बन्धुसाधारण्येनभरणीयेत्यर्थः । अ- इतिवैजयन्ती । भोगः पालनं । “भोगोराज्येधने शनादिभरणंलक्ष्मणशत्रुघ्नभार्याभ्यांविशेषेणनकाङ्क्षणी- सौख्येपालनाभ्यवहारयोः" इतिवैजयन्ती । मयि यमितिभावः । अनुकूलतया स्वजनसाधारणतया । स्नेहादित्रयमविशेषेणकुर्वन्ति । अतस्तास्तुल्यतयाव- शक्यं योग्यम् ।। २६ || तदनुकूलाचरणंकिमर्थमित्य- | द्याइतिभावः ॥ ३२ ॥ भ्रातृपुत्रसमौ भ्रात्रापुत्रेण ति० यौवराज्येनियोजितः । मयेतिशेषः । ज्येष्ठानुज्ञांविनातस्यतल्लाभासंभवात् । शि० यौवराज्ये यौवराज्यसदृशे पालने इत्यर्थः ॥ २३ ॥ शि० तेन मत्प्रव्रजनेनहेतुना । भरतस्यसमीपेकदाचनसमयेअहंकथ्यः श्लाघनीयः । मद्गुणवर्णनंकर्तव्यमि- त्यर्थः । तेनमद्वियोगजनितातिदुःखं भरतस्यनभविष्यतीतिसूचितम् । तेनरामगुणानांसर्वतापंशाम कवंव्याञ्जितम् ॥ २४ ॥ शि० ननुप्राप्ताधिकारत्वाद्भरतोपिप्रशंसनीय इत्यत आह - ऋद्धीति । ममऋद्धियुक्ताः मत्प्रसादप्राप्तैश्वर्याः पुरुषाः । परस्तवं स्वकीया - ति॑िस्तु॒तं । नसहन्ते । तस्माद्धेतोर्भरतस्यगुणाअग्रतः भरतसमीपे । नकथ्याः नश्लाघनीयाः ॥ २५ ॥ ति० "अहंतेनानुवक्तव्यो- विशेषेणकदाचन" इतिप्राचीनः पाठः कतकेनदर्शितः । अहं अस्मत्स्वरूपं । ते त्वया । विशेषेण विशिष्य । कदाचन कदापि | नानुवक्तव्यः सखीभिर्वार्ताप्रसङ्गेइतिशेषः । भरतस्याप्रतइत्यनुकर्षः । तत्रहेतुः – अनुकूलयतेति । मत्स्वरूपवर्णनंचतस्यप्रति- .कूलमितिभावः । नापित्वंतेनभर्तव्याविशेषेणकदाचन इत्याधुनिकपाठस्तुन तथाचमत्कारी । विशेषेणनभर्तव्या । किंतुबन्धुसाधार- ण्येनेत्यर्थेनुकूलतयेत्युत्तरार्धस्यतथोपयोगाभावात् ॥ २६ ॥ ती० काल्यं सर्वस्मिन्नप्युषसि ॥ ३० ॥ वि० माताचेति । वन्दि- तव्येतिशेषः । यतोगुरुजनवन्दनंकुलवधूनांधर्म एवेतिपुरस्कृत्यत्वत्तस्संमानमर्हतीतिसंबन्धः ॥ ३१ ॥ सत्य० मात्रेतिशेषः । वाक्यभेदान्नपुनरुक्तिः ॥ ३२ ॥ [ पा० ] १ क. ग. घ. ज. झ. ज. ट. ते. २ घ. बुद्धियुक्तापि. ज. बुद्धियुक्ताहि. ३ क. लाध्याः. ४ छ. झ. ट. अहंतेनानुवक्तव्यो ५ ख ग घ. च –ञ. तस्य. ६ छ. प्रतिज्ञांच ७ क. ख. च. छ. झ ञ. स्थिरीभवमनखिनि. ८ क- घ. ज. रतया. ९ छट. कल्यं. १० च. छ. झ ञ. जनेश्वरः ११ मममाताच. १२ क. च. ञ. स्त्वयानित्यं. ख. श्रयेनित्यं, ट. वतानित्यं. १३ ख. शेषाव. १४ क. ग. घ. च. ज. ञ, उभौभरत, ख, प्रियेभरत, 7 सर्गः २७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १२५ विप्रियं न च कर्तव्यं भरतस्य कदाचन ॥ स हि राजा प्रेभुश्चैव देशस्य च कुलस्य च ॥ ३४ ॥ आराधिता हि शीलेन प्रयत्नैचो पसेविताः ॥ राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥ ३५ ॥ [ स्पृशन्निव गजो हन्ति जिघ्रन्निव भुजंगमः ॥ मयन्निव नृपो हन्ति मानयन्निव दुर्जनः ] ॥३६॥ औरंसानपि पुत्रान्हि त्यजन्त्यहितकारिणः ॥ समर्थान् संप्रगृह्णन्ति जनानपि नराधिपाः ॥ ३७ ॥ सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी ॥ भरतस्य रता धर्मे सत्यव्रतपरायणा ॥ ३८ ॥ अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिव भामिनि || यथा व्यलीकं कुरुषे न कस्य चित्तथा त्वया कार्यमिदं वचो मम ॥ ३९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पशिः सर्गः ॥२६॥ सप्तविंशः सर्गः ॥ २७ ॥ श्रीरामेणायोध्यायामेववासंबोधितयासीतयातंप्रतिप्रणयकोपेनतद्वचनस्यजनापहास्यत्वकथनम् ॥ १ ॥ तथादशरथेन- रामस्थवनवासनिदेशेनैवस्वस्यापिनिदेशनिरूपयन्त्यातयारामंप्रतितद्विरहस्य दुस्सहत्वप्रतिपांदनेनवनंप्रतिस्वस्यापिसहनयन- प्रार्थना ॥ २ ॥ तु एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी | प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् ॥ १ ॥ किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम् ॥ त्वया यदपहास्यं मे श्रुत्वा नवरात्मज ॥ २ ॥ [ वीरोणां राजपुत्राणां शस्त्रास्त्रविदुषां नृप || अनर्हमयशस्यं च न श्रोतव्यं त्वैयेरितम् ] ॥ ३ ॥ आर्यपुत्र पिता माता आता पुत्रस्तथा स्नुषा || स्वानि पुण्यानि भुञ्जनाः स्वस्वं भाग्यमुपासते ॥४॥ चसमौ । प्राणैः प्राणेभ्यः ||३३|| राजत्वेष्यप्रभुत्वम- एवंरामायणपुरुषेषुरामकर्तव्यंसामान्यधर्मानुष्ठा- नियन्तृत्वंकस्यचित्संभवतीतितव्यावृत्त्यर्थप्रभुरित्युक्तं । नंदर्शितम् । अथसीतानुष्ठेयंपातिव्रत्यधर्मेसंक्षेपेणोपक्षि- देशपतेरकुलपतित्वदर्शनादाह – देशस्यचकुलस्य चेति पति – एवमुक्तेत्यादि । अप्रियवादिन्यपिप्रिया प्रिय- ॥ ३४ ॥ शीलेन अकुटिलवृत्त्या | प्रयत्नैः आलस्य- भाषणार्हा । तदुपरिप्रियवादिनी । तथाप्येवमुक्ता अ- त्यागादिभिः । विपर्यये शीलाद्यभावे || ३५ – ३६ ॥ प्रियमुक्ता | प्रणयादेव सौहृदादेव । नतुवैरात् । सं- जनान्ं अबन्धून् ॥ ३७॥ सत्यव्रतं अमोघव्रतं ||३८|| क्रुद्धा ॥ १ ॥ हेराम त्वया लघुतया ध्रुवं निश्चितम् । व्यलकं अप्रियं । कस्यचिदपिजनस्ययथाव्यलीकं अत्यन्तनि:सारमित्यर्थः । “ध्रुवोभभेदेक्लीबंतुनिश्चि नकुरुषे तथात्वयावर्तितव्यम् । इदंममवचश्चकार्यम् । तेशाश्वतेत्रिषु ” इत्यमरः । लघुत्वमेवाह – यदिति । अत्रैवस्थातव्यमितिममवचञ्चकार्यमिति । यद्वा यथाक- यद्वाक्यंश्रुत्वा मे स्त्रियाअपि । अपहास्यंभवति तद्वा- स्यचिदपिव्यलीकंनकुरुषे तथाइदमपिममवचस्त्वया क्यंभाषसे । किमिदं अयमपूर्वप्रकार : इतः पूर्वनदृष्ट- कार्यमित्यर्थः ॥ ३९ ॥ इति श्रीगोविन्दराजविरचिते चरः । नरवरात्मजेत्यनेनास्यासंभावितत्वमुच्यते । श्रीमद्रामायाणभूषणे पीतांबराख्याने अयोध्याकाण्ड- त्वामिहस्थाप्यवनंगमिष्यामीत्येतद्वचनमेतावत्पर्यन्तम- व्याख्याने षड्विंशः सर्गः ॥ २६ ॥ नुसृतायाः प्रणयधारायाः पन्थानंनारोहतीतिभावः ॥ २ – ३|| कथंममवाक्यस्यपरिहासास्पदत्वमित्यत्राह- " ति० यथाकस्यचिन्मद्वचसोव्यलीकं व्यलीकत्वं । अनृतत्वंनकुरुषेतथेदमपिमेवचः कार्ये अनुष्ठेयमित्यर्थः । वचसोऽनृतत्वकरणं चाननुष्ठानेभवति । शि० वनेमहत्त्वंत्वद्गमनायोग्यत्वेन ॥ ३९ ॥ इतिषशिस्सर्गः ॥ २६ ॥ शि० अध्रुवं अनिश्चितं | स० हेराम इदंकिंभाषसे । तन्मयिलघुतया लाघवनिमित्तेन | नवगौरवेण | ध्रुवं निश्चयः । कुतः [ पॉ० ] १ च. छ. झ ञ. ट. चन. २ च. छ. झ ञ. ट. चवैदेहि. ३ ख. घ. श्चापि ४ ग. घ. ज. कुप्यन्तिच. ५ अयं श्लोकः च ज ञ दृश्यते ६ छ. झ. औरस्यानपि. ७ च. ञ. प्रति. ८ क ख ग जनाधिपाः ९ ग, ज. भाष्यते, १० क, ग. च. छ. ट. वरोत्तम. ११ अयंश्लोकः च . दृश्यते. १२ ज त्वयोदितम्. 4} ९२६ श्रीमद्वाल्मीकि रामायणम् [ अयोध्याकाण्डम् २ भर्तुर्भाग्यं तु मार्यैका प्राप्नोति पुरुषर्षभ || अतश्चैवाहमांदिष्टा वने वस्तव्यमित्यपि ॥ ५॥ न पिता नात्मजो नात्मा न माता न सखीजनः ॥ इह प्रेत्यच नारीणां पतिरेको गतिः सदा ||६|| यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव || अग्रतस्ते गमिष्यामि मृगन्ती कुशकण्टकान् ॥ ७ ॥ ईर्ष्यारोपौ बेहिष्कृत्य भुक्तशेषमिवोदकम् || नय मां वीर विस्रब्धः पापं मयि न विद्यते ॥ ८ ॥ प्रासादायैर्विमानैर्वा वैहायसगतेन वा ॥ सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥ ९ ॥ आर्यपुत्रेति । भर्तारंप्रतिभार्यायाः संबोधनं आर्यपु | ति । अग्रतोगमनेहेतुमाह मृगन्ती मर्दयन्ती। मृदू- त्रेति । भर्तृसंबन्धिपित्रादयः स्वानिपुण्यानि स्वकृ- कुर्वन्तीत्यर्थः । कुशरूपकण्टकान् ॥ ७ ॥ पराति- तपुण्यफलानि । एतत् पापफलस्याप्युपलक्षणं । भु- शयाक्षमाईर्ष्या त्वदनुवर्तनेनचरितार्थेयंभविष्यतीत्ये- ञ्जानाः अनुभवन्तः । स्वस्वं स्वस्यैव फलप्रदं । भाग्यं वरूपा । अत्रैवसुखमाखेतिमयोक्तापिस्वयमनुगमि- शुभाशुभं कर्म । उपासते आचरन्ति । “भाग्यंकर्मशु- प्यामीतिब्रूतइतिरोषः । तौभुक्तशेषं शास्त्रनिषिद्धतयो- भाशुभं " इत्यमरः ||४|| पूर्वोक्ता: सर्वेस्वकीयकर्मफ- क्तमुदकमिव बहिष्कृत्य नि:शेषंनिरस्य । विस्रब्धः लान्यनुभवन्ति भर्तुरर्धशरीरभूताभार्या भर्तृकृतभाग्य- निःशङ्कःसन् । मांनय | वीरेत्यनेनस्त्रियमेकाकीकान्ता~ फलमेवानुभवतीत्याह — भर्तुरिति । भायैका भायैव रंकथंनयेयमितिशङ्कानकर्तव्येत्युक्तं । पापंमयिनवि- तु । भर्तुर्भाग्यंप्राप्नोति । सहाधिकृतत्वात् । यस्मादेवंत- द्यते भवद्वियोगेजीवनहेतुपापंन विद्यतइत्यर्थः । पापा- स्मादेवाहमपिवनेवस्तव्यमित्यादिष्टैवत्वदादेष्टृभिः ।न्तरस्यात्रप्रसक्त्यभावात् ॥८॥ प्रासादवासंविहाय आवयोःसहधर्मचारित्वात्त्वदा देशेनैवममाप्यादेशः सि- किमर्थवनवासंगच्छसीत्यत्राह – प्रासादामैरिति । प- द्धइतिभावः ॥ ५ ॥ एवंभर्तृसमानभाग्यत्वंस्वगमन- ञ्चम्यर्थेतृतीया । प्रासादायैः सार्वभौमवासप्रासा- हेतुरुक्तः तदेकगतिकत्वमपिगमनहेतुरित्याह – नेति । दाग्रेभ्य: । विमानैर्वा स्वर्लोकादिस्थितविमानाग्रेभ्य प्रेत्य परलोकइत्यर्थः ॥ ६ ॥ फलितार्थमाह – यदी - | वा । वैहायसगतेन अणिमाद्यष्टैश्वर्यसिद्धिसंपन्नोचि - + हेनरवरोत्तम यद्वाक्यंत्वयैवश्रुत्वाऽपहास्यंकिमन्यै रित्यन्वयः ॥ २ ॥ ती० अहमपिवनेवस्तव्यमित्यादिष्टैव तववनगमनादेशादेव “अर्धोवाएषआत्मनोयत्पत्नी” इत्युक्तप्रक्रियया त्वदर्घशरीरभूतायाममाप्यादेशइत्यर्थः ॥ ५ ॥ स० यद्वा इह लोके । नविद्यन्तेअरयोयेषांतेनारयः तेषांसाधूनां लंनकेवलंपिता अपितुआत्मजः । नकेवलमात्मजः किंतुआत्मा खामीचेत्यन्वयः । य- थोक्तं “मातारामः” इत्यादि ॥६॥ स० " पीतशेषंनचपिबेत्” इत्यादेर्यथापीतोच्छिष्टंजलादिबहिष्कार्ये तथेर्ष्यारोषौर्बहिष्कृत्यमांन- येत्यर्थः । यत्तुभुक्तभोगयात्वयाकिंप्रयोजनमित्यवतार्य यथादुष्प्रापपानीयकान्तारयायिनापीतशेषंकमण्डलुनिष्ठमुदकमवश्यंनेयमेवत- थाऽहमप्यवश्यंनेयैवेतितीर्थादिप्रलपनं तत्त्वस्मदुदाहृतप्रमाणपर्यालोचनया पीतशेषकमण्डलूदकस्येवदान्ति की भूतसीतायाअपि दोषित्वप्राप्त्याऽस्यार्थस्य पापंमयिन विद्यत इतिचरमचरणोक्तार्थविरुद्धत्वात् दुष्प्रापपानीय कान्तारयायिन उच्छिष्टोदकानयनेदुर्घटजी- वनववत् स्वरमणस्य रामस्यापिरामामन्तराऽऽरामगमनेतथात्व प्राप्तेश्चाल्पमतिजल्पनमितिकल्पयामः ॥ ८ ॥ ती० नित्यसंबन्धि. त्वादपिनाहंपरित्याज्येत्याह- प्रासादानैरिति । प्रासादामे स्थितिमता विमानैर्यानवतायोगबलात्केवलंवैहायसगतेन मत्वर्थीया जन्तः । वैहायसगतिमता । तथासर्वावस्थांगतेनापिभर्त्राभर्तृपादच्छायेवभर्त्रासहस्त्रीसर्वावस्थागताभवतीतिविशिष्यते विधीयते । ति० अतोपिमेवनगमनमेवोचितमित्याह । प्रासादामे स्थितापेक्षयेतिशेषः । विमानैर्वावैहायसगतेनवा आकाशगमनेनोपल- क्षिताणिमाद्यष्टसिद्ध्यपेक्षयेतिशेषः । सर्वावस्थागताभर्तुः । अपीतिशेषः । “विष्णोरभक्तिकावस्थासर्वावस्थेतिगीयते" इत्यभिधानात् । तांगतस्यअतएवआईषद्भर्तुः । भर्तु रित्यन्तमेकंपदं । अथवापृथक्पदेश्रुत्युक्तधर्माननुष्ठानरूपांतांगतापीतियोजना | सकलभर्तृधर्म- रहितस्यापिपत्युःपादच्छायापादसेवन मेवेतरधर्मा पक्षयास्त्रियाविशिष्यतेऽधिकंभवति । श्रुतिस्मृत्योस्सर्वपरित्यागेनभर्तृ सेवायाएव स्त्रीणांनित्यत्वबोधनादितिभावः | सत्य० प्रासादामैरित्याद्यासहयोगेतृतीया । वृद्धोयूनेतिनिर्देशात् । तथाचतैस्सहित स्यभर्तुर्या पादच्छायासर्वावस्थागता तस्यास्सकाशाद्विशिष्यते भार्येतिशेषः । अगृह्णानस्सर्वाङ्गच्छायांगृह्णानश्चपादच्छायांभार्यायाः पतिपादैक- सेवारतत्वंद्योतयति । वैहायसगतेनेतिभावेक्तः । यद्वाछायेत्यस्याऽऽवृत्तिः । तथाचभर्तुःपादच्छायाअविशिष्यतेभार्या । पादच्छा- यांयथाइदानींनेतव्याइदानींन नेतव्ये तिन विशिष्यतेतथाभार्यापिच्छायाप्रतिबिंबभूतेतिअविशिष्यते । “छायाप्रतिबिंबार्कयोषितोः । [पा० ] १ क. ख. घ. च. झ. अ. ट. नार्येका. छ. नारीवै. २ छ. मादिष्टा. ३ झ. ट. वात्मा. ४ छ. झ. ट. ईर्ष्यारोषं, ५ क. ग. घ. ज. परित्यज्य ६ च. ञ. पीत, ७ झ. प्रासादामे. सर्ग: २७] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १२७ अनुशिष्टाऽस्मि मात्रा च पित्रा च विविधाश्रयम् || नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया ॥१०॥ अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम् || नानामृगगणाकीर्ण शार्दूलवृकसेवितम् ॥ ११ ॥ सुखं वने निवत्स्यामि यथैव भवने पितुः || अचिन्तयन्ती त्रीँल्लोकांश्चिन्तयन्ती पतिव्रतम् ॥ १२ ॥ शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी || सह रंस्ये त्वग्रा वीर वनेषु मधुगन्धिषु ॥ १३ ॥ त्वं हि कर्तुं वने शक्तो राम संपरिपालनम् || अन्यस्यापि जैनस्येह किं पुनर्मम मानद ।। १४ ।। सह त्वया गमिष्यामि वनमद्य न संशयः ॥ नाहं शक्या महाभाग निवर्तयितुमुद्यता ॥ १५ ॥ फलमूलाशना नित्यं भविष्यामि न संशयः ॥ न ते दुःखं करिष्यामि निवसन्ती सह त्वया ॥ १६ ॥ [ अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि ] ॥ इच्छामि सरितः शैलान्पल्वलानि वॅनानि च ॥ द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता ॥ १७ ॥ हंसकारण्डवाकीर्णाः पद्मिनी: साधुपुष्पिताः ॥ इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता ॥ १८ ॥ अभिषेकं करिष्यामि तासु नित्यं यतव्रता || सह त्वया विशालाक्ष रंस्ये परमनन्दिनी ॥ १९ ॥ एवं वर्षसहस्राणां शतं वाऽहं त्वया सह || व्यतिक्रमं न वेत्स्यामि स्वैर्गोपि न हि मे मतः ॥ २० ॥ 66 "" तविहायस्संबन्धिगमनाद्वा । सर्वावस्थागता दुरवस्था- | सुखमिति । त्रीन्लोकान्अचिन्तयन्ती त्रैलोक्यैश्वर्य- पन्नापीत्यर्थ: । यद्वा सर्वावस्थासुगता अनुगतास्था- मण्यगणयन्तीत्यर्थः । पतिव्रतं पतिविषयंत्रतं । पति- यिनी । स्वरूपप्राप्तेतियावत् । पादच्छाया पादसेवा | शुश्रूषणमित्यर्थः ॥ १२ ॥ नियता नियमयुक्ता ब्रह्म- विशिष्यते अतिरिच्यते ॥ ९ ॥ उपदेशानुसारादपि चारिणी नियतेन्द्रियेत्यर्थ: । कामभोगवर्जितावा । .मयानुगन्तव्यमित्याह – अनुशिष्टेति । यथामयाभर्तृ- रंस्ये अपूर्वदर्शनेनसन्तुष्टा भविष्यामीत्यर्थः । मधुग- विषयेवर्तितव्यं तथामात्रा पित्राच विविधाश्रयं विवि - न्धिषु पुष्परसगन्धिषु । " मद्येपुष्परसेमधु" इतिवै- धप्रकारं । अनुशिष्टास्मि | संप्रति इदानीं । नवक्तव्या- जयन्ती ॥ १३-१४ ॥ उद्यता वनगमनोयुक्ता स्मि नशिक्षणीयास्मीतियावत् ॥ १० ॥ उपदेशफल- ॥ १५ ॥ दुःखं अशनपानाभ्यर्थनरूपम् ।। १६-१७॥ माह - अहमित्यादि । दुर्गत्वादि विशेषणविशिष्टम- कारण्डवाः जलकुक्कुटाः । मद्द्भुःकारण्डवःप्लवः पीत्यर्थः ॥ ११ ॥ दुःखावहेयं प्रवृत्तिरित्यत्राह - इत्यमरः ।। १८-१९ ॥ व्यतिक्रमं व्यतिक्रान्तं । चाविकल्पोपमानयोः” इतिचविश्वः ॥ ९ ॥ रामानु० मात्रापित्राच विविधाश्रयं विविधैर्वर्णैराश्रमिभिश्व आश्रीयतइति विविधा - श्रयं । श्रेयस्साघनत्वेनसर्वैरैनुष्ठेयं । आचारमितियावत् | अनुशिष्टास्मि सुशिक्षितास्मि । तस्माद्यथामयावर्तितव्यं आचरितव्यं । तथासंप्रतिनवक्तव्यास्मि पूर्वमेव सर्वविदितवत्यस्मीत्यर्थः । सत्य० मया रमया यथावर्तितव्यंतथामात्रापित्राप्यनुशिष्टास्मि । संप्रति इदानीं विविधाश्रयं भरतादिनानाश्रयमुद्दिश्य नवक्तव्या त्वयेतिशेषः ॥ १० ॥ सत्य० दुर्गदुःखेनगन्तुंयोग्यं | गन्तुमश- क्यंवा । "दुस्स्यात्कष्टनिषेधयोः" इत्यभिधानात् । नानामृगगणा कीर्ण शार्दूलादिविविधमृगमण्डितं । शार्दूलगण सेवितं तन्नामक- राक्षससंबन्धिगणसेवितं । “शार्दूलोराक्षसान्तरे” इतिविश्वः । शि० पुरुषवर्जितं भृत्यादिरहितंयथास्यात्तथा । गमिष्यामि ॥११॥ स० वनेषु जलेषुकाननेषुच | मधोः पुष्परसस्य अम्लान पुष्पस्येतियावत् । गन्धएष्वस्तीतिमधुगन्धीनिवनानितेषु । एतेन “गन्धस्येदुत्पूतिसुसुरभिभ्यः | अल्पाख्यायां” इतिसूत्रा विषयत्वात्कथमिकारइतिशङ्कानवकाशः ॥ १३ ॥ शि० अन्यस्य खनिरू- ● पितस्त्रीत्वादिधर्मर हितस्य ॥ सत्य हेराम त्वमन्यस्यापिपरिपालनकर्तुवनेशक्तः हेमानदराम ममपरिपालनेश तइतिकिमुवक्तव्यं । अतोत्रैववस्तव्यमिति मा नद ब्रूहिइत्यावृत्तेनान्वयः । माऽयं ॥ १४ ॥ ति० ननिवर्तयितुं शक्या न्यायप्राप्तानुगमनत्वात् । त्वच्छक्तिरूपत्वादितिगूढोभिप्रायः ॥ १५॥ स० सर्वत्रेत्येतदव्ययम् । संबुद्ध्यन्तपक्षेसर्वत्रायतइति वासर्वस्मात्रायतइतिवाव्युत्प- त्तिः । तथाद्येत्रायते: “आतोनुपसर्गेकः" इतिकः । द्वितीयेतु “सुपिस्थः" इत्यत्रयोग विभागात्कः ॥ १७ ॥ स० पादादित्वेपि ट साहं. क ख साहि ४ झ ट त्वयासदा. ७ घ. च. छ. झ. ब. ट. सरांसिच. ८ छ, १० ग. च. छ. झ ञ ट वापि ११ ख. [ पा० ] १ क. च. छ. झ. न. ट. गण. २ घ. जनस्यैव. ३ छ. झ ञ घ. च. ज. ल. त्वयांसह ५ इदमर्धेच. छं. झ ञ ट दृश्यते ६झ. परतः ट. वाह॑नित्यमनुव्रता. च. झ. तासुनित्यमनुव्रता ९ च - झ. ट. सहस्राणि. स्वर्गेपिन हिमेमतिः. ग. घ. च. ट खर्गोपिहिनमे. १२८ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ स्वर्गेsपि च विना वासो भविता यदि राघव ॥ त्वया मेम नरव्याघ्र नाहं तैमपि रोचये ॥ २१ अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम् || वैंने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संयता ॥ २२ ॥ अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम् || नयस्व मां साधु कुरुष्व याचनां नै ते मयाऽतो गुरुता भविष्यति ॥ २३ ॥ तथा ब्रुवाणामपि धर्मवत्सलो न च म सीतां नृवरो निनीषति || उवाच चैनां बहु संनिवर्तने वने निवासस्य च दुःखितां प्रति ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तविंशः सर्गः ॥ २७ ॥ अष्टाविंशः सर्गः ॥ २८ ॥ श्रीरामेणसीतांप्रतिवनस्यबहुदोषयुक्तत्वात्तद्वासस्यदुष्करत्वप्रतिपादनेन तदनुगमनानङ्गीकरणम् ॥ १ ॥ सं एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः ॥ न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥ १ ॥ सान्त्वयित्वा पुनस्तां तु बाष्पदूषितलोचनाम् ॥ निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥ २ ॥ सीते महाकुलीनाऽसि धर्मे च निरता सदा ॥ इहाचर स्वधर्म त्वं माँ यथा मनसः सुखम् ॥ ३ ॥ वर्षसहस्राणांशतमपिनवेत्स्यामिक्षण मिवनेष्यामि | | श्वितां त्वयावियुक्तत्वेमरणायनिश्चितामित्यर्थः । मांन किंपुनश्चतुर्दशसमाइतिभावः । स्वर्गोपिनहिमेमतः यस्व | परमार्थस्तुरावणगृहीतामपित्वय्येवासक्तचित्ता- त्वयाविनेतिशेषः ।। २० ॥ एतदेवविवृणोति — स्वर्गे- म् । अथवेण्युद्धथनेनमरणाय निश्चितां । हनुमत्प्रेषणा- पिचेति ॥ २१ ॥ मृगैः आयुतम् आसमन्तायुक्तम् । दिकमुखेननयस्व | याचनां देवकृतरावणवधाभ्यर्थ- मृगैः अयुतं नामिश्रितं । मिश्रितमित्यर्थः । “युमि नम् | साधुकुरुष्व | मयाकृतात् अतः अनुगमनात् । श्रणामिश्रणयोः ” इतिधातुः । अत्रेदमवधेयं । वने ते गुरुता भारः | नभविष्यति क्लेशोनभविष्यतीत्यर्थः मारीचोमृगोभविष्यति तत्प्रसङ्गेनावयोर्वियोग: स्यात् ॥ २३ ॥ धर्मवत्सलः कान्ताक्लेशासहिष्णुः । तत्रकोवापुनर्घटकः कथंत्वंतुमयाविनास्थातुंशक्तासी- निनीषति नेतुमिच्छति । बह्रितिक्रियाविशेषणम् । तिचिन्तयन्तंरामंप्रतिसीतासूचयति – वानरवारणैरि- संनिवर्तने संनिवर्तननिमित्तम् ॥ २४ ॥ इति श्रीगो- त्यादि । तथाहि मृगोमारीच: । वानरवारणैः वानर- विन्दराजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्या- श्रेष्ठैः सुग्रीवादिभिः । पुनर्वनग्रहणात्वनेपि अशोकव ने अयोध्याकाण्डव्याख्याने सप्तविंशः सर्ग ॥ २७ ॥ नेपि वत्स्यामि । पुनस्तवैवपादावुपसंगृह्य संयता नि- यताभविष्यामीति ॥ २२ ॥ अन्वयव्यतिरेकाभ्यां बनेनिवासस्यचदुःखितामित्युक्तंविवृणोति-सए- स्वानुरक्तेत्युच्यते । अतएव त्वयावियुक्तां मरणायनि- वमित्यादिना ॥ १ –२ || मायथामनसः सुखं मनसो- त्वेतिनैरङ्कुश्यादुक्तिः ॥ १९ ॥ शि० अविना सर्वरक्षकेण | त्वयाविना | स० विना परमात्मरूपिणा | नाहंरोचये | अव्ययं चैतत् । तेनरोचयइत्युपपन्नम् ॥ २१ ॥ शि० प्रथमार्धेअन्त्यपादेवर्णै कन्यूनताऽपूर्वच्छन्दोद्योतनाय । यद्यपिवारणैर्युत मितिभूषण- टीकाङ्कित पुस्तकेषुदृश्यतेतथापितत्पाठस्यटीकाऽस्पृष्टत्वादेवमुक्तम् ॥ २२ ॥ ति० निवर्तने निवर्तनरूपप्रयोजननिमित्तं | वनवास- स्यदुःखतां दुखजनकतांप्रति । सत् संभवत् । बहुहेतुजातमुवाचेत्यर्थः ॥ २४ ॥ इतिसप्तविंशस्सर्गः ॥ २७ ॥ स० बाष्पदूषितलोचनां बाष्पक्लिन्नकज्जलादियुक्तलोचनं ॥ २ ॥ ती० स्वधर्म स्खवाक्य परिग्रहप्रयोजनंख कुलधर्म । इहैव [ पा० ] १ च – झ. ट. विनानर, २ क. च-ट, तदपि ३ च – ट. वारणैश्च ४ ख. घ. ज. वनेपि. ५ ग. च. झ. अ. उ. संमता. क. सर्वदा ६ छ. झ. ट. नातोमयाते. ७ छ. झ. ट. वत्सलां. ८ घ. सीतां. ९ ख. छ. दुःखतां. १० क. एवंब्रुवन्तीं सीतांतु. ११ छ. झ ट ठ धर्मज्ञां. १२ क. ख. च. छ. झ ञ ट ततस्तां. १३ क. च. ज. निवर्तनार्थ. १४ छ. झ. ट. यथामे. ग. घ. च. ज. माकृथामनसोसुखम्. सर्गः २८ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १२९ सीते यथा त्वां वक्ष्यामि तथा कार्य त्वयाऽवले ॥ वने दोषा हि बहवो वैदतस्तान्निबोध मे ॥४॥ सीते विमुच्यतामेषा वनवासकृता मतिः ॥ बेहुदोषं हि कान्तारं वनमित्यभिधीयते ॥ ५ ॥ हितबुद्ध्या खलु वचो मैयैतदभिधीयते ॥ सदा सुखं न जानामि दुःखमेव सदा वनम् ॥ ६ ॥ गिरिनिर्झरसंभूता गिरिकैन्दरवासिनाम् || सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् ॥ ७ ॥ क्रीडमानाथ विस्रब्धा मत्ताः शून्ये महामृगाः ॥ दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥ ८ ॥ सग्रहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः ॥ मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ ९ ॥ लताकण्टंकसंकीर्णाः कुकवाकूपनादिताः || निरपाच सुंदुर्गाश्च मार्गा दुःखैमतो वनम् ॥ १० ॥ सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले || रात्रिषु श्रमखिन्नेन तसा दुःखतरं वनम् ॥ ११ ॥ अहोरात्रं च संतोषः कर्तव्यो नियतात्मना ॥ फलैर्वृक्षावपतितैः सीते 'दुःखमतो वनम् ॥ १२ ॥ उपवासश्च कर्तव्यो यथाप्राणेन मैथिलि || जटाभारश्च कर्तव्यो वल्कलांबरधारिणा ॥ १३ ॥ देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम् ॥ प्राप्तानामतिथीनां च नित्यशः प्रति॑िर्पूजनम् ॥ १४ ॥ यथासुखं भवतितथामाचरेत्यर्थः ॥ ३–४ ॥ ननिर्झरादयस्तेनैवमार्गेणगमिष्यामइत्यत्राह – लताइ- बहुदोषं अहिकण्टकादियुक्तत्वात् कान्तारं महा- ति । लताः पदाकर्षिण्यः । कण्टकाः पादवेधकाः । रण्यं । “महारण्येदुर्गपथेकान्तारंपुंनपुंसकं” इत्यमरः कृकवाकवो वनुकुक्कटाः । तैरुपनादिताः । तन्नादयुक्ता ॥ ५ ॥ हितबुद्ध्या नतुत्वद्भरणक्लेशेन ॥ ६ ॥ इत्यर्थः । तन्नादाअप्यश्रुतपूर्वत्वाद्भयावहाएव । निर- महावने विद्यमानान्दोषानाह– गिरिनिर्झरेत्यादि । पाः निर्गतजला: । “ऋक्पूरब्धूः" इत्यादिनासमासा- गिरिनिर्झरसंभूताः गिरिनिर्झरेषुप्रवृद्धाः । श्रोतुं तोप्रत्ययः ॥ १० ॥ भूतले नतुपर्यते । तत्रापिपर्ण- दुःखाः दुःखकराः । अतोवनंदुःखं दुःखकरम् || ७ || शय्यासु नतुमृदुतूलास्तरणेषु । तत्रापिस्वयंभग्नासु जी- शून्ये निर्मानुषेप्रदेशे । विस्रब्धाः निःशङ्काः सन्तः । र्णतयास्वयमेवपतितासु | रात्रिषु नत्वहस्सु | श्रमखि- ‘क्रीडमानाः क्रीडन्तः । अतएवमत्ताः महामृगाः नेन फलमूलाद्याहरणश्रमदुःखितेन । वनवासिनासु- सिंहशार्दूलादयः । अस्मान्दृष्ट्वाअपूर्वदर्शनात्सम- प्यते । अतोस्माभिरपितथास्वपितव्यमितिभावः भिवर्तन्ते हन्तुमभिमुखमागच्छेयुः ॥ ८ ॥ सग्रा- ॥ ११ ॥ अहोरात्रं सायंप्रातञ्च । वृक्षावपतितैः हाः सनक्राः पङ्कवत्यः बहुपङ्काः । मत्तैर्गजैरुपलक्षि- वृक्षात्स्वयंपतितैः फलैः । नियतात्मना नियतमनस्के- ताञ्च । अतएव दुस्तराः सरितःसन्ति । अतोदुःखतरं न । इतरानभिलाषिणेत्यर्थ: । वनवासिना संतोष: पूर्वोक्तदुःखसंमेलनातिशयेनदुःखवत् ॥ ९ ॥ यत्र | भोजनप्तिः । कर्तव्यः ॥ १२ ॥ यथाप्राणेन यथा- स्थित्वायथामनसस्सुखंभवति । स्वशत्तयनुसारेणेत्यर्थः । मा मामुद्दिश्यआचर ॥ ३ ॥ सत्य० वसतइतिपुंलिङ्गनिर्देशेन पुरुषस्यैव यदादुःखबाहुल्यंतदाकिमुत्रियाइतिसूचयति ॥ ४ ॥ ति० सीतेइतिकलत्रनामग्रहणमपिदुःखाकुलचित्तत्वनाटनेननदोषाय | स० कान्तायाअरंअरमणं असुखमितियावत् । यस्मिंस्तत्कान्तारमितिवनमभिधीयते । कुतः हियस्मात्बहुदोषं: बहुव्रीहिः । कान्तारंदु- स्साध्यमार्गमित्यर्थः । “ कान्तारंवर्त्मदुर्गमम् " इत्यमरः ॥ ५ ॥ शि० गिरिनिर्दरिवासिनां गिरिदरी निवसनशीलानांसिंहानां निनदाः दुःखाः दुःखप्रदाः । अतोवनंश्रोतुं प्रवृत्तजनस्येति दुःखं भवतीतिचशेषः ॥ ७ ॥ ती० गजैरपिदुस्तरास्सरितइतियोज- ना | ति० गजैरित्यस्ययुक्तमितिशेषः ॥ ९ ॥ ति० कृकवाकुर्वनकुक्कुटः | सरटइत्यन्ये | सत्य० कृकवाकुर्नीलकण्ठः। “कृक- वाकुर्मयूरेच ” इतिविश्वः ॥ १० ॥ शि० वनं अतः वनपर्यटनशीलस्य | दुःखम् ॥ ११ ॥ सत्य० यथाप्राणेन यथाबलम् । [ पा० ] १ झ ट ठ वसतः. २ ख. दोषंतु. ३ क. मयावैदेहिकथ्यते ४ ख. च. निर्झर. क. झ ञ ट निर्दर ५ ख. घोराः ६ क ख ग घ. च. ञ तथा ७ घ. धृष्टाः ८ क – घ. च. ज. ञ ट पकवत्यःसु. छ. झ. पकवत्यस्तु. ९ क. ग. र्नित्यंसीतेदुःखमतो. ज. र्नित्यमतोदुःखतरंनुकिम् १० क. ख. विनादिताः. ज. पवादिताः. ११ छ–ट. सुदु:- खाश्च १२ ज. दुर्ग. १३ घ. दुःखेन. १४ क. ग. छ. झ. ट. तस्माद्दुःखमतो. घ. सीतेदुःखमतो. १५ घ. वृक्षात्प्र. ज. वृक्षप्र. १६ ग. ज. दुःखतरं. १७ छ. झ. ट. धारणम्. १८ ग. घ. परिपूजनम्. वा. रा. ४९ श्रीमद्वाल्मीकिरामायणम् ।. [ अयोध्याकाण्डम् २ कार्यस्त्रिरभिषेकश्च कालेकाले च नित्यशः ॥ चरता नियमेनैव तस्माद्दुःखतरं वनम् ॥ १५ ॥ उपहारथ कर्तव्यः कुसुमैः स्वयमाहृतैः || आर्षेण विधिना वेद्यां बाले दुःखमतो वनम् ॥ १६ ॥ यथालब्धेन संतोषः कर्तव्यस्तेन मैथिलि |॥ यताहारैर्वनचरैर्नित्यं दुःखमतो वनम् ॥ १७ ॥ अतीव वातास्तिमिरं बुभुक्षा चात्र नित्यशः ॥ भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ १८ ॥ सरीसृपाश्च बहवो बहुरूपाश्च भामिनि ॥ चरन्ति पृथिवीं दंपत्तितो दुःखतरं वनम् ॥ १९ ॥ नदीनिलयनाः सँर्पा नदीकुटिलगामिनः ॥ तिष्ठन्त्यावृत्य पैन्थानं ततो दुःखतरं वनम् ॥ २०॥ पतङ्गा वृश्चिकाः कीटा दंशाच मशकै: सह || बाधन्ते नित्यमबले सर्वे दुःखमतो वनम् ॥ २१ ॥ द्रुमाः कण्टकिनश्चैव कुंशकाशाश्च भामिनि ॥ वने व्याकुलशखाग्रास्तेन दुःखतरं वनम् ॥ २२ ॥ कायक्लेशाच बहवो भंयानि विविधानि च ॥ अरण्यवासे वसतो दुःखमेव तैंतो वनम् ॥ २३ ॥ को लोभ विमोक्तव्य कर्तव्या तपसे मतिः ॥ न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम् ||२४|| तदलं ते वनं गत्वा क्षमं न हि वनं तव ॥ विमृशनिह पश्यामि बहुदोषैतरं वनम् ॥ २५ ॥ वनं तु नेतुं न कृता मतिस्तदा बभूव रामेण यदा महात्मना । न तस्य सीता वचनं चैंकार तत्ततोऽब्रवीद्राममिदं सुदुःखिता ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥ १३० शक्त्या ॥ १३-१४॥ त्रिरमिषेकञ्चनैककालइत्या- | का: । “दंशस्तुवनमक्षिका” इत्यमरः ॥ २१ ॥ ह-कालेकालइति । प्रातर्मध्याह्नसायाह्नेष्वित्यर्थः । कुशकाशयोः शाखाः कुशकाशपर्णान्येव ॥ २२ ॥ का- एतञ्चनकतिपयदिनेषु किंतुप्रतिदिनमित्याह – नित्यश यक्केशा: व्रतोपवासादयः । अरण्यवासे अरण्यरूप- इति ।। १५ ।। उपहारोबलि: । “उपहारोबलिर्मत:" वासस्थाने || २३ || भेतव्ये भयहेतुविषये प्रागुक्त- इतिहलायुधः । आर्षेण ऋषिप्रोक्तेन । विधिना कल्पेन सर्पादौ । नभेतव्यं भयंनकार्यम् ॥ २४ ॥ वनंगत्वाऽ ||१६|| यथालब्धेन यावल्लब्धेन । तेन फलादिनाआ- लमिति “अलंखल्वोः" इति निषेधार्थालमुपपदेक्त्वा । हारेण । संतोषः तृप्तिः।यताहारैः नियताहारैः ||१७|| नगन्तव्यमित्यर्थः ॥ २५ ॥ रामेणवनंनेतुंमतिर्यदान - अत्र वने । वाताञ्चातीव बहुला: । तिमिरंच रात्रिष्व - कृताबभूव तदा सीता तस्यवचनं नचकार नाङ्गीच- तीवास्ति । बुभुक्षाचांतीवभवति । भयानि पूर्वोक्तानि कार । इदंउत्तरसर्गेवक्ष्यमाणम् ॥ २६ ॥ इति श्रीगो- ॥ १८ ॥ सरीसृपाः गिरिसर्पा: । बहुरूपाः पृथुशरी- विन्दराजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्या- राः ॥ १९ ॥ नदीकुटिलगामिनः नदीवत्कुटिलगा- ने अयोध्याकाण्डव्याख्यानेऽष्टाविंशः सर्गः ॥ २८ ॥ मिनः ॥ २० ॥ पतङ्गाः शलभाः । दंशाः वनमक्षि- " ' तृतीयासप्तम्योर्बहुलं " इत्युचेर्नाम्भावः ॥ १३ ॥ ति० चरतां कालक्षेपंकुर्वतां ॥ १५ ॥ ती० आर्षेणविधिना वानप्रस्थो- चितविधानेन । आर्षोविधिसञ्छादिवृत्तिः । वेद्यामित्यनेनतत्करणदुःखंध्वनितम् ॥१६॥ ति० यथाहारैः यथालब्धाहारैः ॥ १७ ॥ ति० अबलेइत्यनेनतन्निवारणासामर्थ्यध्वनितम् ॥ २१ ॥ ती० व्याकुलशाखाः व्याकुलाग्राश्चेतिक्रमातूद्रुमकुशविशेषणम् ॥२२॥ ति० तान्दोषानिहस्थोपिपश्यामीव । अतोबहुदोषकरंवनं इतिब्रवीमीतिशेषः ॥ २५ ॥ इत्यष्टाविंशः सर्गः ॥ २८ ॥ [ पा० ] . १ क. च. छ. झ. ञ. ट. चरतां. २ च. छ. झ. ञ. ट. सीते. ३ ख. ग. च - ट. कर्तव्यःसंतोष. ग. घ. ज. कर्तव्यः संतोषस्तत्र. ४ छ ज झ यथाहारै. घ. यदाहारै ५ च - झ. ट. सीते. ६ छ. झ. न. ट. वातः ७ छ. झ. ट. चास्ति. ८ छ. झ. अतो. ९ छ. झ ट पथिते. १० च. सर्पास्ततो. क. ख. दर्पादतो. ११ घ. सर्वे. १२ ख - ट. पंथानमंतो. १३ घ. पतङ्गवृश्चिकाः १४ घ. पतगैः १५ घ च – झ. ट. कुशा: १६ च. शाखाद्याः १७ च. छ. झ, ञ. ट. मतो, १८ क.–घ. च―ट. सदा. १९ ग. घ. क्रोधमोहौ. २० च. छ. झ ञ ट दुःखंनित्य ख. घ. नियंदुःखतरं. २१ च. छ. झ. क्षेमं. २२ ज झ ट विमृशन्निव. २३ घ. ज. दोषमतो. च. झ ञ ट दोषकरं. २४ छ. झ. उ. र्यदा. ग. र्यथा. ज. स्तथा २५ छ. झ. ट. तदा. च. ज. यथा. क. महात्मनायदा. २६ क, च. ज. ञ. चकारसा. झ. चकारतं. सर्गः २९ ] श्रीमंगोविन्दराजीयव्याख्यासमलंकृतम् । एकोनत्रिंशः सर्गः ॥ २९ ॥ १३१ ईषदश्रुमुख्यासीतयारामंप्रतितदुक्तवनदोषाणांगुणत्वनिरूपण पूर्वकंस्वस्यपितृगृहवासकालेसामुद्रिकलक्षणविज्योद्विजेभ्यः कस्याश्चिमिक्षिण्याश्चसकाशाद्भाविवनवास श्रवणस्य तेनसहस्वस्यवनवासोत्कण्ठायाश्चनिवेदनम् ॥ १ ॥ तथा श्रीरामविरहम- सहमानयातयावनवासंप्रतिबहुविधंप्रार्थितेनापितेन तदनङ्गीकारेणैवतस्याः परिसान्त्वनम् ॥ २ ॥ एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता ॥ प्रसक्तामुखी मन्दमिदं वचनमब्रवीत् ॥ १ ॥ ये त्वया कीर्तिता दोषां वने वस्तव्यतां प्रति ॥ गुणानित्येव तान्विद्धि तव स्नेहपुरस्कृतान् ॥ २ ॥ मृगाः सिंहा गजाचैव शार्दूलाः शरभास्तथा ॥ पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥ ३ ॥ अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव ॥ रूपं दृष्ट्वाऽपैसपैयुर्भये सर्वे हि बिभ्यति ॥ ४ ॥ त्वया च सह गन्तव्यं मया गुरुजनाज्ञया || त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् ॥ ५ ॥ नै च मां त्वत्समीपँस्थामपि शक्नोति राघव || सुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा ॥ ६॥ पतिहीना तु या नारी नैं सा शक्ष्यति जीवितुम् || काममेवंविधं राम त्वया मम विदर्शितम् ॥ ७॥ ॥१॥वस्तव्यतां वासित्वं ।तान् दोषान् तवस्नेहपुरस्कृता- न्गुणानित्येवविद्धि पूर्वसर्गान्तेइदमित्युक्तावपिपुनरिमित्युक्तिर्विशेष- | वात्रामः । इयंत्वपसर्पेयुरितितत्परिजहार ॥ ३-४॥ णविशेषाभिधानार्था । प्रसक्ताश्रुमुखी ईषदश्रुमुखीत्यर्थः गुरुजनाज्ञया पित्रोराज्ञया । त्वयाचसहमयागन्तव्य- म् “ अर्धोवाएषआमनोयत्पत्नी " इतिश्रुत्युक्त प्रक्रिय- प्रेयसात्वयासहवर्तमानायाः मम याजायापत्योरेकात्मत्वावद्विषयादेशएवमद्विषयादे- कोकिलालापचन्दनमलयमारुतवत्सुखकरान्जानीही- शइत्यर्थः । त्वद्वियोगेनहेतुना । मे मया ॥ ५ ॥ अ त्यर्थः । अमुमर्थमुपरितनसर्गे कुशकाशेत्यादिश्लोकैर्विव- पिशब्दोभिन्नक्रमः । सुराणामीश्वरोपीत्यर्थः ॥ ६ ॥ रिष्यति ॥ २॥ शरभाः अष्टपाद्द्भृगाः । सृमराः गवयाः । यानारीपतिहीना पतिवियुक्ता | साजीवितुंनशक्ष्यती- भये भयहेतौ। अस्मान्दृष्ट्वा अभिमुखमायास्यन्तीत्युक्त- | त्येवंविधंत्वयाममकामं अत्यर्थ । विदर्शितं उपदिष्टं " " शि० प्रसक्ता पतिविषयकात्यनुरागविशिष्टा ॥ १ ॥ शि० येदोषास्त्वयाकीर्तिताः तान्गुणानेवविद्धि | इति यतः । तवस्नेह- पुरस्कृता वद्विषयक स्नेहमात्रदर्शनशीला | अहमस्मीतिशेषः । स० येदोषाइतीतिशब्दान्वयः । यथाश्रुतान्वयेतु इतिनानिपातेन कर्मणोन भिहितत्वरूपनिमित्ताभावाद्वितीयानस्यात् स्याचप्रथमा । तथाचमाघ : “क्रमादमुनारदइत्यबोधिसः” इति । अवस्तव्यंता- मितिच्छेदः । वस्तव्यंवासः भावेतव्यप्रत्ययः । नविद्यतेवस्तव्यंयेषांतेअवस्तव्याः तेषांभावस्तत्तातांप्रति अवनवासमुद्दिश्येत्यर्थः । एतेन नतलआधिक्यशङ्कानवकाशः । गुणान्विद्धि मांप्रतीतिशेषः । यतोऽहंतवस्त्रेहपुरस्कृता ॥ २ ॥ स० शरभादीनांपूर्वमभाषि- तत्वेपि भयजनकमात्रस्यकथनीयतयारामाभिप्रेतत्वेन कण्ठतोनुक्तानुवादोनदोषाय ॥ ३ ॥ स० अपसर्पेयुः पलायनपराभवेयुः । कुतः यस्मात् तव त्वत्तः । सर्वेबिभ्यति । “ भीषास्मात् ” इत्यादेः ॥ ४ ॥ ती० गुरुजनाज्ञया " इयंसीताममसुतासहधर्मच- रीतव । छायेवानुगतासदा " इत्येवंरूपयागुरुजनस्याज्ञया ॥ ५ ॥ स० अयीतिसंबोधनं ॥ ६ ॥ शि० पतिहींना पतिवियोग- विशिष्टानारी जीवितुंनशक्ष्यति । अतःहेराम एवंविधं त्वद्वियोगेपिस्थितिकारकं । ममकामं इच्छाविषयीभूतं वस्तु ननिदर्शितं | नकारउभयान्वयी । किंच एवंविधं सहगमननिवारकवचनं मम कामं कस्यसुखस्यअमोगमन॑यस्मात् दुःखदमित्यर्थः । निदर्शितं क- थितम् । किंच एवंविधं उक्त प्रकारकं । ममकामं मदिच्छाविषयीभूतंवस्तु । त्वयैवनिदार्शितं कौसल्याप्रार्थनासमयेउक्तम् । ति० केचित्तु एवंविधंवनवासदुःखंकामंत्वयाममदर्शितंयद्यपि तथापितादृशवने पतिहीना प्रबलभर्तृहीना । नजीवितुंशक्ष्यति नतुमादृशी प्रबलभर्तृकेतिअहंवनंयास्याम्येवेतिभावइत्याहुः । स० हेराम एवंविधंत्वयानिदर्शितं भरतमाश्रित्यवर्तस्वेत्यादि तत् कामं स्वेच्छा- नुसारेणैवोक्तं । कुतः पतिहीनायानारीसाजीवितुंनहिशक्ष्यतीति । यद्वा कामं एवंविधंजातंभरतत्वेन जातंआश्रयेतियदुक्तं तत् अम- [ पा० ] १ ख. तान्मन्ये २ छ. झ ट पुरस्कृता. ३ क. च. छ. झ ञ ट चमराः. ४ क. ख. घ. च. ञ. प्रसर्पेयुः. ५ छ. ट. तवसर्वेहि. क. भयात्सर्वे. ६ ग. घ. छ – ट. नहि. ७ क. ग. घ. च. ट. मपिशकोपि. ठ. मयिशोपि. ख. मपिशक्रोहि. ८ क–घ. च – ज. शक्तः ९ क. ख. हीनाच. १० क. च. ज. ज. सान. ११ झ ट निदर्शितम्. J १३२ `श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् || पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ॥ ८ ॥ लैक्षणिभ्यो द्विजातिभ्यः श्रुत्वाऽहं वचनं पुरा | वनवाँसकृतोत्साहा नित्यमेव महाबल ॥ ९ ॥ आदेशो वनवासस्य प्राप्तव्यस्स मया किल || सा त्वया सह तंत्राहं यास्यामि प्रिय नान्यथा ॥ १० ॥ कृतादेशा भविष्यामि गमिष्यामि सह त्वया ॥ कालवायं समुत्पन्नः सत्यवाग्भवतु द्विजः ॥ ११ ॥ वनवासे हि जानामि दुःखानि बहुधा किल ॥ प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः ॥ १२ ॥ कन्यया च पितुर्गेहे वनवासः श्रुतो मया || मिक्षिण्या : साधुवृत्ताया मम मातुरिहाग्रतः ॥ १३ ॥ प्रसादितश्च वै पूर्व 'त्वं वै बहुविधं प्रभो ॥ गमनं वनवासस्य काङ्क्षितं हि सह त्वया ॥ १४ ॥ कृतक्षणाऽहं भद्रं ते गमनं प्रति राघव ॥ वनवासस्य शूरस्य चर्या हि मम रोचते ॥ १५ ॥ शुद्धात्मन्प्रेमभावाद्धि भविष्यामि विकल्मषा || भर्तारमनुगच्छन्ती भर्ता हि मँम दैवतम् ॥ १६ ॥ प्रेत्यभावेऽपि कल्याण: संगमो मे सँह त्वया ॥ १७ ॥ [पिता रक्षति कौमारे भर्ता रक्षति यौवने || पुत्रा रक्षन्ति वार्धक्ये न स्त्री स्वातत्र्यमर्हति] ॥ १८ ॥ ॥ ७ ॥ अथचापि अपिचेत्यर्थ: । हेमहाप्राज्ञ पुरापि- कन्ययेत्यादिश्लोकद्वयमेकान्वयम् । भिक्षिण्याः ताप- तृगृहेवसन्त्यामया ब्राह्मणानां ब्राह्मणेभ्यः । ज्योति - स्या: । ब्रीह्यादित्वादिनिः । वनवासः श्रुतः भा- र्विद्भ्यः । मे मया। वनेवस्तव्यं किलेतिसत्यंवचनंमया वीतिश्रुतः । इहगृहेत्वयासहवनवासस्यगमनं लीला श्रुतं ।। ८ ।। लक्षणिभ्यः सामुद्रिकलक्षणज्ञेभ्यः । ल - जाह्नवीतीरतपोवनादिगमनं काङ्क्षितं । त्वंच बहुविधं क्षणज्ञानमस्त्येषामितिइनिः ।॥ ९ ॥ सः ब्राह्मणोक्तः । प्रसादतोवै प्रसादितएवेतिसंबन्धः ॥ १३–१४ ॥ वनवासस्यादेशः आदिष्टोवनवीसइत्यर्थः । मयाप्राप्त- कृतक्षणा कृतोत्सवा । “निर्व्यापारस्थितौकालवि- व्यः किल । ललाटलिखितस्यापरित्याज्यत्वादितिभावः । शेषोत्सवयोः क्षण: " इत्यमरः । वनवासस्य वनेवासो सा एवमादिष्टा । अहंत्वयासहयास्यामि । नान्यथा यस्यइतिवनवासः तस्य । शूरस्यतवचर्या परिचर्या । मम क्रेवलंस्वेच्छयानयास्यामीत्यर्थः ॥ १०॥ फलितमाह - मह्यं रोचते ॥ १५ ॥ शुद्धात्मन् ईर्ष्यादिरहित । प्रेम- कृतादेशेत्यादि । अयंकाल: वनवासकाल: । द्विजः भावात् प्रेमस्वभावात् । हिःप्रसिद्धौ । भर्तारंत्वामनु - लक्षणवादी । जातावेकवचनम् ॥ ११ ॥ वनवासेदु:- गच्छन्ती विकल्मषा विगतकल्मषा | भविष्यामि । खानिजानामि । तानि अकृतात्मभिः अशिक्षितमन- नन्वत्रैवस्थित्वाकुलदेवतामाराध्यविशुद्धाभवेत्यत्राह- स्कैः । प्राप्यन्ते नतुमाहरौर्जनैरितिभावः ॥ १२ ॥ | भर्ताहिममदैवतमिति ॥ १६ ॥ प्रेत्यभावेपि परलोके- मनिदर्शितं ममतारहितेननिदर्शितं ॥ ७ ॥ स० ब्राह्मणानामितिकर्तरिषष्ठी । हेमे रमे अवने निमित्तसप्तमी रक्षणार्थ । पुरा विवाहात्पूर्वं । पितृगृहेवस्तव्यं अनन्तरंपतिनिकटेवनेवस्तव्यमिति सत्यंविप्रैश्श्रुतम् ॥ ८ ॥ स० तवरमारमणत्वान्ममचरमात्वान्न त्यक्तुंयोग्याऽहमित्यप्याह । वनवासेषु कमलेषु कृतोत्साहेति ॥९॥ ति० अत्रद्विजपदेनरावणोपि । तेन यच्छ्रेतद्वीपेतेनोक्तंलक्ष्मी- निमित्तंत्वत्तोमेवधोस्त्विति तत्सत्यंभवत्वित्यपिगूढंसूचितम् । स० द्विजेत्येकवचनेन पूर्वप्रकृतब्राह्मणानामैकमत्यंद्योतयति ॥११॥ ति० अत्रत्यमिहेत्युत्तर श्लोकान्वयि | स० भिक्षिणी अपभ्रष्टभाषयाकोरवञ्जी । साधुवृत्तायाइत्यनेन नप्रतारणार्थेतदुक्तिरिति सूचयति । इहमातुः एतज्जन्मनिजनन्याः । इहेत्यस्यास्मिन्गृहइति तथा अत्रत्यमिहेतिउत्तर श्लोकान्वयीतिचव्याकरणंचिन्त्यं । अस्मिन्गृहइतीदंशब्दबोध्यरामगृहस्य तदानींतदीयत्वाभावात् । उत्तरलोकान्वयित्वस्यचागतिकगतित्वादिति ॥ १३ ॥ ति० मे मया । बहुतिथं बहुवारं ॥ १४ ॥ ती० कृतक्षणा प्राप्तावसरा | प्रतीक्षितकालेत्यर्थः ॥ १५ ॥ स० प्रेष्यभावात् दूत्यात् । ति० प्रेमभावात् भर्तारमनुगच्छन्ती विकल्मषाभविष्यामीत्यन्वयः । त्वयाविनाऽत्रस्थितौहिलोकःकल्मषंसंभावयिष्यती- तिभावः ॥ १६ ॥ [ पा० ] १ च. छ. झ ञ ट अथापिच, ख. अथवापि २ क. नियं. ३ ख. ग. घ. लाक्षणिभ्यः. च. ज. लाक्षण्ये- भ्यो. ४ क. घ. चट. गृहे. ५ क. वासे. ६ छ. झ ट भर्त्राहं. ७ घ. झ. ट. त्वयासह ८ घ. विविधानिच ९ छ. झ. ट. शमवृत्तायाः. १० छ. झ ट . वंमेबहुतिथं. ११ घ. वीराय १२ च. छ. झ ञ ट ममचर्याहि १.३ ख. प्रेष्यभावाद्धि • घ. प्रेमभावाद्वै १४ घ. विकिल्बिषा• १५ छ. झ. पर. १६ छ. झ. ट. सदा. १७ इदंप क. दृश्यते. सर्गः ३० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् || इह लोके च पितृभिर्या स्त्री यस महामते ॥ अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा ॥ १९ ॥ एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम् || नाभिरोचय से नेतुं त्वं मां केनेह हेतुना ॥ २० ॥ भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः ॥ नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् ॥ २१॥ यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि | विषमनिं जलं वाहमास्थास्ये मृत्युकारणात् ॥ २२ ॥ एवं बहुविधं तं सा याचते गमनं प्रति ॥ नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ॥ २३ ॥ एवमुक्ता तु सा चिन्तां मैथिली समुपागता || स्त्रापयन्तीवँ गामुष्णैरथुभिर्नयनच्युतैः ॥ २४ ॥ चिन्तयन्तीं तथा तांतु निवर्तयितुमात्मवान् ॥ ताम्रोष्ठीं स तदा सीतां काकुत्स्थो बेहसान्त्वयत् ||२५|| इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥ त्रिंशः सर्गः ॥ ३० ॥ श्रीरामेण परिसान्त्व्यमानयासीतयातंप्रतिप्रणयकोपात्तस्यवनेस्वरक्षणसामर्थ्याभावसूचकगर्हणोक्तिः ॥ १ ॥ तथास्वस्व- नवासाचरणेनदुःखाभावंप्रतिपाद्यस्वपरित्यागेनवनगमने विषपानादिनाप्राणवियोजन निवेदनपूर्वकं विलपन्तींतांप्रतिश्रीरामेण- दुःखात्तदनुगमनाङ्गीकारेणब्राह्मणादिभ्योरत्नाभरणादिवितरणचोदना ॥ २ ॥ सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा || वनवासंनिमित्ताय भर्तारमिदमत्रवीत् ॥ १ ॥ सौ तमुत्तमसंविना सीता विपुलवक्षसम् || प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥ २ ॥ - 'पि । त्वयासहसंगमःकल्याणः शोभनः ||१७ - १८॥ | गां भुवं ॥ २४ ॥ ताम्रोष्ठीमित्यनेनसान्त्वादिनास्था- अत्रप्रमाणमाह – श्रुतिर्हीत्यादिसार्ध लोकेन । पितृभि- तुमशक्यत्वमुच्यते ॥ २५ ॥ इति श्रीगोविन्दराजवि- रितिबहुवचनंपितामहाद्यपेक्षया । श्रुतिमेवाह - इहे- रचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्या- ति । महामतइत्यनेननत्वांबोधयामीतिसूच्यते । स्वध - काण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥ र्मेण स्वस्ववर्णोक्त ब्राह्मादिविवाहविधिना |॥ १९ ॥ एवं पूर्वोक्तश्रुतिरूपप्रबलप्रमाणसद्भावेपीत्यर्थः । अन् जनकात्मजेतिविशेषणंस्खकुलोचिताचारदाढ्यय । स्मात् नगरात् । नेतुमित्यनेनान्वयः । यद्वा अस्मात् वनवासनिमित्ताय वनवास एवनिमित्तंप्रयोजनंतस्मै अद्भिर्दानाद्धेतोः ॥ २० ॥ सुखदुःखयोः समां प्राप्तयोः ॥ १ ॥ उत्तमसंविघ्ना उत्तममत्यन्तंकंपमाना । विपु- सुखदुःखयोरेकरूपां । समानसुखदु:खिनीं त्वत्समा- लवक्षसं शूरमितियावत् । शूरमपिकथंचिक्षेपेत्यत्राह नसुखदुःखां ॥ २१ ॥ आस्थास्ये स्वीकरिष्ये ॥ २२॥ - प्रणयादित्यादि । प्रणयात् स्नेहात् । अभिमानात् याचते अयाचत | विजनं बन्धुजनरहितं ॥ २३ ॥ | मदीयोयमित्यभिमानात् । कोपाद्वा । प्रणयकोपादि- ती० स्वधर्मेण पतिव्रताधर्मेणवर्तमाना | शि० प्राकृतस्त्रीणामपिपातिव्रत्यधर्म स्वीकारेनित्यः पतिसंगमोभवतीत्याह—इहेति । प्रेत्यभावे नित्यलोके । स० सा जन्मान्तरेतस्यपत्नीभवतीतिशेषः । नियतपत्नीविषयमेतदितिज्ञेयम् । स्वस्वत्वा परित्यागाद्यस्ये- तिषष्ठी ॥ १९ ॥ शि० नानुमेने अनुमतिंनचकार । तेन प्रणयकोपसूचकवचश्शुश्रूषाव्यक्ता | स० सा अयाचत ई इतिच्छेदः । ई लक्ष्मीः सीता ॥ २३ ॥ ति० स्नापयन्तीवेत्युक्त्या तस्याअपिवास्तवदुःखाभावोध्वनितः । रामवाक्यस्यनाट्यतयाज्ञानातू ॥ २४ ॥ इत्येकोनत्रिंशस्सर्गः ॥ २९ ॥ स० वनवासनिमित्तार्थं वनवासए वनिमित्तंयस्यरावणहननादेस्सवनवासनिमित्तःस एवार्थोयस्यतंरामं ॥ १ ॥ ति० अभिमानः अत्यन्त मिष्टत्वेनरहसिकोपप्रीत्या दिप्रयुक्तस कलवचनार्हइत्येवंरूपः । परिचिक्षेप सोपहासवचनमुक्तवती । शि० प्रणयात् प्रकर्षे- [ पा० ] १ छ. झट. महाबल. २ क. च. केनैव. ३ च. चाहमास्थास्ये. घ. चाहंप्रवेक्ष्ये. ४ च. सातं. ५ घ. ययाचे. ६ क. ग. घ. च. ज. ज. कुचावुष्णै. ७ झ ञ ट. तदा. ८ क. ग. घ. छ - ट. क्रोधाविष्टांतु वैदेहीं. ख. क्रोधाविष्टांतुताम्रो- ष्ठीं. ९ घ. छ. झ. ट. बहुसान्त्व. १० छ. झ- ठ. निमित्तार्थ. ११ घ. सामुहूर्तम संविना. १३४ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः ॥ राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ ३ ॥ अनृतं बत लोकोऽयमज्ञानाद्यैद्धि वक्ष्यति ॥ तेजो नास्ति पर रामे तपतीव दिवाकरे ॥ ४ ॥ पूर्वकृतं तिसंपिण्डितोर्थः । परिचिक्षेप निनिन्द || २ || मां | प्रहमितिपुरुषत्वेपिमोहिनीरूपभ्रमकृत्त्वं त्यक्त्वाव॒नंगत॑त्वा॑यदिमेपिताशृणुयात्तदात्वांख्येवका- सूचयतीतिप्राहुः ॥ ३ ॥ बतेतिखेदे । अयं चित्पुरुषवेषंघृत्वामत्कन्यामुपयेमे इतिमन्येतेत्यर्थः । लोकः तपतिदिवाकरइवरामेपरंतेजोस्तीतिअज्ञानात् हेराम सौन्दर्य मात्रेणपर भ्रामक । वैदेहः विदेहवंश्यः । यद्वक्ष्यति वदति । तदनृतं । कुतः । नास्ति अनुपल- “ कर्मणैवहिसंसिद्धिमास्थिताजनकादयः " इतिकर्म- भ्यमाणत्वात्तादृशंतेजोनास्त्येवेत्यर्थः । यद्वा अयंलोको प्रधानतयाकदाचिदपिपत्नीविरहमसहमानइत्यर्थः । मि- यद्वक्ष्यति यद्वदति । रामेपरंतेजोस्तीत्यर्थसिद्धं । तत् थिलाधिपः जनपदस्यसम्यग्रक्षकः । मेपिता त्वा मामे अज्ञानात् । अतोनृतंबत | तपतिदिवाकरइवरारं कांरक्षितुमशक्त्यामांपत्नींत्यक्त्वागतंत्वां प्राप्य ज्ञात्वा । तेजोनास्ति । व्यतिरेकदृष्टान्तः । यद्यस्तिदिवाकर- गत्यर्थोज्ञानार्थः । स्त्रियं अन्तःस्त्रीस्वभावं । पुरुष- इवउपलभ्येतइतिभावः । यद्वा अज्ञानात् रामस्वरू- विग्रहं बहिः पुरुषवेषं । जामातरंअमन्यतकिं मन्य- पाज्ञानात् । लोकोयंयद्वदतितदनृतं । किंवदतीत्यत्राह तेकं । अवश्यमित्थंमन्येतेत्यर्थः । स्त्रियं पुरुषवि- | - तेजइति । रामइवतपतिदिवाकरेपरंतेजोनास्तीति णनयःरामकर्तृकस्वकर्मकनयनंतस्माद्धेतोः । परिचिक्षेप विलक्षणवचनमुञ्चारयामास ॥ २ ॥ ती० हेराम त्वा त्वां । पुरुषविग्रहं आकारमात्रेण पुरुषं । स्त्रियमेवसंतंजामातरंप्राप्य किममन्यत तत्वंनज्ञातवानित्यर्थः । यदिजानाति तर्हिमांतुभ्यंनप्रयच्छेदित्या- पशेषः । यद्वा “सएववासुदेवोऽयंसाक्षात्पुरुषउच्यते । स्त्रीप्रायमेतत्तत्सर्वजगद्ब्रह्मपुरस्सरम्” इतिविष्णुपुराणोक्तेःवैदेहोमेपितात्वां जामातरंप्राप्य लोकेत्वव्यतिरिक्तंपुरुषविग्रहं पुरुषाकृतिसर्वमपि | त्रियममन्यतकिं किमर्थममन्यत । एतादृशकातरंत्वांतथामन्वानो भ्रान्तइत्यर्थः। यद्वा किंत्विति रामज अमातरं प्राप्यस्त्रियंपुरुषविग्रहं इतिपदच्छेदः। हेरामज रमयितुंजात अवतीर्णेति । हेपुरुष क्रीडार्थ- मवतीर्णपरमपुरुषेत्यर्थः । अमातरंस्त्रियं मातृव्यतिरिक्तांसपत्नीमातर कैकेयीं । प्राप्य उद्दिश्य | वैदेहोमेपिता | विग्रहं कलहं | अम- न्यतकिं नामन्यतैव । कैकेय्यासहैतादृशकलहआयास्यतीतिनज्ञातवानित्यर्थः । तथापिनमांविहायत्वयावनंगन्तव्यमितिभावः । यद्वा रामजामातरमित्येकंपदं । पुरुषविग्रहं पुरुषानुभक्तान् विशेषेणगृह्णाति स्ववशीकरोतीतितथा रामजामातरं । " रमन्तेयोगिनो- नन्ते” इतिश्रुतेः आनन्दरूपजामातरं । त्वांप्राप्यवैदेहोमेपिता स्त्रियं स्वस्त्रियं । स्त्रियमित्युपलक्षणं । पुत्रमित्रकलत्रादिकमामुष्मि- कंच । सत्यममन्यतकिं किंतुसर्वंतुच्छमितिज्ञात्वापरमानन्दपूर्णोऽभूत् । एतादृशसर्वानन्दकरस्त्वमांकथंव्यथयसीतिभावः । शि० पुरुषविग्रहं पुरुषाकृतिं । स्त्रियं रुयन्तराकाङ्क्षारहितत्वेनस्त्रीसदृशं | त्वां वैदेहः विदेहकुलोद्भवोमेपिता जामातंरकिममन्यत जामा- तृत्वेनत्वयिनिश्चय मकरोत् । एवंज्ञानेतुभ्यनंदद्यादितितात्पर्यम् । यद्वा यस्त्वयाप्रापिसवैदेहः विदेहकुलोत्पनोमेपिता । पुरुषविग्रहं पुरुषत्वस्य विशेषेणग्रहोज्ञानंयस्मिन्परमपुरुषमित्यर्थः । तंजामातरंत्वां अस्त्रियं स्त्रीरहितं । किं कथं अमन्यत । एतेनतवत्र्यन्तर मस्ती - त्यनुमीयते । तेनतदर्थमेवतेवनगमन मितिव्यजितम् । किंच अस्त्रियं अस्त्रिणानिखिलास्त्रज्ञेन विश्वामित्रेण सहयातिगच्छतितं विश्वा- मित्रसहचारिणमित्यर्थः । जामातरंत्वां पुरुषविग्रहं विशेषपुरुषं । किंकथंअमन्यत तवेहग्वचनश्रवणेन विशेषपुरुषत्वनप्रतीयतइति तात्पर्यम् । तेनपितुर्भ्रमस्सूचितः । स० वैदेहो जनकः । त्वांजामातरंप्राप्य कीदृशंस्त्रियं क्रिययापुरुषाकारंएतादृशंत्वांकिममन्यत तवस्वरूपंनज्ञातवान् । यदिजानीयात्तर्हिनतुभ्यंप्रयच्छेदित्यर्थः । अथवा जगतोमातेतिस्त्रियं पितेतिपुरुषविग्रहं "एषस्त्रीएषपुरुष" इतिश्रुतिमनेनकटाक्षयत्यन्तरङ्गतस्सीतेतिज्ञेयम् । तादृशंत्वां प्राप्यत्वत्स्वरूपं इत्थमितिनामन्यतकिं नज्ञातवान् ॥ ३ ॥ ति० यदि मांविहायभवान्तनगमनभारं वक्ष्यति प्राप्स्यति । वहप्रापणेऽस्यरूपं । तदा यदिदलोकोवदतिरा मेयत्तेजस्तत्तपतिदिवाकरेनास्तीवेति तदज्ञानादिवगदितमनृतंभविष्यतीतिशेषः । बतेतिखेदे । खेदातिशयव्यञ्जकतयाचन्यूनपदत्वादिनदोषः । शि० नकेवलंमत्पितुरे- बभ्रमः एवंत्वद्वचनश्रवणेसर्वेषांभ्रान्तिः प्रकटीभविष्यतीतिबोधयन्त्याह- अनृतमिति । यदिमांन नेष्यसीतिशेषः । तदादिवाक- रेसूर्यइवतपतित्वयि अज्ञानात् त्वन्निश्चितमन्नयनाभाव हेतु विषयकज्ञानाभावाद्धेतोः रामेपरंतेजोनास्तीति अनृतं मिथ्या । अयंलोकोजनः वक्ष्यति वदिता। तेनतद्वचनश्रवणेममखेदो भवितेतिसूचितं | अद्यतनत्वस्याविवक्षा | स० तपति तापयितरि | दिवाकरे सूर्यइव | रामेतेजइतिनास्ति लोकोऽज्ञानाद्यद्यस्तीतिवक्ष्यति तदनृतंबतेत्यन्वयः । यद्वा त्वमपिनजनकमनोरञ्जनीति “यादृशोयक्षस्तादृशोब- लिः” इतिन्यायेनदानं मह्यमितिनवदेत्यप्याह । दिवाकरे तद्विषये | तपती तत्पुत्रीवाऽहंतत्प्रीतिमतीति । तपतिदिवाकरेकियत्तेजः अन्याधीनंचतावत्तथारामेऽस्तीतिन । किंतुततः परमधिकं |शष्ट॑ष्टं। "तमेवभान्तमनुभातिसर्वे" इत्यादेः ॥ ४ ॥ . [ पा० ] १ क. रामं. २ छ. झ — ठ. यदि. च. दभि. सर्गः ३० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १३५ C किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते ॥ यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥ ५॥ ह्युमत्सेनसुतं वीरं सत्यवन्तमनुव्रताम् || सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥ ६ ॥ न त्वहं मनसाऽध्यन्यं द्रष्टासि त्वद्यतेऽनघ || त्वया राघव गच्छेयं यथाऽन्या कुलपांसनी ॥ ७ ॥ स्वयं तु भार्थी कौमारी चिरमध्युषितां सतीम् ॥ शैलप इव मां राम परेभ्यो दातुमिच्छसि ॥ ८ ॥ यस्य पथ्यं च रामात्थ यस्य चार्थेऽवरुध्यसे || त्वं तस्य भव वश्यश्च विधेयश्च सदाऽनघ ॥ ९ ॥ स मामनादाय वनं न त्वं प्रस्थातुमर्हसि ॥ तपो वा यदि वाऽरॅण्यं स्वर्गोवा मे सह त्वया ॥ १० ॥ न च मे भविता तत्र कश्चित्पथि परिश्रमः ॥ पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव ॥ ११ ॥ कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः ॥ तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥ १२ ॥ यद्वतितद्नृतमितिपूर्वेणान्वयः ॥ ४ ॥ किंहिकृत्वा | जनस्य त्वमेववश्य: अनुकूल: । विधेय: प्रेष्यश्च । किमकार्यकृत्वा । विषण्ण : " अप्यकार्यशतंकृत्वाभर्त- भव | अहंतुत्वामनुयास्यामीत्यर्थः । यद्वा यस्यमद्रूप- व्यामनुरब्रवीत् " इत्युक्तावश्यभरणीय विषयेविषाद- जनस्य पथ्यंचात्थ एतावत्पर्यन्तंयस्यचार्थेअवरुध्यसें प्राप्तिर्नयुक्तेतिभावः । ते कालाग्निसदृशक्रोधस्यतव । किश्यसि । तस्यजनस्यत्वंवश्योविधेयश्चभव । त्वमे- यत् यस्मात्कारणात् । मांपरित्यक्तुकामोसि तादृशंका- वमद्वचनंशृण्वित्यर्थः । अथवा यस्यभरतस्य पथ्यमा- रणनास्तीत्यर्थः । यद्वा किंहिकृत्वा किंमनसिकृत्वा | | त्थ यस्यचार्थे यस्याभिषेकरूपप्रयोजननिमित्ते । अव- किंविचार्येत्यर्थः । यद्यस्मात् विषादात्भयाच्चमांप- रुध्यसे निगृहीतोसि । तस्यवश्य: इच्छानुसारी । रित्यक्तकामोसि ॥ ५ – ६ ॥ हेराघव अन्याकुलपां- विधेयश्च प्रेष्यश्च । भवेतिसंबन्धः ॥ ९॥ वश्योविधेय- सनीयथा कुलपांसनीव । अहंत्वदृतेअन्यंमनसापिनद्र- श्चत्वं तपोवा तपञ्चरणंवा । अरण्यं अरण्यवासोवा । ष्टास्मि नद्रक्ष्याम्येव । अत॒स्त्वयागच्छेयमितियोजना स्वर्गोवा स्वर्गगमनंवा । त्वयासहभवत्वितिशेषः ॥१०॥ ॥ ७ ॥ दृढपातिव्रत्यप्रदर्शनेपिवनगमनासंमतिंज्ञात्वा क्रुध्यति—स्वयमिति । कौमारीं कुमारावस्थायामेवप- पथितवष्टष्ठतोगच्छन्त्यामे विहारशयनेष्विव विहारः रिणतां । शैलूषइव जायाजीवइव । “शैलालिनस्तु परिक्रम: उद्यानसंचारइतियावत् । “विहारस्तुपरि- शैलूषाजायाजीवाः कृशाश्विन: " इत्यमरः । परेभ्यः क्रमः " इत्यमरः ॥ ११ ॥ त्वयासहगच्छन्त्यामम स्वयंदातुमिच्छसि ॥ ८ ॥ मातरंशुश्रूषस्वेतियदुक्तं त- तूलाजिनसमस्पर्शा: तूलं तूलपिण्डः । अजिनं कन्द- त्रपरिहारमाह – यस्येति । यस्यमातृजनस्य पथ्यं हि- ल्याद्यजिनं "कदलीकन्दलीचीनचमू रुप्रियकाअपि । तं आत्थ । यस्यचार्थेअवरुध्यसे मांनिवारयसे । तस्य | समूरुश्चेतिहरिणाअमीअजिनयोनयः” इत्यभिधाना- स० सत्यवन्नामानंपतिंसावित्री नामिकाविवाहात्प्राक्नारदेनअल्पायुस्सइतिबोधितापियतोमनसातसंकल्पितवती अतोनाहंतंत्य- क्ष्यामीत्युक्त्वातमेवसत्यवन्तमुद्वाह्य एकवत्सरानन्तरंवनेमृतंयमेननीयमानंपतिमनुगम्ययमात्तंमोचयित्वाजीवितंतंपुनर्बाहुभ्यांगृही लाखाश्रममागतवतीतिभारतवनपर्वोक्ताकथाज्ञेया ॥६॥ ती० यद्वा भरतायरामकर्तृकराज्यदानमसहमानाह । हेराम भार्यो भर्तुयो- ग्यां। कुतःसतीं अनश्वरां । कुतः चिरमध्युषितां पितृपितामहायागतां । कौमारी कुमारावस्थेनत्वयाप्राप्यां यौवराज्यरूपामित्यर्थः । मां राज्यलक्ष्मीं । शैलुषइववेषधारीसन् परेभ्योभरतादिभ्योदातुमिच्छसि । इदंतवनोचितमितिभावः ॥ ८ ॥ स० यस्यभरतस्य पथ्यंचरां तदनुवर्तिनीं । आत्थ संप्रत्येवकथितवानसि । यस्यचार्थे प्रयोजनविषये | अवरुध्यसे निगृहीतोसि । तस्यभरतस्य भवोरुद्रः वश्यःअधीनोयस्यसःभववश्यस्त्वं विधेयोनियोज्योभव । पथ्यंचरामित्यत्र मुमागमइवडीबभावश्चार्षः । एतेन वश्य विधेयशब्दयोः पौनरु- त्यं परिहृतंभवति ॥९॥ स० अनादाय आङावाप्रत्ययान्तेनस मासेल्यपिअनन्तरंनआसमासः । तेन “समासेऽनञ्पुर्वेक्त्वोल्यप्” इतिनिषेधस्यनावकाशः ॥ १० ॥ ति० विहारशयनेषुसुप्तायाइवारण्ये गच्छन्त्यानमेपरिश्रमइतियोजना | स० पूर्वमप्रतस्तेग- मिष्यामीत्युक्तरेत्रपुनःपृष्ठत स्तव गच्छन्त्याइत्युक्तेश्च कदाचित्पुरतःकदाचित्पृष्ठतश्चगमनमनुचर स्वभावइतिज्ञायते । तत्राप्रतइत्युक्ति- [ पा० ] १ छ. झ ट ठ वीरं. २ च. छ. झ ञ ट त्वन्यं. ३ च नियोज्यश्च ४ छ. झ ट प्रस्थितुं. ५ च. राज्यं. ६ च - - ठ. स्यात्त्वयासह. क. ख. घ. स्यात्सहत्वया ७ ख शयनेष्वपि, ८ क. सहमम. ✓ १३६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ महावातसंमुद्धृतं यन्मामपकरिष्यति ॥ रजो रमण तैन्मन्ये परार्ध्यमिव चन्दनम् ॥ १३ ॥ शालेषु यथा शिश्ये वनान्ते वनगोचर || कुंथास्तरणतल्पेषु किं स्यात्सुखतरं ततः ॥ १४ ॥ पत्रं मूलं फलं यवमल्पं वा यदि वा बहु || दास्यसि स्वयमाहत्य तन्मेऽमृतरसोपमम् ॥ १५ ॥ न मातुर्न पितुस्तत्र मरिष्यामि न वेश्मनः ॥ आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ॥ १६ ॥ न च तत्र गतः किञ्चिद्रष्टुमर्हसि विप्रियम् || मैत्कृते न च ते शोको न भविष्यामि दुर्भरा ॥ १७ ॥ यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना ॥ इति जानन्परां प्रीतिं गच्छ राम मया सह ॥ १८ ॥ अथ मामेवमव्यग्रां वनं नैव नयिष्यसि | विषमद्यैव पास्यामि मविशं द्विषतां वशम् ॥ १९ ॥ पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् ॥ उज्झितायास्त्वया नाथ 'तेदैव मरणं वरम् || २० || 'इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे || किंपुनर्दश वर्षाणि त्रीणि चैकं च दुःखिता ॥ २१ ॥ । ' त् । भवन्तीतिशेषः ॥ १२ ॥ परायै श्रेष्टं । चन्दनं | त्वयासहयोवासः सः स्वर्ग : मेस्वर्गसमः । त्वयाविना वासितं । चन्दनचूर्णमित्यर्थः ॥ १३ ॥ शाद्वलेषु बा- योवासः सःनिरयः नरकोपमः । त्वत्संश्लोषविश्लेषा- लतृणवत्प्रदेशेषु । शिश्ये त्वयासहेतिशेषः । कुथाश्चि- दन्येनमेसुखदुःखेस्तइतिभावः । इति एवं । परां वि- त्रकंबला: । आस्तरणानि कौसुंभोत्तरच्छदाः । तैर्यु- श्लेषासहां | प्रीतिं जानन् पूर्वमपिबहुशोऽनुभवन् । म तेषुतल्पेषु ।। १४–१५ ॥ मातुरित्यादौ “अधीग- यासहगच्छ ॥ १८ ॥ अथेति प्रश्ने । एवं उक्तप्रका- र्थदयेशां ” इतिषष्ठी । आर्तवानि तत्तदृतुसमुत्पन्ना- रेण | अव्यमां वनगमनविषयभीतिरहितां । अद्यैव नि ॥ १६ ॥ तत्र वने । गतस्त्वंमत्कृते मन्निमित्तं । त्वत्सन्निधावेव । द्विषतां भरतादीनां । वशं माविशं किञ्चिद्विप्रियं दुःखं । द्रष्टुंनार्हसि । तेशोकश्चनभवेत् । नप्राप्नुयां | विरहोवाद्विषन्तः ॥ १९ ॥ पश्चादपि त्व- अतोदुर्भरा दुःखेनभर्तव्या | नभविष्यामि ॥ १७ ॥ गमनानन्तरमपि । उज्झितायाः त्यक्तायाः । तदैव 'किंबहुनोक्तेननिश्चितमेकंसङ्क्षेपतः शृण्वत्याह – इति। | त्वत्सन्निधानकालएव ॥ २० ॥ विषकृतदुर्मरणाहु: - र्गमनलौल्यात् अत्रपृष्ठतइत्युक्तिर्विहितत्वादितिवाबोध्यम् । अपरिचितेपथियोषितोऽग्रगमनायोग्यत्वात् ॥ ११ ॥ स० अवकिरि- ष्यति कृविक्षेपेइत्यतोऌट् विक्षेप्स्यति । प्राप्नोतीतियावत् ॥ १३॥ स० शिश्येउत्तमपुरुषैकवचनमेतत् । वनगोचरा वनानिप्रलयज- लानिचगावःवेदरूपशब्दाश्चवनगावःतासुचरश्चरणंअभिमानितयागमन॑यस्यास्सावनगोचराअहं यदा वनान्ते वनमध्ये शाद्वलेषुशि इयइत्यन्वयः | वनान्तर्वणगोचरेतिपाठे "प्रनिरन्तश्शर —" इत्यादिनाणत्वं । वनं महावनं । अन्तर्वणं तन्मध्यवर्ति । ततः शालशयनात् ॥ १४ ॥ ति० स्वयमाहत्यदास्यसइत्यनेन स्वस्यतदाहरणप्रयुक्तश्रमाभावस्सूचितः । स० स्वयं साक्षात् दास्यसि किंकरीअसि । इति पत्राद्याहृत्य दिदास्यसि मे मह्यं । तन्मेऽमृतरसोपममित्यावृत्तेनान्वयः ॥ १५ ॥ स० आर्तवानि “समयस्त- दस्यप्राप्तं” इत्यधिकारे "ऋतोरण्" इत्यण् । प्राप्तवसन्तामृतुकानि ॥ १६ ॥ ति० ततः उक्तहेतोः ॥ १७ ॥ स० यस्त्वयेत्य- त्रत्ययुष्मच्छब्दस्यतत्कालीनसंबोध्यरामत्व विशिष्टेशक्तिः । रामत्वस्यैवशक्यतावच्छेदकत्वं । तत्कालीन संबोध्यत्वस्य चशक्यतावच्छे- दकतावच्छेदकत्वं । विशेषणत्वंचतत्पदजन्यबोधविषयत्वं । उपलक्षणत्वंचतत्पदजन्यबोध विषयत्वेनशक्त्त्य विषयत्वं । एवंमयेत्यस्म- च्छब्दस्यतत्कालीन स्वतन्त्रोच्चारयितृसीताल विशिष्टेवस्तुनिशक्ति: । उक्तरीत्यासीतात्वादेरेव विशेषणादित्वाच्छक्यतावच्छेदकत्वा- दिबोध्यम् । तथाच इदानींसीतासंबोध्यरा मेण सहवासइतियत् सस्वर्गः । विनातुयोवासः सनिरय इतिजानन् राम इदानींस्वतन्त्रो- चारयित्र्यासीतया सहप्रीतिंहर्षगच्छप्राप्नुहीत्युपलक्षणार्थंघटितश्लोकार्थः । स्वतन्त्रेतिविशेषणान्नम येत्यस्माद्वाल्मीकेर्बोधः । अनयैव दिशा "मादृशोनपरःपापी" "दासोहमितिमांमत्वा" इत्यादयस्समाधातव्याः ॥ १८ ॥ शि० द्विषतां त्वद्वियोग हेतुकसर्ववस्तु वि षयकंप्रीत्यभाव विशिष्टानां भवन्मात्रादीनां । अवशं अप्रीतिहेतुककान्त्यभावं । मागमं नप्राप्स्यामि द्रष्टुंनशक्ष्यामीत्यर्थः । एतेन . दुःखादर्शित्वंगुणः सीतायाव्यक्तः ॥ १९ ॥ ती० तदैव त्वद्विप्रयोगकालएव ॥ २० ॥ ति० विगृह्यकथनेन वनवासकालसंख्या- [ पा० ] १ च. छ. झ. ज. समुद्भूतं. २ ख. घ. छ – ठ. मवकरिष्यसि ३ क. तन्म॑स्ये. ४ च. छ. झ - ठ. यदा. क. ख. यदासिष्ये ५ च. ञ. कुशास्तरण. छ. कुशास्तरणयुक्तेषु झ ट कुथास्तरणयुक्तेषु. ६ ख मम ७ ञ पत्रमूलफलं. ८ छ. पुष्पमल्पं. झ. ट. यत्तुअल्पं. ज. यद्यदल्पं. ९ ख. च. छ. झ ञ ट दास्यसे. १० च. छ. झ - - ठ. ततः. ११ ज त्वत्कृतेनचमे. १२ ज. दुर्धरा. छ. दुर्मनाः १३ क. ख. च. छ. झ. ज. ट. नयिष्यसे. १४ ख मागमंद्विषतां. छ. ज. झ. ट. मावशंद्विषतांगमम् १५ क. च. ज. तथैव. १६ ख ध्रुवम् १७ क. ख. इमंतु. सर्गः ३० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १३७ इति सा शोकसंतप्ता विलप्य करुणं बहु || चुक्रोश पंतिमायस्ता भृशमालिज्य सखरम् ॥ २२ ॥ सा विद्धा बहुभिर्वा क्यैदिग्धैरिव गजाङ्गना || चिरंसंनियतं बाष्पं मुमोचाग्निमिवारणिः ॥ २३ ॥ तस्याः स्फटिकसङ्काशं वारि संतापसंभवम् || नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम् ॥ २४ ॥ तैञ्चैवामलचन्द्राभं मुखमायतलोचनम् || पर्यशुष्यत बाष्पेण जलोद्धतमिवांबुजम् ॥ २५ ॥ ती परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् || उवाच वचनं रामः परिविश्वासयस्तदा ॥ २६ ॥ न देवि तव दुःखेन स्वर्गमप्यभिरोचये ॥ न हि मेऽस्ति भयं किंचित्स्वयंभोरिव सर्वतः ॥ २७ ॥ तव सर्वमभिप्रायमविज्ञाय शुभानने ॥ वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥ २८ ॥ यत्सृष्टाऽसि मया सार्धं वनवासाय मैथिलि ॥ न विहातुं मया शक्या कीर्तिरात्मवता यथा ||२९|| धर्मस्तु गजनासोरु सद्भिराचरितः पुरा ॥ तं चाहमनुवर्तेऽद्य यथा सूर्य सुवर्चला ॥ ३० ॥ न खहं न गच्छेयं वनं जनकनन्दिनि ॥ वचनं तन्नयति मां पितुः सत्योपबृंहितम् ॥ ३१ ॥ खेनमरणंज्यायइत्याशङ्कयाह – इममिति | आदौदशव - | चये । त्वयिदुःखितायांस्वर्गमपिनेच्छामीत्यर्थः । र्षाणि मध्येत्रीणिवर्षाणि अन्तेएकवर्षेच तुल्यतयाभा- स्वयंभोः नारायणस्य | नतुचतुर्मुखस्य । तस्यमधुकै- तिविरहिण्याइत्यावेदयितुंविभज्योक्तिः ॥ २१ ॥ टभादिभ्योभयसंभवात् । आर्षोडुप्रत्ययः । सर्वतः आयस्ता आयासंप्राप्ता । प्रशिथिलगात्रीत्यर्थः । स - | सर्वजन्तुभ्यः ॥ २७ ॥ तवविरहदुःखासहिष्णुरपि स्वरं सतारध्वनीत्यर्थः ॥ २२ ॥ विद्धा ताडिता । निर्भयोपि शक्तिमानपि तवान्तराभिप्रायानभिज्ञानादे- वाक्यैः पूर्वरामोक्तैः । दिग्धैः विषलिप्तैर्बाणैः । चिर- तावत्पर्यन्तं त्वांवननेतुनेच्छामीतिभावः ।। २८ ।। सृष्टा संनियतं वार्ताप्रसङ्गेनचिरात्संनिरुद्धं । अरणिरित्य- दैवेनेतिशेषः । आत्मवता शीलवता । अतिकृच्छ्रावस्था- त्रापिविद्धेत्यनुषञ्जनीयं ॥ २३ ॥ स्फटिकसङ्काश- यामप्यक्षुभितमनस्केनवा । यच्छब्दयोगात्तदितिपूरणी- मित्यनेनविकज्जलतावगमाञ्चिरविगलितधारत्वमवग- यम् ॥ २९ ॥ इदंपत्ल्यासहवनगमनंरागप्राप्तंनभवति म्यते । उदकं मकरन्दरूपं । तद्धयुष्णं निर्मलंच अपितुशिष्टाचारसिद्धमित्याह – धर्मइति । धर्मः वान- ॥२४॥ अमलसङ्काशमितिपाठे अमलतयाप्रकाशमानं । प्रस्थधर्मः । सद्भिः सपत्नीकैराजर्षिभिः । यथासूर्यसु- बाष्पेण संतापसंभवेनोष्णेन । अंबुजपक्षेऊष्मणेत्यर्थः वर्चलेतिभिन्नलिङ्गयोरप्यौपम्यमा । यथासूर्यसुव “बाष्पऊष्मा” इत्यमरः ॥ २५ ॥ विसंज्ञामित्यनेन चेलादेवी तद्वन्मामनुवर्ततिवार्थः ॥ ३० ॥ सत्यो - • मूर्च्छाभावः सूच्यते । परिविश्वासयन् सम्यग्विश्वा- पबृंहितंपितुर्वचनं मांवन॑नयतिखलुं तत् तस्मात्कारणा- सयन् ॥ २६ ॥ तवदुःखेनहेतुनाप्राप्यंस्वर्गमपिनरो त् । अहंनगच्छेयमितिन अद्यैवगच्छेयमेवेत्यर्थः ॥ ३१॥ । या अतिदुस्तरत्वंध्वनयति ॥ २१ ॥ स० पङ्कजाभ्यां सद्यस्सरसउत्कृत्ताभ्यां ॥ २४ ॥ ति० सितापौर्णमासीतत्संबन्धीअमलो राह्वाद्यनुपरक्तःयश्चन्द्रस्तत्सदृशं | जलोद्धृतं जलमुद्धृतंयस्मात् । आहिताम्यादिः । शि० सितेशुक्लपक्षे अमल : अन्धकारनिवर्तकः यश्चन्द्रःपूर्णिमाचन्द्रइत्यर्थः । तत्सदृशं | पर्यशुष्यतेव | इवउभयान्वयी | स० सिता श्वेतशर्करा । “सितास्याच्छ्रेतशर्करा” इत्यभि- धानात् ॥ २५ ॥ ती० स्वयंभोरिवसर्वतः सर्वेषांआयुर्भाग्यंचलिखितुं परिमार्धुचकर्तुर्ब्रह्मणोयथाकुतश्चिदपिभयंनास्तितद्वदित्यर्थः । स० स्वयंभोः ब्रह्मणः । आर्षोयंडुः । सर्वतः सर्वशब्दोरुद्रवाचकः । उपलक्षणयासर्वसुपर्वग्रहः | रुद्रादिभ्योब्रह्मणोयथाभयं नास्तितथा ममसर्वतोपिभयंनास्तीत्यर्थः ॥ २७ ॥ ति० आत्मवता आत्मज्ञेन । यथा प्रीतिः दया । हातुमशक्या ॥२९॥ स० तत् पितृव चनं। मां नयति। नखळु नैर्वृक्षैःखसुखंखानिइन्द्रियाणिवालुनातिछिनत्ती तितत्तथावनं । नगच्छेयंस्वयं | किंतु । यद्वा खळुनिषेधा- र्थे । तथाचवनं नगच्छेयंनखलु नगच्छेयमेवेत्यर्थः । “नकारस्खागतेबन्धौस्तुतौवृक्षेच" इति “खल्लुनिषेधने” “खमिन्द्रियेसुखे” [ पा० ] १ क. घ. ज. भृशमायस्तापति. २ घ. ज. संनिहितं. ३ छ. झ – ठ तत्सितामल ४ ख. परिष्वज्यच. ५ ख मसंज्ञामिव ६ क. वीरः ७ ज. स्तथा ८ ज. माविहातुं. ९ क. घ. च. छ. झ– ठ. प्रीतिरात्म. १० ख. चरितोहिसः. ११ छ. वाहमनु. च. झ - ठ. चाहमनुवर्तिष्ये १२ च. खल्वहंतु. वा. रा. ५० Y १३८ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता || अतश्च तं व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ ३२ ॥ अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते || स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् ॥ ३३ ॥ यत्र॒यं तत्रयो लोकाः पवित्रं तत्समं भुवि ॥ नान्यदस्ति शुभाषाङ्गे तेनेदमभिराध्यते ॥ ३४ ॥ न सत्यं दानमानौ वा ने यज्ञाश्चातदक्षिणाः ॥ तथा बलकरा: सीते यथा सेवा पितुर्हित || ३५ ।। स्वर्गो धनं वा धान्यं वा बिद्याः पुत्राः सुखानि च ॥ गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्लभम् ॥३६॥ देवगन्धर्वगोलोकान्ब्रह्मलोकांस्तथा नराः ॥ प्राप्नुवन्ति महात्मानो मातापितृपरायणाः || ३७ || स मौ पिता यथा शास्ति सत्यधर्मपथे स्थितः ॥ तथा वर्तितुमिच्छामि स हि धर्मस्सनातनः ॥ ३८॥ मम सन्ना मतिस्सीते त्वां नेतुं दण्डकावनम् ॥ वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता ॥ ३९ सा हि सृष्टाऽनवद्याङ्गि वनाय मदिरेक्षणे || अनुगच्छत्र मां भीरु सहधर्मचरी भव ॥ ४० ॥ पितुर्मातुश्चवश्यतेत्येषएवधर्मः | वश्यता विधेयता | | पितृवाक्यस्यसत्यादिवैलक्षण्यमाह - नसत्यमिति । हि- अहं पितृवचनपरिपालनोत्तोहं । तंव्यतिक्रम्य माता- ता हितकरी । पितुः सेवायथाबलकरी तथासत्यायो पितृविधेयत्वरूपधर्मंव्यतिक्रम्य जीवितुंनोत्सहइतिसं - नबलकरा: नपरलोकबलकरा: । नपारत्रिकाभ्युद- बन्धः ॥ ३२ ॥ माभूत्पितृवचनकरणं दैवमाराध्या- यसाधकाइत्यर्थः ॥ ३५ ॥ स्वर्गादीनि गुरुवृत्त्यनुरो- स्माभिरत्रैवस्थातव्यमित्यत्राह — अस्वाधीनमिति । अ- | धेन सिध्यन्तीतिशेषः । गुरूणां मात्रादीनां । वृत्तिः स्वाधीनं आराधकानधीनं । स्वतन्त्रमितियावत् । यद्वा शुश्रूषणं । तदनुरोधेन तदनुवर्तनेन । “अनुरोधोनुवर्त • अस्वाधीनंप्रत्यक्षतयाअनाज्ञापयत् । स्वाधीनं प्रत्यक्षत- नं” इत्यमरः । व्यतिरेकेणाप्याह – नकिञ्चिदिति ॥ ३६॥ यानियोजयन्तं । गुरुं गुरुंचेत्यर्थ: । प्रकारैःआराधन- क्रमेणब्रह्मलोकंप्राप्नुवन्तीतिभावः । नराइतिसर्ववर्ण- प्रकारैः ॥ ३३ ॥ यत् गुर्वादित्रयं तत् त्रयोलो- साधारण्योक्तिः । महात्मानः दृढमनस्का: । मातेति । काः । लोकत्रयमपितदाराधनसाध्यमित्यर्थः । भुवि तच्छुश्रूषणैकरताइत्यर्थः || ३७ || मा मां सः स्वत- तत्समंपवित्रमन्यन्नास्ति "गगनंगगनाकारं" इ- त्रः । वर्तितुं अनुष्ठातुं | सः वर्तनम् । धर्मापेक्षयापुं- तिवत्स्वस्य स्वेनौपम्यसंभवात्तव्यावृत्त्यर्थमन्यपदं । ते- स्त्वम् ॥ ३८ ॥ सन्ना त्वद्भावापरिज्ञानात्क्षीणा । सात्वं नकारणेन । इदं गुर्वादत्रयं | अभिराध्यते ॥ ३४ ॥ मयासहवसिष्यामीतिमामनुयातुंसुनिश्चिता । तेनइदा- इतिचविश्वः । एवमर्थकरणेवचनं “तन्नयतिमांपितुः” इत्यायुचितार्थंभवतीतिज्ञेयम् ॥३१॥ स० एकत्राहमव्ययं | अहङ्कारेणेत्यर्थः ||३२|| शि० यत्र मात्राद्याराधने त्रयं धर्मार्थकामाः । अस्तीतिशेषः । अतएवत्रयःऊर्ध्वाधोमध्यवर्तिनःलोकाः जनाःयत्रवर्तन्तइति “शेषः । अतस्तत्समंपवित्रंअन्यन्नास्ति । तेनहेतुना इदं पितृवचनं । अभिराध्यते परिपाल्यते । अर्थशब्देनपरमपुरुषार्थभूतमोक्षस्या- · पिग्रहणान्नव्याख्यानेन्यूनता । अतएवत्रयमित्युक्तिस्सानुकूला | स० यत्रत्रयं पित्रादित्रयं । तत्र त्रयोलोकाः भूर्भुवस्स्खराख्याः वैकुण्ठादयोवा सन्ति । तत्समं पवित्रं पवेर्महाभयात्त्रायतइतिवापवित्रं । शुभःअपाङ्ग:मन्मथः यस्याः पुत्रत्वेनतथा | तस्यास्सं• बुद्धिः शुभपाते । “पविर्वज्र॑महाभयं" इत्यभिधानम् ॥ ३४ ॥ स० पूर्वत्रयाणांग्रहणेपिअन्नपितुरेवग्रहणं तद्वचनस्यसुकार्यहेतु- त्वेनतस्यप्राधान्याभिप्रायेण ॥ ३५ ॥ स० देवगन्धर्वाः साक्षाद्देवप्रेष्याः । गोलोकञ्चन्द्रलोकः । नाकलोकोवा मातृलोकोवा | “स्वर्गेमातरिगौः” इतिरत्नमाला । " गौर्नाकेवृषभेचन्द्रे” इतिविश्वः | "सय दिपितृलोककामोभवति" इतिश्रुतेः ॥ ३७ ॥ स० `सत्याकैकेय्याअधर्मपथेस्थितइतिवा ॥ ३८ ॥ ती० लद्भावापरिज्ञानात्त्वांवननेतुंपूर्वमममतिः सन्ना क्षीणा । यतोवनेवसिष्यामी- तिमामनुयातुंमतिः त्वन्मतिस्सुनिश्चिता । अतः पूर्वसन्नामेमति रिदानींत्वां वनं नेतुमुद्युक्तेतिशेषः । शि० सन्ना प्राप्ता | स० यत- स्त्वंअनुयातुंसुनिश्चिता अतस्त्वां नेतुंम मया अमतिः सा सन्ना विशीर्णा ॥ ३९ ॥ ति० सात्वं हि यतोऽधुना वनाय वनगमनाय | [ पा० ] १ ख. घ. चट. धर्मश्च. २ छ– ठ. आज्ञांचाहं. क. ज. आज्ञामहं. ख. घ. च. अतश्चाहं. ३ अस्मिञ्चो केपूर्वोत्तरार्धयोः क—घ. ज. पुस्तकेषुपौर्वापर्यदृश्यते ४ छ. झ ञ ट . यत्रत्रयंत्रयो. क – घ. यत्रत्रयंतत्र. ज. यत्रतत्रत्रयो. ५ छ. झ–ठ. यज्ञोवाप्याप्तदक्षिणः क. ज. यज्ञावाप्याप्तदक्षिणाः ख. घ. यज्ञावावाप्तदक्षिणाः ६ च. छ. झ ञ ट भेता. ७ क. पुत्रावियाः• ८ ख. घ. ज. सुखानिवा. ९ क. च. लोकांच. १० छ. झ..ट. परान्. ११ क. च. छ. जि. ञ. मांपिता १२ च. छ. झ ञ ट नेर्तुत्वां. १३ ख. प्रपत्स्यामीति १४ घ. छ. झ-ठ. दिष्टा. च. हृष्टा. १३९ सर्गः ३१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सर्वथा सदृशं सीते मम स्वस्य कुलस्य च || व्यवसायमंतिक्रान्ता कान्ते त्वमतिशोभनम् ॥ ४१ ॥ आरभव शुभश्रोणि वनवासक्षमाः क्रियाः || नेदानीं त्वदृते सीते स्वर्गोपि मम रोचते ॥ ४२ ॥ ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्र भोजनम् || देहि चाशंसमानेभ्य: संत्वरस्व च मा चिरम् ॥४३॥ भूषणानि महार्हाणि वरवस्त्राणि यानि च ॥ रमणीयाश्च ये केचि क्रीडार्थाचाप्युपस्कराः ॥ ४४ ॥ शयनीयानि यानानि मम चान्यानि यानि च ॥ देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ॥ ४५ ॥ अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः ॥ 'क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे ॥ ४६ ॥ तैंतः प्रहृष्टा प्रतिपूर्णमानसा यशस्विनी भर्तुरवेक्ष्य भाषितम् ॥ धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी ॥ ४७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिंशस्सर्गः ॥ ३० ॥ एकत्रिंशः सर्गः ॥ ३१ ॥ लक्ष्मनश्रीरामंप्रतिवनवासार्थस्वस्थापिसहनयनप्रार्थना ॥ १ ॥ श्रीरामेणलक्ष्मणप्रति कौसल्यादिपालनविधानपूर्वकंस्खा - नुगमननिषेधः ॥ २ ॥ पुनर्लक्ष्मणेनरामंप्रतिकौसल्यासुमित्रयोः कैमुत्येनात्मभरणसामर्थ्यप्रतिपादने नवनेफलाहरणादिनात- त्सेवननिवेदनम् ॥ ३ ॥ लक्ष्मणवचनश्रवणतुष्टेनरामेणतस्य स्वानुगमनाङ्गीकारेणतंप्रत्यायुधाहरणचोदनपूर्व कंधनादिवितर- णेच्छयासुयज्ञानयनचोदना ॥ ४ ॥ एवं श्रुत्वा तु संवादं लक्ष्मणः पूर्वमागतः ॥ बाष्पपर्याकुलमुखः शोकं सोदुमशँक्रुवन् ॥ १ ॥ स भ्रातुश्चरणौ गाढं " निपीड्य रघुनन्दनः || सीतामुवचातियशा राघवं च महाव्रतम् ॥ २ ॥ नींज्ञातासीतिभावः ||३९|| सृष्टा दैवेनेतिशेषः ||४०|| | क्ष्य आलोच्य | धर्मभृतां धर्मभृद्भ्यः । मनस्विनी व्यवसायं भर्त्रनुसरणाध्यवसायं । अतिक्रान्ता प्रक- | निश्चितमनस्का ||४७|| इति श्रीगोविन्दराजविरचिते र्षेणप्राप्ता । “प्रकर्षेलङ्घनेप्यति" इत्यमरः ॥ ४१ ॥ श्रीमद्रामायणभूषणेपीतांबराख्यानेअयोध्याकाण्डव्या- वनवासक्षमाः वनवासहिताः । “क्षमंशक्तेहितेत्रिषु" ख्यानेत्रिंशः सर्ग |॥ ३० ॥ इत्यमरः । क्रिया: दानादिक्रियाः ॥ ४२ ॥ आशंस- मानेभ्यः अर्थयमानेभ्यः ॥ ४३ || क्रीडार्थाश्चाप्युप- एवंरामेणसीतागमनेऽङ्गीकृते लक्ष्मणस्यानुगमनप्रा- स्कराः । जातरूपमयकृत्रिमपुत्रिकालीलापाकभाजना- र्थनमुपक्षिपति – एवमित्यादिना । श्लोकद्वयमेकंवाक्यं । दिविचित्रोपकरणानि ॥ ४४ ॥ ब्राह्मणानामनन्त एवंसंवादं पूर्वोक्तंसीतारामयोः संवादं । पूर्वमागतः रंस्वभृत्यवर्गस्यदेहीतिसंबन्धः ॥ ४५ ॥ अनुकूलं संम- कौसल्यागृहाद्रामेणसहपूर्वमेवागतः । शोकं अर्धशरीर- तं ॥ ४६ ॥ प्रतिपूर्णमानसा निश्चिन्तेत्यर्थः । अवे- भूतायाः सीतायाअपिवनानुगमनं कृच्छ्रादप्यङ्गीकृतं म दिष्टा मयाअनुज्ञाता । अतोमामनुगच्छस्व | सहधर्मचरीभवेत्यनेन वनवाससाध्यस्य स्वधर्मस्यरक्षोवधजस्यत्वयाविनाऽसंभवइतिसू- चितम् । स० मदिरेक्षणा चञ्चलेक्षणा । “मदिरामद्यभेदेस्याञ्चञ्चलेत्रिषुचस्मृता" इतिचन्द्रालोकव्याख्योदाहृताभिधानात् ॥४०॥ ति० प्रीत्यतिशयात्संबोधनद्वयम् । स० व्यवसायं निश्चयं । अनुक्रान्ता प्राप्तेतियत् तदतिशोभनम् ॥ ४१ ॥ ति० रत्नानि उत्तमवस्तूनि ॥ ४३ ॥ शि० ब्राह्मणानां ब्राह्मणसंप्रदानकदानानां | अनन्तरम् ॥ ४५ ॥ इतित्रिंशस्सर्गः ॥ ३० ॥ शि० अशक्नुवन्सन् आसेतिशेषः ॥ १ ॥ ति० अंतियशां उत्कृष्टकीर्तिमतसीतां । स० अतियशां अतिशयितज्ञानसुखरूपि- [ पा० ] १ क. च. छ. झ — ठ. मनुकान्ता. ख. मनुप्राप्ता २ ज. वमनु. ख. घ. त्वमभि. ३ ख. श्रोणि क. च. ञ. गुरुश्रोणि ४ ख. त्क्रियार्थाश्चा. ५ क. च. चान्यानि ६ घ. च. ञ. तानि. ७ क. बन्धुवर्गस्य. घ. बन्धुवर्गेभ्यो. ख. ट. भृत्यवर्गेभ्यो. ८ ख. अनुकूलहि ९ ख. क्षिप्रप्रमुदिता. १० छ. झ. ट. मेवप्रचक्रमे. * अयंश्लोकः तिलकादिटीकाङ्कितको- शेषुनदृश्यते. ११. ख. घ. परिपूर्ण १२ ख झ. ट. ससंवादं. ज. सुसंवाद. १३ क. अशक्नुवान्. १४ ज. गन्तुं. १५८. निष्पीड्य. १६ छ. झ ञ चातियशां. १४० श्रीमद्वाल्मीकि रामायणम् [ अयोध्याकाण्डम् २ यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम् || अहं त्वाऽनुगमिष्यामि वनमग्रे धनुर्धरः ॥ ३॥ मया समेतोऽरण्यानि बहूनि विचरिष्यसि || पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्ततः ॥ ४ ॥ न देवलोकाक्रमणं नामरत्वमहं वृणे ॥ ऐश्वर्य वाऽपि लोकानां कामये न त्वया विना ॥ ५ ॥ एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः || रामेण बहुभिस्सान्त्वैर्निषिद्धः पुनरब्रवीत् ॥ ६॥ अनुज्ञातश्च भवता पूर्वमेव यॅदस्म्यहम् ॥ किमिदानीं पुनरिदं क्रियते मे निवारणम् ॥ ७ ॥ यदर्थ प्रतिषेधो मे क्रियते गन्तुमिच्छतः ॥ एतदिच्छामि विज्ञातुं संशयो हि ममानघ ८॥ ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः || स्थितं माग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥ ९ ॥ मकथंतत्संभविष्यतीतिविचारजंशोकं । स्वानुवृत्तिरूप- | र्वावस्थोचितसर्वविधकैङ्कप्रार्थनंकृतं ॥ ४ ॥ अन- प्रयोजनायसीतापुरुषकारेणरामेशरणागतिंविधत्ते - न्योपायत्ववदनन्यप्रयोजनत्वमाह – नेति । देवलोका- सभ्रातुरिति । सः रामानुवृत्तिरूपप्रयोजनायउपाया- क्रमणं"देवानांपूरयोध्या”इत्युक्तपरमपदप्राप्तिंत्वयावि- न्तरशून्यः । भ्रातुरित्यवर्जनीयसंबन्धकथनाच्छरण्य- नानवृणे त्वत्कैङ्कर्यविनाकृतंमोक्षमपिनवाञ्छामीत्य- त्वमुक्तं । चरणौनिपीड्येतिशरणागत्युक्ति: । गाढ- र्थ: । अमरत्वं “जरामरणमोक्षाय" इत्युक्तंकैवल्या- मित्यश्लथत्वोक्त्या महाविश्वासउक्त: । रघुनन्दनः ल - ख्यंमोक्षमपिनवृणे | लोकानामैश्वर्यं त्रिलोकाधिपतित्वं । क्ष्मण: । अतियशाः आनुकूल्यसङ्कल्पप्रातिकूल्यवर्ज- ब्रह्मत्वमितियावत् । मोक्षमप्यकामयमानोऽहंकथंकैव- नवान् । आदौसीतांपुरुषकारत्वेन परिगृह्योवाच । प- ल्यादिकंकामयेयेतिभावः । यद्वा अवरोहक्रमेणत्रैलो- वात्तत्पुरुषकारेण महाव्रतं " नत्यजेयंकथंचन । एत- क्यैश्वर्यादिकमपिनकामयइति । अतोनतत्प्रकर्षदोषः । द्वतंमम" इत्युक्तगुरुतरव्रतयुक्तं । राघवं रघुराक्षससं- देवलोकगमनंदेवत्वमिन्द्रत्वंवानकामयइतिवाक्यार्थ- वादादिप्रसिद्धकुलधर्मशरणागतरक्षणंच | उवाच शर- स्तुच्छः ॥ ५-६ ॥ अनुज्ञातश्च अनुज्ञातएव । "उ णागतेःसर्वफलप्रदत्वेनस्वाभिमतफलंविज्ञापयामास । पक्लृप्तंचयत्किञ्चिदभिषेकार्थमद्यमे । सर्वेविसर्जयक्षिप्रं निपीड्येत्यन्तेनद्वयस्यपूर्वखण्डोक्तशरणागतिरनूदिता । कुरुकार्यनिरत्ययं ” इतिवचनात् । अन्यत्रच राघवमुवाचेत्यनेनोत्तरखण्डोक्त फलप्रार्थनोक्ता | सी- स्मादपरितापः संस्त्वमप्यनुविधायमाम् । प्रतिसंहारय तामुवाचेत्युभयत्रपुरुषकारपरिग्रहोक्तिः ॥ १–२ ॥ क्षिप्रमाभिषेचनिकी: क्रियाः” इति । अपरत्रच "भ्रातृपु- कैङ्कर्यप्रार्थनमेवाह—यदीति । यदीत्यनेनरामस्यवन- त्रसमौचापिद्रष्टव्यौचविशेषतः । त्वयाभरतशत्रुघ्नौ प्रा- गमन॑स्वानभिम॒तमित्युक्तम् । कैङ्कर्यसाधनमाह – धनु- णैः प्रियतरौमम” इतिभरतशत्रुघ्नयोरेवानुसरणीयत्वो र्धरइति । धनुर्धरत्वेहेतुमाह - मृगेति । अहंत्वा अनु क्तेश्चानुज्ञासिद्धा ॥ ७ ॥ यदर्थमिति अनुज्ञातत्वेपि - पश्चात् । अग्रेचवनंगमिष्यामि तवाग्रेपश्चाद्वा यत्रदुष्टमृग- तिषेधात्किमद्यमयाऽपराद्धमितिसंशयः ॥ ८ ॥ अ- शङ्कातत्रसावधानोगमिष्यामीत्यर्थः । अतएवमयास- ग्रतः स्थितं । प्राग्गामिनं प्रागेवगन्तुमुद्युक्तं । वीरं मेतइतिवक्ष्यति ॥ ३ ॥ मया धनुर्धरेणमया | त्वदी- प्राग्गमनोचितवीर्यवन्तं । याचमानं गमनाज्ञांया- यंधनुर्वहतेतिवार्थः । बहूनीत्यनेनसर्वदेशसर्वकालस- | चमानं । कृताञ्जलिं याच्याव्यञ्जकाञ्जलियुक्तं ॥९॥ 66 णीं । “यंज्ञानसमुदाहृतं " "शंसुखानिच" इतिनानार्थध्वनिपदमञ्जर्यमरौ । अतियशाइतिपाठे लक्ष्मणविशेषणं । सीतामुवाचेत्य- नेन वासुदेवप्रसाधनंमुख्यतोरमेति तांप्रति पूर्ववचनंयुक्तमितिसूचयति ॥ २ ॥ स० अनुगमिष्यामि सहगमिष्यामि नतुपश्चादाग- मिष्यामीत्यर्थः । अग्रेधनुर्धरइत्यग्रेतनग्रन्थ विरोधात् ॥ ३ ॥ स० संघुष्टानि संघृष्टानि निबिडानीतियावत् । “घुषिरविशब्दने” इति । यद्वा शब्दिता नीत्यर्थः । इडभावआर्षः ॥ ४ ॥ पूर्व अवतरणसमयेइत्यप्यर्थः । शि० अनुज्ञातः आनुमानिकगमनक- मैकाज्ञाविषयीभूतः । अनुमानप्रकारस्तु “त्वयाभरतशत्रुघ्नौप्राणैः प्रियतरौमम" इतिसीतांप्रतिभवदुक्तेः अहं सहगमन विषयक - [ पा० ] १ च. छ. झ ञ ट रम्याणि २ ख. च. छ. झ ञ ट चापि ३ च. ज्ञातोस्मि. छ. झट. ज्ञातस्तु. ४ ख. यदास्म्यहम्. ५ च. छ. झ ञ ट पुनरपि ६ ग. छ. झ. ट. धीरं. १४१ सर्गः ३१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । स्निग्धो धर्मरतो वीरः सततं सत्पथे स्थितः ॥ प्रियः प्राणसमो वयो भ्राता चासि सखा च मे ||१०|| मैयाऽद्य सह सौमित्रे त्वयि गच्छति तद्वनम् ॥ को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ ११॥ अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव ॥ स कामपाशपर्यस्तो महातेजा महीपतिः ।। १२ ।। सा हिराज्यमिदं प्राप्य नृपस्याश्वपतेः सुता ॥ दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ १३॥ न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम् ॥ भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः।।१४।। तामार्थी स्वयमेवेह राजानुग्रहणेन वा ॥ सौमित्रे भर कौसल्या मुक्तमर्थमिमं चर ॥ १५ ॥ एवं मम च ते भक्तिर्भविष्यति सुदर्शिता || धर्मज्ञ गुरुपूजायां धर्मश्चाप्यतुलो महान् ॥ १६ ॥ एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन || अस्माभिर्विमहीणाया मातुन न भवेत्सुखम् ॥ १७ ॥ एवमुक्तस्तु रामेण लक्ष्मण: लक्ष्णया गिरा || प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ॥ १८ ॥ तवैव तेजसा वीर भरतः पूजयिष्यति ॥ कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः ॥ १९ ॥ [ यदि दुष्टो न रक्षेत भरतो राज्यमुत्तमम् ॥ प्राप्य दुर्मनसा वीर गैर्वेण च विशेषतः ॥ २० ॥ तमहं दुर्मतिं क्रूरं वधिष्यामि न संशयः ॥ तत्पक्ष्यानपि तान्सर्वस्त्रैलोक्यमपि किंतु सा] ॥ २१॥ कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् || यस्याः सहस्रं ग्रामाणां संप्राप्तमुपैजीवनम् ॥ २२ ॥ तदात्मभरणे चैव मम मातुस्तथैव च ॥ पर्याप्ता मद्विधानां च भरणाय यशखिनी ॥ २३ ॥ कुरुष्व मामनुचरं वैधर्म्य नेह विद्यते ॥ कृतार्थोऽहं भविष्यामि तव चार्थ: अॅकल्पते ॥ २४ ॥ स्निग्धइत्यादिविशेषणानिस्वकार्यकरणार्हतानुगुणानि | उक्तमर्थमिमंचरेति ॥ १५ ॥ त्वत्कैङ्कर्यपरस्यमेकिम- ॥ १० ॥ प्रतिषेधनिमित्तमाह - मयेति । कौसल्या- नेनेत्यतआह— एवमिति । एवं एवंचसतीत्यर्थः । दिभरणार्थमेवत्वंवारितोसि । पूर्वानुज्ञातुतात्कालिकप- मम मयीत्यर्थः । गुरुपूजा मातृशुश्रूषणं ॥ १६ ॥ रिहारायेतिभावः ॥ ११॥ राजैवभरिष्यतीत्यत्राह - अस्माभिः आवाभ्यांसीतयाचेत्यर्थः । नः नौ "अस्म - अभिवर्षतीति । कामपाशपर्यस्तः पराभिलाषरूपपाशे- दोद्वयोश्च” इतिद्विवचनस्यबहुवचनम् ॥ १७ ॥ नसंयतइत्यर्थः ॥ १२ ॥ तर्हिभरतोभरिष्यतीत्यपे- वाक्यज्ञोवाक्यकोविदमिति । “उत्तरोत्तरयुक्तौचवक्ता क्षायांसोपिकैकेयी परवशोनभरिष्यतीत्याशयेनाह- वाचस्पतिर्यथा" इत्युक्तवक्तृत्वविशिष्ट॑राममपिप्रतिव- साहीत्यादि ॥१३ – १४॥ मयावाकथंभर्तुशक्यमित्य- चनरचनाचातुर्येणतोषयितुंसमर्थ इत्यर्थः ॥ १८ ॥ तआह— तामिति । राजानुग्रहणेन राजानुमत्यातद- पूर्वरामोक्तानुपपत्तिंपरिहरति — तवैवेत्यादिना ।। १९- भावेस्वयमेववाभरेत्यर्थः । अस्योत्तरंमावदेत्याह– २३ ॥ एवंरामोक्तंपरिहृत्य प्रस्तुत॑स्वाभिमतंकैंकर्येप्रप- रामाज्ञाविषयः मद्विषयकानुशासनान्तराभावात् नित्यसहचारिराजवर्गवदिति ॥ ७ ॥ स० इतरेषामवश्यः ममतुविधेयः किङ्करः । स्निग्धः स्नेहयुक्तः ॥ १० ॥ शि० भजिष्यति सेविष्यते । भरिष्यतीतिपाठान्तरमितिभट्टाः ॥११॥ शि० कामपाशपर्यस्तः का मेनस्वेच्छयायःपःपालनंतस्ययः अशोव्याप्तिस्तस्मात्पर्यस्तोनिवृत्तः । आस्तइतिशेषः ॥ १२ ॥ शि० उक्तं मयावर्णितं । अमुम इहस्थितौप्रयोजनं । चर जानीहि । गत्यर्थानांज्ञानार्थकत्वप्रसिद्धेः प्रकृतेचरोज्ञानमर्थः ॥ १५ ॥ ति० नः अस्माकं ॥ १७ ॥ ती० तवैवतेजसाअप्रमेयबलवैभवरामजनन्यरक्षणेमममहाननर्थोभवेदितिमत्वाभरतःसम्यक्पूजयिष्यतीति ॥ १९ ॥ ति० दुस्स्थोदुर्मा • र्गस्थः ॥ २० ॥ ति० किंतुसेत्युत्तरश्लोकान्वयि । वि० किंनुसेत्युत्तर श्लोकान्वयि ॥ २१ ॥ वि० कौसल्यासहस्रंमद्विधान पिबि - भृयात् साखात्मानंबिभृयादितिकिमुषक्तव्यम् । ति० किंचखात्मभरणेकौसल्यायाः कस्याप्यपेक्षानेत्याह- किंतुसा कौसल्ये- [ पा० ] १ झ ट धीरः. २ छ. झ. ट. विधेयश्च ख. घ. च. ज. ञ. भ्राताचापि ३ ख. मयात्र. ४ छ. झ. ट. भजिष्यति. क. ख. हिरक्षति ५ ञ. कामवश ६ क. कैकेय्या. ७ छ. झ. ट. ममुं. ८ क. घ. च. छ. झ ञ ट. मयिच. ख. चमयि. ९ छ. झ. ट. नास्ति. १० इदंश्लोकद्वयं क. चट. दृश्यते. ११ छ. झ ञ ट दुस्स्थो १२ ज. हर्षेण १३ छ. झ. ट. किंतु. १४ च. छ. झ ञ ट सहस्रंमद्विधानपि १५ च. छ. झ ञ ट मुपजीविनाम् १६ ज. भरणेनैव. ख. चैवं. १७ क. च. छ. झ ञ ट मनखिनी १८ क. घ. च. ञ. प्रकल्प्यते. J १४२ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ धनुरादाय सशरं खनित्रपुटकाधरः ॥ अग्रतस्ते गमिष्यामि पेन्थानमनुदर्शयन् ॥ २५ ॥ आहरिष्यामि ते नित्यं मूलानि च फलानि च ॥ वन्यानि यानि चान्यानि खाहराणि तपस्विनाम् ॥२६ भवांस्तु सह वैदेह्या गिरिसानुषु स्यते || अहं सर्वे करिष्यामि जाग्रतः स्वपतश्च ते ॥ २७ ॥ रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ॥ व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ॥ २८ ॥ ये च राज्ञो ददौ दिव्ये महात्मा वरुणस्स्वयम् ॥ जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥ २९ ॥ अभेद्ये कवचे दिव्ये तूणी चाक्षयसायकौ || आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ॥ ३० ॥ चयति—कुरुष्वेत्यादि । मां शेषभूतं । अनुचरं शेष- कुद्दालादि । पिटका अल्पार्थेकप्रत्यय: । फलमूलाद्या- त्वानुगुणकैङ्कर्ययुक्तं | कुरुष्व | तत्करणमपितवैवप्रयो- हरणयोग्याल्पकण्डोल: । “कण्डोलपिटकौ" इत्यमरः जनमित्यात्मनेपदाल्लभ्यते । इह अनुचरत्वकरणे । वै- ॥ २५ ॥ एवंमार्गेसंभावितंकैङ्कर्यमुक्त्वास्थानेसंभा- धर्म्यं सेव्यसेवकधर्मराहित्यं । नास्ति । तवसेव्यधर्म: वितमाह - आहरिष्यामीति | अन्यानि शाकप्रियाल- पर्याप्तःस्वामित्वात् । ममसेवकधर्मश्चपूर्णः स्वाभाविक- बीजक्षौद्रादीनि । स्वाहाराणि सुखेनाहर्तुभोक्यो- शेषत्वात् । यद्वा वैधर्म्य वैपरीत्यसाधकं । विद्यते । ग्यानि ॥ २६ ॥ एवंसर्वदेशकर्तव्यकैङ्कर्याणयुक्तानि त्वदुक्तहेतोरन्यथासिद्धेरुक्तत्वादित्याशयः । अनुचर - कैङ्कर्यस्यविशिष्ट विषयस्यैवरस्यत्वाद्विशिष्टविषयत्वमाह करणस्य किंप्रयोजनमित्यपेक्षायामाह - तवेति । तवा - -भवांस्त्विति जाग्रतःस्वपतञ्चतइत्यनेनसर्वकाल- र्थः स्वायासंविनाफलमूलाद्याहरणं । प्रकल्पते सिध्य- सर्वावस्थोचितकैङ्कर्यमुक्तं । सवैकरिष्यामीत्यनेनसर्व- ति । अहंचकृतार्थः लब्धत्वत्कैङ्कर्यफलोभविष्यामि | विधकैङ्कर्यमुक्तं । तथाचदेवीविशिष्टस्यशेषिणःसर्वदे- यद्वा मां स्वाभाविकशेषभूतंमां । अनुचरं स्वरूपानु- शसर्वकालसर्वावस्थासुसर्वविधमपिकैङ्कयैशेषभूतेनक- रूपशेषवृत्तियुक्तंकुरुष्व । इह अस्मिञ्जनेमयि | वैध- र्तव्यमितिदर्शितम् ॥ २७ ॥ अनेनानुगमनाज्ञाव्य- र्म्य शेषत्वविपर्यासः । नास्ति । अनेनशेषत्वस्यस्वा | जिता ॥ २८ ॥ जनकस्यराज्ञोयज्ञेमहात्मावरुण: भाविकत्वंतज्ज्ञानवतःफलंकैङ्क चेत्युक्तं । कैङ्कर्याकर- स्वयमेवमह्यंयद्धनुरादिकंददौ आचार्यसद्मनि आचार्य- णेतवकाहानिरित्यत्राह — कृतार्थोहं भविष्यामीति । अ- स्यगृहे । पूजार्थनिहितंतदेतत्सर्वमायुधमादाय सः आ- किञ्चित्कुर्वतःशेषत्वानुपपत्तेरितिभावः । तच्चप्राप्यंकै पृष्टसुहृज्जनः त्वं क्षिप्रमाव्रजेत्यन्वयः । अत्रधनुरादिषु ङ्कयै निष्कृष्य दर्शयति – तवचेति । चोवधारणे | तवै- सर्वत्रद्विवचनादावयोर्दा वितिसिद्धं । बालकाण्डेऽनु- वार्थ: । म | कैङ्कर्यस्यैव पुरुषार्थत्वादितिभा- क्तोप्ययंवृत्तान्तोनुवादात्सिद्धः । यथासुन्दरकाण्डेऽभि वः । शेषत्वाध्यवसाय उपाय: अस्वार्थशेषिकैङ्कर्यमेव हितंमणिबन्धनं “मणिरत्नमिदंदत्तवैदेह्याःश्वशुरेण- फलमित्युपायोपेयनिष्कर्षोनेनकृतइतिरहस्यं । वैधर्म्यं मे | वधूकालेतथाबद्धमधिकंमूर्ध्निशोभते ” इति । य- नेह विद्यत इत्युक्तिर्ज्येष्ठ भ्रातुः पितृसमत्वात् । आवयोः थाचायोध्याकाण्डेऽनभिहितोपिवायसवृत्तान्तःसुन्दर- श्रेयश्चास्तीत्याह — कृतार्थइती तिके चिठ्याचक्षते ||२४|| | काण्डेऽनुद्यते “सपित्राचपरित्यक्तःसुरैश्चसमहर्षिभिः । स्वकृतार्थत्वंप्रपञ्चयति धनुरिति । धनुराद्यादानं | त्रोँल्लोकान्संपरिक्रम्यतमेवशरणंगतः” इति । आचा- हिंस्रनिवारणाय । खनित्रं मूलकन्दखननसाधनं वसिष्ठः । इक्ष्वाकुगुरुमागम्येत्युत्तरत्रानुवादात् । त्यादि । उपजीविनां उपजीविभिः । सहस्रंप्रामाणांप्राप्तंवर्तते ॥ २२ ॥ स० सुमित्रात्राणार्थमपिनस्थातव्यंम येत्याह- ममेति । मद्विधानाञ्चभरणाय मथ्नन्तिपरानितिमथःअसन्तः ते नभवन्तीत्यमथः तेचतेविधानेञ्चाः पूज्याश्चतेषांभरणाय पोषणाय । पर्याप्ता | सर्वभूतदयापरपूज्य सज्जनपालयित्रीयंनसौवमात्ररक्षणपरेतिभावः । एतेनसहस्रंमद्विधानित्यनेननपुनरुक्तिः ॥ २३ ॥ ति० पिटका फलमूलाग्राहरणयोग्यावंशपेटी ॥ २५ ॥ ति० स्वाार्हाणि होमयोग्यानिहविर्भूतानि ॥ २६ ॥ शि० जाग्रत स्वपतश्चेत्यनेन स्वस्यनिद्रावशीकरणसामर्थ्यसूचितम् । स० चोप्यर्थे । स्वपतोपिजाग्रतइत्यर्थः । एतेन कथमस्वप्नपतेस्खापइति शङ्कानिरस्ता ॥ २७ ॥ ति० व्रज अनुव्रज | आपृच्छख सुहृज्जनानामाज्ञांगृहाण ॥ २८ ॥ [ पा० ] १ क. ख. च. छ. झ. ज. ट. सगुणं. २ छ.. झ. ट. पन्थानंतव. ३ छ. झ. ट. चतथान्यानि ४ छ. झ स्वाहार्हाणि ५ ख. घ. राज्ञोऽददाद्दिव्ये ६ क. ख. च. ज. ज. अभेद्यकवचे. ७ छ. झ. ट. विमलाभौगौ. सर्गः ३२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सत्कृत्य निहितं सर्वमेत॑दाचार्य समनि ॥ सँ त्वमायुधमादाय क्षिप्रमात्रज लक्ष्मण ॥ ३१ ॥ स सुहृज्जनमामव्य वनवासाय निश्चितः ॥ इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम् ॥ ३२ ॥ तद्दिव्यं रॉजशार्दूलसत्कृतं माल्यभूषितम् || रामाय दर्शयामास सौमित्रिस्सर्वमायुधम् ॥ ३३ ॥ तमुवाचात्मवान्रामः प्रीत्या लक्ष्मणमागतम् ॥ काले त्वमागतः सौम्य काङ्क्षिते मम लक्ष्मण ||३४|| अहं प्रदातुमिच्छामि यदिदं मामकं धनम् || ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप ॥ ३५ ॥ वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः ॥ तेषामपि च मे भूयः सर्वेषां चोपजीविनाम् ॥ ३६ ॥ वसिष्ठ पुत्रं तु सुयज्ञमार्य त्वमानयाशु प्रवरं द्विजानाम् ॥ अभिप्रयास्यामि वनं समस्तानभ्यर्च्य शिष्टानपरान्द्विजातीन् ॥ ३७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥ १४३ द्वात्रिंशः सर्गः ॥ ३२ ॥ लक्ष्मणानीतेन सुयज्ञेनसीतारामाभ्यांवितीर्णरत्राभरणादिप्रतिग्रहपूर्वकंताभ्यांलक्ष्मणायचमङ्गलाशंसनम् ॥ १ ॥ लक्ष्मणे- नश्रीरामचोदनयातन्निर्दिष्टेभ्योऽगस्त्यपुत्रादिभ्यःकौशेयाभरणगवादीनांवितरणम् ॥ २ ॥ त्रिजटाभिधेनद्विजेनस्वभार्याचो- दनयारामसमीपमेत्यधनयाचनम् ॥ ३ ॥ श्रीरामेणत्रिजटंप्रतितद्धस्तदण्डप्रक्षेपावधिविद्यमानानांगवांवितरणप्रतिज्ञानेतेन दण्डप्रक्षेपेणगोधनप्रतिग्रहपूर्वकंस्वाश्रमगमनम् ॥ ४ ॥ ततः शासनमज्ञाय भ्रातुः शुभतरं प्रियम् || गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥ १ ॥ तं विप्रेमग्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत् ॥ सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ||२|| ततः सन्ध्यामुपास्याशु गत्वा सौमित्रिणा सह || जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ||३|| तमागतं वेदविदं प्राञ्जलि: सीतया सह || सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् ॥ ४ ॥ नहीक्ष्वाकुकुलगुरुर्वसिष्ठादन्योस्ति || २९ – ३३ || | विन्दराजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने प्रीत्योवाचेत्यन्वयः ॥ ३४ ॥ काङ्क्षितत्वमेवाह -- अयोध्याकाण्डव्याख्यानेएकत्रिंशःसर्गः ॥ ३१ ॥ अहमित्यादिना ॥ ३५ ॥ यच्छब्दोर्थसिद्धः । इह नगरे । गुरुषुभक्त्यायेदृढंवसन्ति नित्यंगुरुशुश्रूष- णंकुर्वन्तीत्यर्थः । तेषामपिमेसर्वेषांउपजीविनांच । | प्रस्तूयतेद्वात्रिंशे – ततइत्यादि । आज्ञाय अङ्गीकृत्य । एवंनिश्चितसीतालक्ष्मणानुयात्रस्यरामस्ययात्रादानं अतिशयेन । नित्यदेयादधिकतया | दातुमि- भूयः शुभतरं ब्राह्मणोपकारत्वात् । प्रियं आत्मनोनुगमनाङ्गी- कारफलत्वात् ॥ १ ॥ अभ्यगारस्थं अग्निहोत्रशालास्थं । च्छामि । तानानयेतिशेषः || ३६ ॥ वसिष्ठपुत्रं आर्य दुष्करकारिणः दुष्करकर्मकारिण: | वेश्माभ्यागच्छ- द्विजानां प्रवरं सुयज्ञं अन्यानपिशिष्टानानय | सुयज्ञं | कृत्यंचपश्येत्यर्थः ॥ २ ॥ सन्ध्योपासनं माध्याह्निकं । तांश्चाभ्यर्च्याभिप्रयास्यामीत्यर्थः ॥ ३७ ॥ इति श्रीगो- | अथवा सन्ध्यानियताग्निहोत्रं । अभ्यगारस्थमित्यु - स० आगम्य गत्वा ॥ ३२ ॥ ति० राजशार्दूलः क्षत्रियश्रेष्ठः ॥ ३३ ॥ ती० वसिष्ठपुत्रंसुयज्ञमानयेत्यनेन मूलप्रभोर्दशरथ- स्यवसिष्ठपौरोहित्यं तत्पुत्रस्यतत्पुत्र इति न्यायेन स्वाचार्यस्य सुयज्ञस्य विशिष्यानयननियोगः ॥ ३७ ॥ एकत्रिंशस्सर्गः ॥ ३१ ॥ ती० दुष्करकारिणः प्राप्तराज्यत्यागपूर्वकवनगमनरूपदुष्करकारिणः ॥ २ ॥ ति० अङ्गदं बाहुमूलधार्यभूषणं । केयूरं तद - [पा० ] १ ख. एतदार्यस्य. २ घ. वेश्मनि ३ छ. झ. ट. सर्वमायुध. ४ घ. ज. मामन्त्र्य. ५ क. घ. ज. अ. रघुशार्दूलः, छ. झ. ट. राजशार्दूल: ६ ख. सर्वेषामुप. ७ छ. झ. अपि. ८ ज. मास्थाय. ख. मादाय. ९' ख. घ. ज. शुभकरं. च. छ. झ. ञ. ट. प्रियकरंहितम्. क. प्रियतरंशुभम् १० कं. ट. मन्यागारस्थं. ११ क. ज. त्यागच्छ. १२ झ. ट. सुपास्थाय. ख. च. छ. ञ. मुपास्याथ १३ छ. झ. ऋद्धंसंप्रा. ट. जुष्टंसप्रा श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः ॥ सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि ॥ ५ ॥ अन्यैश्च रत्तैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् ॥ सुयज्ञं स तदोवाच रामः सीताप्रचोदितः ॥ ६ ॥ हारं च हेमसूत्रं च भार्यायै सौम्य हारय || रशनां चाधुना सीता दातुमिच्छति ते सखे ॥ ७ ॥ अङ्गदानि विचित्राणि केयूराणि शुभानि च ॥ प्रयच्छति सखे तुभ्यं भार्यायै गच्छती वनम् ॥ ८॥ पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् || तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥ ९ ॥ नाग: शत्रुञ्जयो नाम मातुलो यं ददौ मम ॥ तं ते गंजसहस्रेण ददामि द्विजपुङ्गव ॥ १० ॥ इत्युक्तः सं हि रामेण सुयज्ञः प्रतिगृह्य तत् ॥ रामलक्ष्मणसीतानां प्रयुयोजाशिषः शुभाः ॥ ११ ॥ अथ भ्रातरमेव्यग्रं प्रियं रामः प्रियंवेदः ॥ सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदेशेश्वरम् ॥ १२ ॥ आगस्त्य कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ ॥ अर्चयाय सौमित्रे रलैः सस्यमिवांबुभिः ॥ १३ ॥ तर्पयस्व महाबाहो गोर्सेहस्रैश्च मानद || सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥ १४ ॥ कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति ॥ आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् ॥ १५ ॥ तस्य यानं च दासीच सौमित्रे संप्रदापय || कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः ॥ १६ ॥ सूतश्चित्ररथचार्य: सचिवः सुचिरोषितः ॥ तोषयैनं महाथ रत्नैर्वस्त्रैर्धनैस्तथा ॥ पशुकाभिश्च सर्वाभिर्गवां दशशतेन च ॥ १७ ॥ १४४ 66 क्तेः ॥ ३ ॥ अर्चितं हुतं ॥ ४ ॥ जातरूपमयैः | तुभ्यंदातुमित्यर्थः ॥ ९ ॥ मातुलोददावितिदशरथीय- स्वर्णमयैः । अङ्गदैः कूर्परोपरिधार्यैर्बाहुभूषणैः । शत्रुञ्जयव्यावृत्तिः ॥ १० ॥ प्रतिगृह्येत्यनेनन्यासभू- सहेमसूत्रैर्मणिभिः हेमसूत्रप्रोतैर्वैडूर्यपद्मरागमुक्तादि- तत्वव्यावर्त्यते ॥ ११ ॥ त्रिद॒शेश्वरं इन्द्रं ॥ १२ ॥ “ मणिभिः । “रत्नमणिर्द्वयोरश्मजातौमुक्तादिकेपिच ” आगस्त्यं अगस्त्यपुत्रं | कौशिकं विश्वामित्रपुत्रं । रत्नैः इत्यमरः । केयूरैः भुजशिरोव्यापिफणाकारशिखरयुक्त श्रेष्ठवस्तुभिः ॥ १३ ॥ रत्नैरर्चनविवृणोति – तर्पय बाहुभूषणैः । अथवा अङ्गदकेयूरयोःस्थूलत्वसूक्ष्मत्वा- स्वेति ॥ १४ ॥ कौसल्यामित्यादिश्लोकद्वयमेकान्व- भ्यांभेदः । वलयैः कटकैः । “ कटकंवलयोस्त्रियां ” यम् । तैत्तिरीयाणां तित्तिरिसंबन्धिशाखाध्येतॄणां । इत्यमरः । रत्नैः भूषणप्रकरणाद्भुषणश्रेष्टरित्यर्थः । आचार्य : अध्यापयिता । अभिरूपः बुधः । प्राप्त- “ रत्नंस्वजातिश्रेष्ठेपि " इत्यमरः ॥ ५–६ ॥ हेम- रूपसुरूपाभिरूपाबुधमनोज्ञयोः” इतिविश्वः । कौ- सूत्रं हेममयंकण्ठसूत्रं । रशनांचते भार्यायैसीतादातु- शेयानि कृमिकोशोत्थानि । “कौशेयंकृमिकोशोत्थं " मिच्छति तत्सर्वैहारय दापयेत्यर्थः ॥ ७ ॥ भार्यायै |इत्यमरः । यावत् यावत्पर्यन्तं । तुष्यति । तावत्संप्र भार्याधरणार्थी | तुभ्यं प्रतिप्रीत्रे । प्रयच्छति । ग- दापयेतिसंबन्धः ॥ १५ - १६ ॥ सूतइत्यादिसार्ध- च्छतीत्यत्रनुमभावआर्षः ॥ ८ ॥ त्वयि प्रतिष्ठापयितुं | लोकएकान्वयः । सूतः सुमतुल्य : कञ्चिञ्चित्ररथना- धोभागस्थं ॥४॥ स० अङ्गगतिंइतस्ततश्चलनमितियावत् । ददतिकर्णयोरित्यङ्गदा नीतिकुण्डल विशेषणम् ॥५॥ स० यतः वनंग- च्छति ई रमात्मिकासीता अतःप्रयच्छतीतिवा ||८|| वि० निष्कसहस्रेण निष्कसहस्रदक्षिणया ॥ १० ॥ स० रामलक्ष्मणसीता- नामित्यत्रलक्ष्मणव्यवधानेनमहर्ष्याशिषा विलंबफलकवंयोतयति ॥ ११ ॥ ति० ब्रह्मात्रिदशेश्वरमिव । नियोक्तृनियोज्ययोः परापरप्रभुलेदृष्टान्तः ॥ १२ ॥ ति० कौशिकोविश्वामित्रः स० अंबुदइतिशेषः ॥ १३ ॥ स० यावदित्यव्ययं । यावता ॥ १६ ॥ शि० यदिचचित्रोरथोयस्यसइतियौगिकार्थमात्रविवक्षा तदा सूतशब्देनसुमन्त्र एवग्राह्यः । पशुकाभिः प्रशस्ताः पशवः पशुकास्ताभिः यज्ञयोग्याभिरित्यर्थः । सर्वाभिः अजादिव्यक्तिभिः ॥ १७ ॥ [ पा० ] १ च. झ झ ञ ट चाथसा. २ छ. झ ञ. सखी ३ च. छ. झ ञ ट अङ्गदानिच ४ छ. झ. सखी. ५ क. चट. निष्क. ६ घ. च. सत्तम. ७ च. छ. झ ञ ट सतु. क. घ. सह. ८ क. घ. च - ट. शिवाः ९ ख. मग्रस्थं. १० झ. प्रियरामः ११ च. छ. ञ ट प्रियंवदम् १२ क. त्रिदशेश्वरः १३ छ ज झ ञ अगस्त्यं. १४ गोसह स्रेणराघव, घ, ज, गोभिर्वस्त्रैश्च १५ क. ख. च - ट. सुवर्णरजतैश्चैव १६ क, रथाचार्यः, सर्गः ३२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४५ ये ' चेमे कटकालापा बहवो दण्डमाणवाः ॥ नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किंचन ॥१८॥ अलसाः स्वादुकामाश्र महतां चापि संमताः ॥ तेषामशीतियानानि रत्नपूर्णानि दापय ॥ १९ ॥ शालिवाहसहस्रं च द्वे शैते भद्रकांस्तथा ॥ व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु ॥ २० ॥ मेखलीनां महासङ्घः कौसल्यां समुपस्थितः ॥ तेषां सहस्रं सौमित्रे प्रत्येकं संप्रदापय ॥ २१ ॥ अंबा यँथा च सा नन्देत्कौसल्या मम दक्षिणाम् ॥ तैथा द्विजातींस्तान्सर्वांल्लक्ष्मणार्चय सर्वशः ॥ २२ ॥ ततः सं पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् ॥ यथोक्तं ब्राह्मणेन्द्राणामदाद्धनदो यथा ॥ २३ ॥ अथाब्रवीद्वाप्पकलांस्तिष्ठत चोपजीविनः || संप्रदाय बहु द्रव्यमेकैकस्योपैजीवनम् ॥ २४ ॥ लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम || अशून्यं कार्यमेकैकं यावदागमनं मम ॥ २५ ॥ इत्युक्त्वा दुःखितं सर्वे जनं तैमुपजीविनम् ॥ उवाचेदं धनाध्यक्षं धनमानीयतामिति ॥ २६ ॥ ततोस्य धनमाजहुः सर्वमेवोपजीविनः || स राशिः सुमहांस्तत्र दर्शनीयो ह्यदृश्यत ॥ २७ ॥ ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः ॥ द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत् ।। २८ ।। 66 निः । तस्य " मा । सुचिरोषितः चिरकालमस्मगृहेस्थितः । पशुका- | वाश्चाशीतिसङ्ख्याकाइतिगम्यते । रत्नवाहानु॒ष्ट्रानिति भिः अल्पार्थेकन्प्रत्ययः । अजादिभिरित्यर्थः ॥ १७ ॥ वा । शालिवाहसहस्रं शालिधाम्यवाहकबलीवर्दसहस्रं । येचेत्याद्युपाकुर्वित्यन्तमेकंवाक्यं । कठेनप्रोक्तमधीयते भद्रकान् अल्पार्थेकन्प्रत्ययः । कर्षणयोग्याननड्डुहइ- कठाः । कठशब्दात्प्रोक्तार्थेवैशंपायनान्तेवासित्वाण्णि- त्यर्थः । धान्यविशेषानित्यपरे । व्यञ्जनार्थ क्षीरदधि- कठचरकात् " इतिलुकू । ततः त- घृतार्थ । उपाकुरु ददस्वेत्यर्थः ॥ १८-२० ।। दधीतेतद्वेद ” इत्यण् । तस्य “प्रोक्ताल्लुक्” इतिलुक् । मेखलीनामिति मेखला मौजी । तद्वतांब्रह्मचारिणा-, कलापिनाप्रोक्तमधीयतेकालापा: । कलापिशब्दात्प्रो- मित्यर्थः । आर्षोदीर्घः । सहस्रं गोसहस्रं । प्रकृतत्वा- क्तार्थे “ कलापिनोण् ” इत्यण् । “ सब्रह्मचारिपीठ- त्तासां ॥ २१ ॥ ममांबेत्यन्वयः । दक्षिणां पूर्वोक्तदा- सर्पि ” इत्यादिनाटिलोपः । ततः “ तदधीते ” इत्या- नाङ्गभूतां । सर्वशः वस्त्रधान्यादिसर्वप्रकारैः ॥ २२ ॥ द्यण् । तस्यप्रोक्ताल्लुक् । कठप्रोक्तशाखाध्यायिनःकला- यथोक्तं रामोक्तमनतिक्रम्य । अददाद्धनदोयथेति । पिप्रोक्तशाखाध्यायिनश्चेत्यर्थः । कठाञ्चकालापाश्चक- धनदस्यदातृत्वं “ धनदेनसमस्त्यागे " इतिबालरामा- ठकालापाः । दण्डप्रधानामाणवाः दण्डमाणवाः " यणएवोक्तं । ब्राह्मणेन्द्राणामितिचतुथ्यर्थेषष्ठी ||२३|| इतिकाशिकायां । सदापलाशदण्डधारिणोब्रह्मचारिण बाष्पंकलन्तिमुवन्तीतिबाष्पकलाः तान्।उपजीवनं प्र- इत्यर्थः । किञ्चनं आहारार्थयत्नादिकं । नकेवलंनित्यस्वा- तिएकैकस्योपजीविनोबहुद्रव्यंसंप्रदायाब्रवीत् ॥ २४ ॥ ध्यायशीलत्वात्किञ्चिन्न कुर्वन्ति किंत्वालस्याञ्चेत्याशये- नाह — अलसाइति । गोसहस्रप्रदानहेतुत्वेनाह– स्वा- दुकामाश्चेति । रसवत्पदार्थकाङ्क्षिणइत्यर्थः । महतां र्थः । एकैकं पृथक्पृथक् ॥ २५ ॥ धनाध्यक्षं कोश- चापिसंमताः अतीवसाध्वाचाराइत्यर्थः । रत्नपूर्णानि गृहाधिकृतं ॥ २६ ॥ अस्य रामस्य ॥ २७ ॥ रत्नालङ्कारपूर्णानि । अशीतियानानीत्युक्त्यादण्डमाण- बालवृद्धेभ्य: बालेभ्योवृद्धेभ्यश्चेत्यर्थः ॥ २८ ॥ 66 | अशून्यंकार्यम् । यथापूर्वभवद्भिरुपविश्यरक्षणीयमित्य - ती० मेखलाः मेखलिनः ब्रह्मचर्यव्रतिनः । अर्शआदित्वादच् ॥ २१ ॥ ती० प्रथमान्तपाठे दक्षिणा समर्था ॥ २२ ॥ ती० बाष्पगलान् बाष्पगद्गदान् ॥ २४ ॥ शि० एकैकं संस्थाप्येतिशेषः । अशून्यं शून्यंनकार्य | असूर्येपश्याराजदाराइतिव- त्समासः । स० एकैकं पर्यायेणनियोज्येतिशेषः ॥ २५ ॥ शि० ममधनाध्यक्ष कोशाधीशात् धनमानीयताम् । “अकथितंच" ७ च यथा. क. ख. ग. घ. ज. [ पा० ] १ च. छ. झ. चमे. क. ख. ज. चेमेकाठ. २ ख. घ. नियं. ३ घ. शीलाच. ४ क. च. अ. भद्रकान्संप्रदापय ५ च. छ. ज. मेखलानां. ६ ख. च. छ. झ ञ ट . यथानोनन्देच. क. यदानौनन्देच्च. यथाद्विजातीन्सर्वोस्तान्. ८ च. छ. झ ञ. पुरुषशार्दूल: ९ क. ख. छ. झ. ज. द्वाष्पगलान्. १० झ. ट. सप्रदाय. ११ ख.ग. घ. जीविनः क जीविनाम् १२ क मनुजीविनम्. १३ छ. झ. ट. तांमम १४ च. झ. म. ट. सर्वएवोप. १५ ख. दरिद्रेभ्यो. वा. रा. ५१ १४६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तत्रासीत्पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः || उञ्छवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली ॥ २९ ॥ तं वृद्धं तरुणी भार्या बालानादाय दारकान् || अब्रवीद्राह्मणं वाक्यं दारिद्र्येणाभिपीडिता ॥३०॥ अपास्य फालं कुद्दालं कुरुष्व वचनं मम || रामं दर्शय धर्मज्ञं यदि किञ्चिदवाप्स्यसि ॥ ३१ ॥ से भार्यावचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ॥ स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम् ॥ ३२॥ भृग्वाङ्गिरसमं दीप्त्या त्रिजटं जनसंसदि || आ पञ्चमायाः कक्ष्यायाः 'नैनं कचिदवारयत् ॥ ३३ ॥ स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् || निर्धनो बहुपुत्रोमि राजपुत्र महायशः ॥ उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ॥ ३४ ॥ तमुवाच ततो रामः परिहाससमन्वितम् ॥ ३५ ॥ गवां सहस्रंमध्येकं ने तु विश्राणितं मया ॥ परिक्षिपसि दण्डेन यावत्तावदेवाप्स्यसि ॥ ३६॥ स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् ॥ आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः ॥ ३७॥ तत्र तस्मिन्कालेदेशेवा । पिङ्गलः पिङ्गलवर्णइतिदा- रियलक्षणोक्तिः । पिङ्गलकेशोवा | गार्ग्य: गर्गमु- निवंश्यः। उञ्छवृत्तिः उञ्छेन एकैकशोधान्यग्रहणे. नवृत्तिर्जीवनस्तथा । क्षतवृत्तिरितिपाठेक्षतेनखन- नेनजीवनंयस्येत्यर्थः । खननलब्धकन्दमूलादिजी- तसमन्वितं । बहुकुटुम्बिनोदरिद्रस्यास्य कियतीधना- वनइत्यर्थः । फालकुद्दाललाङ्गली फल्यतेअनेनेति फा- | शेतिजिज्ञासयासस्मितइत्यर्थः ||३५|| अनेकगोसहस्रा- | दां अतिजीर्णत्वादाच्छादयितुमशक्यां | रामदर्शना- र्थमाच्छादनयत्नः । यत्र यन्मार्गाश्रितवीभ्यां ॥ ३२ ॥ अङ्गिरेत्यत्रअकारान्तत्वमार्षम् ॥ ३३ ॥ प्रत्यवेक्षव कटाक्षयेत्यर्थः ॥ ३४ ॥ परिहाससमन्वितं लीलास्मि- णांमध्ये एकमपिसहस्रंनविश्राणितमित्यर्थः । यद्वा अ- सङ्ख्यातानांगवांमध्ये एकमपिसहस्रं मयानविश्राणितं नदत्तं | तुभ्यमितिशेषः । अपितुदण्डेनयावत्परिक्षि- पसि गवाकीर्णयावन्तंदेशंपरिक्षिपसि । तावदवाप्स्य- सि तावद्देशस्थंगोजातमवाप्स्यसीत्यर्थ: । एकंगोसह- स्रमानदत्तं अन्यत्सर्वदत्तमितिनार्थः । बहुसाह- लोद्वैधीकरणसाधनंकुठारशङ्कुलादिकं । कुद्दालः खनन - साधनं | खनित्रमितियावत् । लाङ्गलं हलाकारः फ लाकर्षणसाधनभूतोद्ण्डविशेषः । तद्वान् । एवं वनवा- सीकश्चिद्दरिद्रोगृहस्थोदैवात्तत्रनगरेतदानींसङ्गतोऽभू- दितिभावः ॥ २९ ॥ दारकान् पुत्रकान् ॥ ३० ॥ कुद्दालमितिलाङ्गलस्याप्युपलक्षणं । दर्शयेति । भार्या - पुत्रसहितमात्मानमित्यर्थः। “गतिबुद्धि” इत्यादिनाद्वि- स्रे ” इत्यादिवक्ष्यमाणेनविरोधात् । अपिशब्दाखार- कर्मकत्वम् । यदिदर्शयसितदाकिञ्चिद्वाप्स्यसीत्यर्थः । स्याञ्च || ३६ || कट्यांपरिवेष्टनंबलोत्तम्भनाय । आ- किञ्चिदितिस्वभाग्यहान्यपेक्षयोक्तम् ॥ ३१ ॥ दुश्छ- | विध्य भ्रामयित्वा । सर्वप्राणेन सर्वशक्त्या | “श- इतिकर्मत्वं ॥ २६ ॥ शि० क्षतेन पिपीलिकारहितदेशेखन ने नवृत्तिर्जीविकायस्य । किंच क्षता व्यक्ता वृत्तिः प्रतिग्रहादिजीवि- कायेन । उञ्छवृत्तिरितियावत् । पिङ्गलः व्रतोपवासादिनापीतवर्णः । नित्यमित्यनेनग्रामगमनव्युदासः । स० क्षतवृत्तिः • भूखननेनजीवनवान् । उञ्छवृत्तिरितिपाठोनखरसः | फालकुद्दा लेत्या देरघक्तव्यत्वात् ॥ २९ ॥ ति० स्त्रीणांभर्ताहिदेवता इतिपाठे यद्यपिदेवतात्वादाज्ञानर्हस्तथापिप्रीत्यामद्वचनंकुरुष्वेत्यर्थः ॥ ३० ॥ स० ममयदिरामं दर्शयसि तर्हिकिंचिदवाप्स्यसेइत्यन्वयः । अनेन त्रिजटस्यभार्यासाहित्येनरामंप्रतिगमनं द्योत्यते । अतएव "ततस्सभार्यस्त्रिजट: " इत्युक्तिस्संगच्छते । यद्वा दर्शय खात्मा- नमितिशेषः । आगामिबाधकंतु तत्रैवपरिहियते ॥ ३१ ॥ स० दुश्छदां दुःखेनच्छादयितुंयोग्यां ॥ ३२ ॥ स० आपञ्चमायाः आसमन्तात्पञ्चमाश्चतुराः परिचितापरिचित विवेकिनःयस्यांकक्ष्यायांसातथातस्याः । एतेन चतुरपुरुषवत्त्वंकक्ष्यायायोयते । यद्वा डीबभावआर्षः । “पञ्चमश्चतुरेहये” इतिविश्वः | कश्चिद्वारपः ॥ ३३ ॥ ति० अस्त्येकंइतिपाठे तावदेवशिष्टमस्तीत्यर्थः ॥ ३५ ॥ । [ पा०] १ क. ख. ग. च – ट. क्षतवृत्तिः. २ छ. झ. ट. स्त्रीणां भर्ताहिदेवता. ३ क. ख. च. छ. झ. ज. ट. दवाप्स्य से. ४ क—घ. च. ज. ञ. भार्यायावचनं. छ. झ. ट. सभार्यायावचः ५ झ. जं. ट ठ भृग्वझिरस्समं. ६ घ. झ. नैतं. छ. ट. नचं. ७ छ. झ. ट. राममासाद्यतदा. ८ झ. ट. महाबल. ९ क. च. छ. झ ञ ट क्षतवृत्तिः १० ग. ज. समन्वितः. ११ ग. मद्यैकं. १२ छ. झ. ट. नच. १३ च. छ. झ ञ ट दवाप्स्यसे. १४ छ. झ ट परितः १५ छ. झ ञ ट वेगतः सर्गः ३२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४७ स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्युतः ॥ गोबजे बहुसाहस्रे पंपातोक्षणसन्निधौ |॥ ३८ ॥ तं परिष्वज्य धर्मात्मा आ तस्मात्सरयूतटात् ॥ आनयामास तो गोपैखिँजटायाश्रमं प्रति ॥ ३९ ॥ उवाच च ततो रामस्तं गार्ग्यमभिसान्त्वयन् ॥ मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम ॥ ४० ॥ इदं हि तेजस्तव यहुरत्ययं तदेव जिज्ञासितुमिच्छता मया ॥ इमं भवानर्थमभिप्रचोदितो वृणीष्व किं चेदपरं व्यवस्थति ॥ ४१ ॥ ब्रवीमि सत्येन न तेऽस्ति यत्रणा धनं हि येद्यन्मम विप्रकारणात् || भवत्सु सम्यक्प्रतिपादनेन तन्मयाऽऽर्जितं प्रीतियशस्करं भवेत् ॥ ४२ ॥ ततः सभार्थस्त्रिजटो महामुनिर्गवामनीकं प्रतिगृह्य मोदितः ॥ यशोबलप्रीतिसुखोपबृंहणीस्तदाऽऽशिषः प्रत्यवदन्महात्मनः ॥ ४३ ॥ स चापि रामः प्रतिपूर्णमानसो महद्धनं धर्मवलैरुपार्जितम् ।। नियोजयामास सुहृज्जने चिराद्यथार्हसंमानवचः प्रचोदितः ॥ ४४ ॥ द्विजः सुहृद्धृत्यजनोथवा तँदा दरिद्रभिक्षाचरणश्च योऽभवत् ।। क्तिःपराक्रमःप्राणः ” इत्यमरः || ३७ || उक्षणस - | वै विप्रकारणात् विप्रार्थमेवार्जितं । भवत्सु भवा- न्निधौ उक्षसन्निधौ “ वष्टिभागुरि: " इत्यादिरीत्या दृशेषु विप्रेषु । सम्यक् करणत्रयपूर्वकं । प्रदानेनममप्रीं- अकारान्तत्वं ॥ ३८ ॥ आतस्मादित्यत्राभिविधिवाच- तियशस्करंभवेत् ॥ ४२ ॥ मोदितइत्यनेनगोभ्योन्य- कस्याङःसरयूतटादित्यनेनसंबन्ध: । आनयामास ना- न्नापेक्षितवानित्यवगम्यते । उपबृंहणीः वर्धनीः । तदा ययामासेत्यर्थः ॥ ३९ ॥ अयं दण्डक्षेपणप्रचोदना । गमनकाले । महात्मनः रामस्य ॥ ४३ ॥ धर्मबलै: परिहासः विनोदार्थइत्यर्थः ॥ ४० ॥ परिहासमेववि- धर्मप्रयुक्तपराक्रमैः । नियोजयामास प्रतिपादयामा - वृणोति—इदमिति । तेजः बलं । दुरत्ययं निरतिश- स | सुहृजनेविषये यथार्हसंमानवचः प्रचोदितः आ यमित्यर्थः । जिज्ञासितुं ज्ञातुमित्यर्थ: । यद्वा जिज्ञा- हिताम्यादित्वान्निष्ठायाः परनिपातः । तत्तदौचित्येना- सितुं मीमांसितुं । " मानेजिज्ञासायां ” इति मीमां- भिहितसंमानवाक्यइत्यर्थः ॥ ४४ ॥ द्विजः ब्राह्मणः। सार्थेजिज्ञासाशब्दप्रयोगात् । इममर्थ दण्डप्रक्षेपण - | सुहृत् द्विजत्वाभावेपिसुहृत् । द्विजत्वसुहृत्त्वाभावेपि रूपं । अपरंकिंचिद्व्यवस्यति अभिलषतिचेत् तद्वृणीष्व भृत्यजनः । तथात्वाभावेपिदरिद्रमिक्षाचरणः भिक्षां ॥ ४१ ॥ इदंचपूर्ववन्नपरिहासरूपमित्याह – ब्रवीमी- चरतीतिभिक्षाचरण: कृत्यल्युटोबहुलं " इतिक- ति । यत्रणा निरोधइत्यर्थः । ममयद्यद्धनमस्तितत्स- तेरिल्युट् | कर्मधारयसमासः । तत्र तेषुमध्ये । कश्चि- 66 शि० उक्षाणेत्यार्षम् । किंच उक्षणांवृषाणांअणाः शब्दाः तैस्संनिधीय तेस्वसमीपंप्राप्यतेअसौ तादृशेगोत्रजेपपातेत्यर्थः । भा- गुरिमतेने द मितिभूषणोक्तिस्तुदुर्भहा । एतादृशनिपातनस्याजादिगणेअदृष्टत्वात् । स्वार्थिकाद्यणादिकल्पनाप्येतन्मार्गिकैव । स० उक्षाणसंनिधौ | आर्षोऽयमानङ् । उक्षणांचेत्यपिपाठः ॥ ३८ ॥ ती० त्रिजटाय त्रिजटस्य | ति० आतस्मात्सरयूतटात् सर- ध्वाः परपारमभिव्याप्य यागावःस्थिताः ताआनयामास । त्रिजटस्याश्रमंप्रतिनाययामासंचेतिशेषः । शि० तंब्राह्मणं आवाप्य प्राप्य परिष्वज्य | स० आतस्मात्सरयूतटात् तदभिव्याप्येत्यर्थः । "वाक्येतुसाविवक्षामपेक्षते" इत्युक्तेस्समासाभावः । आन- यामास प्रापयामास । ताः दण्डसंगृहीतावृषभपर्यन्तंस्थिताः ॥ ३९ ॥ स० यन्त्रणा संकोचः ॥ ४२ ॥ स० सभार्य: भार्यास- हितः । यद्वा आशिषःप्रत्यवदत् । ततःगेहगमनानन्तरं सभार्योमोदितः हृष्टोभूदित्यन्वयः । अतस्सभार्यइतिनानुपपन्नम् ॥ ४३ ॥ शि० प्रतिपूर्णपौरुषः प्रतिपूर्णः नित्यंसंभृतः पौरुषः पुरुषार्थोयस्मिन्सः ॥ ४४ ॥ इतिद्वात्रिंशस्सर्गः ॥ ३२ ॥ [पा० ] १ क- घ. छ. ज. झ. ट. पपातोक्षाण. च. ञ. पपातीक्ष्णांच. २ छ. आव्याप्य. झ. ट. आवाप्य ३ ख. च. छ. झ ञ ट तागावः ४ क. घ. च-ट. त्रिजटस्याश्रमं ५ च. छ. झ ञ ट तदा ६ क. हर्षयन्. ७ च. हासस्त्वयं. ८ क. छ. ज. झ॰ ट॰ व्यवस्यसि. ९ क यदन्यन्मम १० पादनेनमयार्जितं. च. पादनेनमयार्जितंधनंप्रीति. ११ ख. च-झ. बृंहिणीः. १२ क॰ ख. च. ञ. परिपूर्णपौरुषो. ग. घ. छ. ज. झ ट प्रतिपूर्णपौरुषो. १३ च. छ. झ. ज. ट. महाधनं. १४ छ. यदा. १५ क. ख, च. छ. झ ञ ट योभवेत्. १४८ ॐ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ न तत्र कश्चिन्न बभूव तर्पितो यथार्हसंमाननदानसंभ्रमैः ॥ ४५ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥ त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ श्री रामेणब्राह्मणेभ्योधनादिवितरणानन्तरंसीतालक्ष्मणाभ्यांसहदशरथदिदृक्षयातहंप्रतिगमनम् ॥ १ ॥ तथापथिस्वेषां दर्शनेनशोकाकुलितमानसानांजनानांबहुविधसंभाषणश्रवणेनाप्य विकृतमनसातेन दशरथगृहंप्रविश्यतत्रस्पंसुमनंप्रतिपित्रे स्वागमन निवेदनचोदना ॥ २ ॥ दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु || जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥ १ ॥ ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे || मालादामभिंराबद्धे सीतया समलते ॥ २॥ ततः प्रासादहँर्म्याणि विमानशिखराणि च ॥ अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् ॥ ३ ॥ न हि रैथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः ॥ आरुह्य तस्मात्प्रासादान्दीनाः पश्यन्ति राघवम् ॥ ४ ॥ पैदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः ॥ ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ॥ ५ ॥ यं यान्तमनुयाति स चतुरङ्गबलं महत् | तैंमेकं सीतया सार्धमनुयाति स लक्ष्मणः ॥ ६ ॥ ऐश्वर्यस्य रसज्ञः सन्कीमिनां चैव कामदः || नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् ॥ ७॥ या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि ॥ तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥ ८ ॥ दपि यथार्हसंमाननदानसंभ्रमैः संभ्रमस्त्वरा । " आ- | प्रासादौदेवतानांभूभुजांचावासः । हर्म्याणिधनिनांम- रम्भःसंभ्रम॒स्त्वरा ” इत्यमरः । नतर्पितोनबभूव त्व- न्दिराणि । “हर्म्यादिर्धनिनांवासःप्रासादोदेवभूभुजां” याक्रियमाणैरपिसंमानदानैः सर्वेपितर्पिताबभूवुरित्य- इत्यमरः । विमानशिखराणि विमानसप्तभूमिसहितं र्थः ॥ ४५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- मायणभूषणे पीतांबराख्याने अयोध्याकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ ३२ ॥ सद्म | " विमानोस्त्रीदेवयानेसप्तभूमौचसद्मनि” इति वैजयन्ती । उदासीनः निरुत्सुकः । निर्विण्णइतिया- वत् ॥ ३ ॥ तस्मात् रथ्यागमनस्याशक्यत्वात् । प्रासादानितिपाठः । प्रासादादितिपाठेल्थब्लोपेपश्च- मीडिष्टा ॥ ४ ॥ दीनत्वेहेतुमाह – पदातिमित्यादिना ॥ ५ ॥ एकं मुख्यं ॥ ६ ॥ रसज्ञः सङ्ग्रहसुखज्ञः । युधे तयोरायुधे । धनुषीइतियावत् । खड्जादीनाम- कामिनां अर्थकाङ्क्षिणां । कामदः अभीष्टधनप्रदः । प्युपलक्षणमेतत् । मालादामभिः मालानिचयैरित्यर्थः । अलङ्कृते चन्दनादिभिरलङ्कृते ॥ २ ॥ प्रासादहर्म्याणि पूर्वपित्रानुज्ञातोपिसीतालक्ष्मणयोरनुज्ञापनायपुना रामोदशरथसमीपंगच्छति — दत्त्वेत्यादि ॥ १ ॥ तदा अनृतं अनृतवचनं । कर्तु । धर्मगौरवात् पितृशुश्रू - षणवचनकरणविधेयत्वादिरूपधर्मविषयक मात् शि० वैदेह्या विदेहतनयया सीतयासहराघवौपितरंद्रष्टुंजग्मतुः । स० क्रियाद्वयेसीतासाहित्यंकथयितुमुभयत्रोक्तिः ॥ १ ॥ ति० प्रेष्याभ्यां रामलक्ष्मणभृत्याभ्यां । स० मुख्यत्वादायुधे इतिद्विवचनम् । सीतयेत्युभयत्रान्वेति ॥ २ ॥ ति० उदासीनः • अरक्षितृत्वेननिरुत्सुकः । प्रासादः त्रिभूमिकंसद्म | स० श्रीमानप्युदासीनइत्यनेनरामस्यप्रेयस्त्वंद्योत्यते ॥ ३ ॥ ति० यतःसुखे- नगन्तुंनशक्यन्ते तस्मात्प्रासादमारुह्य प्रासादात् तत्रप्रासादेसंस्थाय | स० प्रासादादितिपञ्चमी द्वितीयार्थे । प्रासादमारुत्य तस्मात् आरूढप्रासादात् । प्रासादान्तरमारुह्य पश्यन्तीत्यावृत्तेनान्वयः । अनेनात्यादरोद्योत्यते ॥ ४ ॥ ति० कामानां प्रजेप्सितपदार्था- नां । महान् व्ययेप्यूनतारहितः । आकरः सर्वदादा तेत्यर्थः ॥ ७ ॥ शि० आकाशगैर्भूतैः वाग्वादिभिः । स० आकाशगैर्भूतैः [ पा० ] १ क-ट. प्रेष्याभ्यामशो. २ क. ग. घ. च–ट. रासक्ते. ३ ख. ज. शृङ्गाणि ४ ख. प्यलोकयत्. ५ छ. झ. ट. रथ्याःसु. ख. रथ्यास्तु. च. ज. रथ्यासु. ६ झ ञ ट ठ प्रासादात्. ७ छ. झ ट ठ पदातिंसानुजंदृष्ट्वास सीतंचजनास्तदा ८ घ. ज. दृष्ट्वारामंजनास्तथा. क. ख. ग. रामंदृष्ट्वाजनास्तदा ९ झ. बहुजनाः १० ख. तमेतं. ग. घ. तमेकः . ११ क. ऐश्वरस्यरसज्ञः. ख. ऐश्वर्यस्यबलज्ञः १२ छ. झ ट ठ कामानांचाकरोमहान. च. ञ. कामानांचैव १३ ख. ग. व. १४ च – झ.ट. वचनं, सर्गः ३३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४९ अङ्गरागोचितां सीतां रक्तचन्दनंसेविनीम् || वर्षमुष्णं च शीतं च नेष्यन्त्याशु विवर्णताम् ॥ ९ ॥ अद्य नूनं दशरथः सत्वमाविश्य भाषते ॥ न हि राजा प्रियं पुत्रं विवासयितुमिच्छति ॥ १० ॥ निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम् || किंपुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ॥ ११ ॥ आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः ॥ राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ॥ १२ ॥ तस्मात्तस्योपघातेन प्रजाः परमपीडिताः ॥ औदकानीव सत्वानि ग्रीष्मे सलिलसंक्षयात् ॥ १३ ॥ पीडया पीडितं सर्वे जगदस्य जगत्पतेः || मूलस्येवोपघातेन वृक्ष पुष्पफलोपः ॥ १४ ॥ मूलं ह्येष मनुष्याणां धर्मसारो महायुतिः || पुष्पं फलं च पत्रं च शाखांश्चासेतरे जनाः ॥ १५ ॥ ते लक्ष्मण इव क्षिप्रं संपत्यः सहबान्धवाः ॥ गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥ १६ ॥ ••उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च । एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥ १७ ॥ समुद्धृतनिधानानि परिध्वस्ताजिराणि च । उपात्तधनधान्यानि हँतसाराणि सर्वशः ॥ १८ ॥ रजसाऽभ्यवकीर्णानि परित्यक्तानि दैवतैः ॥ भूषकैः परिधावद्भिरुद्भिरावृतानि च ॥ १९ ॥ अपेतोदकधूमानि हीनसंमार्जनानि च ॥ प्रनष्टवलिकर्मेज्यामत्रहोमजपानि च ॥ २० ॥

79 ॥७–९॥ सत्वं जन्तुं । “सत्वमस्त्रीतुजन्तुषु ” इत्य - | ॥ १४ ॥ मनुष्याणां प्राणिनामुपलक्षणमेतत् । धर्म- मरः । पिशाचमितियावत् | आविश्य प्राप्य || १० || | एवसारोयस्य धर्मसार: ॥ १५ ॥ तेवयं सपत्नयः वृत्तेनकेवलं चरित्रमात्रेण " वृत्तंपद्येचरित्रे" इत्य- सपत्नीका: । समासान्तविधेऱनित्यत्वेन “ नघृतश्च मरः । वृत्तेनकेवलमित्युक्तिर्दानमाना दौविद्यमानेपि इतिकबभावः । येनमार्गेणगच्छतितेनेतिशेषः ॥१६॥ चरित्रप्राधान्यात् ॥ ११ ॥ आनृशंस्यं अहिंसकत्वं । उद्यानानि राजार्होद्यानसदृशक्रीडावनानि । एकदु:- अनुक्रोशोदया "कृपादयानुकंपास्यादनुक्रोश: " इत्य- खसुखाः समानसुखदुःखाः ॥ १७ ॥ समुद्धृतनिधा- मरः । दमः इन्द्रियनिग्रहः । शमः चित्तप्रशान्तिः । नानि सम्यगुद्धृतनिक्षेपाणि । परिध्वस्ताजिराणि भ " शमश्चित्तप्रशान्तिः स्याहम इन्द्रियनिग्रहः " इतिनिर्व- नाङ्गणानि । “ अङ्गणंचत्वराजिरे " इत्यमरः । उपात्त- चनात् ॥ १२ ॥ तस्मात् षाङ्गुण्ययुक्तत्वात् । तस्य | धनधान्यानि | अत्रघनशब्देनगवादिकंनिक्षिप्तभूषणनि- रामस्य । उपघातेन हिंसनेन । औदकानि उदकजीवना- नि । शैषिकोण् ॥ १३ ॥ अस्यजगत्पतेः रामस्यपी- कादिकंचोच्यते । साराणि शय्यासनादीनि ॥ १८ ॥ डया विवासनरूपया । पुष्पफलैरुपगमोयस्यसपुष्प- दैवतैः गृहदैवतैः । उद्विलैः उद्भिन्नबिलैः ॥ १९ ॥ फलोपगोवृक्षइव " अन्येष्वपिदृश्यते " इतिडप्रत्ययः उदकं उदकसेचनं । हीनसंमार्जनानि संमार्जनही नानि 66 सूर्यादिसलैः ॥ ८ ॥ शि० वर्षादित्रयं विवर्णतां वर्णान्तराक्रान्ततां । नेष्यति प्रापयिष्यति । स० उचितोङ्गरागोदेहरक्तिमायस्या- स्सातंथा । आहितादित्वात्परनिपातः । नेष्यति प्रापयति ॥ ९ ॥ शि० सत्वं महात्मनांधर्म सत्यप्रतिज्ञत्वमित्यर्थः । आविश्य आश्रित्य | भाषते वनगमनंवक्ति । अन्यथा विवासयितुंनार्हति । हिरन्यथार्थे । एतेन सत्वंपिशाचमित्यर्थवर्णयन्तोभट्टादयश्चि- न्त्याः । तदर्थेसंकेताभावादसंभवाच । स० सत्वं साधुगुणं | आविश्य आलंब्य । भाषते नवनंगच्छेतिरामंप्रतीतिशेषः । कुतइत्य- तआहे- नहीति । यद्वा सत्वं कैकेय्यादिरूपपिशाचं । आविश्यालंब्य भाषते वनंगच्छेति नप्रकृतितः । कुतइत्यत आह-नही- ति । “ सत्वंगुणेपिशाचादौ " इतिविश्वः ॥ १० ॥ ती० श्रुतं अनुष्ठानपर्यवसायिशास्त्राध्ययनं | शि० श्रुतं विज्ञापनाश्रवणं । दमः यथाऽपराधंदण्डः । स० अनुक्रोशः अनिमित्तकपरदुःखप्रहाणेच्छा । एतेषड्गुणाः । एतेगुणाः तथाऐश्वर्यादिषडणाश्चेतिवा ॥ १२ ॥ शि० पुष्पफलोपगः पुष्पफलानिप्राप्तः ॥ १४ ॥ [पा० ] १ ख. सेवितां. २ क. ख. घ. छ - ठ. नेष्यत्याशु. ३ ग. घ. विवर्णिताम्. ४ क. ख. ग. छ. झ~ ठ. मर्हति- ५ छ. झ. ट. द्विनिवासनम् ६ क. दमः शीलंश्रुतंशमः ७ क–घ. ज. पुरुषोत्तमम् ८ घ. ज. महीपतेः ९ क. च. वृक्षाः पुष्पफलोपगाः. घ. वृक्षः पुष्पफलागमः १० घ. स्तस्येतरे. क. ख. स्त्वस्येतरे. ११ ख. तं. १२ठ सपत्नीका: सबान्धवाः १३ कं. समदुःख. १४ ख समुद्धत १५ छ. दत्तसाराणि क हृतभाराणि, १६ क. व्यवकीर्णानि १७ क. ख. घ. मूषिकैः, J १५० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च ॥ अस्मयक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥ २१ ॥ वनं नगरमेवास्तु येनं गच्छति राघवः ॥ अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम् ॥ २२ ॥ बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः ॥ त्यजन्त्यमद्भयाद्भीता गजाः सिंहा वनान्यपि ॥ २३ ॥ असत्यक्तं प्रैपद्यन्तां सेव्यमानं त्यजन्तु च ॥ २४ ॥ तृणमांसफलौदानां देशं व्यालमृगद्विजम् ॥ प्रपद्यतां हि कैकेयी सपुत्रा सहबान्धवैः ॥ राघवेण वैने सर्वे सहवत्स्याम निर्वृताः ॥ २५ ॥ इत्येवं विविधा वाचो नानाजनसमीरिताः ॥ शुश्राव मः श्रुत्वा च न विचक्रेऽस्यै मानसम् ||२६|| स तु वेश्म पितु॑र्दूरात्कैलासशिंखरप्रभम् || अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥ २७ ॥ विनीतवीरपुरुषं प्रविश्य तु नृपालयम् || ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः ॥ २८ ॥ प्रतीक्षमाणोपिं जनं तदाऽऽर्तमनार्तरूपः प्रहसन्निवाथ ॥ जगाम रामः पितरं दिक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः ॥ २९ ॥ तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन्वनमार्तरूपम् ।। व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम् ॥ ३० ॥ ॥ २० ॥ दुष्कालेन क्षामक्षोभयुक्तकालेन । भाजनं | प्रादय: । फलादाः वायसादयः। व्यालमृगद्विजं व्यालाः भाण्डादि ॥ २१ ॥ येन वनेनहेतुना ॥ २२ ॥ दंष्ट्र- क्रूरा: मृगद्विजाः यस्मिंस्तादृशंदेशं | इदमेवनगरंतादृशं णः सर्पाद्याः । अस्मद्भयात् अस्मत्प्रयुक्तभयहेतोः || २३ || अस्माभिस्त्यक्तं पुरं । सेव्यमानं वनमित्यर्थ- सिद्धम् । अत्रकर्तारःपूर्वोक्तदंष्ट्रवादयः ॥ २४ ॥ तृण- मांसफलादानां तृणादाः हरिणादयः । मांसादाः व्या- | भविष्यतीतिभावः । निर्वृताः सुखिताः ||२५|| श्रुत्वा अवस्थितस्येतिशेषः । नविचक्रे नविकारंप्राप ॥२६- २८ ॥ निदेशं नियोगं ॥ २९ ॥ तत्पूर्वं तत्प्रथमं । महात्मा महाधैर्य: । प्रतिहारणार्थ स्वागमननिवेदना- स० वनमपिनगरमस्तु भवतु । कुतः येनकारणेनराघवोगच्छतीत्यन्वयः ॥ २२ ॥ स० अस्मत्भयंयस्य मृगस्य तस्माद्भीताः । अस्मान्दृष्ट्वाकस्मिंश्चिन्मृगेधावतिसतितंदृष्ट्वा सर्वेबिभ्यतीतिभावः ॥ २३ ॥ ती० अस्मयुक्तं पुरमितिशेषः । सेव्यमानं अस्माभिरा- श्रियमाणं | वनमितिशेषः ॥ २४ ॥ ति० तृणमांसफलानामादानंयस्मात्तं । व्यालमृगद्विजं तद्वन्तं । अर्शआयच् | ती० तृण- . मांसफलादानान्पशुव्यालमृगद्विजान्इतिपाठे तृणमांसफलानामादानं येभ्योवनदेशेभ्यः तेतथा । पशुव्यालमृगद्विजान् पश्वादयश्च येषुतेतथोक्ताः ॥ २५ ॥ शि० मातुः कैकेय्याः | वेश्म गृहं । अभिचक्राम जगाम । पितुस्तत्रैवस्थितत्वादितिभावः ॥ २७ ॥ ति० आर्त खिन्नं । अभिजनं देशंतत्स्थजनमितियावत् ॥ २९॥ वि० तत्पूर्व सः स्वाकारणार्थागमनकालः पूर्वोयस्यार्तरूपत्ववतः तादृशंतदारभ्यार्तरूपंसुमन्त्रंप्रेक्ष्य । व्यतिष्ठत द्वार्येवेतिशेषः । स० इक्ष्वाकोर्गोत्रापत्यमैक्ष्वाकोदशरथः । “दाण्डिनायन” इत्यादि- नानिपातनादकारान्तत्वं । तत्सुतोरामः । व्यतिष्ठत "सभवप्रविभ्यःस्थः " इत्यात्मनेपदत्वं । प्रतिहारणार्थी स्वागमवृत्तान्तप्रा- पणार्थं | हृञ् हरणे हरणंप्रापणमितिकौमुयुक्तेः ॥ ३० ॥ [ पा०.] १ ख. ग. दुष्कालेनैव. २ क. वनंगच्छतिराघवे. ग. वनं. ३ क. ख. ग. च. छ. झ. ञ. ट. त्यजन्त्वस्मत्. ४ छ. अस्मद्युक्तं. ५ क. ख. च. छ. झ. ञ. ट. प्रपद्यन्तु. ६ च. छ. झ ञ. फलादानं. ७ क. देशान्व्यालमृगद्विजान्. ख. देशान्व्यालमृगद्विपान्. ८ ट. सपुत्राः सह. ९ च. छ. झ ञ ट . वयंसर्वेव नेवत्स्याम ख. घ. ज. वनेसर्वेवयंवत्स्याम. १० च. छ. झ ञ ट राघवःश्रुत्वा ११ घ. स्वमाननम् ख. चमानसम्• ठ. स्वमानसम्. १२ छ ज झ ट ठ पुनर्मातुः, ख. घ. पुनर्दूरात्. १३ ख. शिखरोपमम्. क. सदृशप्रभम् १४ ख ग घ. धीर. १५ ख ऽथजनं. ग. घ. ज. हिजनं. क. च. छ. झ-ठ. Sभिजनं, १६ च निवेशं. घ. नियोगं. १७ च - ठ. गमिष्यन्नृप सर्गः ३४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । पितुर्निदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः ॥ स राघवः प्रेक्ष्य सुमन्त्रमब्रवीन्निवेदय स्वागमनं नृपाय मे ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३॥ १५१ चतुस्त्रिंशः सर्गः ॥ ३४ ॥ सुमन्त्रेण श्रीरामागमनं निवेदितेनदशरथेनतंप्रतिस्खदारानयनपूर्वकंरा माद्यानयनचोदना ॥ १ ॥ दशरथेरामदर्शनमात्रेणमू- छ्याभुविनिपततितत्रत्यानांस्त्रीणांविलापः ॥ २॥ श्री रामेदशरथंप्रतिसीतालक्ष्मणयोः स्वानुगमनाभ्यनुज्ञांप्रार्थयमानेतेनतंप्रति- स्वनिग्रहपूर्वकं राज्यस्वीकारचोदना ॥ ३ ॥ रामेणदशरथंप्रतिराज्यादिषुस्वस्याभिलाषाभावनिवेदनपूर्वकंपितृवचनस्यावश्यकर्त- व्यत्वबोधनेन परिसान्त्वनं ॥ ४॥ दशरथेनपुनः पुत्रशोकेनमूर्च्छामुपागते कैकेयी वजै सर्वाभिःस्त्रीभिः सुमन्त्रेणचमूर्च्छाधिगमः॥५॥ ततः कमलपत्राक्षः श्यामो निरुदरो महान् ॥ उवाच रामस्तं सूतं पितुराख्याहि मामिति ॥ १ ॥ स रामप्रेषितः क्षिप्रं सन्तापकलुषेन्द्रियः ॥ प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श ह ॥ २ ॥ उपरक्तमिवादित्यं भमच्छन्नमिवानलम् || तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ॥ ३ ॥ आलोक्य तु महाप्राज्ञः परमाकुलचेर्तेसम् || राममेवानुशोचन्तं सूतः प्राञ्जलिंरासदत् ॥ ४ ॥ तं वर्धयित्वा राजानं सूतः पूर्व जयाशिषा ॥ भयविक्लवया वाचा मन्दया लक्ष्णमब्रवीत् ॥ ५ ॥ अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः || ब्राह्मणेभ्यो धनं दत्त्वा सर्व चैवोपजीविनाम् ॥ ६ ॥ स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः || सर्वान्सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते ॥ ७ ॥ गंमिष्यति महारण्यं तं पश्य जगतीपते ॥ वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः ॥ ८ ॥ स सैत्यवादी धर्मात्मा गांभीर्यात्सागरोपमः ॥ आकाश इव निष्पको नरेन्द्रः प्रत्युवाच तम् ॥ ९॥ सुमत्रानय मे दारान्ये केचिदिह मामकाः ॥ दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि धार्मिकम् ।। १० ।। र्थं ॥ ३० ॥ अस्यान्तेइतिकरणंद्रष्टव्यम् ॥ ३१ ॥ इति | दरः तनुमध्यइत्यर्थः ॥ १-२ ॥ उपरक्तं राहुग्रस्तं । श्रीगोविन्दराजविरचितेश्रीमद्रामायणभूषणे पीतांबरा - विशेषणान्तरकथनार्थपुनरपश्यदित्युक्तिः ॥ ३–४॥ ख्याने अयोध्याकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ॥३३॥ भयविक्कुवया भयेनकातरया । दुःखितोयंकिंवदेदिति पूर्वसर्गान्तोक्तमर्थवक्ष्यमाणसंघटनार्थसङ्ग्रहेणदर्श- भयम् । अतएवमन्दया ॥ ५ ॥ सर्वे गृहोपकरणादि- यतिः—ततइति । विशेषणैर्निर्विकारत्वंसूच्यते । निरु- कं ॥ ६-८ ॥ निष्पकः निर्लेपः ।। ९–१०॥ स० कृतबुद्धेः शिक्षितबुद्धेः निश्चयइवनिश्चयोयस्यसतथा ॥ ३१ ॥ इतित्रयस्त्रिंशस्सर्गः ॥ ३३ ॥ स० निरुदरः अल्पोदरः "तनुत्वेप्यखिलंभरं" इत्युक्तेः । निस्सन्देहइतिवा | "उदरंसंशयः प्रोक्तः परिनिष्ठातुनिश्चयः" इत्यभि घानात् । पूर्वमागमनमामन्त्रयस्खेत्युक्तम् । इदानींतुमामाख्याहीत्युक्तेर्भेदः । यद्वा मां सीतामागतामाख्याहीत्यर्थः । उपलक्षणया लक्ष्मणंच ॥ १ ॥ शि० निस्तोयं शैवालाद्याच्छादन हेतुनातोयरहितत्वेनप्रतीयमानं । तटाकमिवापश्यत् । अतएवपूर्वोपमानाभ्यां- नवैरूप्यम् । एतदुपमालङ्कारेणराज्ञोवास्तवदुःखाभावस्सूचितः । तेनाप्रकटसाकेतेरामसंयोगोभ वितेतिराज निश्चयस्सूचितः ॥ ३ ॥ ती० भयविक्लबया रामोवनप्रयाणोद्युक्तइतिराज्ञेकथंनिवेदयिष्यामीतिभयेन विक्लबाकातरतायस्यास्सातथोक्तातया । मितिच्छेदः ॥ ५ ॥ ति० सर्वधनंदत्वेयनेनसर्वथातिष्ठासाऽभावोध्वन्यते । स० उपजीविनामितिषष्ट्यातेषामदानपात्रतांद्यो- तयति ॥ ६ ॥ ति० निष्पकः निष्पापः ॥ ९ ॥ स० हेसुमन्त्र सु शोभनोमन्त्रीगुप्तभाषणंयस्यसतथातत्संबुद्धिः । अनेनाप्तत्वंयो- अश्लक्ष्ण- [ पा० ] १ ङ. छ. झ. ट. निरुपमो. २ ङ च छ. झ. ज. ट. कलुषेन्द्रियं. ३ क. ङ. छ. झ. ट. आबोध्यच. ग. ज. आबोध्यतं. च. न. आलोक्यतं. ४ घ ङ. छ. झ. ट. चेतनं. ५ घ. ङ. छ. झ. ट. रब्रवीत्. ६ कच. ज-ट. पूर्वसूतो. ७ ङ. छ. झ. ट. लक्ष्णयाब्र. ८ ङ. च. छ. झ ञ ट वां. ९ च छ. झ ञ ट त्वांही १० ख. ग. गमिष्यन्तं ११ ङ. छ. झ. ट. सत्यवाक्यो १२ क. ख. घट. राघवं. १५१ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ सोन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् ॥ आर्या हयति वो राजाऽगम्यतां तत्र मा चिरम् ||११|| एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया || प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥ १२ ॥ असतशतास्तास्तु प्रमदास्ताम्रलोचनाः || कौसल्यां परिवार्याथ शनैर्जग्मुर्घृतव्रताः ॥ १३ ॥ आगतेषु च दारेषु समवेक्ष्य महीपतिः ॥ उवाच राजा तं सूतं सुमन्त्रालय मे सुतम् ।। १४ ।। से सूतो राममादाय लक्ष्मणं " मैथिलीं तदा ॥ जगामाभिमुखस्तूर्ण सकाशं जगतीपतेः ॥ १५ ॥ स राजा पुत्रमायान्तं ष्ट्वा दूरात्कृताञ्जलिम् || उत्पपातासनाचूर्णमार्तः स्त्रीजनसंवृतः ॥ १६ ॥ सोभिदुद्राव वेगेन रामं दृष्ट्वा विशांपतिः ॥ तमसंप्राप्य दुःखातः पपात भुवि मूर्च्छितः ॥ १७ ॥ तं रामोऽभ्यपतत्क्षिप्रं लक्ष्मणश्च महारथः ॥ विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥ १८ ॥ स्त्रीसहस्रनिनादश्च संजज्ञे राजवे मनि || हाहा रामेति सहसा भूषणध्वनिच्छितः ॥ १९ ॥ - सं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ ॥ पर्यङ्के सीतया सार्धं रुंदन्तः समवेशयन् ॥ २० ॥ अथ रामो मुँहूर्तेन लब्धसंज्ञं महीपतिम् || उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरितम् ॥ २१ ॥ आपृच्छे त्वां महाराज सर्वेषामीश्वरोसि नः ॥ प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ||२२|| लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् ॥ कारणैर्बहुभिस्तथ्यैर्वार्य माणौ न चेच्छतः ॥२३॥ अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद || लक्ष्मणं मां च सीतां च प्रजापतिरिवँ प्रजाः ॥ २४ ॥ प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः ॥ उवाच राजा संप्रेक्ष्य वनवासाय राघवम् ॥ २५ ॥ ह्वयति आह्वयति ॥ ११–१२|| अर्धेसप्तशताः अधै | || २० || मुहूर्तस्येतिपाठेमुहूर्तेनेत्यर्थः ॥ २१ ॥ कुश- सप्तशतस्येतिविग्रहः “अर्धनपुंसकं " इतिसमासः । ता- लेन चक्षुषेतिशेषः । हेतौतृतीयावा || २२ || सीता म्रलोचनाः सदाराम विवासननिमित्तरोदनादितिभावः चेति । तामप्यनुजानीहीतिभावः । तौनिवर्तयेत्याश- ।।१३–१५।उत्पपात उतिष्ठत् ||१६|| अभिदुद्राव याह- कारणैरिति । कारणैः दुःखादिकारणैः । त- अभिमुखमाजगाम ॥ १७ ॥ अभ्यपतत् उत्थापनार्थ - थ्यैः परमार्थैः । नचेच्छतः अननुगमन मितिशेषः मितिभावः । इवशब्दएवकारार्थः ॥१८॥ भूषणध्व- ॥ २३ ॥ लक्ष्मणंसीतांमांचसर्वान्नः अनुजानीहीत्य - निभिः मूर्च्छितः व्याप्तः ॥ १९ ॥ रामलक्ष्मणौ सीत- न्वयः । “त्यदादीनिसर्वैर्नित्यं " इत्येकशेषः ॥ २४ ॥ यासा तंबाहुभ्यांपरिष्वज्य पर्यसमवेशयन्नित्यर्थः | वनवासायजगतीपतेः स्वस्यानुज्ञांप्रतीक्षमाणमित्यन्वयः तयति । मेदारान् कौसल्यां | राममातृत्वेन मुख्यत्वात्संघतउत्कृष्योक्तिः । येचमामकादाराःतदतिरिक्ताःतानानयेतियोजना । पक्ष- द्वयेपिन मेइत्यधिकं । द्वितीयेपक्षे कौसल्यांपरिवार्येत्युत्तरग्रन्थानुकूल्यंचेतिज्ञेयम् ॥ १० ॥ ति० वोयुष्माकंराजा अवैधव्यदत्वात् । नतुप्रजानां तासांदुःखदत्वात् ॥ ११ ॥ शि० अर्धशतशब्द एकदेशसमासप्रकृतिकः अर्शआद्यजन्तः । स० अर्धसप्तशतानांया- सुताः ॥ १३ ॥ ति० आरात् दूरतः । उत्पपात आलिङ्गनार्थ । स० आचारात् ल्यब्लोपनिमित्तापञ्चमी । शिष्टाचारमाश्रित्य | कृताञ्जलिं उत्पपात पुडवे ॥ १६ ॥ ति० तं आलिलिङ्गिषितं ॥ १७ ॥ ति० भूषणध्वनिमिश्रितः उरश्शिरस्ताडना दिनाचञ्च- लतरभ्रश्यद्भूषणध्वनिमिलितः । स० स्त्रीसहस्रनिनादः स्त्रीणांदाराणांतथाइतरासांदासीनांच | पूर्वेसार्धशतत्वोक्तेरत्रसहस्रेत्युक्तौत द्वि- रोधइत्यनेननिरस्तंवेदितव्यम् ॥ १९ ॥ ती० तावुभौरामलक्ष्मणौसीतयासार्धेतं परिष्वज्यउत्थापितवन्तौ । तेत्रयस्समवेशयन्नित्य- ध्याहारेणयोजना ॥ २० ॥ वि० मुहूर्तात् मुहूर्तेन । ति० मुहूर्तस्य संबन्धसामान्येषष्ठी | मुहूर्तेन । स० मुहूर्तस्य उपरीति- शेषः ॥ २१ ॥ शि० कुशलेनपश्य कुशलफलकावलोकनंकुरु । फलस्यहेतुत्वेन विवक्षणात्तृतीया ॥ २२ ॥ ति० अव्ययं लेशतो- [ पा० ] १ ग. घ. ज. अतीत्याशु. २ क. ख. ग. ङ - ट. आर्यो. ३ ख. ङ. छ. झ. ट. शतास्तत्र. ४ घ. ज. सुमन्त्रो. छ. सततो. ५ ख चापिमैथिलीं. ग. ङ. छ – ट. मैथिलींतथा ६ ङ. झ ट दृष्ट्वाचारातू. ७ क. च. अभि. ८ छ. महायशाः. ९ ङ. छ. ज झ ट तथा. ११ घ. ज. सीतयासहपर्यङ्के. १४ ट. र्वाक्यं. ङ. छ. झ. बप्प. १० ङ. छ. झ. ट. मिश्रितः १.३ ख. ङ, छ, ज. झ. ट ठ मुहूर्तस्य क. ञ. मुहूर्तातं. १६ ख - ङ. छट. रिवात्मजान्. १२ क. ङ. छ. ञ. रुदन्तं. १५ क. घ –ञ. चान्वेतु + J सर्गः ३४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १५३ अहं राघव कैकेय्या वरदानेन मोहितः ॥ अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् ॥ २६ ॥ एवमुक्तो नृपतिना रामो धर्मभृतां वरः ॥ प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥ २७ ॥ भवान्वर्षसहस्राय पृथिव्या नृपते पतिः ॥ अहं त्वरण्ये वत्स्यामि न मे कार्य त्वयाऽनृतम् ॥ २८ ॥ नव पञ्च च वर्षाणि वनवासे विहृत्य ते || पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप ॥ २९ ॥ रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयतः || कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ।। ३० ।। श्रेयँसे वृद्धये तात पुनरागमनाय च ॥ गच्छखारिष्टव्यग्रः पन्थानमकुतोभयम् ॥ ३१ ॥ न हि सत्यात्मनस्तात धर्माभिमनसस्तव || विनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन ॥ ३२ ॥ अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा ॥ ऐकाहदर्शनेनापि साधु तावच्चराम्यहम् ॥ ३३ ॥ मातरं मां च संपश्यन्वसेमामद्य शर्वरीम् ॥ तर्पितः सर्वकामैस्त्वं श्वः काले साधयिष्यसि ॥ ३४ ॥ दुष्करं क्रियते पुत्र सर्वथा राघव वैया || मैत्प्रियार्थ प्रियांस्त्यक्त्वा यँद्यासि विजनं वनम् ||३५|| ॥ २५ ॥ मोहितः वश्चितइत्यर्थः || २६ – २७ ॥ | दपिजन्तोर्भयरहितं ॥ ३१ ॥ सत्यात्मनः सत्यस्वभा- वर्षसहस्राय अनेकवर्षाणीत्यर्थः । मे मह्यं । अनृतं वस्य । “ आत्मादेहेवृतौजीवेस्वभावे " इतिवैजय- अनृतवचनं ||२८|| प्रतिज्ञान्ते प्रतिज्ञावसाने ॥२९॥ |न्ती | धर्माभिमनसः धर्माभिनिविष्टमनसः ॥ ३२ ॥ मिथः रहसि । कैकेय्या चोद्यमानः अद्यैवप्रस्थापये- | अद्य अस्मिन्दिने । इदानीं आसन्नामित्यर्थः । साधुः तिप्रेर्यमाणः ॥ ३० ॥ श्रेयसे पारलौकिकफलाय । सुखं । चरामि वसामि ॥ ३३ ॥ साधयिष्यसि गमि- वृद्धये ऐहिकफलाय । गच्छस्व गच्छ | अरिष्टं शुभं । ष्यसि । काले प्रातःकाले ॥ ३४ ॥ मत्प्रियार्थ ममपर- “अरिष्टे तु शुभाशुभे" इत्यमरः । अकुतोभयं कुतश्चि- | लोकप्रियार्थमित्यर्थः । अन्यथाउत्तरलोकविरोधात् । पिविषादरहितं ॥ २५ ॥ ती० मे मया | त्वं आनृतः ईषदनृतयुक्तोपिन कार्यः । वि० भवान् वर्षसहस्रायुः पृथिव्याः पतिर्भवतु । अतःपरमप्यनेककालंराजाभवेत्यर्थः । स० हेनृपते पृथिव्याः पतिर्भवान्ं वर्षसहस्रायुः बहुसहस्रवर्षपर्यन्तंजीवितवान् । एतेन बहुकालंराज्यकर्तारंत्वांनिगृह्यराज्य करणंनमह्यं रोचतइति भवान्वर्षसहस्रायुः पृथिव्याः पतिर्भववितिव्याख्यानं रामस्य कदाप्यनृतभाषि- त्वाभावादुत्तर श्लोकव्याख्यानवदुपेक्ष्यमित्यपिसूचितम् । शि० हेनृपते वर्षसहस्रायपृथिव्याः वर्षसहस्राणां बहुखण्डानां अयः प्राप्तिर्यस्यांसाचसापृथिवीतिकर्मधारयः । तस्याः । यतोभवानेवपतिः अतःराज्यस्यकाङ्क्षिता आकाङ्क्षामेनास्ति ॥ २८ ॥ शि० प्रतिज्ञान्ते अवध्यवसाने तेपादौपुनर्महीष्यामि । पुनरित्यनेन प्रतिज्ञामध्यएवतवपादावेकवारंग्रहीष्यामीतिसूचितम् । नचावध्यन्ते राज्ञःप्रकटस्थित्यभावेनतत्पादग्रहणासंभवाद्रामस्यमृषासंसर्गित्वापत्तिरितिवाच्यम् । मातापित्रोरभेदाध्यवसायान्मातृपादग्रहणस्यसं- भवात्तस्यचपितृपादग्रहणानतिरेकान्मृषासंसर्गित्वस्यासंभवात् । किंच पदयोश्चरणयोरिमौ पादौ पादुकापदार्थों महीष्यामि नमस्क. - रिष्यामीत्यर्थः । पादमितिपाठेतु पदमेवपादं त्वद्दत्तराजोचितस्थानंत्राणंचेत्यर्थः । महीष्यामि स्वीकरिष्यामि । तथाचमेदिनी "पदं- शब्देचवाक्येच – स्थानत्राणयोः” इति । स० प्रतिज्ञान्ते चतुर्दशवर्षानन्तरं । स्वर्गादागत्यस्थितस्य ते पादौ ग्रहीष्यामीत्यभिप्रायः । यथोक्तमत्रैवोत्तरत्रयुद्धकाण्डे " महादेववचः श्रुत्वाराघवःसहलक्ष्मणः । विमानशिखरस्थस्यप्रणाममकरोत्पितुः” इति । विहत्येत्यनेन राक्षसहननादिकंमम विहारइतिसूचयति ॥ २९ ॥ शिo सत्यपाशेन सत्यस्ययः पः पालनंतस्ययःअशोव्याप्तिःपरिपूर्णता तेनसं- युतः । चोद्यमानः वनायाज्ञापयेतिरामेणप्रार्थ्यमानः । कैकेय्यासहराजातंराममब्रवीत् | मिथएवार्थकम् ॥ ३० ॥ शि० तात हेप्रिय । हेव ममआत्मप्रभृते । श्रेयसे अवलोकनकर्तॄणांकल्याणाय । वृद्धये केषांचिद्राज्यादिप्राप्तये । अकुतोभयं सर्वहेतुकभ- याभावविशिष्टं । अरिष्टं अतिशयेनशत्रूणांनिवर्तकं | पन्थानं गच्छ| स० श्रेयसे सतां । वृद्धये वैरिच्छेदाय । स्वारिष्टं स्वानामरिष्टं क्षेमंयथाभवतितथा गच्छ ॥३१॥ शि० एकाहं एकदिनं । इदानीं रजनीं एकरात्रं | दर्शनेन तवावलोकनेनापि । सर्वथा सर्वप्रकारेण । साधु अतिशोभनं । चरामि प्राप्नोमि ॥ ३३ ॥ शि० मत्प्रियार्थमित्युक्त्याप्रतिभासितंवियोगप्रियत्वंस्वस्मिन्निवारयन्नाह -नचेति । [ पा० ] १ क. ख. ङ–ट. अयोध्यायां. २ ख. ट. कोविदं. ३ च. ञ. ठ. सहस्रायुः ४ ङ. छ. ज. झ. ट. राज्यस्य काङ्क्षिता. ग. च. कार्यस्त्वया ५ ख. ग. ङ— झ. ट. संयुतः ६ ग. च. ज. श्रेयसो. ७ ख. च. मव्यग्रं. ८ ङ. च. छ. झ. ट. संनिवर्तयितुं. ९ ङ. च. छ. झ. ट. एकाहं. १० गट. काल्ये, ११ ङ, छ, झ. प्रिय. १२ ड. छ. झ. त्वयाहि मत्प्रियार्थ तुवन मेवमुपाश्रितं. १३ घ. यातोसि. वा. रा. ५२ १५४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ न चैतन्मे प्रियं पुत्र पे सत्येन राघव || छन्नया चॅलितस्त्वस्मि स्त्रिया च्छन्नाग्निकल्पया ॥३६॥ वञ्चना या तु लॅब्धा मे ती त्वं निस्तर्तुमिच्छसि ॥ अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः॥३७॥ न चैतदाचर्यतमं यस्त्वं ज्येष्ठः सुतो मम || अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ॥ ३८ ॥ अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् ॥ लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥ ३९ ॥ प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यति ॥ अपक्रमणमेवातः सर्वकामैरहं वृणे ॥ ४० ॥ इयं सराष्ट्रा सजना धनधान्यसमाकुला || मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥ ४१ ॥ वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति ॥ ४२ ॥ यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया || दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव ॥ ४३ ॥ अहं निदेशं भवतो यथोक्तमनुपालयन् || चतुर्दश समा वत्स्ये वने वनचरैः सह ॥ ४४ ॥ मा विमर्शो वसुमती भरताय प्रदीयताम् || न हि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम् || यथा निदेशं कर्तुं वै तवैव रघुनन्दन ॥ ४५ ॥ अपगच्छतु ते दुःखं मा भूर्वाष्पपरिप्लुतः ॥ न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः ॥ ४६ ॥ नैवाहं राज्यमिच्छामि न सुखं नच मैथिलीम् ॥ नैव सर्वानिमान्कामान्न स्वर्ग नैवें जीवितम् ॥४७॥ त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ || प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे ॥ ४८ ॥ प्रियान् अभिमतवर्गान् ॥ ३५ ॥ छन्नया गूढाभिप्रा- | णान् गुणविशिष्टाभिमतपदार्थान् । सर्वकामैरपक्रमण- यया । चलित: स्वाधीनत्वाञ्चलनंप्राप्तः । पाठान्तरे | मेववृणे | सर्वकामप्रतिनिधित्वेनापक्रमणमेववरयइत्य- इत्यर्थः । न्नाग्निकल्पया भस्मच्छन्नाङ्गारतु- र्थः ॥४०॥ विसृष्टा व्यक्ता ॥४१॥ वनवासेत्यर्धमेकंवा- ल्यया || ३६ ॥ यावञ्चना सामान्येनप्रतिश्रुतयो- क्यं ॥४२॥ अत्रसइत्यध्याहायै । निखिलेन सर्वात्मना । र्वरयोर्भरताभिषेचनत्व द्विवासनरूपविशेषपर्यवसायि- अतस्त्वंसत्यः सत्यवचनः भव ॥४३॥ निदेशं शासनं | त्वरूपा । मे मया । लब्धा । तामपिवञ्चनां वृत्तसा- " निदेश:शासनं " इत्यमरः । वनचरै: तपस्विभिः दिन्या कुलोचिताचारनाशिन्या । अनयाप्रचोदितस्त्वं ॥ ४४ ॥ भवराजानिगृह्यमा मित्यस्योत्तर माह – मेति । निस्तर्तुमिच्छसि समापयितुमिच्छसि । अंहोतेगुणइ - माविमर्श: विचारोमाभूत् । आत्मनि मनसि | सुखं तिभावः ॥ ३७ ॥ अपानृतकथं अपगतासत्यवचनं प्रियंवाउद्दिश्य राज्यंनकाङ्क्षितं । अपितु तवनिदेशं त- ॥ ३८ ॥ भाषितं एकाहदर्शनेनापीत्यायुक्तं । दीनः वाज्ञां | यथाकर्तुमेव यथावत्कर्तुमेवेत्यर्थः ॥४५-४७॥ एकाहमपिपितृदर्शनसौख्यंनलब्ध मितिदीनः ॥ ३९ ॥ अहं त्वां सत्यं सत्ययुक्तमिच्छामि । अनृतं अनृतयु - तर्पितःसर्वकामैरित्यस्योत्तरमाह - प्राप्स्यामीति | गु- | क्तं नेच्छामि । तवप्रत्यक्षं प्रत्यक्षदैवभूतस्यतवसन्नि- ॥ ३४ ॥ शि० अदीनः सर्वकालंदीनत्वाभावविशिष्टः ॥ ३९ ॥ ति० यद्वा अद्यप्रयाणेसतियान्गुणान् प्रतिज्ञापालनजधर्मरूपान्प्रा- प्स्यामि इंवोगमनेकस्तान्दास्यतिप्रत्युताधर्म एव ॥ ४० ॥ शि० क्षुभ्यति मर्यादांत्यजति ॥ ४६ ॥ स० अहंराज्यं अहङ्कारतत्वा- भिमानिरुद्रराज्यं । कैलासाधिपत्यमितियावत् । “महतश्चतुर्मुखात्" इतिवदभिमान्यभिमन्यमानयोरैक्यव्यपदेशः | सुखं वरुण- लोकं । “सुखंपुर्याप्रचेतसः” इतिविश्वः | मेदिनीं भूलोकं । कामान् काम्यान्धनादीन् ॥ ४७ ॥ स० सत्यं सत्यभाषिणं । त्वां [ पा० ] १ क. कर्म. २ ख. चलितस्त्वद्य. घ. छुरितस्त्वस्मि. ज. चलितश्चास्मि ३ ङ छ - ट. भस्माग्नि ४ घ. वृध्वामे. ५ ख. तांच. ६ क. मर्हसि. ७ ख. अनयाऽप्रियवादिन्या. ज. जनन्यावृत्तसादिन्या. ८ घं. तर्तु. ९ ङ. च. छ. श. ञ. ट. स्तदा. १० क – घ. ज. निसृष्टा ११ ङ. छ. झ. ट. यस्तुयुद्धे १२ ज. हितं. १३ ङ. छ. झ. ट. मेदिनीं, १४ ङ. झ. नचजीवितुं. च. छ. ज. ज. ट. नचजीवितं. d सर्गः ३४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १५५ न च शक्यं मया तात स्थातुं क्षणमपि प्रभो ॥ नं शोकं धारयस्वैनं न हि मेऽस्ति विपर्ययः ॥४९॥ अर्थितो ह्यसि कैकेय्या वनं गच्छेति राघव ॥ मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥ ५० ॥ मा चोकण्ठां कृथा देव बने रस्यामहे वयम् || प्रशान्तहरिणाकीर्णे नानाशकुननादिते ॥ ५१ ॥ पिता हि दैवतं तात देवतानामपि स्मृतम् || तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥ ५२ ॥ चतुर्दशसु वर्षेषु गतेषु नैरसत्तम ॥ पुनद्रेक्ष्यसि मां प्राप्तं संतापोऽयं विमुच्यताम् ॥ ५३ ॥ येन संस्तंभनीयोऽयं सर्वो बाष्पगलो जनः ॥ स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः ॥ ५४ ॥ पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम् || अहं निदेशं भवतोऽनुपालयन्वनं गमिष्यामि चिराय सेवितम् ॥ ५५ ॥ मया निसृष्टां भरतो महीमिमां सशैलषैण्डां संपुरां सकाननाम् ॥ शिवां सुसीमामैंनुशास्तु केवलं त्वया यदुक्तं नृपते तथाऽस्तु तत् ॥ ५६ ॥ न मे तथा पार्थिव "धीयते मनो महत्सु कामेषु न चात्मनः प्रिये ॥ यथा निदेशे तव शिष्टसंमते व्यपैतु दुःखं तव मत्कृतेऽनघ ॥ ५७ ॥ तदद्य नैवानघ राज्यमव्ययं न सर्वकामात्र सुखं न मैथिलीम् ॥ " न जीवितं त्वामनृतेन योजयन्वृणीय सत्यं व्रतमस्तु ते तथा ॥ ५८ ॥ धौ । सत्येनसुकृतेनच ते तुभ्यं । शपइत्यन्वयः । | मवेत्यर्थः ॥ ५२–५३ ॥ संस्तम्भनीयः निवृत्तबा- “श्लाघमुस्था —” इत्यादिनाचतुर्थी ॥ ४८ ॥ स्थातुं पःकरणीयः ॥ ५४ ॥ सद्यः शोकनिवृत्तयेपुनःपुनरा- इहनगरइतिशेषः । विपर्यय: संकल्पितवनगमनोद्योग- ह - पुरंचेत्यादि । मयानिसृष्टंपुरंचदीयतां मयानिसृष्टं निवृत्तिः ।। ४९ ॥ नकेवलंत्वदाज्ञापरिपालनार्थमेवग- राज्यंचदीयतामिति प्रत्येकमन्वयः । सेवितुं नपुनर- च्छामि किंतुमत्प्रतिज्ञापरिपालनार्थमपीत्याह-अर्थि- चैवागन्तुं ॥ ५५ ॥ शिवामित्यनेमराज्यस्यदुर्भरत्वा- तइति ॥ ५० ॥ उत्कण्ठां उत्कलिकां । "उत्कण्ठोत्क- न्नत्यजामीतिगम्यते । इदंचस्वेच्छयानकरोमि किंतु लिकेसमे ” इत्यमरः । शोकातुरतया स्मरणमितिया- त्वदनुज्ञयैवेत्याह- त्वयायदिति ॥ ५६ ॥ धीयते वत् ।। ५१ ॥ देवतानामपिदैवत मितिस्मृतं किमुतमनु- स्थाप्यते ॥ ५७ ॥ त्वामनृतेनयोजयन्सन् राज्यादिकं ष्याणामितिभावः । दैवतमित्येव पितापरमदैवतमिति | नवृणीय तवव्रतंयथासत्यंतथास्त्वित्यन्वयः ॥ ५८ ॥ । नानृतं अननृतभाषिणं । कर्तुमिच्छामि ॥ ४८ ॥ शि० शोकंधारयस्व निवर्तय | अनवस्थानात्मक वृङोरूपम् । वि० धारयस्व महस्व ॥ ४९ ॥ शि० दैवतं देवता । तस्माद्धेतोः दैवतं देवतादेवतासंबन्ध्येवेति इदं पितुर्वचः । स० तववचइतिवक्तव्येपितृव- चइत्युक्तिस्तुजगत्सवितुर्ममवंपितेत्युपहास एवेतिसूचयितुम् ॥ ५२ ॥ स० प्राप्तं लङ्कायां । शि० प्राप्तं अयोध्यावासिभिस्संगतं । मांलंद्रक्ष्यसि । एतेन तस्यसर्वलोकेषुकामचारत्वंसूचितम् ॥ ५३ ॥ ति० सीमासु स्थितइतिशेषः । मयाविनातेनात्रपुरेस्थातुम- शक्यत्वादितिभावः । केवलमनुशास्तु रक्षणमात्रंकरोतु । नतुराजत्वाभिमानोराज्यसुखंवातस्येतिध्वनितम् । अनेनराज्ञोऽजीवनं भरतस्य नन्दिप्रामवासचध्वनितः । शिवासुसीमासुरममाणइत्यापाततोर्थः ॥ ५६ ॥ स० महत्सु महात्मसुविषये । यथामनोदीयते तथा कामेषुविषयेषु राज्यादिषु । नदीयते । यथाच आत्मनः तवममच प्रियेनिदेशेआज्ञायां । मनोदीयते नतथाकामेष्वित्यन्वयः । व्यपैतु गच्छतु ॥ ५७ ॥ स० वृणीय वृडोलिङत्तमपुरुषः । ति० त्वामनृतेनयोजयन् राज्यादिकं चिन्तितं मद्विषयकचिन्तावन्तं । लामपि नवणीय नवरिष्यामीतिमेसत्यंवतं । अत्रचिन्तितंत्वामित्यनेन चिन्तया तवमरणेपिमयानस्थेयम् । मरणादपिपरलोकनाश- [ पा० ] १ क-च. झ. ज. सशोकं. २ क. ख. घ. ङ. च. झ ञ ट स्वेमं. ३ क. नच. ४ ङ. ज. झ. ट. चोत्क- ण्ठाकृता. ५ कङ. ज. झ. शकुनि ६झ नृपसत्तम. घ. भरतर्षभ ७ ङ च ज झ ट एवं. सकानना ९ क. ख. ग. ज. निसृष्टा १० क. घ-छ. झ ञ ट विसृष्टां. ११ ङ ८ ख. ग. घ. ज. च. झट. पुरोपकाननां. १३ ङ. छ. झ. ट. शिवासुसीमाखनु १४ ख. मभिशास्तु. च छ. झ ञ ट खण्डां. १२ङ. १५ ग. ङ. च. छ. झ. ज. दीयते. १६ क. ख. घ. ङ. च. ज-ट. कामान्वसुधां. १७ ड. झ. ट. चिन्तितं. श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ फलानि मूलानि च भक्षयन्वने गिरींश्च पश्यन्सरितः सरांसि च ॥ वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः ॥ ५९ ॥ एवं स राजा व्यसनाभिपन्नः शोकेन दुःखेन च तोम्यमानः ॥ आलिज्य पुत्रं सुविनष्टसंज्ञो मोहं गतो नैव चिचेष्ट किंचित् ।। ६० ।। देव्यस्ततः संरुरुदुः समेतास्तां वर्जयित्वा नरदेवपत्नीम् ॥ रुदन्सुमन्त्रोपि जगाम मूर्च्छा हाहाकृतं तत्र बभूव सर्वम् ॥ ६१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥ पञ्चत्रिंशः सर्गः ॥ ३५ ॥ सुमन्त्रेणस कोपाटोपंकैकेयीमनःक्षोभायतन्मातृदुर्वृत्तकथनपूर्वकमुपालंभेनपुनः सानुनयंपरिसान्त्वने नचप्रयत नेपितम्मनसि- क्षोभानुदयः ॥ १ ॥ १५६ ततो निर्धूय सहसा शिरो निश्वस्य चासकृत् || पाणि पाणौ विनिष्पिष्य दन्तान्कटकटाप्य च ॥ १ ॥ लोचने कोपसंरक्ते वर्ण पूर्वोचितं जहत् ॥ कोपाभिभूतः सहसा संतापमशुभं गतः ॥ २ ॥ मन: समीक्षमाणश्च सूतो दशरथस्य सः ॥ कंपयन्निव कैकेय्या हृदयं वाक्छरैः शितैः ॥ ३ ॥ वाक्यवत्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः || कैकेय्याः सर्वमर्माणि सुमन्त्रः प्रत्यभाषत ॥ ४ ॥ यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम् || भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च || न कार्यतमं किंचित्तव देवीह विद्यते ॥ ५ ॥ " ममदुःखंभविष्यतीतित्वयान क्लेष्टव्य मित्याह – फला- सुमत्रस्यकैकेयीविषयकोपानुभावंदर्शयति-ततइ- नीति' । निर्वृतिः सुखं ॥५९॥ एवं उक्तवन्तमितिशेष: । त्यादि | कटकटाप्य कटकटाशब्दयुक्तान्कृत्वा । कट- त्वग्दाहोत्पादकः शोकः । दुःखं अन्तर्व्यथोत्पादकं । कटाशब्दात् “तत्करोति — "इतिण्यन्ताहयप् ॥ १ ॥ नचिचेष्ट नचेष्टतेस्म ॥ ६० ॥ तां “ रामतस्मादितः कोपसंरक्ते कृत्वेतिशेषः । वर्ण देहकातिं । पूर्वो- शीघ्रंवनंगन्तुंत्वमर्हसि ” इत्यायुक्तक्रौर्ययुक्तांकैकेयीं । चितं पूर्वाभ्यस्तं | स्वाभाविकमित्यर्थः । जहत् त्यज- हाहाहाहाशब्दस्करणयस्मिंस्तत्तथा । सर्वं न् । कोपरक्ताङ्गइत्यर्थः । अशुभं तीव्रमित्यर्थः ॥ २ ॥ परिचारकादिजनजातं ॥ ६१ ॥ इति श्रीगोविन्दरा- मनःसमीक्षमाणः कैकेयीविषयस्नेहरहितंजानन्नित्य- जविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अ- र्थः । सूतः सारथिः ॥ ३ ॥ आशुगैरिव बाणैरिव योध्याकाण्डव्याख्याने चतुत्रिंशः सर्गः ॥ ३४ ॥ स्थितैः । वाक्यवज्रैः वाक्सारैः । मर्माणि मर्मतुल्या- दोषान् । निर्भिन्दन् प्रकाशयन् ॥ ४ ॥ यस्यास्तव । कानृतत्वस्यातिकष्टत्वंसूचितम् । तेनतवमरणे नमेदुः खनापिपापं यथातवानृतत्वकरणेइतिसूचितम् ॥ ५८ ॥ शि० व्यसनाभिपन्न: व्यसनं रामकर्मकाभिषेकत्यागः अभिपन्नप्रापितंयेनसः । किंच व्यसनं राजवृत्तान्तत्यागं अभिपन्नःप्राप्तः । शोकेनदुःखेनतत्का- र्येणचपीड्यमानः । अतएव विनष्टसंज्ञः कार्याकार्यविवेकरहितः । स० व्यसनाभिपन्नः वेः परमात्मनः असनं निरसनं अभिपन्नः प्राप्तः । राम॑वनेप्रेषितवानितियावत् । दुःखेन आन्तरेण । तापेन बहिष्ठेनज्वरादिना । विनष्टसंज्ञः अव्यक्तापत्यभगवद्बुद्धिः । भूमिंग- तःलौकिकंकिंचिन्नविवेद ॥ ६० ॥ शि० तां मुख्यां | नरदेवपत्नीं कौसल्यां वर्जयित्वारुरुदुः । अनेन तस्यास्तात्कालिकशोकाभा- वस्सूचितः । तेन रामोपदेशस्याघटित घटनापटीयस्त्वंव्यक्तम् । स० रुदञ्जगामेत्यत्र लड्भूतार्थे । “धातुसंबन्धेप्रत्ययाः” इतिस्मर- णात् । वसन्ददर्शेतिवत् । सर्वे चेतनजातं | हाहाकृतं भावेक्तः | हाहेतिकृतंकरणंयस्यतत्तथा ॥ ६१ ॥ इतिचतुस्त्रिंशस्सर्गः ॥३४॥ शि० कैकेय्याः हृदयं | हृत् हृदयं अयते अन्यविषयंप्रापयतितत् । मन्थरामित्यर्थः । सामान्येनपुंसकं । कंपयन्निव ॥ ३ ॥ [ पा० ] १ ङ. च. झ ञ ट तापेन. २ ख. ताड्यमानः ङ. च. झ ञ ट पीड्यमानः ३ च. छ. ञ. भूमिं. ४ क. ख. च. छ. ञ. ठ. विवेद. ५ ङ च छ. झ ञ ट . देव्यःसमस्ताः ६ ज. घ. पाणौपाणिं. ७ ङ. छ. ञ. ट. कटकंटाय्य. ८ ङ. झ. ट. रथस्यच. ९ ङ. छ. ज. झ. ट. चाशुभैः १० च. ज. कर्माणि ११ ख. ह्यकार्यमतः. सर्गः ३५ ] पतिनीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः ॥ ६ ॥ यन्महेन्द्रमिवाजय्यं दुष्प्रकंप्यमिवाचलम् || महोदधिमिवाक्षोभ्यं संतापयसि कर्मभिः ॥ ७ ॥ माऽवमंस्था दशरथं भतीरं वरदं पतिम् ॥ भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते ॥ ८ ॥ यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये ॥ इक्ष्वाक्कुक्कुलनाथेऽसिंस्तल्लोपयितुमिच्छसि ॥ ९ ॥ राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम् ॥ वयं तत्र गमिष्यामो यत्र रामो गमिष्यति ॥१०॥ ने हि ते विषये कश्चिद्राह्मणो वस्तुमर्हति || तादृशं त्वममर्यादमद्य कर्म चिकीर्षसि ॥ ११ ॥ [अयोध्यावासिनः पौरा ये च जानपदा जनाः ॥ नूनं सर्वे मियामो मार्ग रामनिषेवितम् ॥ १२ ॥ व्यक्ताया बान्धवैस्सर्वैर्ब्राह्मणैस्साधुभिस्सदा || का प्रीती राज्यलाभेन तव देवि भविष्यति ॥ तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि ॥ १३ ॥] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १५७ आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् || आचरन्त्या न विवृता सद्यो भवति मेदिनी ॥१४॥ महाब्रह्मर्षिजुष्टा वा ज्वलन्तो भीमदर्शनाः ॥ धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम् ॥ १५ आम्रं छित्त्वा कुठारेण निबं परिचरेत्तु यः ॥ येचैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥ १६ ॥ ययात्वयेत्यर्थः । तवेत्यत्रतस्याइत्युपस्कार्यम् ॥ ५ ॥ | दिमर्यादाशून्यम् ॥ ११ - १३ || ईदृशं अमर्यादं । अन्ततः पर्यवसानगत्या । पतिहननद्वारा सर्वेषांविना- वृत्तं आचारम् । आचरन्त्यायस्यास्ते मेदिनीनविवृता शनादितिभावः ॥ ६ ॥ तत्रैवयुक्त्यन्तरमाह — यदिति नविदीर्णा | तस्यास्ते इदमविदारणं आञ्चर्यमिवपश्या- ॥७॥ भर्तुरिच्छाहि भर्तुरिच्छानुसरणमेव । पुत्रकोट्या मि ॥ १४ ॥ महाब्रह्मर्षिभिः वसिष्ठादिभिः । जुष्टाः इतिपञ्चमी । पुत्रानुसरणंत्यक्त्वापिभर्तुरिच्छाऽनुसर्त- प्रयुक्ताः । ज्वलन्तः तीव्राः । धिंग्वाग्दण्डाः धिगित्ये- व्येतिभावः ॥ ८ ॥ यथावयः वयःक्रममनतिक्रम्य | रूपाः वाग्दण्डाः । रामप्रव्राजने स्थितां स्थिरबुद्धिं । ज्येष्ठानुक्रमेणेत्यर्थः। प्राप्नुवन्ति पुत्राइतिशेषः । इक्ष्वा- त्वांनहिंसन्ति । वाशब्दएवकारार्थः । “वास्याद्विकल्पो- कुकुलनाथे वर्तमानइतिशेषः । तत् पूर्वोक्तराजधर्मद्व- पमयोरेवार्थेचसमुच्चये” इतिविश्वः ॥ १५ ॥ अथ यम् ॥ ९ ॥ शास्तु शास्तुच ॥ १० ॥ विषये देशे । कैकेयीदशरथावन्यापदेशेननिन्दति – आम्रमिति । " नीवृज्जनपदोदेशविषयौ " इत्यमरः । ब्राह्मणइति आम्रंमधुरफलदं कुठारेणसद्य: बुद्धिपूर्वकंछित्त्वा निंबं पुरुषमात्रोपलक्षणं । तत्रहेतुमाह - तादृशमिति । कटुफलकं यः परिचरेत् आलवालादिकरणेनसंरक्षेत् । तादृशं ब्राह्मणनिर्गमनार्हम् । अमर्याद ज्येष्ठाभिषेका- | यश्चेत्यपिसएवोच्यते । एनं निंबं । पयसा क्षीरेण । स० हे देवि मदवति । ति० पतिघ्नीमिति रामगमनेराजमरणस्यावश्यकत्वादितिभावः ॥ ६ ॥ शि० ननुभर्तुराज्ये स्थितत्वात्किमर्थंपुत्राभिषेकयत्नइत्यत आह – यथेति । नृपक्षये यथावयः वृद्धावस्थातिरिक्तावस्थामनतिक्रम्यैव राज्यासनेस्थितः । इक्ष्वाकुकुलराजाइतिशेषः । राज्यानिप्राप्नुवन्तिपालयन्तीत्यर्थः । एतेन वृद्धावस्थायांतपः कुर्वन्तीतिसूचितम् । अस्मिन् दशरथे । तं तपश्चरणधर्मे । लोपयितुं ध्वंसितुमिच्छसि । एतेनेद॑नयुक्तमितिव्यजितम् । स० इक्ष्वाकुकुलनाथे अस्मिन्दशरथे जीवतिसति तं संप्रदायं । लोपयितुमिच्छ सीत्यन्वयः । यद्वा इक्ष्वाकुकुलस्यनाथनमुपतापनंययासातथातस्यास्संबुद्धिः । अस्मिन् पुत्रचतुष्टये | यथावयः प्राप्नुवन्ति ॥९॥ शि० अन्येपिगन्तारइतिबोधयन्नाह - नेति । तादृशं प्रारब्धाभिषेकत्याजनपूर्वक प्रव्राजनं । कर्मकरिष्यसिचेत्तर्हिते विषये देशे । कश्चिद्ब्राह्मणः विज्ञाता वस्तुं नार्हति नार्हिष्यति । "वर्तमानसामीप्ये — " इतिभविष्यतिलट् । चश्चेदर्थे । ति० करिष्यसीत्यनेनाद्यापि राम॑निवर्तयेतिसूचयति ॥ ११ ॥ ति० यस्यास्तेईदृशं घोरंवृत्तमस्ति तयात्वयातदाचरन्त्याहेतुभूतया पृथिवी- यन्नविता नविदीर्णा । तदाश्चर्यमिवपश्यामि । शि० ईदृशं वृत्तं वृत्तान्तं | आचरन्त्याः आचरयन्त्याः । यस्यामन्थराया: मेदिनी पृथ्वी | सद्यो नविता नविदीर्णा | तस्यास्तेजः आश्चर्यमिवपश्यामि । तेजइत्यध्याहृतम् ॥ १४ ॥ शि० रामप्रव्राजनेस्थितां परमहेतुभूतांमन्थरामित्यर्थः । यतोनहिंसन्ति अतोधिक् । प्रत्यासत्तिन्यायेनवाग्दण्डानेवेत्यर्थः ॥ १५ ॥ [ पा० ] १ ग. ज. परमं ख. भरतंप्रति झ. पाठेषुदृश्यते ४ ख गमिष्यन्ति ५ ख स्तथा ट. कः ९ च. ञ. यएनं. २ घ. ङ. छ. ज. झ. ट. नच. ३ कुण्डलान्तर्गतंश्लोकद्वयं क. ख. ङ. च. ६ ङ. झ ञ ट विद्यता. ७ ख. ङ. च. झ ञ ट सृष्टावा. ८ ङ. झ. १५८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २. अंभिजातं हि ते मन्ये यथा मातुस्तथैव च ॥ नँ हि निंबात्स्रवेत्क्षौद्रं लोके निगदितं वचः ॥१७॥ तव मातुरसग्राहं विद्मः पूर्वं यथा श्रुतम् ॥ १८ ॥ पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम् ॥ सर्वभूतरुतं तस्मात्संजज्ञे वसुधाधिपः || तेन तिर्यग्गतानां च भूतानां विदितं वचः ॥ १९ ॥ ततो जृंभस्य शयने विरुताद्भूरिवर्चसः || पितुस्ते विदितो भावः स तत्र बहुधाऽहंसत् ॥ २० ॥ तंत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती || हासं ते नृपते सौम्य जिज्ञासामीति चाब्रवीत् ||२१|| नृपश्चोवाच तां देवीं देवि शंसामि ते यदि || ततो मे मरणं सद्यो भविष्यति न संशयः ॥ २२ ॥ माता ते पितरं देवि तँतः केकयमब्रवीत् || शंस मे जीव वा मा वा न ममपहसिष्यसि ॥ २३ ॥ प्रियया च तथोक्तः सेन्केकयः पृथिवीपतिः ॥ तस्मै तं वरदायार्थी कथयामास तत्वतः ॥ २४ ॥ ततः स वरदः साधू राजानं प्रत्यभाषत || [यंदि त्वं शंससे राजन्मरणं ते ध्रुवं भवेत् ॥ ] म्रियतां ध्वंसतां " वेयं मा कृथास्त्वं महीपते ॥ २५ ॥ स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः ॥ मातरं ते निरस्साशु विजहार कुबेरवत् ॥ २६ ॥ तथा त्वमपि राजानं दुर्जनाचरिते पथि | साहमिमं मोहात्कुरुषे पापदर्शिनि ॥ २७ ॥ । सिञ्चेत् । अस्य आम्रंछित्त्वा निबंपयसासिञ्चतः । सइ- | सर्वभूतरुतज्ञेनराज्ञा | तिर्यग्गतानां तिर्यग्गमनानाम् तिशेषः । सः निम्बः। मधुरः मधुरफलदः । नैवभवेत् ॥ ॥ १९ ॥ जृंभस्य पिपीलिका विशेषस्य | शयने शय- अनेन सुगुणंरामंवरव्याजेनविवास्यकैकेयीचित्तानुस- नसमीपे । पर्यङ्काध:प्रदेशइत्यर्थः । भूरिवर्चसइतिपि- रणंनयुक्तमित्युक्तं । तेनच सर्वथाकैकेयीकटुरेवेत्युक्तं तुर्विशेषणम् । वरलाभेनाधिकतेजसइत्यर्थः । जृंभवि- ॥ १६ ॥ अभिजातं अभिजननं । स्वभावइतियावत् । शेषणंवा तदा सुवर्णवर्चसइत्यर्थः।“स्वर्णेपिभूरि—” तेमातुर्यादृशीतादृशी तवापिप्रकृतिरित्यर्थः । कारणा- इत्यमरः । सः पिता । तत्र रुतेविषये । बहुधा द्विस्रिः । नुसारिकार्यसंभवेलौकिकवाक्यंनिदर्शयति — नहीति । अह्सत् ॥ २० ॥ तत्र हासविषये | क्रुद्धामांपरिह- औौद्रं मधु । स्रवेदित्यत्रेतिकरणंबोध्यं || १७ || सतीतिक्रुद्धा | हे नृपते तेहासं हासनिमित्तं । जिज्ञासामि कैकेय्याःपतिघ्नीत्वस्वभावोमातृसंबन्धप्रयुक्तइतिप्रस्ता- ज्ञातुमिच्छामि ॥ २१ – २२ ॥ जीववामावेत्यनेनकै- वंकृत्वातन्मातुर्वृत्तान्तंवक्तुमुपक्रमते – तवेत्यादिना । केयीमातुः पतिघ्नीत्वमुक्तम् || २३ || वरदाय तत्वतः असग्राहं असदर्थाभिनिवेशं । पूर्वयथा येनप्रकारेण । कथयामास । अत्यन्तसंकटेपिविभृश्यकारीसन्वरदा- श्रुतंतथाविद्मः ॥ १८ ॥ कश्चित् योगीगन्धर्वइतिश्रु- यकथयामासेत्यर्थः ॥ २४ ॥ ध्वंसतां स्वाधिकारात्प्र- तम् । तस्मात् वरदानात् । रुतं शब्दं । "तिरश्चवा- च्युतास्यात् ॥ २५-२६ । उक्तमर्थप्रकृतेनिगमत शितंरुतं” इत्यमरः । संजज्ञे सम्यक्ज्ञानवान् । तेन | - तथेति । दुर्जनाचरितेपथि स्थितेतिशेषः । असगा- वि० तेमातुराभिजायं प्रशस्तपितृमातृजन्मोचितव्यवहारवत्त्वंयथा तथैव ते तव । आभिजात्यमपिहिमन्ये इतिव्यङ्ग्योक्तिः ॥ १७ ॥ स० वचः विदितं विदितार्थं | अभूत् ॥ १९ ॥ शि० जृंभस्य पक्षिविशेषस्य | अहसत् । एतेन तदभिप्रायस्यहास्यर- सोत्पादकत्वंव्यक्तम् ॥ २० ॥ शि० मृत्युपाशं मृत्युकारणीभूतगलबन्धनयोग्यरज्जु विशेषं । स० मृत्युपाशमभीप्सती । पत्युरि- तिशेषः ॥ २१ ॥ ति० हासं तत्कारणं ॥ २२ ॥ स० म्रियतां विषपानादिना । ध्वंसतां शस्त्रादिना | माकृथाः एतदुक्तमि- तिशेषः ॥ २५ ॥ इतिपञ्चत्रिंशस्सर्गः ॥ ३५ ॥ [ पा० ] १ ख. घ. ङ. झ ञ ट . आभिजायं. २ ञ. स्तथैवते. ३ क. ननिंबात्स्रवते. ४ ख. घ. ततस्ते. ५ ख. ङ. छ. झ. हासं. ६ ख. देवि. ७ ङ. छ. झ. पुनः ८ ङ. झ. मांत्वंप्रहसिष्यसि ९ क ––ञ सकेकयः १० इदमधे ख. दृश्यते. ११ ग. च. छ. ञ. चेयं. १२ ग. घ. ङ. छ. ज. झ. शंसीस्वं. १३ ङ च एतच्छुत्वा. ग. तच्छ्रुत्वावचनंतस्य. १४ क. असद्रायं. 1 1 4

सर्गः ३५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १५९ सत्यवाद्य प्रवादोऽयं लौकिक: प्रतिभाति मा | पितृन्समनुजायन्ते नरा मातरमङ्गनाः ॥ २८ ॥ 'नैवं भव गृहाणेदं यदाह वसुधाधिपः || भर्तुरिच्छामुपाखेह जनस्यास्य गतिर्भव ॥ २९ ॥ मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम् || भर्तारं लोकभर्तारमसद्धर्ममुपादाः ॥ ३० ॥ न हि मिथ्या प्रतिज्ञातं करिष्यति तवानघः ॥ श्रीमान्दशरथो राजा देवि राजीवलोचनः ॥ ३१ ॥ ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता || रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम् ||३२|| परिवादो हि ते देवि महाल्लोके चरिष्यति ॥ यदि रामो वनं याति विहाय पितरं नृपम् ॥ ३३ ॥ सं राज्यं राघवः पातु भव त्वं विगतज्वरा ॥ न हि ते राघवादन्यः क्षमः पुरवरे वैसेत् ॥ ३४ ॥ रामे हि यौवराज्यस्थे राजा दशरथो वनम् || प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥ ३५ ॥ इति सान्त्वेश्च तीक्ष्णैश्च ” कैकेयीं राजसंसदि || सुँमत्रः क्षोभयामास भूय एव कृताञ्जलिः ॥३६॥ नैवें सा क्षुभ्यते देवी न च स परिदूयते ॥ न चास्या मुखवर्णस्य "विक्रिया लक्ष्यते तदा ॥३७॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥ हं असदर्थाभिनिवेशम् ॥ २७ ॥ सत्यइति मा मां । र्थः । वदान्यः उदारः । स्वधर्मपरिरक्षिता स्वधर्मस्य प्रतिभातीत्यन्वयः। “अभितः परितः —" इत्यादिना दुष्टनिग्रहपूर्वकशिष्टपरिपालनरूपक्षत्रियधर्मस्य परिर- प्रतियोगेद्वितीया । पितृन्समनुजायन्ते अत्रेतिकरणं | क्षिता । बलीरामोभिषिच्यतां त्वयेतिशेषः । अभिषे- द्रष्टव्यं । पितृसमानलक्षणाजायन्तइत्यर्थः । अङ्गनाः कानुमतिः क्रियतामित्यर्थः ॥ ३२ ॥ परिवादः अप्वा- पुत्र्यः || २८ ॥ नैवंभवेतिपाठ: । नेयाभवेतिपाठे दः । दोषवादइत्यर्थः || ३३ || तेपुरवरे हि यस्मा- नेया नेतुंयोग्या विधेयाभवेत्यर्थः । वसुधाधिपोयदाह त्कारणात् क्षमोराघवादन्योनवसेत् अतःसराघवोरा- “श्वएवपुष्योभविताश्वोऽभिषिच्येतमेसुतः” इतियद्व- ज्यंपात्वितिसंबन्धः । यद्वा राघवादन्यःपुरवरेराज- चनमाह । इदंगृहाण । अस्यजनस्य पौरजानपदस्य । ग तयावसन्भरतः ते तिः शरणं । इतिसान्त्वोक्तिः ॥ २९ ॥ असद्धर्म कनि- नक्षमः नयुक्तः । कनिष्ठस्त्वयारा- ज्येस्थापयितुंनयुक्तइत्यर्थः । हिते हितकरणे । नक्षम ष्ठाभिषेकपूर्वकज्येष्ठविवासनरूपं । मोपाधाः माग्राहय ||३०||एवंक्रियमाणेममवरस्यकागतिरित्याशय प्रका- इतिवा ॥ ३४ ॥ पूर्ववृत्तं इक्ष्वाकुकुलक्रमागतवृत्तं रान्तरेणगतिर्भविष्यतीत्याह – नहीति । प्रतिज्ञातं प्र- ॥ ३५-३६ ॥ मुखवर्णस्य उम्रमुखवर्णस्य || ३७ ।। तिश्रुतं । वरद्वयं । तन्मिथ्यानकरिष्यति राज्यादण्य- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पी- धिकमूल्यरत्नभूषणसंमानादिभिस्सफलंकरिष्यतीत्यर्थः तांबराख्याने अयोध्याकाण्डव्याख्याने पञ्चत्रिंशः |॥ ३१ ॥ रामस्य राज्याभिषेकार्हतासाधनगुणानाह- सर्गः ॥ ३५ ॥ ज्येष्ठइति । कर्मण्यः कर्मणिसाधुः । सदाचारपरइत्य- [ पा० ] १ ङ. च. छ. झ. ञ. क्षात्र. २ ङ – ज. मां. ३ ख. वर्तन्ते. ४ क. ख. च. ञ. नेया. ५ ख. प्रोत्सादितापापे. ६ घ. च. ज. कर्तारं. ७ ख. घ. ङ. च. झ ञ. स्वधर्मस्थापि. क. ग. ज. स्वधर्मस्याभि. छ. स्वधर्मस्यास्य. ८ च. देवि. ९ ङ च छ. झ ञ ट. स्वराज्यं. १० ङ. छ. झ ट वसन्. ११ ख. तीक्ष्णैश्चसान्त्वैश्च १२ ख केकयजन संसदि, १३ ङ. च. छ. झ. ञ. ट, भूयः संक्षोभयामाससुमन्त्रस्तु. १४ ख नच. १५ क. ख. ग. ङञ. लक्ष्य तेविक्रिया. १६० श्रीमद्वाल्मीकिरामायणम् । षत्रिंशः सर्गः ॥ ३६ ॥ दशरथेनसुमन्त्रंप्रतिसेनाधनधान्यकोशादिसंपदांरामंप्रत्यनुयापनचोदने कैकेय्याअसमअदृष्टान्तीकरणेनसंपद्नाहित्येनैव ज्येष्ठस्यापिरामस्यवनंप्रतियापनोक्तिः ॥ १ ॥ सिद्धार्थनाम्नासचिवप्रधानेनासमञ्जदुश्चरितोपन्या सेनरामेतद्वैषम्योपपादनपूर्वकं कैकेयींप्रतिरामाभिषेकविघातनोपरमप्रार्थना ॥ २ ॥ राज्ञाकैकेयींप्रतिसिद्धार्थोक्ता करणेस्वस्यापिरामानुगमनोक्तिः ॥ ३ ॥ ततस्सुमन्त्र मैक्ष्वाकः पीडितोत्र प्रतिज्ञया || सवाष्पमतिनिश्वस्य जगादेदं पुनः पुनः ॥ १ ॥ सूत रत्नसुसंपूर्णा चतुर्विधवला चमू: || राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥ २ ॥ रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः ॥ शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः ॥ ३ ॥ ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः ॥ तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ॥ ४ ॥ आयुधानि च मुख्यानि नागरा: शैकटानि च ॥ अनुगच्छन्तु काकुत्स्थं व्याधाचारण्यगोचराः ॥५॥ निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं मधु || नदीच विविधाः पश्यन्न राज्यस्य स्मरिष्यति ॥ ६ ॥ धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः ॥ तौ राममनुगच्छेतां वसन्तं ' "निर्जने वने ॥ ७ ॥ यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः || ऋषिर्भिश्च समागम्य प्रवत्स्यति सुखं वने ॥ ८ ॥ भरतश्च महाबाहुरयोध्यां पालयिष्यति ॥ सर्वकामैः सह श्रीमान्राम: संसाध्यतामिति ॥ ९ ॥ एवं युवति काकुत्स्ये " कैकेय्या भयमागतम् || मुखं चोप्यगमच्छोषं स्वरश्चापि न्यैरुध्यत ॥१०॥ सा विषैण्णा च संत्रस्ता मुखेन परिशुष्यता || राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ ११ ॥ राज्यं गतजनं साधो पीतमण्डां सुरामिव || निराखाद्यतमं शून्यं भरतो नाभिपत्स्यते ।। १२ ।। १४० [ अयोध्याकाण्डम् २ ततः कैकेयीसंमत्यभावानन्तरं । अत्र वरदानवि- | राज्यस्येति “अधीगर्थदयेशांकर्मणि" इतिषष्ठी ॥६॥ षये ॥ १ ॥ अनुयात्रार्थ प्रतिविधीयतां प्रेष्यताम् कोशोवासस्थानम् । अनुगच्छेतां गोण्युष्टादिमुखेनेति ॥ २ ॥ रूपाजीवाः वेश्याः । “वारस्त्रीगणिकावेश्या- शेषः ॥ ७ ॥ विसृजत् दददितियावत् । दक्षिणाः रूपाजीवा" इत्यमरः । वादिन्यः परचित्ताकर्षणच- यज्ञदक्षिणाः ॥ ८ ॥ अयोध्यांपालयिष्यतीतिसोपाल- तुंरवचना: | सुप्रसारिताः शिबिरदेशेपण्यपदार्थप्रसा- भोक्तिः । सर्वकामै: सह संसाध्यतां प्रस्थाप्यतां । इ- रणंकुर्वन्तः ।। ३ ।। एनं रामं । बहुविधं सुवर्णरत्नव- तिशब्दोनियोगसमाप्तिवाचकः ॥९–१०॥ मुखेनेत्यु- स्त्रादिकं । अत्र वाहिन्यां ॥ ४ ॥ आयुधानि आयुध- पलक्षणेतृतीया ॥ ११ ॥ पीतमण्डां "मण्डंदधिभवं धराः । नागराः नगरजा: श्रेष्ठिन: । शकटानि तैलघृ- मस्तु" इतिमण्डशब्दोयथाद्धिसारवाचकस्तद्वदत्राषि तादिप्रापकाणि । व्याधाः वनेमार्गदर्शिनः ॥ ५ ॥ | मण्डशब्देनसुरासारउच्यते । साधोइतिसहासोक्तिः । तत्रदृष्टान्तः शि० चतुर्विधबला चतुर्विधानि स्थादिचतुष्टयप्रकाराणि बलानि वीर्याणि यस्यांसा चमूः ॥२॥ स० नादिन्यः सुखराः ॥ ३॥ ति० अरण्येकोविदाः अरण्यमर्मज्ञाः ॥ ५ ॥ शि० हननयोग्यानपिमृगादीन् निघ्नन् निवर्तयन् । प्रसिद्धश्च निपूर्वकहनोनिवर्तना- र्थकत्वं “शिष्ट॑निघ्नन्ति कंपितं" इत्यादिना वेदभाष्ये । तत्रवधोनार्थः शब्दानाम नित्यत्वापत्तः । मतान्तरे पिशब्दानांप्राणसंबन्धाभावे- नप्राणवियोगानुकूलव्यापारार्थस्यात्रासंभवात् ॥ ६ ॥ स० रामः संसाध्यतां प्रस्थाप्यता मितिजगा देतिसर्गादिश्लोकेनान्वयः ॥९॥ शि० भयं क्षुद्रराक्षसवधफलकनिखिल परिवारगमन हेतुकलोकापवादभीतिं ॥ १० ॥ शि० हेसाधो प्रव्राजनसाधक | गतजनं गताः जनाः पित्रादयोयस्मात्तत् । निराखाद्यतमं आखाद्यतमपित्रासंमाननादिसुखरहितं राज्यं नाभिपत्स्यते पीतमण्डां पीतसारांसुरां । जनाइव | किंच पीतःमण्डोदधिसारोयस्यास्तां । सुरां सुदत्तांदधिव्यक्तिमिव । एतेनभरतोपिसहैवगन्ते- [पा०] १ क. जगादैनं. च. जगादैवं. २ ग. घ. छ. झ ञ. पुनर्वचः ३ घ. चतुरङ्गबला. ४ क. ख. घ. ज. शालिन्यः, ठ. नादिन्यः ५ ख ङ. छ. झ. वाहिनीः ६ क. ख. च. बहुधनं. ७ ख. घ. शाकटानि. ८ क. ख. ङ. च. छ. झ. ज. ट. कोविदाः ९ ङ. च. छ. झ ञ ट राज्यं संस्मरिष्यति. १० ख. घ. विजने ११ च ज श्राभिसंगम्य ङ. छ. झ. ट, श्चापिसगम्यं॰ १२ ख. घ– छ. झ ञ ट कामैः पुनः ज. कामफल: १३ ङ. च. ज. इति. १४ च. ज. कैकेयीभयमागता. १५ ख. घ. च. छ. ञ, चास्यागमच्छोषं. १६ क. ङ. च. छ. झ. ज. . व्यरुध्यत. १७ क. विवर्णा. १८ ङ, छ, झ. गतधनं. fr सर्गः ३६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १६१ कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् ॥ राजा दशरथो वाक्यमुवाचायतलोचनाम् ॥ १३ ॥ वहन्तं किं तुदसिं मां निँयुज्य धुरि माहिते ॥ अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः ॥ १४ ॥ तस्यैतत्क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना || कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ॥ १५ ॥ तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत् || असमञ्ज इति ख्यातं तथाऽयं गन्तुमर्हति ॥ १६ ॥ एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् || वीडितश्व जनस्सर्व: सा च तं नावबुध्यत ॥ १७ ॥ तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः ॥ शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥ १८ ॥ असमञ्जो गृहीत्वा तु क्रीतः पथि दारकान् ॥ सरवाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥ १९ ॥ तं दृष्ट्वा नागरास्सर्वे क्रुद्धा राजानमब्रुवन् || असमजं वृणीष्वैकमसान्वा राष्ट्रवर्धन ॥ २० ॥ तानुवाच ततो राजा किंनिमित्तमिदं भयम् ॥ ताश्रपि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥ २१॥ क्रीडतस्त्वेष नः पुत्रान्वालानुद्धान्तँचेतनः ॥ सरवां प्रक्षिपन्मौर्यादतुलां प्रीतिमश्नुते ॥ २२ ॥ स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः ॥ तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया ॥ २३ ॥ तं यानं शीघ्रमारोप्य सभार्य सपरिच्छदम् ॥ यावज्जीवं विवास्योऽयमिति स्वानन्वशात्पिता ||२४|| सफालपिटकं गृह्य गिरिदुर्गाण्यलोलयत् || दिशस्सर्वास्त्वनुचरन्स यथा पापकर्मकृत् ॥ २५ ॥ निराखाद्यतमं निर्गतभोग्यवस्तुयुक्तं ॥ १२ ॥ आय- | तरंक्रुद्धेत्यर्थः ॥१५॥ यद्यपिपूर्वमिदंनवृतं तथाप्यर्थसि- तलोचनामितिदैन्योक्तिमूलसौन्दर्योक्तिः ॥ १३ ॥ हे द्धमित्याशयेनाह – तवैवेति । उपारुधदितिनिष्कास- अहिते अहितकारिणि । धुरि वरदानहेतुकभरताभि- नमेवोच्यते । गन्तुमर्हतीतिनिर्देशात् । तथायमिति नि- षेचनरामविवासनरूपदुर्वहमारे | नियुज्य तथावह- र्धनएवेत्यर्थः ॥ १६ ॥ प्रतिज्ञातातिरिक्तेपिचापलव- न्तंमांवत्सतरमिव किं तुदसि व्यथयसि । त्वदाज्ञप्तरा- तींनिन्दति — घिगिति । सा कैकेयी । तं ब्रीडितंजनं । मविवासनकारिणंकिमर्थपुनरपिपीडयसीत्यर्थः । कि- नावबुध्यत नाजीगणत् ॥ १७ ॥ महामात्रः प्रधानः । मधुनापीड्यते पूर्वमेवभवतादत्तंखल्वियत्राह-

- अना- शुचि: अकुटिलः ॥ १८ ॥ दारकान् बालकान् । ते-

र्यइति । हेअनार्ये आरब्धंकृत्यं सेनाप्रेषणादिकं । पूर्व न प्रक्षेपेण । सशब्दबुद्बुद्जननेनहसन्रमतइत्यर्थः वरप्रार्थनाकाले । किमर्थं नोपारुधः नोपरुद्धवती । ॥ १९ ॥ वृणीष्व अत्रनगरेस्थापय |॥ २० ॥ भयमि- नप्रार्थितवतीतियावत् । वरयाचनाकालेऽनुद्घाटित- |त्यनन्तरमितिकरणंद्रष्टव्यं । प्रकृतयः प्रजाः ॥ २१ ॥ त्वात्सेनाप्रेषणादिकंननिवर्तितव्यमितिभावः ॥ १४ ॥ उद्धान्तचेतनः भ्रान्तबुद्धिः ॥ २२ – २३ ॥ अन्व- द्विगुणंक्रुद्धा प्रकारान्तरेणमदभिमतंविघटयतीतिबहु- शात् अनुशिष्टवान् ॥ २४ ॥ फालं कन्दमूलादिखन- तिसूचितं । तेनभवदादिरहितेनैवरा मेणगन्तव्यमितिव्यञ्जितम् । स० पीतंमण्डंयस्यास्सापीतमण्डा | गुरा चषकं । पानसाधनपात्र- स्थं मण्डपीतं चेत् यथारितंतत्पानगृह्णन्तिएवमितिभावः । 'चषकेऽपिसुराक्कचित्' इतिविश्वः ॥ १२ ॥ ती० आरब्धं किंकृत्यंनो- पारुधः सर्वमुपरुद्धवत्येव । पूर्वमभिषेककृत्यं इदानी मानुयात्रिकप्रदानमारब्धंतदप्युपारुधइत्यर्थः । स० हेमाहिते नहितंयस्यास्सा तथातस्यास्संबुद्धिः माहिते कैकेयि । इदानींयत्कृत्यमारब्धं सर्वसंपयुक्ततयारामप्रस्थापननिरोधनरूपं तत्पूर्वमेव किं कुतः | नोपारुधः धातूनामनेकार्थत्वान्नयाचितवत्यसि । कृत्यं सवैभवरामप्रवासनरूपं यदिदानीमारब्धं तत्पूर्वकिंनोपारुधः नप्रतिबद्धंकृतवतीतिभावः ॥ १४ ॥ ति० जनः कैकेयी सेवकजनः । सर्वस्वामिन्याअसंबद्धप्रलापात् । नावबुध्यत क्रोधवशादितिभावः । स० व्रीडितः एत द्बुद्धिनिवर्तनेसामर्थ्याभावालज्जायुक्तः । जनः प्रकृतिजनः । सा कैकेयी । तं धिक्कारं । राज्यलोभान्नावबुध्यत ॥ १७ ॥ शि० तत्र राज्ञस्तूष्णींभावेन स्थितौसत्यां ॥ १८ ॥ ति० सरय्वाम सुप्रक्षिपत्रमतेतेनकारणेन दुर्मतिस्सः । नतादृशोयमितिभावः ॥ १९ ॥ स० असमञ्जसमेकंवृणीष्व अस्मांस्त्यजेतियावत् । अस्मान्वावृष्णीष्व तमेकंत्यजेत्यब्रुवन् ॥ २०॥ शि० क्रीडतः अतएवोद्भ्रान्तचेतसः अनवस्थितचित्तान् ॥ २२ ॥ शि० यथापापकर्मकृदित्युपमालंकारेणासमञ्जस्यपापकर्मकर्तृत्वाभावस्सूचितः । तेन स्वविषयक- [ पा० ] १ क. नियोज्य. २ ख. वाहिते. ३ ख. ङ. च. ज. ज. ज्येष्ठंपुत्रं. ४ ग. नावबुध्यति. क. ख. नावबुध्यते. ५ घ. महामात्यः ६ क. ख. क्रीडतोदारकान्पथि ७ क – ट. चेतसः ८ क ख पातयन्. ९ घ. ज. तेषां. १० ङ. झ. ट. तान्. ११ ग घ. ज. दुर्गाणिलोलयन्. ख. च. छ. झ ञ ट दुर्गाण्यलोकयत. ङ. दुर्गाणिलोकयन्. वा. रा. ५३ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः || रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ २६ ॥ न हि कंचन पश्यामो राघवस्यागुणं वयम् ॥ दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम् ॥ २७ ॥ अथवा देवि दोषं त्वं कंचित्पश्यसि राघवे || तमद्य ब्रूहि तत्वेन ततो रामो विवास्यताम् ।। २८ अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च || "निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ॥ २९ ॥ तदलं देवि रामस्य श्रिया विहतया त्वया || लोकतोपि हि ते रक्ष्यः परिवादश्शुभानने ॥ ३० ॥ श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः ॥ शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥ ३१ ॥ एतद्रचो नेच्छसि पापवृत्ते हितं न जानासि मँमात्मनो वा ॥ आस्थाय मार्ग कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता ॥ ३२ ॥ अनुवजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं 11 'सहैव राज्ञा भरतेन च त्वं यथासुखं भुङ्क्ष्क्ष्व चिराय राज्यम् ॥ ३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षट्त्रिंशः सर्गः ॥ ३६ ॥ १६२ । नसाधनं । पिटका तद्धारणपात्रं | एकवद्भावः | गृह्य | ||३०|| श्रान्ततरः हीनतरः ॥ ३१ ॥ एतद्वचः सिद्धा- गृहीत्वा । अलोलयत् कन्दमूलाद्यर्थमखनदित्यर्थः । र्थवचः । कृपणं कुत्सितमित्यर्थः । “कदर्येकृपणक्षुद्र” यथापापकृत्तथाचस्न्नलोलयदित्यन्वयः ॥ २५ ॥ उप- इत्यमरः । कुचेष्टेत्येतदुपपादयति – चेष्टाहीति ॥ ३२ रुध्यते विवास्यते ||२६|| निरयः निरयहेतुभूतोदोषः – ३३ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- यणभूषणे पीतांबराख्याने अयोध्याकाण्डव्याख्याने ॥२७–२९॥ विहतयाश्रियाअलं अभिषेकविघातंमा षट्त्रिंशः सर्गः ॥ ३६॥ कुर्वित्यर्थः । रक्ष्यः परिहरणीय: । परिवादः निन्दा --- पित्रतिप्रीतिनिरसनार्थेजलेबालप्रक्षेपइतिसूचितम् । तेनतस्य विज्ञानिश्रेष्ठत्वंव्यक्तम् । ति० यथापापकर्मकृत् यथोक्तपापकर्मकृत् । फालसहितंपिटकंफालपिटकं । “सर्वादिशस्त्वनुचरन्नतिष्ठत्पापकर्मकृत्" इतिपाठान्तरं । स० ननुनवमभागवते "एवंवृत्तः परित्यक्तःपित्रास्नेहमपोह्यवै । योगैश्वर्येणतान्बालान्दर्शयित्वाततोययौ । अयोध्यावासिनस्सर्वेबालकान्पुनरागतान् । दृष्ट्वाविसि- स्मिरेराजन्राजाचाप्यन्वतप्यत" इत्यसमञ्जस्यनिर्दुष्टत्वोक्तेः कथमत्रपापकर्मकृदित्युच्यतइतिचेन्न । पुत्रप्रदर्शनात्प्राक्तस्य दुष्टत्वप्र- तीतेस्तावन्मात्रेणेहपापकृदित्युक्तेः । उत्तरकथानुक्तिर्नदोषाय ॥ २५ ॥ शि० पापं पापाभासं ॥ २६ ॥ स० शशाङ्कस्येतिव्य- तिरेकदृष्टान्तः । शि० अगुणं गुणविरोधिदोषकर्मेत्यर्थः । शशाङ्कस्य द्वितीयाचन्द्रस्य ॥ २७ ॥ शि० तत्वेनत्वंपश्यसिचेब्रूहि ॥ २८ ॥ स० शऋश्चेद्यधेतादृशंत्यजेत्तर्हितादृशादुष्टसंत्यागस्तद्दु युतिम पिद हेदितिभावः ॥२९॥ स० ते त्वया । परिवादोपवादः । अरक्ष्यः परिहरणीयः । रलयोरभेदाल्लक्ष्यइतिवा ॥३०॥ स० यतस्त्वंकुचेष्टा कृपणंमार्गमास्थायहितंनजानासि अतस्साधुपथादपेता इयंचेष्टा तवाहितेभवति । शि० पापरूपे राक्षसे । कृपणं दुःखदं । मार्गमास्थाय निश्चिय | एतद्वचः सिद्धार्थवचनं । मम आत्मनः रामस्य हितंनैवजानासि अतएवनेच्छसि । अतस्ते कुचेष्टा कुत्सित व्यापारत्वेनप्रतीयमाना । चेष्टा व्यापारः । असाधुपथात् अपेता व्यक्ता । शिष्टसंमत एवायंपन्थाइत्यर्थः । कुचेष्टाशब्द आचारक्विबन्त प्रकृतिककर्तृक्विन्तः ॥ ३२ ॥ ति० सर्वे अयोध्यावासिनो जनाः । राज्ञा भरतेनच | चस्त्वर्थे । शि० इदानींस्खस्यरामवियोगासहिष्णुत्वंबोधयन्नाह - अन्विति । राज्यादिकंपरित्यज्य अद्य अस्मिन्दिने। राममनुब्रजिष्यामि । सर्वे मन्त्रिणः । त्वंच चिराय बहुकालंप्रभूतंराज्यं सुखंयथास्यात्तथा भुङ्क्ष्व पालय । “भुजोऽन- वने” इत्यस्याप्रवृत्तिस्तु संज्ञापूर्वक विधेरनित्यत्वात् । एतेन भरतंक्षिप्रमानयेतिसूचितम् ॥ ३३ ॥ इतिषत्रिंशस्सर्गः ॥ ३६ ॥ [ पा० ] १ घ. ज. इत्येवं. २ ङ. झ. ट. त्वंकं चिद्दोषं पश्यसि. क. ख. घ. च. लंकिंचिद्दोषं. ३ ङ. च. छ. झ ञ, ट, तदा. ४ ङ. च. छ. झ. ञ ट . विवास्यते ५ निर्दहेदपीयर्धापूर्वक. च. पुस्तकयोः “अप्राप्तस्यविवासोयंवनेषुसुयशस्विनः” इत्यर्ध मधिकंदृश्यते ६ च विरोधनातू. ङ. छ. झ ञ ट . विरोधवान्. ञ. ट. पापरूपे ९ क जानामि १० झ ञ ममात्मनोऽथवा ११ ग घ. ज. धनंसुखं १२ ङ च झ ट सर्वेच. ७ कच. ज-ट. स्वरः. ८ ङ. च. छ. झ. सर्गः ३७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सप्तत्रिंशः सर्गः ॥ ३७ ॥ रामेण दशरथंप्रतिस्वस्यनिस्सङ्गत्वोत्कीर्तनेनानुयान्त्रिकादिप्रतिषेधन पूर्वकंपरिचारकान्प्रतिचीराद्यानयनचोदना || रामलक्ष्मणाभ्यांपूर्ववस्त्रविसर्जन पूर्वकं कैकेयी दत्तचीर परिधानम् ॥ २ ॥ सीतायांचीरपरिधानाकौशलेन खिद्यमानायांरामेण स्वयंतस्याःकौशेयोपरिपरिबन्धनम् ॥ ३ ॥ वसिष्ठेनसहेतूपन्यासंसीतायाश्चीरधारणप्रतिषेधनेपितयाभर्तृसाधर्म्यकामयाततो भावादनिवर्तनम् ॥ ४ ॥ महामात्रवचः श्रुत्वा रामो दशरथं तदा || अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥ १ ॥ व्यक्तभोगस्य मे राजन्वने वन्येन जीवतः ॥ किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥ २ ॥ यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः ॥ रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥ ३ ॥ तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते ॥ सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे ॥ ४ ॥ खनित्रपिटके चोभे समानयत गच्छत ॥ चतुर्दश वने वासं वर्षाणि वसतो मम ॥ ५ ॥ अथ चीराणि कैकेयी स्वयमाहत्य राघवम् || उवाच परिधत्स्वेति जनौघे निरपत्रपा ॥ ६ ॥ स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते ॥ सूक्ष्मवॅस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह ॥ ७ ॥ लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे ॥ तापसाच्छादने चैव जग्राह पितुरग्रतः ॥ ८ ॥ अथात्मपरिधानार्थं सीता कौशेयवासिनी ॥ समीक्ष्य चीरं संत्रस्ता पृषती वागुरामिव ॥ ९ ॥ सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मना: कैकेयीकुशचीरे ते जानकी शुभलक्षणा ॥ १० ॥ अश्रुसंपूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी ॥ गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् ॥ ११ ॥ "6 महामात्रवचः सिद्धार्थवचः । विनीतवत् विनीत | मूलाद्याहरणयोग्याल्पकण्डोल: । “कण्डोलपिटौ ” इव । अभ्यभाषत सविनयमाहेत्यर्थः ॥ १ ॥ अनु- इत्यमरः । वासं वसतः । वासंकुर्वतइत्यर्थः ॥५- ६॥ यात्रेण अनुगतबलेन | भोगत्यागेपिसङ्गोवर्ततेलौकि- | सः रामः | कैकेय्याः सकाशात् । मुनिवस्त्राणिपरि- कानांसोपिनास्तीत्याह—त्यक्तसङ्गस्यसर्वतइति ॥ २॥ गृह्य तेषुद्वेचीरे उत्तरीयान्तरीयरूपे । सूक्ष्मवस्त्रमव- कक्ष्यायां इभबन्धनरज्जौ । कक्ष्याप्रकोष्ठेहर्म्यादेः क्षिप्य | अवस्तह आदीघरदित्यर्थः ॥ ७-८ ॥ संत्र- काव्यांमध्येभबन्धने” इत्यमरः ॥ ३ ॥ ध्वजिन्या | स्ता अभववितिशेषः । पृषती मृगी । वागुरां मृगब- सेनया । सर्वाणि त्वयामह्यंदातुमुद्युक्तानि । अनुजा- न्धनीं । " वागुरामृगबन्धनी” इत्यमरः॥ ९ ॥ · नामि प्रददामि । भरतायेतिशेषः । सर्वाणि कार्याणि | व्यपत्रपमाणा विशेषेणलज्जमाना । कैकेयीकुशचीरे सम्यग्जानामीतिवार्थः । चीराणि वल्कलवस्त्राणि । कैकेयीसंबन्धिनीकुशचीरे ॥ १० ॥ धर्मज्ञा पातित्र- आनयन्तु परिचारकाइतिशेषः ॥ ४ ॥ खनित्रपिटके | त्यधर्मज्ञा | धर्मदर्शिनी स्वानुष्ठानेनपातिव्रत्यधर्मप्रद- खनित्रं अवदारणं । पिटकं अल्पार्थेकन्प्रत्ययः । फल- | शिनी बघ्नन्तीतीदमब्रवीदितिसंबन्धः ॥ ११ ॥ । शि० अमात्यराज्ञोर्वचनश्रवणानन्तरकालिकंरामवृत्तमाह - महेति । महामात्रवचः महान्अमात्रःअमात्योयस्य सतस्यवचोव- चनं । किंच महामात्रस्यवचोयस्मिस्तत् उभयवचनमित्यर्थः । श्रुत्वा विनयज्ञोरामः विनीतवत् विशेषनीतिविशिष्टंवाक्यमभाषत । स० विनीतवदित्यनेन सर्वोत्तमस्येदविनयप्रदर्शनंलोकशिक्षार्थमितिसूचयति ॥ १ ॥ स० अनुयात्रेण यापनोपायेन । "या- त्रातुयापनोपाये” इसिविश्वः । व्यक्तसङ्गस्य व्यक्तः दत्तः सङ्गोयेनसतथा । सर्वतइति चतुर्थ्यन्तात्तसिः ॥ २ ॥ ति० एतत्पर्यन्तं मन्थराप्रेरितंसिद्धंकृत्वाब्राह्मणशापप्राप्तलोकासूयाविषयत्वसंपादकंकर्मकैकेय्यारभते - अथेति । सचशापोऽध्यात्मरामायणेस्पष्टः । शि० निरपत्रपा निर्निरन्तरंअपः पालनाभावोयेषुतान्त्रपतेधिक्कारादिनालज्जयतिसा । किंच निर्गतःअपःपालनाभावोयेषांते निरन्तरंपालनकर्तारइत्यर्थः । तांस्त्र पतेलज्जयतिसा विलक्षणपालनकर्त्रीत्यर्थः । कैकेयी जनौघे जनसमूहे । पश्यतिसति ॥ ६ ॥ स० रामदत्तयोश्चीरयोर्द्विलाचीरेइतिद्विवचनं । अतोनपूर्वोत्तरंबहुषचनानुपपत्तिः ॥ ७ ॥ स० तापेनैवसाच्छादनेइतिवा ॥ ८ ॥ [ पा० ] १ घ. महामात्यवचः. २ क–घ. ज. ज. अन्वभाषत. ३ क. च. ममानयतु. ख. ममानयत. ४ क. ख. ग. गच्छतः. ५ ख. वस्त्रंपरिक्षिप्य ६ क―ट संप्रेक्ष्य. ७ क. ख. घ――ट. कैकेय्या. ८ ख. सुशुभेक्षणा. घ. चशुभेक्षणा. 2 १६४ श्रीमद्वाल्मीकि रामायणम् [ अयोध्याकाण्डम् २ कथं नु चीरं बध्नन्ति मुनयो वनवासिनः || इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ॥ १२ ॥ कृत्वा कंण्ठे च सा चीरमेकमादाय पाणिना ॥ तस्थौ ह्यकुशला तंत्र व्रीडिता जनकात्मजा ॥ १३॥ तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः ॥ चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् ॥ १४ ॥ रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम् || अन्तःपुरता नार्यो मुमुचुर्वारि नेत्रजम् ॥ १५ ॥ ऊचुश्च पॅरमायस्ता रामं ज्वलिततेजसम् ॥ वत्स नैवं नियुक्तेयं वनवासे मनस्विनी ॥ १६ ॥ पितुर्वाक्यानुरोधेन गतस्य विजनं वनम् ॥ तावद्दर्शनमस्यां नः सफलं भवतु प्रभो ॥ १७ ॥ लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक || नेयमर्हति कल्याणी वस्तुं तापसवद्वने ॥ १८ ॥ कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी ॥ धर्मनित्यस्स्वयं स्थातुं न हीदानीं त्वमिच्छसि ॥१९॥ तासामेवंविधा वाचः शृण्वन्दशरथात्मजः || बबन्धैव तंदा चीरं सीतया तुल्यशीलया ॥ २० ॥ चीरे गृहीते तु तथा समीक्ष्य नृपतेर्गुरुः ॥ निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ॥ २१ ॥ अंतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि || वञ्चयित्वा च रोजानं न प्रमाणेऽवतिष्ठसे ॥ २२ ॥ न गन्तव्यं वनं देव्या सीतया शीलवर्जिते || ॲनुष्ठास्यति रामस्य सीता प्रकृतमासनम् || २३ || आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम् ॥ आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ||२४|| अथ यास्यति वैदेही वनं रामेण संगता || वैयमप्यनुयास्यामः पुरं चेदं गमिष्यति ॥ २५ ॥ ॲन्तपालाश्च यास्यन्ति र्सेदारो यत्र राघवः || सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ॥ २६ ॥ मुमोह स्तब्धाबभूर्वेत्यर्थः ॥ १२ ॥ तदेवविवृणोति — | अतिप्रवृत्ते अतिक्रम्यप्रवर्तमाने । प्रमाणे मर्यादायां कृत्वेति ॥१३–१५॥ एवं त्वमिव । इयं सीता | वन- “प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु" इत्यमरः ॥ २२ ॥ वासे न नियुक्तेति पित्रेतियावत् ॥ १६ ॥ तावत् त- प्रकृतं प्रस्तुतं । आसनं सिंहासनं । अनुष्ठास्यति अ- वागमनपर्यन्तं । पितुर्वाक्यानुरोधेनविजनंवनंगतस्य | धिष्ठास्यति || २३ || दारसंग्रहवर्तिनां गृहस्थानां । तवदर्शनं अस्यांसफलंभवतु त्वामिवैनांद्रक्ष्यामइतिभा- आत्मेयमिति । “अर्धोवा एषआत्मनोयत्पत्नी " इति वः ।। १७–१८ ।। सीतयेति षष्ठयर्थेतृतीया | बब- श्रुतेरितिभावः ||२४-२५|| अन्तपालाः राष्ट्रान्तप- न्धैवेति कैकेय्यनुज्ञाभावादितिभावः ॥ २०–२१ ॥ रिपालका: । दण्डनायकाः सहोपजीव्यं जीवाजीवरू- शि० एकं कण्ठे कण्ठप्रदेशे स्कन्धइत्यर्थः । एकंपाणिनाऽऽदायतस्थौ । एकमित्युभयान्वयि ॥ १३ ॥ ति० कौशेयस्योप- रीति । तस्याःक़ौशेयत्यागप्रसत्यभावात् ॥ १४ ॥ स० अन्तःपुरचराः पुमांसः नार्यश्च ॥ १५ ॥ स० आयस्ता: क्लेशि- ताः । “आयस्तःक्लेशित”इतिविश्वः । नियुक्ता कैकेय्या | ति० परमायत्ताः परमखिन्नाः । “यत्तः खेदोपस्करयोः” इत्यभिधानं । ॥ १६ ॥ वि० विजनंवनंगतस्ययावदागमनं तावदस्यादर्शनंनोस्तु | तेनच नोजीवन॑सफलंभवतु ॥ १७ ॥ स० सहायेन सहा- यभूतेनलक्ष्मणेन सह अयेन शुभावहादृष्टेन । गच्छेतिवा | स्वपुत्रक पुत्रोनभवतीत्यपुत्रः सुष्टुअपुत्रः स्वपुत्रः तत्त्वेनाज्ञातः स्वपुत्रकः । “अज्ञातेक” इत्युक्तेः । स्वपुत्रश्चासौकश्चेतिवा | कोविष्णुः । गमनानुमतिसूचकपदव्यत्यासोपेतंगच्छस्खेत्येकंवापदम् ॥ १८ ॥ वि० तुल्यशीलयाअनङ्गीकृत नगर स्थित्यासीतयाप्रेरितस्सन्चीरंबबन्धेत्यन्वयः ॥ २० ॥ ती० सप्रमाणेव सद्वृत्तेव | ति० अतिप्रवृत्ते मर्यादातिक्रमेणप्रवृत्ते | यावद्वरस्तावत्प्रमाणे नावतिष्ठसि | कुतः अस्यावनगमनस्यत्वयाऽवृतत्वादितिभावः । सप्रमाणे- वेतिपाठस्तद्व्याख्यानंचनप्रकृतोपयोगीतिचिन्त्यम् ॥ २२ ॥ ति० ननुत्रियाः कथंराज्याधिष्ठानमतआह—आत्माहीति । अनेन स्त्रीपुरुषोपाध्योःपरस्परावयवमेलनंसूचितं । अतएवलोकेपिसर्वतस्तयोः परस्परप्रियवंदृश्यते ॥ २४ ॥ ति० अन्तपालाः शुद्धान्त- [ पा० ] १ क. ख. घ. ङ. छ. झ. ज. ट. कण्डेस्म. ग. ज. स्कन्धेस्म. २ क. ख. सीता. ३ ङ. छ. झ. मागत्य. ४ ङ, च. छ. झ–ठ. चरानार्यो ५ ङ. झ ञ ट परमायत्ताः ६ क. ङ. छ. झ ञ. मैवं. ७ क. तवदर्शनमस्यानः. गट. तावद्दर्शन मस्यानः ८ च. ज. राम. ९ ङ. छ. झ ट तथा १० झ. सबाष्पो. ११ ख अतिवृत्तेसुनिधे १२ क. ख. घ — ट. तुराजानं. १३ घ. सप्रमाणेवतिष्ठसि. ङ. छ. झ. ट. नप्रमाणेवतिष्ठसि १४ ख. ङ. वने. १५ ख अधिष्ठास्यति. १६ क. ङ. च. छ. झ. ञ. वयमत्रानु. १७ घ ङ अन्तःपालाच. १८ घ. ज. सदाराः. सर्गः ३७] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । भरतश्च सशत्रुभवीरवासा वनेचरः || वने वसन्तं काकुत्स्थ मनुवत्स्यति पूर्वजम् ॥ २७ ॥ ततः शून्यां गतजनां वसुधां पादपैः सह ॥ त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥ २८ ॥ न हि तद्भविता राष्ट्रं यत्र रामो न भूपतिः ॥ तद्नं भविता राष्ट्रं यत्र रामो निवत्स्यति ॥ २९ ॥ न ह्यदत्तां महीं पित्रा भरतः शास्तुमर्हति ॥ त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः ॥ ३० ॥ यद्यपि त्वं क्षितितलागगनं चोत्पतिष्यसि ॥ पितृवंशचरित्रज्ञः सोन्यथा न करिष्यति ॥ ३१ ॥ तत्त्वया पुत्रगधिंन्या पुत्रस्य कृतमप्रियम् || लोके हि न स विद्येत यो न राममनुव्रतः ॥ ३२ ॥ द्रक्ष्यस्यद्यैव कैकेय पशुव्यालमृगद्विजान् ॥ गच्छतः सह रामेण पादपांच तदुन्मुखान् ॥ ३३ ॥ अथोत्तमान्याभरणानि 'देवि देहि स्रुषायै व्यपनीय चीरम् ॥ न चीरमस्याः प्रविधीयतेति न्यवारयत्तद्वसनं वसिष्ठः ॥ ३४ ॥ एकस्य रामस्य वने निवासस्त्वया वृतः केकयराजपुत्रि || विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण ॥ ३५ ॥ यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राजपुत्री ॥ वस्त्रैश्च सर्वैः सहितैर्विधानैर्नेयं वृता ते वरसंप्रदाने ॥ ३६॥ तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे ॥ नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकारकामा ॥ ३७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥ १६५ पधनसहितं । सपरिच्छदं दासदासीशकटादिपरिकर- | प्रविधीयतइत्येतदुपपादयति — एकस्येति । प्रतिकर्मनि- युक्तम् ॥ २६–२९ ॥ अदत्तां प्रीतिपूर्वकमदत्तां ॥ ३० – ३१ ॥ पुत्रगर्धिन्या पुत्रविषयस्नेहयुक्तया ।। ३२ ।। पादपांश्चतदुन्मुखानिति वृक्षाणांतदुन्मुखत्वं नाम रामविषयस्नेहासक्तत्वं । तथोपरिष्टात्स्पष्टीभवि- ध्यति । “ अपिवृक्षाः परिम्लानाःसपुष्पाङ्गुरकोर- द्विनिवृत्तभावा | नबभूवेति ॥ ३७ ॥ इति श्रीगोवि- काः ” इति ॥ ३३ ॥ एवंवसिष्ठोभाव्यर्थमुक्त्वाप्रकृ- |न्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्या- तमाह — अथेत्यादि । व्यपनीय निरस्य । प्रविधीयत ने अयोध्याकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७ ॥ इतीति वक्तव्ये प्रविधीयतेतिसन्धिराषः ॥ ३४ ॥ न त्या अलंकारनियता नित्यमलंकरणयोग्येत्यर्थः ॥ ३५॥ विधानैः भृङ्गाराद्युपकरणैः ॥ ३६ ॥ प्रतिकारकामा प्रतिकारंसदृशकरणंकामयमाना भर्तृसदृशतयावनवा - सकरणमिच्छन्तीत्यर्थः । विनिवृत्तभावा चीरपरिधाना- रक्षकाः ॥ २६ ॥ ति० भरतश्चपूर्वजमनुवत्स्यति । दशरथजातस्यतत्स्वभावतायाऔचित्यादितिभावः ॥ २७ ॥ ति० पांदपैस्स- हेत्यनेन अटवीभूतामितिद्योत्यते ॥ २८ ॥ ति० यदीति “पितॄन्समनुजायन्तेनराः" इतिन्यायादित्याशयः । यदीत्यसन्देहेसं- दिग्धवचनं । “वेदाश्चेत्प्रमाणं " इतिवत् ॥ ३० ॥ ति० पितृवंशचरित्रं ज्येष्टेविद्यमानेकनिष्ठस्य राज्यानर्हत्वरूपं तज्ज्ञः ॥ ३१ ॥ शि० प्रतिकर्मरामसंबन्धिनीसर्व क्रिया तत्रनित्यानित्यसंबन्धवती । रामक्रियानिर्वाहिकेत्यर्थः । स० रामविनाइयंनस्थास्यतीत्य- प्याह - विभूषितेति । विभौपरमात्मनिउषितात द्वक्षस्स्थलाश्रिता ॥ ३५ ॥ स० कारः आकारः । नपरिच्छेदकार्येवेत्यनुव्या- ख्या व्याख्यासुधायांतथाव्याख्यानात् । कारस्य रामाकारस्य प्रति प्रतिकारं । चीरधारणादिनारामाकारसा दृश्यंकारयती तितथा ॥ ३७ ॥ इतिसप्तत्रिंशः सर्गः ॥ ३७ ॥ [ पा० ] १ क. घ. छ. मनुयास्यति २ क निर्वृत्ता ३ च. न. रता. ४ ङ. च. झ. ट. मिच्छति ५ ख. अथवा. ६ ङ. छ. झ ञ ट लोकेन हिस. ग. घ. च. ज. लोकेहिसन. ७ छ. योराम॑नानुवर्तते. ८ ङ. छ. द्रक्ष्यसेद्यैव. ९ क. ट. देहि देहि. १० घ. च. ट. एतस्य ११ घ. पुरो १२ ख. प्रियकारकामा. श्रीमद्वाल्मीकि रामायणम् । S. [ अयोध्याकाण्डम् २ अष्टत्रिंशः सर्गः ॥ ३८ ॥ ॥ १ ॥ तदुद्दीपितदुःखेनराज्ञाकैकेय्युपालंभः ॥ २ ॥ गमनोद्यतेनरामेणदशरथं सीतयाचीरधारणेसर्वैर्दुःखादाक्रोशनम् प्रतिसादरंकौसल्यारक्षणप्रार्थना ॥ ३ ॥ तस्यां चीरं वसानायां नाथवत्यामनाथवत् || प्रचुक्रोश जनः सर्वो धिक्त्वां दशरथं विति ॥ १ ॥ तेन तत्र प्रणादेन दुःखितः स महीपतिः ॥ चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः ॥ २ ॥ स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत् ॥ कैकेयि कुशचीरेण न सीता गन्तुमर्हति ॥ ३ ॥ सुकुमारी च वाला च सततं च सुखोचिता ॥ नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ ४ ॥ इयं हि कस्यापकरोति किंचित्तपस्विनी राजवरस्य केन्या || या चीरमासाद्य जनस्य मध्ये स्थिता विसंज्ञा श्रमणीव काचित् ॥ ५ ॥ चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा ॥ यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरः ॥ ६ ॥ अजीवनाहेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत् ॥ त्वया हि बाल्यात्प्रतिपन्नमेतत्तन्मां दहेद्वेणुमिवात्मपुष्पम् ॥ ७ ॥ रामेण यदि ते पापे किंचित्कृतमशोभनम् || अपकारः क इह ते वैदेह्या दर्शितोथ मे ॥ ८ ॥ मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी | अपकारं कॅमिह ते करोति जनकात्मजा ॥ ९ ॥ ननु पर्याप्तमेतत्ते पापे रामविवासनम् || किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ॥ १० ॥ प्रतिज्ञातं मया तावत्त्वयोक्तं देवि शृण्वता || रामं यदभिषेकाय त्वमिहागतमब्रवीः ॥ ११ ॥ - त्वांधिगिति दशरथंचक्रोशेत्यर्थः ॥ १॥ श्रद्धां आदरं | बालिशत्वात् । एतत् प्रतिज्ञानं । नियमेन भरताभि- ॥ २– ४ ॥ तपस्विनी पातिव्रत्यतपोयुक्ता । विसं - षेकरामविवासनरूप विषयव्यवस्थया । प्रतिपन्नं नि- ज्ञा मुग्धा | श्रमणीव तपस्विनीव । श्रमु तपसिखेदे | श्चितं । तत् मत्कृतप्रतिज्ञानं । आत्मपुष्पंवेणुमिव मांद- चेतिधातुः ॥ ५ ॥ अपास्यात् त्यजतु । इयंप्रतिज्ञा हेदितियोजना ॥ ७ ॥ कोपेरामापराधमभ्युपेत्याह- सीतायाश्चीरधारणपूर्वकवनगमनरूपप्रतिज्ञा । मम | रामेणेति । अशोभनं अपराधः । इह विवासे । द- मया । तृतीयाथर्षेष्ठी । समग्रा वस्त्रालङ्कारसंपूर्णा । र्शितः संपादितइतियावत् ॥ ८ ॥ मृगीवोत्फुल्लनयने- सर्वरत्नैः सर्वश्रेष्ठवस्तुभिः॥ ६ ॥ अजीवनार्हेण जीव- त्यनेन मौग्ध्यमुक्तं | मृदुशीलेत्यनेन अपराधभीरुत्वमु- नानर्हेण आसन्नमरणेनेतियावत् । मया नृशंसा क्रूरा | क्तम् ॥ ९ ॥ पर्याप्तं यावदात्मभाविनरकानुभवाया- प्रतिज्ञा त्वत्प्रार्थितंकरिष्यामीतिशपथपूर्विकाप्रतिज्ञा । | लम् ॥ १०॥ अभिषेकाय इहागतंरामंत्वंयनवी: "स- तावत् प्रथमं । कृता । त्वयाहिदत्तवरद्वयया बाल्यात् तसप्तचवर्षाणिदण्डकारण्यमाश्रितः । अभिषेकमिमं तद्वरानन्तर्गतायामीदृशमनिष्टव्यवहारमनिवारयंस्तूष्णींतिष्ठतीतिजनाक्रोशः । शि० त्वां सर्वसंमतिविलक्षणसंमतिदातृ- त्वेनसर्वतोभिन्नांमन्थरां । धिक् इतिसर्वोजनः दशरथं अनाथवत्प्रचुक्रोश कथयामास । अयमन्यपर्यायोऽदन्तस्त्वशब्दः ॥ १ ॥ ति० वनस्य वनगमनयोग्यचीरस्य ॥ ४ ॥ शि० किंचित् अनिष्टमितिशेषः । ति० कस्यापिकिंचित्करोति काकुः । अपितुनैत्यर्थः ॥ ५ ॥ स० समग्रा रामार्धाङ्गत्वाद्रा मेणसहवनगमनेसमग्रत्वंसेत्स्यति ॥६॥ ति० नृशंसा अतिक्रूरा | प्रतिज्ञा रामवनवासविषया । नियमेन शपथपूर्वं । सातावत्कृता । यदेतद्धियतोधिकं सीताचीर महणं त्वया प्रतिपन्नं आरब्धं । तत् बाल्यात् अज्ञानादेव । नात्रते सामर्थ्य । तस्माद्वेणुमात्मपुष्पमिव त्वत्कृतातिप्रवृत्तिस्त्वां मादहेत् मानाशयतु । यद्वा एषा तवप्रवृत्तिः तववैधव्यप्राप्तये मा मां दहेत् नाशयेत् ॥ ७ ॥ ती० भूयोप्यधिकं ते त्वया | कृतैः अनुष्ठीयमानैः । कृपणैः अनिर्वाच्यदुःखप्रदैः । एभिः सीताप्रव्राजना- [ पां० ] १ ङ. छ. ज. झ. ट. कस्यापि २ङ - ट. पुत्री. ३ ङ. छ. झ. ट. जाता. ४ क. नृशंसे. ५ झ. न. तन्मा. ६ ग. ङ – ट. दर्शितोऽघमे, ७. क. ग. ङ – ट. मनस्विनी. घ. यशखिनी ८ ख. ङ. छ –ञ, कमिव. ग. घ. च. किमिच. ९ ङ. छ. झ. ट. मेव॑ते. ख. ग. घ. ज. मेकंते. ति० सर्गः ३९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १६७ तत्त्वेतत्समतिक्रम्य निरयं गन्तुमिच्छसि ॥ मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम् ॥ १२ ॥ इतीव राजा विलपन्महात्मा शोकस्य नान्तं स ददर्श किंचित् ॥ भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसने निमग्नः ॥ १३ ॥ एवं ब्रुवन्तं पितरं रामः संस्थितो वनम् || अवाक्छिरसमासीन मिदं वचनमब्रवीत् ॥ १४ ॥ इयं धार्मिक कौसल्या मम माता यशस्विनी ॥ वृद्धा चाक्षुद्रशीला च नै च त्वां देव गर्हते ||१५|| मया विहीनां वरद प्रपन्नां शोकसागरम् || अदृष्टपूर्वव्यसनां भूयः संमन्तुमर्हसि ॥ १६ ॥ पुत्रशोकं यथा नछेचया पूज्येन पूजिता ॥ मां हि संचिन्तयन्तीयमपि जीवेत्तपस्विनी ॥ १७ ॥ इमां महेन्द्रोपम जातगर्धिनीं तथा विधातुं जननीं ममार्हसि ॥ यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत् ॥ १८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डेऽष्टत्रिंशः सर्गः ॥ ३८ ॥ एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ दशरथाज्ञ्यासुमन्त्रेण रामस्य वनयापनायरथानयनम् ॥ १ ॥ सीतयाराजाज्ञयाधनाध्यक्षोपनीताभरणैःस्वगात्रालंकरणम् ॥ २ ॥ कौसल्ययासीतांप्रतिसत्यसतीलक्षणनिरूपणपूर्वकं श्रीरामेराज्यप्रच्युति निमित्तका वमानाकरणोपदेशेतयातांप्रतिस्वस्य पातिव्रत्यधर्मज्ञानप्रकाशनपूर्वकंतदुक्तानुष्ठानोक्तिः ॥ ३ ॥ रामेणकौसल्यासमाश्वासन पूर्वक मितरमातृःप्रतिपाक्षिकापराध- क्षमापनेताभिर्दुः खादुञ्चैरुक्रोशनम् ॥ ४ ॥ रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् || समीक्ष्य सह भार्या भी राजा विगतचेतनः ॥ १ ॥ 'नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् || न चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥ २॥ स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः ॥ विललाप महाबाहू राममेवानुचिन्तयन् ॥ ३ ॥ त्यक्त्वाजटाचीरधरोवस” इतियदब्रवीः । त्वयोक्तंत - | नगच्छेत्तथाकुर्वित्यर्थः । नमच्छोकाद्यथानश्येत्त्वयापू- च्छृण्वतामया तावत् रामविवासनमात्रमेवप्रतिज्ञातं | ज्येनपूजिता । मांहिसंचिन्तयन्तीयंत्वयिजीवेत्तपखि- नतुसीताप्रव्राजनमितिभावः ॥ ११ ॥ मयाप्रतिज्ञात- | नीत्यपिपाठः । पूर्वार्धस्यपूर्वेणान्वयः । त्वयिविषयेजीव- मतिक्रम्य निरयं नरकं । गन्तुमिच्छसि । कुतः हि तू मांचिन्तयन्त्यपित्वदुपलालनेनजीवेदित्यर्थः । यद्वा यस्मात् । यात्वं मैथिलीमपिचीरवासिनीमीक्षसे वा- मांसंचिन्तयन्ती मच्छोकाद्यथाननश्येत्तथात्वयापूजि- ञ्छसि ॥ १२ - १३ | संप्रस्थितः गन्तुमुद्यतः ॥१४ ता त्वयिजीवेदित्येकंवाक्यम् ॥ १७ ॥ जातगर्धिनीं —१५ ॥ प्रपन्नां प्राप्तां । भूयः अतिशयेन । सं- पुत्रदर्शनकाङ्क्षिणीमित्यर्थः । न्यस्य त्यक्त्वा ॥ १८ ॥ मन्तुं संमानयितुं । ज्येष्ठपत्नीत्वेनपूर्वमेवसंमानिता अ- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पी- द्यविशेषेणमद्याच्नयेतिभावः ॥ १६ ॥ पुत्रशोकंयथा- ताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टत्रिंशः नर्छेत्तथासंमन्तुमर्हसीतिपूर्वेणसंबन्धः । यद्वा उत्त- सर्गः ॥ ३८ ॥ रेणैवान्वयः । मांसंचिन्तयन्तीयंतपस्विनी अपिजीवे- त् यदिजीवेत्तदात्वयापूजितासती पुत्रशोकंयथान- विगतचेतनः अभूदितिशेषः दिरूपैःपातकैः किंकि मनुभविष्यसिवा नजानामीतिशेषः ॥ १० ॥ ति० ईक्षसे वाञ्छसि । “सऐक्षतबहुस्यांप्रजायेय" इत्यादा- विच्छार्थस्येक्षतेर्दर्शनात् ॥ १२ ॥ ति० संप्रस्थितः एवंवादात्तयासहगमनेकृतानुमतिकत्वात्तयागन्तुंप्रवृत्तः ॥ १४ ॥ ति० नच गर्हते त्वदाज्ञयामयिवनंगच्छत्यपीतिशेषः । सत्यरक्षणंधर्मइतिज्ञात्वेतिभावः ॥ १५ ॥ स० संमन्सुं समाधानकर्तुं ॥ १६ ॥ ति० जातगार्धनींजातःमद्दर्शनविषयोगर्धः अभिलाषःयस्यास्तां । स० जातगर्धिनीं पुत्रभूतंमांसंनिधानेवस्तुमाकाङ्क्षन्तीं ॥ १८ ॥ इत्यष्ट- त्रिंशस्सर्गः ॥ ३८ ॥ [ पा० ] १ ख मर्हसि २ ग. ञ. व्यसनेनममः ३ ख. सप्रस्थितो. ४ क. च. नत्वांदेवविगर्हते. ङ. नतुत्वां. ५ क संचिन्तयन्तीया, ६ ख. सरामस्य ७ च सुतं. घ, यतः. ८ ख. तेन. घ. नैव. ९ क. दुःखितस्तु, १६८ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ मन्ये खलु मया पूर्व विवत्सा बहवः कृताः ॥ प्राणिनो हिंसिता वाऽपि तस्मादिदमुपस्थितम् ||४|| न त्वेवानागते काले देहाव्यवति जीवितम् || कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥ ५॥ योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम् || विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ॥ ६॥ ऍकस्याः खलु कैकेय्याः कृतेऽयं क्लिंश्यते जनः ॥ स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् ||७ एवमुक्त्वा तु वचनं बाप्पेण पिहितेन्द्रियः ॥ रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक है ॥ ८ ॥ संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः | नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥ ९ ॥ औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः ॥ प्रापयैनं महाभागमितो जनपदात्परम् ॥ १० ॥ एवं मन्ये गुणवतां गुणानां फलमुच्यते || पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् ॥ ११ ॥ राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः ॥ योजयित्वाऽऽययौ तत्र रथमश्वैरलंकृतम् ॥ १२ ॥ "तं रथं राजपुत्राय सूतः कनकभूषितम् || आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥ १३ ॥ • राजा सत्वरमाहूय व्याटतं वित्तसंचये || उवाच देशकालज्ञं " निश्चितं सर्वतः शुचिम् ॥ १४ ॥ वासांसि च महार्हाणि भूषणानि वैराणि च ॥ वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय ॥ १५ ॥ नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः ॥ प्रायच्छत्सर्वमाहत्य सीतायै सममेव तत् ॥ १६ ॥ सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् ॥ भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥ १७ ॥ व्यराजयत वैदेही वेश्म तत्सुविभूषिता | उद्यतोंशुमतः काले खं प्रभेव विवस्वतः ॥ १८ ॥ तां भुजाभ्यां परिष्वज्य वर्वचनमब्रवीत् || अनाचरन्तीं कृपणं मूर्युपाघ्राय मैथिलीम् ॥ १९ ॥ असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः ॥ भर्तारं नानुमन्यन्ते विनिपातंर्गतं स्त्रियः ॥ २० ॥ 22 विवत्साः धेनवइतिशेष: । उपस्थितमित्यत्रेतिकरणंद्र- | त्वाययावित्यत्र आययावितिपदच्छेदः ॥ १२–१३॥ ष्टव्यं । इतिमन्यइत्यन्वयः ||४|| काले देहारम्भककर्म- वित्तसंचये कोशगृहे | व्याप्तं अध्यक्षत्वेनव्याप्तं ध विनाशकाले ।। ५–६ ।। निकृतिः शाठ्यं । “कुसृति- नाध्यक्षमित्यर्थः । निश्चितं यावदवस्थिततत्तद्वस्तुविष र्निकृतिःशाठ्यं” इत्यमरः । निकृतिंसंश्रित्य स्वार्थेप्रयत- यनिश्चितज्ञानवन्तं । शुचिं बाह्यान्तरशुद्धियुक्तं ॥ १४ ॥ मानायाइत्यन्वयः ॥ ७-८ || नेत्राभ्यामित्युपलक्षणे | वर्षाण्येतानि संख्याय गणयित्वा । चतुर्दशवर्षपर्याप्ता- तृतीया ॥ ९ ॥ औपवाह्यं उपवहनमानयोग्यं । युद्धा- न्यानयेत्यर्थः ||१५|| प्रायच्छत् कोशाध्यक्षइतिशेषः । नर्हमित्यर्थः । राजयोग्यमितिवार्थः । युक्त्वा योज- समं युगपत् । तत्सर्वमित्यन्वयः ।। १६ ।। सुजाता यित्वा ॥१०॥ गुणवतां पुंसांसंबन्धिगुणानां फलंयदु- सुजन्मा । अयोनिजेतियावत् । “सम: समविभक्ताङ्गः” च्यते तत् एवं एवंविधं। मन्ये अननुरूपंमन्ये । एवंश- इतिवत्सामुद्रिकोत्तलक्षणवत्तयाउत्पन्नानि ॥ १७ ॥ ब्दार्थमाह—पित्रेति । यस्मात्साधुर्वीर: पित्रामात्राच अंशुमतः प्रशस्तकिरणस्य ॥ १८ ॥ श्वश्रूः कौसल्या । वनंप्रतिनिर्वा|स्यते । अतो गुणा नार्जनीयाएवेतिभावः कृपणं क्षुद्रं | अनाचरन्तीं अकुर्वतीं ॥ १९ ॥ असत्यः ॥ ११ ॥ शीघ्रविक्रमः शीघ्रपदविक्षेपः । योजयि - कुलटा: | विनिपातगतं स्वस्थानात्प्रच्युतिं प्राप्तमित्यर्थः । स० विवत्साः विगतपुत्राः ॥ ४ ॥ ति० आच्छाद्यते अनेनेत्याच्छादः । तापसानामाच्छादयस्यतं ॥ ६ ॥ ति० साधुवरो रामः पित्रामात्राचचनं निर्वास्यतेयत् अतोगुणवतांपुंसांगुणानांफलं एवंनिर्वासनरूपमुच्यते । शास्त्रेणेतिमन्येइतिदुःखातिशयादुक्तिः । उत्प्रेक्षालङ्कारः ॥११॥ ति० आचचक्षे रथउपस्थितइत्युक्तवान् ॥ १३॥ ति० सर्वतश्शुचिः इहामुत्रानृणः ॥१४॥ ति० एता । [ पा० ] १ ङ. छ. झ. ट. तन्मामिदं. २ घ. सोहं. ज. योयं. ३ ङ. च. ञ. आच्छादनात्मजं. ४ ख. एतस्याः. ५ ङ. छ. ट. खिद्यते. ६ झ विहतेन्द्रियः, ग. ज. पिहितेक्षणः ७ छ. झ. ट. सः. ८ च. ञ. योज्य. ९ घ. जनपदावहिः. १० घ. पापं. ११ ज. मात्रापित्रा. १२ तंरथमितिश्लोकेपूर्वोत्तरार्धयोः पौर्वापर्य छ. पुस्तकेदृश्यते १३ क— ङ. छ. ज. झ. ट. देशकालज्ञो. १४ घ. निष्ठितं. १५ ङ च छ. झ. शुचिः १६ ग. ङ. च. छ. झ. ज. ट. वरार्हाणि १७ छ. स. महा- न्तिच. १८ ख० वर्षाणितानि. १९ क. ङ, छ. ज. झ. ट. क्षिप्रमेव. क. सर्वमेव. २० घ. व्यराजयच. २१ घ. गताः. सर्गः ३९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १६९ एष स्वभावो नारीणामनुभूय पुरा सुखम् || अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥ २१ ॥ असत्यशीला विकृता दुर्ग्राह्यहृदयाः सदा ॥ युवत्यः पापसंकल्पाः क्षणमात्राद्विरागिणः ॥ २२ ॥ न कुलं न कृतं विद्यां न दत्तं नापि संग्रहम् || स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः ||२३|| साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते शँमे ॥ स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ||२४|| स त्वया नावमन्तव्यः पुत्रः प्रत्राजितो मम || तव दैवतमस्त्वेष निर्धनः सधनोपि वा ॥ २५ ॥ विज्ञाय वचनं सीता तैस्या धर्मार्थसंहितम् || कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम् ॥ २६ ॥ करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् || अभिज्ञाऽसि यथा भर्तुर्वर्तितव्यं श्रुतं च मे ॥ २७ ॥ न मामसज्जैनेनार्या समानयितुमर्हति ॥ धर्माद्विचलितुं नॉहमलं चन्द्रादिव प्रभा ॥ २८ ॥ वद्यते वीणा नाचक्रो 'वॅर्तते रथः ॥ नापतिः सुखमेधेत या स्यादपि शतात्मजा ॥ २९ ॥ मितं ददाति हि पिता मितं माता मितं सुतः ॥ अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥३०॥ नानुमन्यन्ते नगणयन्ति || २० || दुष्यन्ति विकृता | चरित्रे | श्रुते गुरुजनकृतोपदेशे। शमे शान्तौच। स्थिता- भवन्तीत्यर्थः । प्रजहति “अदभ्यस्तात्" इत्यदादेश: नांसाध्वीनां पतिव्रतानांस्त्रीणां । परमंपवित्रं परमंपाव- ॥ २१ ॥ विरागिणः विरागिण्यः । ङीबभावआर्षः नं । पतिरेकः पतिरेव । विशिष्यते उत्कृष्टोभवति ॥२४ ।। २२ ।। कुलं आभिजात्यं । कृतं उपकारं । दत्तं सं- – २५॥ धर्मार्थसंहितं धर्मरूपप्रयोजनसहितं । अभि- मानपूर्वकवस्त्राभरणादिदानं । संग्रहं अग्निसाक्षिकपा- मुखे अग्रइत्यर्थः ॥ २६ ॥ भर्तुः भर्तरिविषये । वर्ति- णिग्रहणं | अनित्यहृदया: चञ्चलहृदयाः । असतीनां भर्तुः कुलादिकंनसंतोषाय किंतुधनमेवेतिभावः । एवं |तव्यं शुश्रूषितव्यं । मे मया । श्रुतंच | मातापितृभ्या- कैकेयी व्याजेननिन्दिता ।।२३ || स्थूणानिखननन्या- मितिशेषः ॥ २७ ॥ समानयितुं समानांकर्तुं । नालं येनपातिव्रत्यदृढीकरणार्थमसतीनां स्वभावमुक्त्वा स- अक्षमेत्यर्थः ॥ २८ ॥ तन्त्री वीणासिरा | शतात्मजा तीनांस्वभावमाह – साध्वीनामिति । शीले कुलोचित | पुत्रशतवती ||२९|| मितं अल्पं ऐहिकमात्रमित्यर्थः । वर्षाणि चतुर्दशवर्षाणि । एतेन एतावानेववनवासोनाधिकइतिपुनर्व्यायध्वनितम् ॥ १५ ॥ ति० असत्यशीलाः असत्यवचनशी- लाः । विकृताः विकृतोपेताक्ष्यादिव्यापाराः । दुर्गा: दुष्टाभिसरणादिगतिशीलाः । अहृदयाः स्वभर्तरिविरसाः । असत्यः कुलटाः । पापेपरपुरुषप्रसङ्गादौसंकल्प:मनोव्यापारःयासां । क्षणमात्र विरागिणः क्षणमात्र विरागिण्यः । अल्पनिमित्ततः क्षणमात्रेणत्यक्ता- नुरागाः | अविश्वसनीय स्नेहाइतियावत् । ताः असत्यइतिविधेयं । शि० विकृताः दर्शनमात्रेणविकारोत्पादिकाः । दुर्गाः दुरवगा- ह्याभिप्रायाः । पापसंकल्पाः पापेषुपरपुरुषप्रसङ्गादिषुसंकल्पोयासांताः । अतएवक्षणमात्रविरागिणः पुरुषान्तरलावण्यमवलोक्यत- तोपितूर्ण विरक्तचित्ताः । असत्यः स्त्रियोभवन्तीतिशेषः । स० विकृताः भ्रूविक्षेपादिविकारवत्यः । क्षणमात्रविरागिणः क्षणमात्रे स्नेहरहितपुरुषस्य दुग्रीह्यहृदयाः । यद्वा क्षणमात्र विरागिणः तद्वद्वियमानाः | अन्तरेणापिवर्तितदर्थोऽवगम्यते । यथोक्तं "बहुगण- वतुडतिसंख्या” इतिसूत्रव्याख्यानावसरे महाभाष्ये "सतर्हिवतिनिर्देशः कर्तव्यः नकर्तव्यः । नान्तरेणवतिमतिदेशोगम्यते । अन्त- रेणवति मतिदेशोगम्यते । तद्यथा । एषब्रह्मदत्तःअब्रह्मदत्तंब्रह्मदत्तइत्याह । तेनमन्यामहेब्रह्मदत्तवदयंभवति" इति ॥ २२ ॥ स० स्त्रीणांहृदयं कर्तृ । तथाच स्त्रीणांमनः कुलादिकंनगृह्णाति । इष्टसाधनत्वेनेतिशेषः । संग्रहइतिपाठेपूर्वार्धोक्तानिपदानिप्रथमा न्तानि । हृदयंकर्म । तथाचकुलंस्त्रीणांहृदयं नगृह्णातीत्यादि पृथगन्वयः । पूर्वोत्तरसाहचर्याद्विद्ययापिनञन्वेति ॥ २३ ॥ रामः | पुत्रः मम ॥ २५ ॥ ति० विद्यते वादनसमर्थेति गमनसमर्थइतिचशेषः ॥ २९ ॥ स० सः [पां० ] झ. दुर्गाअहृदयांः १ छ. झ. ज. ट. असत्यः. २ ख. ङ. छ. झट. मात्रविरागिणः ३ ख. ङ. च. झ. ज. विद्यानदत्तंनापिसंग्रह. ४ क. ख. ङ. झ ञ ट . साध्वीनांतु. च. साध्वीनांसु. ५ घ. स्थितानांहि ६ ज. सत्येशीले. ७ ङ. छ. झ ञ ट स्थिते. क. ग. ज. दमे ८ ङ च छ. झ ञ देवसमस्त्वेष. ग. ज. दैवतमेवैष. घ. दैवतमित्येष. ९ घ. सधनोनिर्धनोपि. १० घ. श्रुत्वा ११ छ. झ. कृत्वाञ्जलिमुवाचेदं. १२ क. ग. घ. झ. स्थिता. १३ क. च. जनेनार्ये. १४ क. ज. मर्हसि. १५ क. घ. नालमहं. च. छ. झ ञ ट भ्राता. १६ ङ. छ. झ ञ ट विद्यते. १७ ङ. च. छ. झ ञ ट विद्यते. १८ ङ. वा. रा. ५४ १७० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ साऽहमेचंगता श्रेष्ठा श्रुतर्धर्मपरावरा || आर्ये किमवमन्येऽहं स्त्रीणां भर्ता हि दैवतम् ॥ ३१ ॥ सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम् || शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् ॥ ३२ ॥ तां प्राञ्जर्लिंरभिक्रम्य मातृमध्येऽतिसत्कृताम् || रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥ ३३ ॥ अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम || क्षेयो हि वनवासस्य क्षिप्रमेव भविष्यति ॥ ३४ ॥ सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च ॥ सौ समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्रुतम् ॥ ३५ ॥ एतावदभिनीतार्थमुक्त्वा स जननीं वचः ॥ त्रयश्शतशैता॒र्धाश्च ददर्शावेक्ष्य मातरः || ३६ ॥ तोश्चापि स तथैवार्ता मातृर्दशरथात्मजः ॥ धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥ ३७ ॥ संवासात्परुषं किंचिदैज्ञानाद्वाऽपि यत्कृतम् || तन्मे समनुजानीत सर्वाश्थामन्त्रयामि वः ॥ ३८ ॥ वचनं रौँघवस्यैतद्धर्मयुक्तं समाहितम् || शुश्रुवस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः ॥ ३९ ॥ जज्ञेऽथ तासां संनादः क्रौञ्चीनामिव निस्वनः || मानवेन्द्रस्य भार्याणामेवं वदति राघवे ॥ ४० ॥ मुरजपणवमेघघोषवद्दशरथवेश्म - बभूव यत्पुरा || विलपितपरिदेवनाकुलं व्यसनगतं तदभूत्सुदुःखितम् ॥ ४१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ अमितस्य ऐहिकामुष्मिकफलस्य ॥ ३० ॥ एवंगता | त्रिशतं त्रेस्त्रयसादेशः । शतार्धे पञ्चाशत् त्रयश्शतश- एवंविधपातिव्रत्यधर्मप्राप्तां । श्रेष्ठाश्रुतधर्मपरावरा श्रेष्ठा- तार्धप्रमाणंयासांतास्तथोक्ता: । मातरः मातृ: । द्वि- भ्योमात्रादिपतिव्रताभ्यःसम्यक्श्रुतसामान्यविशेषरू- तीयार्थेप्रथमा । अवेक्ष्य वक्तव्यमालोच्य | ददर्शति पधर्मोत्कर्षा । किमवमन्ये भर्तारमितिसिद्धं ॥ ३१ ॥ संबन्धः ॥ ३६ ॥ तथैवार्ता : कौसल्येवदुःखिताः शुद्धसत्त्वा सत्त्वगुणाढ्या | दुःखहर्षजं रामारण्यग- ॥ ३७॥ संवासात् एकत्रसहवासाच्चिरपरिचयादित्य- मनप्रयुक्तंदुःखं । दृढपातिव्रत्ययुक्तसीतावचःश्रवणजो र्थ: । समनुजानीत क्षान्तमित्यनुज्ञांकुरुतेत्यर्थः । आ- हर्षः ॥ ३२ ॥ अभिक्रम्य प्रदक्षिणीकृत्य ॥ ३३ ॥ मन्त्रयामि आपृच्छामि ॥ ३८ ॥ समाहितं समीची- वनवासस्य वनवासकालस्य ॥ ३४ ॥ सुप्तायाः एक- नार्थयुक्तमित्यर्थः ॥ ३९-४० ॥ मुरजपणवाएवमे- स्यांरात्रौसंप्राप्तस्वापायाइवेत्यर्थः । समग्रं निर्वर्तितपि- घास्तेषांघोषास्तद्वत् । यद्वा मुरजादिसहपाठात् मेघो- तृवचनं संपूर्णमनोरथंवा ॥ ३५ ॥ अभिनीतार्थ क्रो- पिवाद्यविशेषः । मुरजञ्चपणवश्चमेघश्चमुरजपणवमे- डीकृतसर्वार्थमित्यर्थः । त्रयश्शतशतार्धाञ्च त्रयश्शतं घं “द्वन्द्वश्चप्राणितूर्यसेनाङ्गानां” इत्येकवद्भावः । त- स० एवंगता इत्थंज्ञानवती भर्तैवदैवत मितिज्ञानवतीतियावत् । भावेक्तः । गत्यर्थानांज्ञानार्थत्वात् एवंगतंज्ञान॑यस्यास्सातथा । श्रेष्ठा सत्कुलप्रसूता । श्रुतौधर्माणांपरावरौययासा । श्रेष्ठेइक्विचित्पाठः । तदाकौसल्यासंबोधनं ॥ ३१ ॥ मातृमध्ये सार्धत्रिशत- मातृमध्ये ॥ ३३॥ स० अंब इतः परं दुःखिताभूत्वा राजानंमापश्येः । कुतः वनवासस्यसकाशात् तस्यक्षयोपिक्षिप्रंभविष्यतियतो तइत्यप्यर्थः ॥ ३४ ॥ स० समग्रसीतासहितं । शिo संमग्रं समीचीनः अग्रः अग्रगन्तासंदेशहरइत्यर्थः । यस्यतं ॥ ३५ ॥ स० त्रयश्शतानिशतार्धेचसंख्यापरिमाणंयासांतास्तथा । त्रेस्त्रयसादेशआर्षः । तथाऽर्धशब्दस्यषर निपातश्च । अवेन कान्त्या ईक्ष्याः ताश्चतामातरश्चेतिकर्मधारयः । ति० एवंभूताः या मातरस्सन्ति ताः अवेक्ष्य विविच्य | ददर्शेत्यर्थः ॥ ३६ ॥ स० दशर- थवेश्मसुदुःखितमभूत् । ग्रामोगतआगतइतिवदुपचारः | शि० विलपितपरिदेवनाकुलं विलपितैः कोस्मात्रक्षितेत्यादिवाक्यैः यत्परिदेवनंतेनाकुलंव्याप्तं । बभूव । अतएव व्यसनगतं विविधकर्मकचित्तचालनप्रापकं । अतएवसुदुःखितं अतिदुःखप्रदं । भूत् । श्रोतॄणामितिशेषः ॥ ४१ ॥ इत्येकोनचत्वारिंशस्सर्गः ॥ ३९ ॥ [पा० ] १ क. ह्येषा. २ घ. परायणा. ३ ख. घ. ङ. ज – ट. मन्येयं. ४ ख.. ग. ङ. छ. झ. ट. स्त्रियाभर्ता. ५ ख. दुःखहर्षयोः. ६ क. ख. रभिप्रेत्य. ङ. छ. झ. ट. रभिप्रेक्ष्य. ७ क – घ. अ. धर्मज्ञो. ८ क. ख. घ. ङ. च. न. भूत्वापश्यत्वं. छ. झ. ट. भूत्वापश्येस्त्वं. ९ ख. घ–छ. झ ञ ट क्षयोपि. १० क. सासमक्षमिह ङ. झ ञ ट समप्रमिहसंप्राप्तं. ११ क.. ग. ङ–ट. शतार्थाहि १२ घ. ताश्चैव १३ ङ. च. झ ञ ट दज्ञानादपि..१४ घ. राघवस्यैवतत्वयुक्तं, संर्गः ४० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । चत्वारिंशः सर्गः ॥ ४० ॥ रामलक्ष्मणाभ्यांसीतयाचदशरथायप्रणामप्रदक्षिणकरणम् ॥ १ ॥ रामेणसीतयासह कौसल्यापादाभिवादनम् ॥ २ ॥ लक्ष्मणेन कौसल्या भिवादनपूर्वकंसुमित्राचरणप्रणामः ॥ ३ ॥ सुमित्रयालक्ष्मणायहितोपदेशः ॥ ४ ॥ सीतारामलक्ष्मणेषु रथमधिरूढेषुसुमन्त्रेणरथाश्वचोदना ॥ ५ ॥ पौरैः सर्वैः कृच्छ्राद्रामरथमनुधावद्भिरपिरथस्य वेगवत्तयानैराश्यात्ततोनिवर्तनम् ॥ ६ ॥ कौसल्यादिभिःसहरामपथमनुधावतादशरथेनद्रुततरंधावदथानुधावनाशक्तयासयुक्तिक सचिवोक्तयाचमध्येपथमव- स्थानम् ॥ ७ ॥ १७१ 14 अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः ॥ उपसंगृह्य राजानं चक्रुनाः प्रदक्षिणम् ॥ १ ॥ तं चापि समनुज्ञाप्य धर्मज्ञ: सीतया सह || राघवः शोकसमूढो जननीमभ्यवादयत् ॥ २ ॥ अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत् ॥ अथ मातु: सुमित्राया जग्राह चरणौ पुनः ||३|| तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् || हितकामा महाबाहुं मूर्युपाघ्राय लक्ष्मणम् ॥ ४॥ सृष्टस्त्वं वनवासाय स्खनुरक्तः सुहृज्जने ॥ रामे प्रमादं मा कार्षी: पुत्र भ्रातरि गच्छति ॥ ५ ॥ व्यसनी वा समृद्धो वा गतिरेष तवानघ ॥ एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ॥ ६ ॥ इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् || दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ॥ [ ज्येष्ठस्याप्यनुवृत्तिश्च राजवंशस्य लक्षणम् ॥ ७ ॥ ] द्घोषवत् । विलपितपरिदेवनाकुलं विविधानिलपिता- | - ४|| सृष्टस्त्वं दैवेनेतिशेषः । भ्रातरिगच्छति देव्यास- निरामगुणकैकेयीदुर्गुणप्रतिपादकवाक्यानियस्मिंस्त- हपुष्पितवनदर्शनपारवश्येनगच्छतिसतीत्यर्थः । प्रमा- द्विलपितं परिदेवनं रोदनशब्दः तेनाकुलं । व्यसनगतं दं अनवधानं । माकार्षीः सावधानोभवेत्यर्थः । सृष्टइ- आपद्गतं । अतएवदुःखितमभूत् ॥ ४१ ॥ इति श्री- |ति यथाकौसल्यालोकरक्षणार्थपुत्रंप्रासूत एवंमयासु- गोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्बरा - हृजनेरामे स्वनुरक्तस्त्वंवनवासायसृष्टः वनेरामानुवर्त- ख्याने अयोध्याकाण्डव्याख्याने एकोनचत्वारिंशः नायोत्पादितः । अतोरामेगच्छतिप्रमाद्माकार्षीः राम- गमनसौन्दर्याकृष्टमनस्कतयारक्षणकर्मण्यनवहितोमा भूरित्यर्थः । यद्वा रामेवनंगच्छति त्वमत्रैवमातिष्ठेति उपसंगृह्य पादग्रहणपूर्वक॑प्रणम्य | दीनाः वृद्धयोर्मा- भावः ॥ ५ ॥ रामगमनेगन्तव्यतायांनिमित्तमाह - तापित्रोःशुश्रूषानलब्धेतिदीनाः ॥ १-२ ॥ अन्वक्षं व्यसनीति | गतित्वेधर्मशास्त्रानुमतिंदर्शयति – एषइ अनुपदं । “अन्वगन्वक्षमनुगेनुपदं” इत्यमरः ॥ ३ ॥ | ति ॥ ६ ॥ ज्येष्ठानुवर्तनादपिपरमधमैकुलोचितंदर्श- सर्गः ॥ ३९ ॥ • ति० दीनाः मातापित्रोश्शोकदर्शनाद्दी नाइव | शि० दीनाः राक्षसक्षयकारकाः । अन्तर्भावितणिजर्थोदीङ् । कर्माविवक्षयाकर्तरि निष्ठा | ति० समनुज्ञाप्य कृतानुमतिकंकृत्वा । शोकसंमूढः मातृदुःखदर्शनात्सइव | शि० शोकसंमूढः शोकः संमूढोयेनसःशोका- पहर्तेत्यर्थः । स० शोकसंमूढः शोकेनसंमोहयतिवैचित्यंप्रापयतिजनानितिवा । शोकयतीतिशोकः । संमूढइत्यत्राप्येवं । ततः कर्मधारयइतिवा ॥ २ ॥ स० भ्रातुः रामस्य | अन्वक्षंप्रत्यक्षं अनुपदंवा ॥ ३ ॥ तनि० सृष्टस्त्वं नैरपेक्ष्येणरामचरणासक्तः खलुभ- वान् । मयावक्तव्यंकिं । दास्यकरणेचक्षुश्वास्त्वं वनवासायरामेणसहत्वयावनंगम्यतेचेत् मत्त उत्पत्तिप्रयोजनलव्धं तत्सहायार्थ खलुमयोत्पादितः । खनुरक्तः सुहृज्जने सुहृज्जनमात्रखनुरक्तस्त्वं ततस्सर्वोपजीव्येरामेअनुरक्तोभव । यद्वा सुहृज्जने रामे भवतस्त- स्मिन्नतीवप्रीतिरस्तिखलु । इदानीं गन्तव्यमितिम यावक्तव्यं किं । तथापिनियमनीयंकिंचिदस्ति । रामेप्रमादंमाकर्षीः | कोयंप्रमादइत्य- तआह । पुत्रभ्रातरिगच्छतीति । श्रीरामगमनविशेषे दृष्टिंदत्वारक्ष्यवस्तुभ्रंशंमाकुरु | ती० सुहृज्जनेअत्रत्यमुहृज्ज नेस्खनुरक्तोपित्वं मयावनवासाय सृष्टःअनुमतः सत्वंगच्छेति । शि० सुहृज्जने सुहृदंसौहार्दजनयत्युत्पादयतिसः तस्मिन् भ्रातरिरामे ॥ ५ ॥ शि० [ पा.] १ क. ङ. च. छ. झ. ज. ट. सहसीतया २ ख. ग. ज. संतप्तो. ३ ङ. छ. झ. ज. ट. अपि. ४ ख. समर्थोवा. ५ ङ. च. झ. ज. ट. मृधेषुहि. ६ ज्येष्ठस्येत्यर्धे क. च. ञ पुस्तकेष्वेवदृश्यते. 3 १७२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ लक्ष्मणं त्वेवर्मुक्त्वा सा संसिद्धं प्रियराघवम् || सुमित्रा गच्छगच्छेति पुनः पुनरुवाच तम् ॥ ८ ॥ [ गम्यतामर्थलाभाय क्षेमाय विजयाय च ॥ शत्रुपक्षविनाशाय पुनः संदर्शनाय च ॥ ९ ॥ ] रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ॥ अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ॥ १० ॥ यति — इदमिति । मृधेषु युद्धेषु । तनुत्यागेनापिरामो जनकात्मजांमांविद्धि मातरं विद्धीत्यर्थः । अटवीमयोध्यां रक्षणीयइतिभावः॥ ७ ॥ संसिद्धं षिधुगत्यामित्य- तद्वद्भोगस्थानंविद्धि । गच्छतातयथासुखं तदनुवर्तन - स्माद्धातोर्निष्ठायांरूपं । गमनोयुक्तमित्यर्थः । गच्छ- मेवउचितंसुखमित्यर्थः । यद्वा रामंदशरथंविद्धि दश- गच्छेतिवीप्सयासुमित्रायाअपिरामानुवर्तने महानाद- ति मत्स्यकच्छपोरगादीन्दंष्ट्राव्यापारविषयान्करोती- रोद्योत्यते ॥ ८–९ ॥ वनवासेपितृमातृनगरस्मरणे तिदशःपक्षी दंशदशनइतिधातुः । दशनंदंष्ट्राव्यापारः मनंश्चाञ्चल्यंभविष्यतीतिधियातत्रैवप्रतिनिधिंकल्पय- पचाद्यच् | पृषोदरादित्वादनुनासिकलोपः । सगरुडः ति — राममिति । यथासुखंगच्छेत्यस्यइत्युवाचेतिपूर्वे- रथोयस्यतं विष्णुंविद्धीत्यर्थः । जनकात्मजां मां लक्ष्मीं संबन्ध: । रामंदशरथंविद्धि पितरमवगच्छेत्यर्थः । विद्धि । अटवीमयोध्यां अपराजिताख्यांवैकुण्ठनगरीं तनुत्यागः शत्रुतनुत्याजनं ॥ ७ ॥ ति० असावेवंस्खपुत्रंलक्ष्मणमुक्त्वा संसिद्धं वनंगन्तुंनिश्चितमनस्कं प्रियराघवंप्रियरूपं राघवं गच्छगच्छेतिपुनःपुनरुवाच । शकुनसंपत्तयइतिभावः । स० सुमित्रागच्छगच्छेत्यत्र सुमित्रा आगच्छगच्छेतिच्छेदः । तथाच प्रियराघवंआगच्छगच्छेतिपुनःपुनरुवाच । लोकेलोकाःस्वान्प्रतिगत्वाऽऽयास्यामीति गत्वाऽऽयाहीतिवावक्तारो नतु गच्छेत्येतन्मात्र वा दिन इतिएवमुक्तिः । तत्रापि अननुमतंगमनमिति प्रस्तुतस्यापिगमनस्यपश्चादुक्तिः सकलकामितस्यआगम- नस्यप्रथमतआगच्छेत्यनेनोक्तिरितिज्ञेयम् । शि० एवमनेनप्रकारेण उक्ला उपदिश्य संसिद्धं गमनानुकूलव्यापारवन्तं प्रिय- राघवं सर्वप्रीतिविषयीभूतरामं त्वंगच्छगच्छेति असौसुमित्रा तंलक्ष्मणं पुनःपुनरुवाच । संसिद्धमित्यत्रगत्यर्थकषिधोमिष्ठा ॥ ८ ॥ ति० तंलक्ष्मणंपुनरुवाचेत्यनुकर्षः । तद्वचनमाह - राममिति | तनि० रामंदशरथंविद्धि सोपाधिकपित रिदशरथे अतिस्नेहं विहाय निरुपाधिकपितरिरामेप्रीतिंकुर्वित्यर्थः । मांविद्धिजनकात्मजां सोपाधिकमातरंभांविहाय निरुपाधिकमातरिसीता• यांभक्तिंकुर्वित्यर्थः । अयोध्यामटवींविद्धि सोपाधिकामयोध्यांविहाय रामनिवासत्वेन निरुपाधिक प्राप्य देशेवनेप्रीतिंकुर्वित्यर्थः । यद्वा रामंदशरथसमं विद्धि ज्येष्ठ भ्रातापितृसमइति स्मरणात् । जनकात्मजांमातृसमांविद्धि । अटवींअयोध्यांतद्वद्भोग्यतमांविद्धि । अथवा रामं दशरथसदृशगुणंविद्धि "गुणैर्दशरथोपमः” इत्युक्तेः । मांविद्धिजनकात्मजां गुणवतींसीतां मामिवसेव्यांविद्धि । रम- णीयवस्तुसंपन्नतया अटवीमयोध्यावद्भोग्यतमांविद्धि | रामं दशरथंविद्धि दशरथमिव स्त्रीपरवशंविद्धि । तच्च मृगानुसारित्वादिषु वक्ष्यते । मांविद्धिजनकात्मजां अहंयथाराम मनुगच्छेतिवदामि एवमेववदिष्यति । तच्चतत्रैवस्पष्ट | अटवीमयोध्यांविद्धि अढवी- मपिविहायान्यत्रगच्छेत् सर्वत्र सावधानोभवेतितात्पर्यम् । यद्वा रामंदशरथमिवातिशूरं विद्धि | देवासुरयुद्धेदशरथस्यशौर्येप्रसिद्धं । अहं यथाभर्तृविजये अभिनन्दामि जनकात्मजाप्येवमभिनन्दिष्यति । तच "तंदृष्ट्वाशत्रुहन्तारं" इत्यत्र स्पष्टीभविष्यति । अयो- ध्यामटवविद्धि व्याघ्रावासंगुल्ममिवाटवीमयोध्यामिवविद्धि | रामंदशरथंविद्धि दशरथोयथाराम विश्लेषंनसहते तथारामोयुष्मद्वि- नसहते | मांविद्धिजनकात्मजां अहंयथाभषद्विश्लेषंनसहे तथासीताचभवद्विश्लेषंनसहते । अयोध्यामटवविद्धि राम विश्लेषेणा- योध्यायथा "अपभ्रष्टमनुष्याचे” त्याद्यवस्थांप्राप्ता तथाअटव्यपि “अपिवृक्षाः परिम्लाना" इत्याद्यवस्थांप्राप्नोति । रामंदशरथंविद्धि दशरथोयथासम्राड्बभूव तथारामोपिसम्राइविष्यति । मांविद्धिजनकात्मजां अहंयथासम्राण्महिषी तथासीतापिभविष्यति । अयो- ध्यामटवींविद्धि अटवी अयोध्यावत्समृद्धपुष्पफलाभविष्यति । यद्वा रामं पदातिरितिमावसंस्थाः दशरथं पुष्पकादिबहुरथसंचारिणं- विद्धि | दशरथाः दशसुदिशा स्वप्रतिहतोरथोय स्मेतिचविग्रहः । मांविद्धिजनकात्मजां देवासुरादियुद्धेषुदशरथेन सहयथाऽहंसंचरामि तथासीतारामेण संचरिष्यति । अयोध्यामटवींविद्धि इदानीमटव्यांयथा नित्य संचारस्तंथाऽयोध्यायांनित्यसंचारोभविष्यति । यद्वा दशरथंरामंविद्धि रामेयथापितृत्वबुद्धिपूर्तिस्तथादशरथेपिकुरु । “अहंतावन्महाराजेपितृत्वंनोपलक्षये । भ्राताभर्ताचबन्धुश्चपिता- चममराघवः” इत्युक्तरीत्यादशरथेऽवज्ञामकृत्वा रामस्यदशरथेपितृत्वबुद्धिपूर्तिमनुसृत्य त्वयापितादृशबुद्धिःकार्या । मांविद्धिजन- कात्मजांदशरथपाणिग्रहणकृतदोषंमनस्यकृत्वा रामसपत्नीमातृत्वप्रयुक्तबहुमान॑वानुसृत्य मयिसीतायामिव मातृत्वबुद्धिपूर्तिः कार्यो । अयोध्यामटवविद्धि "वनंनगर मेवास्तुयेनगच्छतिराघवः” इत्युक्तरीत्या अयोध्याऽवमतिर्नकार्या | रामपादुकासनाथत्वेनायो- ध्याप्युद्देश्य त्वेना नुसंधेया । यद्वा रामंदशरथंप क्षिरथं गरुडरथमितियावत् । “दशः पक्षीविहङ्गमः" इतिनिघण्टुः । जनकात्मजां मां लक्ष्मींविद्धि सीतालक्ष्मीर्भगवान्विष्णुरितिवक्ष्यति । अटवीमयोध्यांविद्धि देवानांपुरं परमपदाख्यांविद्धि | "देवानांपूरयो- [ पा० ] १ ङ. झ ट मुक्वासौ. २ ख. प्रति ३ घ रुवाचह. ४ अयंश्लोकः क. च. पुस्तकयोरेवदृश्यते ५ रामंदशरथ मितिश्लोकानन्तरलक्ष्मणत्वेवमितिश्लोकः क. च. ज. ज. पुस्तकेषुदृश्यते. सर्गः ४० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७३ ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत् || विनीतो विनयज्ञश्च मातलिर्वासवं यथा ॥ ११ ॥ रथमारोह भद्रं ते राजपुत्र महायशः ॥ क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वैक्ष्यसि ॥ १२ ॥ चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया ॥ तान्युपक्रमितव्यानि यानि देव्याऽसि चोदितः ॥१३॥ तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा || आरुरोह वरारोहा कृत्वाऽलंकारमात्मनः ॥ १४ ॥ वनवासं हि संख्याय वासांस्याभरणानि च ॥ भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ १५ ॥ तथैवायुधजालानि भ्रातृभ्यां कवचानि च ॥ रथोपस्थे अँतिन्यस्य सचर्म कठिनं च तँत् ॥ १६ ॥ अथो ज्वलनसंकाशं चामीकर विभूषितम् || तेमारुरुहतुस्तूर्ण भ्रातरौ रामलक्ष्मणौ ॥ १७ ॥ । । विद्धि । तद्वासस्थानमितिभावः । यद्वा रामंदशरथंच | त्वादिर्थः || १३ || अलंकारंकृत्वा श्वशुरदत्तवस्त्राभर विद्धि उभयोस्तारतम्यंपश्येत्यर्थ: । मांजनकात्मजांच णादिभिरितिशेषः ॥ १४ ॥ एतच्छ्रोकानन्तरमथोज्व- विद्धि गुणतःआलोचय | मपेक्षयासीतैवतवहितपरे- लनेतिश्लोकः पठितव्यः - अथोइति । ज्वलनसंकाशं तिभावः । अयोध्यां अटवींचविद्धि एतन्नगरापेक्षया आयुधपूर्णत्वादितिभावः ॥ १५ ॥ वनवासंहीतिश्लो- वनमेवतवकैङ्कयैकान्तस्थानतयोत्कृष्टमित्यर्थः । यद्वा कस्तथैवेतिश्लोकस्सीतातृतीया नितिश्लोकश्चैकंवाक्यं । दशरथं रामं उपरतंविद्धि। मां जनकस्यपितुरात्मजांवि- श्वशुरोदशरथः । सीतायैयानिददौ तानिचरथोपस्थेप्र- द्धि । कैकेयीविवासिततया पितृगृहवर्तिनीविद्धीत्यर्थः । तिन्यस्य तथाभ्रातृभ्यांदत्तान्यायुधजालानि क अयोध्यामटवविद्धि निर्जनेयंभविष्यतीत्यर्थः । एवं सचर्म चर्मपिनद्धं अल्पकण्डोलं । कठिनंतत् खनित्रं तात्पर्यान्तराण्यूह्यानि ।। १०–११ ॥ यत्र यस्मिन्प्र- च । रथमध्येप्रतिन्यस्य सीतातृतीयानारूढान्दृष्ट्वा अ- देशविषये ॥ १२ ॥ चतुर्दशवर्षेष्वेकदिवसापनयनम- श्वानचोद्यदितियोजना | धृष्टं सधैर्य | संमतान् श्रे- पिमहाँल्लाभइतिधियात्वरयति – तान्युपक्रमितव्यानी- ष्ठानित्यर्थः । यथान्यासमेववास्तु । तदा तंरथमिति- ति । देव्यासिचोदितः अद्यैवगच्छेतिकैकेय्याचोदित - श्लोको वनवासमितिश्लोकः तथैवेतिश्लोकश्चैकंवाक्यं । ध्या” इतिश्रुतेः । यद्वा रामंविद्धि दशरथंविद्धि सावकाश निरवकाशयोः कोवानुवर्तनीयइतिसम्य डिश्चिन्वित्यर्थः । मांविद्धि जनकात्मजांविद्धि दासी परिजनसहितात द्रहितयोः कावानुवर्तनीयेतिविचारय । अयोध्यांविद्धि अटवविद्धि दृष्टफलादृष्टफलयो- र्बुद्धिमताकिंवाऽपेक्षणीयम् । एवं बहुगुणलाभात्तात्कालिकदुःखानुसंधानं न कर्तव्यमित्याह । गच्छति । रामोये नयेनपथागच्छति तेनतेनपथा "कामरूप्यनुसंचरन्” इत्यायुक्तरीत्याकैङ्कर्येकर्तुगच्छ । “एतत्सामगायन्नास्ते" इत्युक्तरीत्या परमपदइवैकत्रस्थि- तिंमाकुरु । राममनुसृत्यानुसृत्यकैङ्ककुरु । तात भगवत्कैङ्कर्यान्वयबहुमान बुद्ध्यातातेत्युक्तिः । तवमाताऽहंकैकेयीवापकीर्तियथा नगच्छामि तथामांतारय । “यथासुखमहंसर्व करिष्यामि" इत्युक्तरीत्या कैङ्कर्यसुखंकरलब्धम् । यद्वा रामस्ययथासुखंभवति तथा । वक्ष्यति "भावज्ञेनकृतज्ञेनधर्मज्ञेनचलक्ष्मण" इति । यद्वा अयोध्यायांयथासुखंतथावनेच “ कामयेनत्वयाविना" इत्युक्तरामसं- श्लेषसुखंखलवयापेक्षितं | यथासुखंगच्छेत्यस्यइत्युवाचेतिपूर्वेणसंबन्धः । स० यद्वा दशसुइन्द्रियेषुरथोगमन॑यस्यतं । दशभ्यइ- न्द्रियेभ्योरथोगतिर्विषयप्राप्तिरितियावत् । येनतं । रथगतौइतिधातोः । रामंदशरथंविद्धि दशरथस्यावस्थानाभावात्तत्स्थाने रामं जानीही त्यभिप्रायः । मांजनकात्मजां तामिवारण्यवर्तिनींविद्धि | पत्यपत्यवियुक्तायाममभवनवासोपिवनवासतुल्यइतिभावः । दशरथं दशसुदिक्ष्वप्रतिहतगतिमद्वायुरूपंहनुमन्तं रामं तमिवरक्षकंविद्धि । हेजनक तात लक्ष्मण मां रमारूपिणींसीतां आत्मजां तामिवविद्धि फलजलाहरणादिनातांरक्षेतिभावः । आत्मजांस्वयंजातांसीतां एकान्तप्रदेशेपिमामिवविद्धीत्यप्यर्थः । गच्छतारामेण सह अत गच्छेतिवा । अतसातत्यगमनेइतिधातोः ॥ १० ॥ ति० क्षिप्रापयिष्यामि | नेहरजन्यांवस्तव्यमितिशेषः ॥ १२ ॥ ती० हृष्टेनइदानींपतिसेवालब्धेत्यानन्दयुक्तेनचेतसोपलक्षिता | ति० हृष्टेनचेतसेत्यनेन “अङ्गिरामनउत्साहं" इत्युक्तोमुख्यशकु- नोध्वनितः । स० हृष्टेनचेतसा रक्षोविक्षोभोभविष्यतीतिसंतोषः । शि० वरारोहः वरः अयोनिजत्वेनसर्वोत्कृष्ट : आरोहःप्रांदु- र्भावोयस्यास्सा ॥ १४ ॥ स० ननु वसनं सासनं ययाऽकारि वितीर्यचीरंवीरस्य तस्याः कथंरथनयनंसंमत मितिचेन्न । तेवनेनवन- गमने मन्थरंग तिस्स्यात्स्याच्चान्तरायइतित द मन्थरतायैसमसमीरजवतुरगरथगतिमनुमेनेसेतिमन्तव्यम् । अतएव "नोत्सुकस्य विलं- [ पा० ] १ ज. सूतः २ ङ. च. छ. झ ञ ट वक्ष्यसे. ३ न. देव्यात्वमसि ४ ङ. छ. ज झ ट प्रचोदितः ५ ज तथाचायुधजातानि. ग. ङ. झ. ट. तथैवायुधजातानि. ६ ग. ङ च ज – ठ. प्रविन्यस्य ७ घ ङ च झ ट ठ . यत्. ८ ज. ट. अथ. अथोज्वल नेत्ययं श्लोकः क – ङ. ज झ ट ठ पुस्तकेष्वपि तथैवायुधेतिश्लोकात्परं सीतातृतीया नितिश्लोकात्पू- वहश्यते. ९ क. च. तावारुरुहतुः. । श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ सीतातृतीयानारूढान्दृष्ट्वा धृष्टमचोदयत् || सुमन्त्रः संतानश्वान्वायुवेगसमाजवे ।। १८ ।। मँतियाते महारण्यं चिररात्राय राघवे । बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च ॥ १९ ॥ तत्समाकुलसंभ्रान्तं मतसंकुपितद्विपम् ॥ हयशिञ्जितनिर्घोषं पुरमासीन्महास्वनम् ॥ २० ॥ ततः सबालवृद्धा सा पुरी परमपीडिता || राममेवाभिदुद्राव घेर्मार्ता सलिलं यथा ॥ २१ ॥ पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः || बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिस्वनाः ॥ २२ ॥ संयँच्छ वाजिनां रश्मीन्स्त याहि शनैः शनैः ॥ मुखं द्रक्ष्याम रामस्य दुर्दर्श नो भविष्यति ॥ २३ ॥ आयसं हृदयं नूनं राममातुरसंशयम् || यद्देवगर्भप्रतिमे वनं याति न भिद्यते ॥ २४ ॥ कृतकृत्या हि वैदेही छायेवानुगता पतिम् ॥ न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ २५ ॥ अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम् ॥ भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि ॥ २६ ॥ महत्येषा हि ते 'सिद्धिरेष चाभ्युदयो महान् ॥ एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ॥ २७ ॥ एवं वदन्तस्ते सोडुं न शेकुंर्बाष्पमागतम् || नरास्तमनुगच्छन्तः प्रियमिक्ष्वांकुनन्दनम् ॥ २८ ॥ अथ राजा वृतः स्त्रीभिनाभिर्दीनचेतनः ॥ निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन्गृहात् ॥ २९ ॥ शुश्रुवे चाग्रतः स्त्रीणां सैदन्तीनां महावनः ॥ यथा नाद करेणूनां बद्धे महति कुञ्जरे ॥ ३० ॥ पिता हि राजा काकुत्स्थः श्रीमान्सन्नस्तैदाऽभवत् || परिपूर्णः शशी काले ग्रहेणोपडतो यथा ॥ ३१ ॥ स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः ॥ सूतं संचोदयामास त्वरितं वाह्यतामिति ॥ ३२ ॥ रामो याहीति सूतं तं " तिष्ठेति स जनस्तदा ॥ उभयं नाशकत्सूतः कर्तुमध्वनि चोदितः ॥ ३३ ॥ निर्गच्छति महाबाहौ रामे पौरजनश्रुभिः ॥ पतितैरभ्यवहितं प्रशशाम महीरजः ॥ ३४ ॥ १.७४ - सीताऽऽत्मनोलंकारंकृत्वा यानिश्वशुरोददौ यानिभ्रा- | षणरवेणसंजातघोषमित्यर्थः । " भूषणानांतुशिञ्जि- तृभ्यामानीतानिआयुधजालानिकवचानि सचर्मकठि- तं " इत्यमरः । अतएवमहास्वनमासीत् ॥ २० ॥ नंच तत्सर्वैरथोपस्थेप्रतिन्यस्यारुरोहेत्यन्वयः ।। १६- परमपीडिता रामविरहदुःखेनेतिशेषः ॥ २१॥ लम्ब- १८ ॥ चिररात्राय चिरकालं | नगरेमूर्च्छाबभूव मानाः रथैकदेशमाश्रित्येतिशेषः ॥२२–२३॥ देवग- नगरस्थस्त्रीबालादिषुदुःखातिशयेनविसंज्ञताबभूवेत्य- र्भप्रतिमे देवकुमारसदृशे ॥ २४ ॥ मेरुमर्कप्रभायथे- र्थः । बलमूर्च्छा अश्वगजादिमोह: । जनस्य उत्सवा- ति सूर्यस्यप्रादक्षिण्येनमेरुगमनमितिसर्वदातस्यमेरुसं- र्थमागतजनपदुजनस्य ॥ १९ ॥ समाकुलं अन्त:- | बन्धोस्त्येव ॥ २५ – ३० || सन्नः अवसन्नतेजाइत्य- करणक्षोभयुक्तं । संभ्रान्तं बाह्येन्द्रियक्षोभयुक्तं । सर्वे- र्थः ॥ ३१ ॥ अचिन्त्यात्मा इयत्तयापरिच्छेत्तुमशक्य- न्द्रियक्षोभवत्पौरजनयुक्तमित्यर्थः । मत्तसंकुपितद्विपं धैर्यइत्यर्थः || ३२ || याहितिष्ठेति उभयत्राचोदयदि- व्यसनातिशयेनसंकुपितमत्तद्विपमित्यर्थः । हयशि- |तिशेषः । उभयं यानंस्थानंच | अध्वनिरामजनाभ्यां जितनिर्घोषं परितापातिशयेनततइतञ्चलतांयानांभू- | चोदितःसन् कर्तुनाशकत् ॥ ३३ ॥ अभ्यवहितं सिक्तं बनं” इतितदुक्तिः ॥ १५ ॥ ति० संमतान् संमतसर्वलक्षणान् । स० संमतान् सम्यग्ज्ञातगुणकान् ॥ १८ ॥ ति० चिर- रात्रायेत्यव्ययम् । चिरकालावस्थित्यर्थमित्यर्थः । स० बलेनमूर्च्छा समुच्छ्रयोयस्यजनस्यसतथा । ततःकर्मधारयः । “मूर्च्छा- ‘मोहनसमुच्छ्राययोः” इतिधातुव्याख्यानात् ॥ १९ ॥ स० घर्मार्तःआतपार्तः । “घर्मस्स्यादात पे” इतिविश्वः ॥ २१ ॥ ति० देवगर्भप्रतिमे स्कन्दतुल्ये । यद्वा देवगर्भो देवनिधिर्हिरण्यगर्भस्तत्प्रतिमे । स० वेदगर्भप्रतिमइ हिरण्यगर्भसदृशइत्यर्थः ॥ २४ ॥ ति० करेणूनां तत्पालकवृद्धकरिणीनां ॥ ३० ॥ ति० अभ्यवहितं रथनेयुद्धतम् ॥ ३४ ॥ [ पा० ] १ ङ. च. झ – ठ. रथमचोदयत् २ च. न. संयतान्. ३ क – च. ज. झ. न. ठ. प्रयातेतु. ४ घ. संकुलित. ५ घ. झ. ट. ठ. धर्मार्तः ६ घ. ज. भृशदुःखिताः ७ क. ख. संयम्य ८ ञ दैवसंकाशं. ९ ङ. झ ठ. बुद्धिः १० श्व. बाष्पमूच्छितं. ११ ङ. झ. रुदतीनां १२ क- घ. ज. पिताच. १३ क— ठ. स्तदाबभौ १४ घ – छ. झ. ज. ट. तंसूतं. १५ घ. झ. टे. ठ. तिष्ठेतिच. १६ घ. रभ्युपहितं. १७ ङ. छ. झ ट ठ प्रणनाश. सर्गः ४० ] . श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । रुदिताश्रुपरिधूनं हाहाकृतमचेतनम् || प्रयाणे राघवस्यासीत्पुरं परमपीडितम् ॥ ३५ ॥ सुस्राव नयनैः स्त्रीणामास्त्रमायाससंभवम् || मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव ॥ ३६॥ 'दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम् || निपपातैव दुःखेन हेतमूल इव द्रुमः || ३७ ॥ ततो हैलहलाशब्दो जज्ञे रामस्य पृष्ठतः ॥ नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥ ३८ ॥ हा रामेति जनाः केचिद्राममातेति चापरे || अन्तःपुरं समृद्धं च क्रोशन्तः पर्यदेवयन् ॥ ३९ ॥ अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम् || राजानं मातरं चैव ददर्शानुगतौ पथि ॥ ४० ॥ स बद्ध इव पाशेन किशोरो मातरं यथा ॥ धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत ॥ ४१ ॥ पदातिनौ च यानार्हावदुःखा| सुखोचितौ ॥ दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम् ॥४२॥ न हि तत्पुरुषव्याघ्रो दुःखजं दर्शनं पितुः ॥ मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः ॥ ४३ ॥ प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् || बद्धवत्सा यथा धेनू राममाताऽभ्यधावत ॥ ४४ ॥ तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम् ॥ क्रोशन्तीं रामरामेति हा सीते लक्ष्मणेति च ॥४५॥ रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम् || असकृत्प्रेक्षत से तां नृत्यन्तीमिव मातरम् ॥ ४६ ॥ तिष्ठेति राजा चुक्रोश याहियाहीति राघवः || सुमत्रस्य बभूवात्मा चक्रयोरिव चान्तरा ॥ ४७ ॥ श्रमिति जानमुपलब्धोपि वक्ष्यसि || चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत् ॥ ४८ ॥ १७५ ॥ ३४ ॥ हाहाकृतं हाहाकारवत् । मत्वर्थीयलोपः । सहितुं सोढुं । तोत्रार्दितः वैणुकेनपीडितः । “ तो- अचेतनं मूढं । राघवस्य दशरथस्य । पुरं पुरस्थजना: वैणुकं " इत्यमरः ॥ ४३ || बद्धवत्सा वत्सकारणा- ॥३५॥ नयनैः नयनेभ्यः । आयाससम्भवं खेदजनितं त् आगारंप्रत्यायान्तीधेनुरिव वत्सलाराममाता अभ्य- संक्षोभः उल्ललनं । सलिलं मकरन्दरूपं ॥ ३६॥ ए- धावत । रथमितिशेषः ॥ ४४–४५ ॥ नृत्यन्तीमिवे कचित्तगतं एकचित्ततांगतं ॥ ३७ || प्रेक्ष्य स्थिताना- ति तद्वदितस्ततः परिभ्रमन्तीमित्यर्थः ॥ ४६ ॥ सुम- मितिशेषः ॥ ३८ ॥ हारामेतिपरिदेवनप्रकार: । रा- त्रस्य आत्मा मनः । चक्रयोरन्तरेव रथपूर्वपश्चाद्भाग- ममातेत्यत्रापिहेत्यनुषञ्जनीयं । सन्धिरार्ष: । राममा- स्थितयोश्चक्रयोर्मध्यगतः पुरुषइव | बभूव | दशरथरा- तरित्यर्थः । जनाः क्रोशन्तःसन्तः पर्यदेवयन् अरुद्- मवचनाभ्यामतिसंकटंप्राप्तइत्यर्थः ॥ ४७ ॥ राजव- न् । समृद्धं अन्तःपुरं अन्तःपुरजनश्च । पर्यदेवयदि- चनातिक्रमणेमहान्दोषोभविष्यतीत्याशङ्कायामाह - तिविपरिणामेनानुषङ्गः ॥ ३९ ॥ अन्वीक्षमाणः आ- नाश्रौषमिति । पुनरागमनानन्तरंराज्ञा किमर्थमद्वा- क्रोशानुसारेण पश्चात्सामान्यतईक्षमाणः ॥ ४० ॥ क्ये नस्थितोसीतिनिन्दितोपि नाश्रौषंत्वद्वचनमितिव किशोरोश्वबालः । संक्षिप्तः बद्धइतियावत् । प्रकाशं क्ष्यसि । किमर्थमेवमसत्यवचनंतत्राह - चिरमिति | नाभ्युदैक्षत अपाङ्गेनाभ्युदैक्षतेत्यर्थः ॥ ४१ – ४२ ॥ | दुःखस्य इदानीमनुभूयमानदुःखस्य । चिरं विलम्बः । स० राममातेल्यत्र हेराममा अत मागच्छ । माऽयं नमाङ् | ति० अन्तःपुरसमृद्धं अन्तःपुरसहितं । क्रोशन्तं उच्चैश्शब्दे- नरुदन्तंराजानंदृष्ट्वा केचिन्नरा हारामेति केचिद्धाराममातेतिपर्यदेवयन्शुशुचुः । उपलक्षणमेतत् । केचितूहाराजन्नित्यपि ॥ ३९ ॥ स० मातरंराजानंचेत्यन्वयः । तेनानुगतावित्युपपन्नं ॥४०॥ स० किशोरः अश्वःशाबः बालकसामान्यंवा | इवशब्दस्यधर्मपाशेन संयुक्तइवेत्यन्वयः ॥ ४१ ॥ ति० वत्सकारणात्प्रत्यगारंवत्सावस्थितिमद्गृहमुद्दिश्यागच्छन्ती सवत्सां बद्धवत्साधेनुर्यथाधावति एवंराममाताऽधावत | सवत्सेत्याद्यधिककथनं कवेरपिशोकाविष्टत्वान्नदोषाय ॥ ४४ ॥ [ पा० ] १ च परिन्निं. २ झ - ठ. कृत्तमूलः. ग. छिन्नमूलः ३ ख. हालाहलाशब्दः ४ ङ. च. श - ठ. अन्तः- पुरसमृद्धंचक्रोशन्तं ५ ङ. झ ट ठ. संयुक्तः ६ ग. ज. दुःखदं. ७ ङ. झ ट ठ. तोत्रैर्नृन्नः ८ ङ. छ. झ ट ठ सवत्सा• ९ क–घ. च. ज. ज. तदा १० च ञ. चात्मानं, १७६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ रोमस्य स वचः कुर्वन्ननुज्ञाप्यं च तं जनम् || व्रजतोपि हयाञ्शीघ्रं चोदयामास सारथिः ॥ ४९ ॥ न्यषर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् || मनसाऽध्यश्रुवेगैश्च न न्यवर्तत मानुषम् ॥ ५० ॥ यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत् ॥ इत्यमात्या महाराजमूचुर्दशरथं वचः ॥ ५१ ॥ तेषां वचः सर्वगुणोपपन्नं प्रस्विन्नगात्रः प्रविषण्णरूपः ॥ निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः ॥ ५२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥ एकचत्वारिंशः सर्गः ॥ ४१ ॥ सिंहावलोकनन्यायेनायोध्यातद्वासिनांरामप्रवासकालिकदुर्दशावर्णनम् ॥ १ ॥ तस्मिंस्तु पुरुषव्याघ्रे विनिर्याते कृताञ्जलौ || आर्तशब्दोथ संजज्ञे स्त्रीणामन्तः पुरे महान् ॥ १ ॥ अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः ॥ यो गतिः शरणं चासीत्स नाथः कनु गच्छति ॥ २ ॥ न क्रुध्यत्यभिशप्तोपि क्रोधनीयानि वर्जयन् ॥ क्रुद्धान्प्रसादयन्सर्वान्समदुःखः क्वचिद्गतः ॥ ३ ॥ कौसल्यायां महातेजा यथा मातरि वर्तते ॥ तथा यो वर्ततेऽस्मासु महात्मा कनु गच्छति ॥ ४ ॥ कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वैनम् ॥ परित्राता जनस्यास्य जंगतः कनु गच्छति ॥ ५ ॥ पापिष्ठं अतिदुःसहं ॥ ४८ || तंजनं कौसल्यांपरिवे- | मायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्या- ष्टयागतमवरोधजनं । अनुज्ञाप्य रामेणानुज्ञांप्रापय्येत्य- ख्याने चत्वारिंशः सर्गः ॥ ४० ॥ कृताञ्जलौ मातृपरिवेष्टितंपितरमुद्दिश्यकृताञ्जलौ । अन्तःपुरेस्त्रीणां दशरथेनसमागतानामन्तःपुरवासिनी- नांस्त्रीणां ॥ १ ॥ तपस्विनः शोच्यस्य । गम्यतइति ज्ञाः सचिवाः शास्त्रार्थकथनेनराजानंनिवर्तयन्ति -य- गतिः प्राप्यइतियावत् । शरणं रक्षिता । “ शरणंगृ- मिच्छेदिति ॥ ५१ ॥ व्यवस्थितः स्थितवान् हरक्षित्रोः " इत्यमरः ॥ २ ॥ अभिशप्तः मिथ्याभि- · ॥ ५२ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- |शंसनंप्रापितः । क्वचिदित्यस्यनक्रुध्यतीत्यनेनसंबन्धः र्थः ॥ ४९ ॥ राज्ञोजनः राजसंबन्ध्यवरोधजनः । मानुषं मानुषाणांसमूह: । समूहार्थेण्प्रत्ययः । मन- साअश्रुवेगैश्च निवृत्तावरोधजनस्य मनसाअश्रुवेगैश्वस- हनन्यवर्ततेतिसंबन्धः ॥ ५० ॥ कालोचितकर्तव्य- स० व्रजतः स्वतइतिशेषः ॥ ४९ ॥ ति० राज्ञोजनः राजसंबन्धीजनः अवरोधजनउपजीविजनश्च राममनसाप्रदक्षिणंकृत्वा- न्यवर्तत । देहमात्रेणेतिशेषः । रथस्य शीघ्रगत्वादितिभावः । आशुवेगेनमनसातुनन्यवर्तत । मानुषं इतरमनुष्यसमूहः । आशु चेगेनमनसापिनन्यवर्तत | अपिनादेहेन चनन्यवर्तत । मनसाप्यनुवे गैश्चेतिपाठे मनसोऽनिवृत्तरध्रुवेगोज्ञापकः ॥ ५० ॥ इति चत्वारिंशस्सर्गः ॥ ४० ॥ शि० सिंहावलोकनन्यायेनरामनिष्क्रमण कालेजातं वृत्तवर्णय नाह - तस्मिन्निति । ति० इदानींतत्प्रयाणनिमित्तस्सर्वप्रजा- शोकउच्यते – तस्मिन्निति । निष्कामतिनगरान्निर्गच्छतिसति । स० निष्कामति अन्तःपुरादितिशेषः ॥ १ ॥ स० अभिशस्तः अवज्ञापूर्वकंशंसनंप्राप्तः । निपातानामनेकार्थत्वात् । यथोक्तंकाठकखण्डार्थे । " निपाताना मनेकार्थत्वाद- भिरवज्ञायेत्यर्थंकः” इति । क्रोधनीयानि जनेषुक्रोधप्रयोजकानि ॥ ३ ॥ ति० वनं गन्तुमितिशेषः । अस्यजनस्येत्युक्त्वाकिंवि- शिष्यकथनेन । सर्वस्यजगतः परित्रातेतिभगवत्स्वरूपज्ञायाः कस्याश्चिद्वचः । स० अजनस्य मुक्तसमूहस्य | जगत: अमुक्तवर्गस्य |

[ पा० ] १ झ ठ. सरामस्यवचः. ग. ज. रामस्यवचनं. २ ख. श्रुलाअनु. ३ ङ. झ. ट. प्याशुवेगेन. ४ ङ, च. झ. ट. रायातं. ५ घ. ड. झ. ट. गुणोपपन्नः ६ ङ. च. छ. झ. ट. निष्क्रामति घं. निर्यातेच. ७ क. ख. ग. ङ. च. ज. झ. ट. शब्दोहि. घ. शब्दोमहानासीत्. ८ क. घ. तदा. ९ घ. सइतोद्यप्रवत्स्यति. ग. ङझ. ट. समदुःखःक्कगच्छति. ख. समदुःखसुखश्चयः, १० ख. भृशं. ११ ख. ज. सइतः. सर्गः ४१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७७ अहो निचेतनो राजा जीवलोकस्य 'संप्रियम् ॥ धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति ॥ ६ ॥ इति सर्वा महिष्यस्ता विवत्सा इव धेनवः || रुरुदुश्चैव दुःखार्ता: सैखरं च विचुक्रुशुः ॥ ७ ॥ स तमन्तः पुरे घोरमार्तशब्दं महीपतिः ॥ पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत्सुदुःखितः ॥ ८ ॥ नाग्निहोत्राण्यहूयन्त नापचन्गृहमेधिनः ॥ अकुर्वन्न प्रजाः कार्य सूर्यवान्तरधीयत ॥ ९ ॥ व्यसृजन्केवलान्नागा गावो वत्सान्नपाययन् ॥ पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ १० ॥ त्रिशङ्कुहिताङ्गव बृहस्पतिबुधावपि || दारुणा: सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥ ११ ॥ नक्षत्राणि गताचींषि ग्रहाश्च गततेजसः ॥ विशाखास्तु संधूमाथ नभसि अचकाशिरे ॥ १२ ॥ कालिकानिलवेगेन महोदधिंरिवोत्थितः ॥ रामे वनं प्रत्रजिते नगरं मंचचाल तत् ॥ १३ ॥ दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः ॥ न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन ॥ १४ ॥ अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत् || आहारे वा विहारे वा न कश्चिदकरोन्मनः ।। १५ ।। १२ ॥ ॥ ३–५ ।। निश्चेतनः बुद्धिहीनः । प्रवत्स्यति प्रवा- | टकस्थेचन्द्रेकथंबुधसमागम: तस्यसूर्यसमीपवर्तित्वा- सयति ।। ६-८ ।। नाहूयन्त अग्नीनामन्तर्धानाद्धो- त् । उच्यते । प्राप्तिरत्र नैकराशिस्थितिः । किंतुक्क- तॄणांव्यसनाच्चेतिभावः । अन्तरधीयत निस्तेजस्कोभू- चित्प्राप्तिः क्वचिदृष्टिरितिनदोषः । वऋगत्यासमागम दित्यर्थः ॥ ९ ॥ पाययन् अपाययन् । आगमशास- इत्यव्याहुः ॥ ११ ॥ विशाखा: इक्ष्वाकुदेशनक्षत्रं । नस्यानित्यत्वादडभावः ।। १० || त्रिशङ्क: इक्ष्वाकुकु- सधूमाइत्यनेन भाविराजविपत्सूच्यते ॥ लकूटस्थः। लोहिताङ्गोङ्गारकः । बृहस्पतिबुधयोर्दारु- कालिकानिलवेगेन मेघजालयुक्तप्रभञ्जनवेगेन । णत्वं दारुणाङ्गारकसंयोगात् क्रूरस्थानगतत्वाद्वा | त्रि- " मेघजालेचकालिका " इत्यमरः । प्रचचाल व्यस- शङ्कोर्ग्रहत्वाभावेपिच्छत्रिणोगच्छन्तीतिवद्व्यपदेशः । त्रिशङ्को: सोमप्राप्तिः ऋजुदेशत्वेनज्ञेया । ननु |नातिशयात्प्रकम्पितमभूत् ॥ १३ ॥ ग्रहः जात्येकव र्णेचतुर्दशेवर्षेपञ्चम्यांभरताग्रजः " इतिवक्ष्यमाणरी- चनं । नवग्रहाइत्यर्थः । नक्षत्रं अश्विन्यादि । किं त्या तत्रैवकदाचित्पुष्ययोगसम्भावनयाचपञ्चम्याम- | चित्प्रचकाशे सप्तर्षिध्रुवादिकंनप्रचकाशइत्यर्थः ॥१४॥ भिषेकइतिसिद्धं । तस्मिन्नेवचनिर्गतः । तथाचकर्क- | अकस्मात् रामप्रव्राजनव्यतिरिक्तबन्धुविश्लेषणादिका- 66 ॥ ५ ॥ ति० संक्षयं आधारत्वेनगृहभूतं ॥ ६ ॥ ति० नाहूयन्त रामदुःखादितिशेषः । अन्तरधीयत रामव्यसनात्तद्वैश्यतयादि- वसशेषेसत्यप्यन्तर्हितोऽभूत् । अकालेदुर्दिनमभूदितिभावः । नागाः गजाः | दुर्दिनायुत्पाताः राज्ञोरावणस्यचनाशसूचकाइ तिबोध्य म् । रामानु० अत्रचकारोऽग्नीनामन्तर्धानंसमुच्चिनोति ॥ ९ ॥ शि० कंबलान् स्खपृष्ठाच्छादनविशेषान् ॥ ९ ॥ तनि० जन नीनाभ्यनन्दतेति । “उत्सवेषुच सर्वेषुपितेवपरितुष्यति" इत्यायुक्तरीत्या जननमारभ्यपितृवदङ्कमारोप्यलालयितरिवनंगच्छति किमनेनेतिव्यज्यते । प्रथमजमिति । गुणवान्ज्येष्ठोरामः किलप्रत्राजितः अस्यकागतिरिति । लब्ध्वेति । षष्टिवर्षसहस्रपर्यन्तमपुत्रे- णराज्ञाऽतिक्लेशेनसंपादितोप्येवनिर्वासितः व्रतोपवासादिनियमेन बहुकालाल्लब्धो मत्पुत्रः कीदृशोभविष्यतीति ॥ १० ॥ स० त्रिषु द्वादशाष्टमजन्मस्थानेषु शङ्करिवशङ्कः शनैश्चरः | "द्वादशाष्टमजन्मस्थाः शन्यर्काङ्गारकागुरुः" इत्यत्रप्रथमोद्दिष्टत्वादत्रापितथाशने- ग्रहणं । एतेन त्रिशकोरगत्वात्कथं सोमप्राप्तिरितिशङ्कानवकाशः ॥ ११ ॥ ति० विशाखाः विमार्गस्थाः । ती० विशाखा: इक्ष्वा कुकुलनक्षत्रं विशाखा नक्षत्रादुत्पन्न सूर्यवंशजत्वादिक्ष्वाकोरित्याशयः । स० विशाखाः शान्त्यर्थंबलियाचकाः । "विशाखोयाचके स्कन्दे”इति हैमः । प्रचकाशिरे ददृशिरे ॥ १२ ॥ शि० अत्रसत्वगुणवतांशोकः सार्वकालिकस्वसहायभूतदशरथादिशोकदर्श- नजनितः । तमोगुणवतांतु निश्चितरावणादि विध्वंसजनितइतिविवेकः ॥१३॥ स० इदमुत्पातान्तरं । अतोनपौनरुक्त्यम् ॥ १४ ॥ [पा०] १ ङ. झ. ट. संक्षयं. २ क. ङ. ट. सुखरंचैव. ग. सखनंच. ३ झ ट ठ नामिहोत्राण्यहूयन्तसूर्यश्चान्तरधीयत. ४ ट. कंबलान्नागाः ५ पुत्रमित्यर्धे झ ट ठ पुस्तकेषुनदृश्यते ६ च दृष्ट्वा. ७ क. ख. ध – छ. झ. ट. ठ. विशाखाध. ८ ख. ग. घ. विधूमाथ. ९ क – ध. ज. रिवोद्धतः १० च प्रचचार. ११ क. तिमिरेसमावृताः. वा. रा. ५५ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ शोकपर्यायसंतप्तः सततं दीर्घमुच्छ्रसन् || अयोध्यायां जनः सर्वः शुशोच जगतीपतिम् ॥ १६ ॥ बाष्पपर्याकुलमुखो राजमार्गगतो जनः ॥ न हृष्टो लक्ष्यते कत्सिर्वः शोकपरायणः ॥ १७ ॥ न वाति पवनः शीतो न शशी सौम्यदर्शनः ॥ न सूर्यस्तपते लोकं सर्वे पर्याकुलं जगत् ॥ १८ ॥ अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा ॥ सर्वे सर्वे परित्यज्य राममेवान्वचिन्तयन् ॥ १९ ॥ ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः || शोकभारेण चाक्रान्ताः शयनं ने जहुस्तदा ॥ २० ॥ ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता ॥ १७८ चचाल घोरं भयशोकपीडिता सनागयोधाश्वगणा ननाद च ॥ २१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥ द्विचत्वारिंशः सर्गः ॥ ४२ ॥ रामरथमार्गानुगतेनदशरथेनरथरजसोप्यदर्शने खेदाद्भूमौनिपतनम् ॥ १ ॥ तदुत्थापनायकैकेयी कौसल्याभ्यांपार्श्वोपसर्प- णेराज्ञाकैकेयींप्रतिसोपालंभंस्वस्पर्शनप्रतिषेधनम् ॥ २ ॥ कौसल्ययाराजानमुत्थाप्यतेनसहप्रतिनिवर्तनम् ॥ ३ ॥ राजाज्ञया भृत्यैस्तस्यकौसल्यागृहप्रवेशनम् ॥ ४ ॥ रामाद्यनुशोचनेनशयानस्यराज्ञःसमीपोपवेशिन्याकौसल्ययादुःखाङ्किलापः यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत || नैवेक्ष्वाकुवरस्तावत्संजहारात्मचक्षुषी ॥ १ ॥ ॥ ५ ॥ रणंविनेत्यर्थः ॥ १५ ॥ शोकपर्यायसंतप्तः शोकपर- | न्तीतिभावः । ज्ञानभ्रंशस्यहेतुमाह - शोकेति । पर्व- म्परासंतप्तः ॥ १६–१८ ॥ सुताः स्त्रीणामनार्थिनः तेनेवशोकभारेणाक्रान्ताःशयनंनजहुः पर्वताक्रान्ताः मातॄणांस्तन्यंनापेक्षन्तइत्यर्थः । भर्तारः स्त्रीणामनर्थि- कथमुत्तिष्ठेयुरितिभावः । तदा पारवश्यकाले । नतु नः । भ्रातरःअनर्थिनः अन्योन्यमितिशेषः । सर्वे अ- स्वयंस्वबुद्ध्याशयानायुत्तिष्ठन्ति || २० || पुरन्दरेणे- नुरक्ताः सर्वे ।। १९ ।। शयनं मूर्च्छाशयनमित्यर्थः । वमहीतित्रैलोक्याधिपतित्वादुक्तं । यद्वा पुरन्दरेण गो- येत्वित्यनेन पूर्वेभ्योवैलक्षण्यमुच्यते । चक्रवर्तीगतिम- त्रभिदाहेतुना पर्वतसहितामहीयथाचलति तद्रक्षकरा - नुमेने श्रीकौसल्यामङ्गलाशासनमकरोत् तथानभवन्ति मविश्लेषेणगजाश्वसहितायोध्या भयेनचचालेत्यर्थः सुहृदः तेषामेकोपिनकिंचिदकार्षीत् । रामस्यसुहृदः ॥ २१ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- पित्रोरपिगोप्यंरामोयेभ्यः प्रकाशयति तादृशाः सुशो- णभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने भनहृदया: सुहृदः आत्मानंत्यक्त्वाराममेवरक्षन्तइत्य- एकचत्वारिंशः सर्गः ॥ ४१ ॥ र्थः । सर्वेतइति तेषुकश्चिदप्यन्यादृशोनास्तीतिभावः । यदिसुहृदस्तर्हि पादौसंगृह्यरामोनिवर्त्यतामित्यत्राह- निर्यतः निर्गच्छतः । तस्यरामस्यसंबन्धिरजोरूपं मूढचेतसः प्रसन्नबुद्धिभिःकर्तव्यंकथंबुद्धिहीनाः कुर्व- रजःस्वरूपं यावददृश्यत तावन्नसंजहार ननिवर्तित- स० जगतीपतिमुद्दिश्यचुकोपेतिपाठे साक्षाद्दशरथस्यको पाविषयत्वान्नचतुर्थी ॥ १६ ॥ ती० सुताः अनर्थिनः अनपेक्षिणो- ऽभवन् । मातापित्रोरितिशेषः । तथा स्त्रीणांभर्तारोऽनर्थिनोऽभवन् भ्रातरश्चानार्थिनोभवन् । भ्रातॄणामितिशेषः । अयमर्थः । वनंगच्छन्तंरामंदृष्ट्वा कौसल्या ननिवारितवतीतिकृत्वा मातरोनिष्प्रयोजनाइति सुता जननीरत्यजन् । रामोपिमातरंत्यक्त्वावनं गतइतिकृत्वा पुत्रेणनार्थ इति मातरस्सुतानत्यजन् । भर्तारः पत्युपद्रवकारिणींकैकेयीमवेक्ष्य स्वभार्याअत्यजन् । भार्याअपि कौसल्यामुपेक्ष्य तत्पुत्रंवनंगमयन्तंराजानमवेक्ष्य स्खभर्तृनत्यजन् । भ्रातरोपि भरतंरामराज्यापहार हेतुंमत्वा भ्रातॄनत्यजन् । एवं कनीयांसोपि ज्येष्ठानत्यजन्निति । ततस्सर्वेसर्वेपरित्यज्य रामएवसर्वेषांनोबन्धुः किमन्यैरिति तमेवान्वचिन्तयन् अचिन्तयन् ॥१९॥ स० शयनं अधश्शयनं नजहुः नव्यक्तवन्तः ॥ २० ॥ इत्येकचत्वारिंशस्सर्गः ॥ ४१ ॥ [ पा० ] १ च. ट. ठ. चुकोप. ङ. झ. चुक्रोश. २ च, लोके. ३ घ. चेतनाः ४ ङ. च. छ. झ. ट. नैवभेजिरे. ५ क ग. घ. भारपीडिता. ङ. च. झ. ट. शोकदीपिता. सर्गः ४२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७९ यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् ॥ तावद्व्यवर्धतेवाऽस्य धरण्यां पुत्रदर्शने ॥ २ ॥ न पश्यति रजोप्यस्य यदा रामस्य भूमिपः ॥ तदाऽऽर्तश्च विषण्णश्च पपात धरणीतले ॥ ३ ॥ तस्य दक्षिणमन्वागात्कौसल्या बाहुमङ्गना || वामं चास्यान्वगात्पार्श्व कैकेयी भरतप्रिया ॥ ४ ॥ तां नयेन च संपन्नो धर्मेण विनयेन च ॥ उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ॥ ५ ॥ कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी ॥ न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ॥ ६ ॥ ये च त्वामनुजीवन्ति नाहं तेषां न ते मम || केवलार्थपरां हि त्वां त्यक्तधर्मा त्यजाम्यहम् ॥ ७ ॥ अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् || अनुजानामि तत्सर्वमसिँल्लोके परत्र च ॥ ८ ॥ भरतप्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् ॥ यन्मे से दद्यात्प्रीत्यर्थं मां मा तदत्तमागमत् ॥ ९ ॥ अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम् ॥ न्यवर्तत तदा देवी कौसल्या शोककर्शिता ॥ १० ॥ हत्वेव ब्राह्मणं कामात्स्पृष्ट्वाऽग्निमिव पाणिना || अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसम् ॥ ११ ॥ निवृत्त्यैव निवृत्त्यैव सीदतो रथवर्त्मसु ॥ राज्ञो नाति बभौ रूपं ग्रस्तस्यांशुमतो यथा ॥ १२ ॥ वान् ॥ १ ॥ पश्यति रजोद्वारेणेतिशेषः । पुत्रदर्शने | लंत्वयिसंबन्धाभावः त्वत्संबन्धिष्वपिममसंबन्धोना- पुत्रदर्शननिमित्तं | धरण्यांरजोव्यवर्धत मन्निमित्तके- स्तीत्याह – येचेति । नाहंतेषामिति प्रभुरितिशेषः । नपुत्रदर्शनेनराजाकंचित्कालमाप्यायितोभवेदितिमत्वे- नतेमम शेषभूताइत्यर्थः ॥ ७ ॥ अग्निसाक्षिकमूढा वरजोव्यवर्धतेत्यर्थः । अथवा अस्यदेहोव्यवर्धत पुत्र- कथंनभार्यास्यामित्यत्राह- अगृह्णामिति । पर्यणयं प्र- दर्शनायोत्थायस्थितइत्यर्थः ।। २ ॥ आर्तः पीडितश- दक्षिणमनयं । अनुजानामि परित्यजामीत्यर्थः। इह रीरः । विषण्णः दुःखितः ||३|| बाहुमन्वागत् उद्ध- लोकेपरत्रच ऐहिकमामुष्मिकंचसर्वं त्वत्संबन्धेनाग- रणार्थमितिभावः । भरतप्रिया प्रियभरता । पार्श्वमि- त्यनेन कौसल्यावद्वाहुंनालम्बितवतीतिगम्यते ॥ ४ ॥ तं त्यजेयमित्यर्थः ॥ ८ ॥ प्रतीतः प्रमुदितइत्यर्थः । नयेन नीत्या । विनयेन सदाचारेण ॥ ५ ॥ नभार्या पित्रथैयदुदकादिकंदद्यात् तद्दत्तं मांमागमत् नोपति- नचबान्धवी त्वमितिशेषः । नचबान्धवी पत्नीत्वसंब- ष्ठेदित्यर्थः ॥ ९ ॥ न्यवर्तत तेनसहेतिशेषः न्धोपिनास्तीत्यर्थः । अण्णन्तत्वान्ङीप् ॥ ॥ नकेव- | तापसं तापसवेषधारिणं ॥ ११ ॥ प्रस्तस्य राहुप्रस्त- १०॥ ती ० दक्षिणबाहुउद्धृत्य गृहीत्वा कौसल्याअन्वगात् ॥ ४ ॥ स० केवलार्थपरां केवलखार्थपरां । यद्वा केवलोरामः जडदेहा- मिश्रितत्वात् । तस्यार्थोनिवृत्तिः तत्परां ॥ ७ ॥ ती० इहलोकेतत्सर्वमनुजानामित्यजामि । इतःपरंत्वयासहक्रीडादिव्यवहारंत्यजामी त्यर्थः । परलोकेयजामीति इतः परंपरलोकार्थमग्निहोत्रादिकर्मत्यजामीत्यर्थः ॥ ८ ॥ ति० ननुममत्यागेपिमत्पुत्रादेः कथं त्यागः “येचत्वामनुजीवंति" इत्यादिनो तस्तत्राह — भरतइति । यदित्वयाप्रापितराज्यं प्राप्य भरतः प्रतीतःतुष्टस्स्यात् तर्हि मेमरणानं- तरं सभरतः पित्रर्थं पितृत्वप्रयुक्तश्राद्धार्थयद्दद्यात् तत् तद्दत्तं मां मागमत् माप्राप्नोत्वित्यर्थः । अन्यथातुतंनत्यजामीत्यर्थः । कतक० अनुजानामीत्यादिसार्ध श्लोक एकंवाक्यं । तत्पूर्वार्धेत्यजामीत्यस्यानुकर्षः । तत्तृतीयार्धे 'यन्मेसदद्यात्पित्रर्थेमामतद्दत्तमा- गमत्' इतिपाठः । सदद्यादितिचावर्तते । भरतस्त्वयाप्रापितराज्यंप्राप्य प्रतीतः विवेकवान्सन्यत्प्राप्तंराज्यं तत्सपित्रर्थं पितुर्म- मप्रीतिसंपादनाययदिदद्यात् त्यजेत्' मांच अतद्दत्तं नकृतंतस्मैदत्तंदानंराज्यस्ययेनतादृशंमां प्रीत्या पूर्ववदागमत्प्राप्नुयाच्चेत् तदा यत्समेदद्यात् अस्मिँल्लोकेविहारशय्याभोजनादि परत्रचपरलोकेपिण्डदानादि तत्सर्वमनुजानामि अंगीकरोमि अन्यथा तंत्यजाभ्ये- वेत्यर्थः । स० प्रतीतः अहमितिशेषः । अहंयदिप्रतीतः मृतस्स्यां तदाभरतः प्रतीतः हृष्टः सादरोवा । एतदव्ययं राज्यंप्राप्यपित्रर्थं यद्दद्यात् तन्मा मां मागतं प्राप्नोतु । "प्रतीतःसाद रेहष्टे" इति “वाच्यवत्स्यात्प्रतीतंप्रोक्षितेपिच" इतिचविश्वः ॥९॥ स० न्यव [ पा० ] १ क. तावद्विवर्धतेपांसुः २ च. छ. मुद्धृत्य. ज. मन्वायात्. ३ ङ. छ. ट. परं. ४ झ. ट. ट. सासुमध्यमा. ५ ङ. च. छ. झ. ट. ठ. मामकाज्ञानिमास्त्राक्षीः पापनिश्चये ६ यन्मेसदद्यादित्यर्धानन्तरं पगच्छतु" इत्यर्धमधिकंश्यते घ. पुस्तके. ७ ग. च–झ. ठ. सदद्यात्पित्रर्थ. घ. दद्यात्सपित्रर्थ. ८ ङ-झ. ट. समु त्थाप्य ९ ङ. झ ट राघवं. "राज्यस्थोभरतोयन्मांतन्मांनाभ्यु१८०. श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन् || नगरान्तमनुप्राप्तं बुद्धा पुत्रमथाब्रवीत् ॥ १३ ॥ वाहनानां च मुख्यानां वहतां तं ममात्मजम् ॥ पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ||१४|| यः सुखेषूपधानेषु शेते चन्दनरूषितः ॥ वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥ १५ ॥ स नूनं कचिदेवाद्य वृक्षमूलमुपाश्रितः ॥ काष्ठं वा यदि वाऽश्मानमुपधाय शयिष्यते ॥ १६ ॥ उत्थास्यति च मेदिन्याः कृपणः पांसुकुण्ठितः ॥ विनिश्वसन्प्रस्रवणात्करणूनामिवर्षभः ॥ १७ ॥ द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः || राममुत्थाय गच्छन्तं लोकनाथमनाथवत् ॥ १८ ॥ सा नूनं जनकस्येष्टा सुता सुखसदोचिता ॥ कण्टकामणाक्रान्ता वनमद्य गमिष्यति ॥ १९ ॥ अनभिज्ञा वनानां सा नूनं भयमुपैष्यति ॥ श्वापदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम् ॥ २० ॥ सकामा भव कैकेयि विधवा राज्यमावस || न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ॥ २१ ॥ इत्येवं विलपत्राजा जनौघेनाभिसंवृतः ॥ अपस्नात इवारिष्टं प्रविवेश पुँरोत्तमम् ॥ २२ ॥ शून्यचत्वरवेश्मान्तां संवृतापर्णोदेवताम् || क्लान्तदुर्बलदुःखार्ती नात्याकीर्णमहापथाम् ॥ २३ ॥ तामवेक्ष्य पुरीं सर्वा राममेवानुचिन्तयन् || विलपन्प्राविशद्वाजा गृहं सूर्य इवाम्बुदम् ॥ २४ ॥ " अरिष्टे "" स्य ।। १२–१४ ॥ वीज्यमान: चामरव्यजनादिभि- | त्तिंशङ्कमानस्तद्वारारामविपत्तिंतन्मुखेनस्वस्थापिविना- रितिशेषः । स्त्रीभिः परिचारिकाभिः ॥ १५ - १६ ॥ शंशङ्कितवान् । अतएवसीताद्वारा रामविपत्तिशङ्कया प्रस्रवणात् निर्झरात् । तत्समीपादित्यर्थ: । “उत्स:प्रस्रव - सकामाभवकैकेयीत्युक्तवान् । स्वविनाशाभिप्रायेण णंवारिप्रवाहोनिर्झरोझरः” इत्यमरः ||१७|| अनाथवत् विधवाराज्यमावसेत्युपदर्शितवांश्च । तेनापस्नातइवे- गच्छन्तमित्यन्वयः।।१८।। सुखसदोचिता सुखस्यसदो- त्युक्तिः राजबुद्ध्यनुसारादुचितैव ॥ २२ ॥ शून्यच- चिता। कण्टकेष्वाक्रमणं पदविक्षेपः ॥१९॥ श्वापदान- त्वरवेश्मान्तां निर्जनचतुष्पथगृहद्वारां । संवृतापणदे- र्दितं श्वापदाः व्याघ्रादिहिंस्रपशवः तेषां आनर्दितं शब्दं वतां पिहितापणदेवतागृहद्वारां । क्वान्तदुर्बलदुःखार्ती ।। २०-२१ ।। अपस्त्रातः मृतस्त्रातः । " अपस्नातो चिन्तातिरेकेणकान्ता रामविरहेणनिःसत्वाः दुःखार्ता - मृतस्त्रातः इत्यमरः । अरिष्टं अशुभं । तुशुभाशुभे ” इत्यमरः । ननु राममनुगम्यपुनःपुरप्र- श्च जनाः यस्यां तथा । अनेनसंचारक्षमाः सर्वेरामम- वेशसमये अपस्नातोरिष्टमितिकथमश्लीलमुक्तं । सत्यं नुगताइतिद्योत्यते । नात्याकीर्णमहापथां क्वचित्क्वचिद्दृ- दशरथोहितदानीं नूनंभयमुपैष्यतीत्यादिनासीताविप - श्यमानजनयुक्तमहापथामित्यर्थ: । अवान्तरमार्गा- र्तत अन्तर्णीतण्यर्थः ॥ १० ॥ ति० आत्मानंनगरान्तं नगरसमीपंप्राप्तंबुद्धा पुत्रंचाप्राप्तंबुद्धा अब्रवीदितितकः । यद्वा पुत्रनगरान्तं नगरबायंदेशंप्राप्तंमवेत्यर्थः । स० बुद्धा तथाज्ञात्वा । तचिन्तनैकनिरतत्वात्तथा भ्रमोजातइतिभावः ॥ १३ ॥ स० राममागतंबुद्धानदृश्यतइत्युक्त्या तद्विरहहेतुकोमोहइतिध्वन्यते ॥ १४ ॥ ती० अरिष्टंसूतिकागृहं तद्वत्कश्मलं | शि० उपसंहरन्नाह - इतीति । तपस्नातः अपगतंत्रातं स्नान॑यस्य अकृतस्नानइत्यर्थः । किंच अपस्नातं अपस्नाः स्नानाभाव इत्यर्थः । भावेक्विप् । आंअततिप्राप्नोतीत्यपस्नानः | पचाद्यच् | किंच पानं पः | पानार्थकपाधातोर्घजर्थेकः । जलपानादिरित्यर्थः । तस्याभावोऽपः । अपेस्नातो निरतः अपस्नातः । स्त्राधातोर्निरतार्थत्वंतु मन्त्रस्नातइत्यादौप्रसिद्धम् । तथाचाकृतभोजनादिरित्यर्थ - स्संपन्नः । किंच पानंपः । रक्षणार्थकपाधातोः कः । तस्याभावःअपः तत्रस्नातोनिरतः अपस्नातः । इतःप्रभृतिपृथिवीराज्यंनकरिष्या- भीतिप्रतिज्ञातवानितिभाषः । किंच नपीयेतेइत्यपौ अश्रुप्रस्खेदौ ताभ्यांस्त्रातः प्रस्खेदानुक्लिन्नशरीरकइत्यर्थः । राजा अरिष्टं रामवियोगिनामतिहिंसकमिव पुरोत्तममयोध्यांप्रविवेश । “अपस्नातोमृतस्त्रातः" इतिकोशघटकीभूतापस्नातशब्दस्तु अपोपसर्ग- पूर्वकस्नातप्रकृतिकनिष्ठान्तइति नात्रतद्विषयता । एतेन अपस्नातोमृतस्नातइतिभट्टभूषणायुक्तिश्चिन्त्या । अमाङ्गलिकत्वेनतस्ये- हासंभवात् ॥ २२ ॥ ती० शून्याः संमार्जनरहिताः चत्वरंचतुष्पथवेश्मनामन्ताःमध्यप्रदेशाश्चयस्यांतां । ति० संवृतापणवेदिकां [ पा० ] १ च. झ. सदुःखार्तः. क. छ. सुदुःखार्तः २ ङ. छ. ज. झ. ठ. सुखेनोपधानेषु. ३ च. महाबाहुः ४ च. नरोत्तमः, ५ क. ग – झ. ठ. क्रमणक्लान्ता ६ ङ. छ. झ. ठ. गृहोत्समं. ७ ङ. छ. झ. ठ. वेदिकां. सर्गः ४२ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । महाहदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् || रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ २५ ॥ अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः ॥ उवाच मृदु मन्दार्थं वचनं दीनमस्वरम् ॥ २६ ॥ कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम् ॥ न ह्यन्यत्र ममावासो हृदयस्य भविष्यति ॥ २७ ॥ इति ब्रुवन्तं राजानमनयन्द्वारदर्शिनः || कौसल्याया गृहं तत्र न्यवेश्यत विनीतवत् ॥ २८ ॥ ततस्तस्य प्रविष्टस्य कौसल्याया निवेशनम् || अधिरुह्यापि शयनं बभूव लुलितं मनः ॥ २९ ॥ पुत्रद्वयविहीनं च षयाऽपि विवर्जितम् || अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम् ॥ ३० ॥ तच दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् || उच्चैः स्वरेण चुक्रोश हाराघव जहासि माम् ॥ ३१ ॥ सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः ॥ परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ||३२|| अथ राज्यां प्रेपन्नायां कालराज्यामिवात्मनः ॥ अर्धरात्रे दशरथः कौसल्यामिदमब्रवीत् ॥ ३३ ॥ रांमं मेऽनुगता दृष्टिरद्यापि न निवर्तते ॥ न त्वा पश्यामि कौसल्ये साधुमां पाणिना स्पृश ||३४|| स्तुकेवलंनिर्जनाइतिभावः ॥ २३ – २४ ॥ कीदृशं | राममनुगतादृष्टि : समुद्रगृहीतंपुनः किंनिवर्तते । मे प्राविशदित्यपेक्षायामाह-~- महादमिति । अक्ष्योभ्यं दृष्टिः षष्टिवर्षसहस्रंकृतोपवासादिकं निवर्तते अद्यापि सोरगतया । प्राविशदित्यनुषङ्गः ॥२५ || गद्गदःशब्दो ननिवर्तते तद्दर्शनाभावेपितन्मातृत्वदर्शनकर्तुमुचिते यस्यसतथोक्तः। मृदु उपांशु । मन्दार्थ अल्पार्थे । शब्द - कालेपिननिवर्तते । नत्वापश्यामिकौसल्ये रामदर्शनं प्रपञ्चवदित्यर्थः । अस्वरं कण्ठस्वररहितं ||२६|| नयन्तु विनाकैकेयीमुखदर्शनपापनिवृत्तयेत्वन्मुखंद्रष्टुमुत्सुको द्वारदर्शिनइतिशेषः । अन्यत्र तद्व्यतिरिक्तस्त्रीगृहे ||२७|| स्मि तदपिनलब्धं । साधुमांपाणिनास्पृश नित्यानु- द्वारदर्शिनः मार्गप्रदर्शका: द्वारपालका: । न्यवेश्यत मेयानीन्द्रियाणिकार्यकल्प्यानि | रूपग्रहणाभावाच्चक्षु- निवेशितः । विनीतवत् विनीताई ॥ २८ ॥ रिन्द्रियंगतमित्यवगतं । त्वगिन्द्रियमस्तिनवेतिसंप्रति लुलितं कलुषितमितियावत् ||२९|| नष्टचन्द्रं उपलक्ष- जानीहि साधु कैकेय्याकृतसंकेतोरामंनिर्यापितवान् णमेतत् । चन्द्रनक्षत्रताराहीनमित्यर्थः ||३० – ३१|| अद्यकिंचिद॒द्भिनयंकरोतीतिनमन्येथाः अयमज्ञानादे- तंकालं तस्मिन्काले तावत्कालमितिवा ॥ ३२ ॥ का- वंकृतवानितिसमनस्कतयास्पृश | यद्वा मांपाणिनास्पृ- लरात्र्यां संहारराज्यां | प्रपन्नायां प्राप्तायां ॥ ३३॥ | श राममातृत्वात्तवपाणिस्पर्शनं रामस्पर्शन मितिभावः संवृताआवृताःपण्यस्थापनवेदिकाःयस्यांतां ॥ २३ ॥ ती० सुपर्णेनहृतोरगामिति रिपूणांनिर्भयप्रवेशमात्रेदृष्टान्तः ॥ २५ ॥ ती० मृदु मन्दोच्चरितं । मन्दार्थ अबुद्धार्थ । स० अखरं श्राव्यखररहितं ॥ २६ ॥ ति० तत्र गृहे । तैर्विनीतवत्पर्यन्य- वेश्यत । राजेतिशेषः । यद्वा तन्निवेशनोत्तरं राजाविनीतवदधोमुखआसेतिशेषः ॥ २८ ॥ ती० हेकौसल्ये त्वांनपश्यामि अतस्त्वंमांपाणिना साधुसम्यक्स्पृश | कुतः मेदृष्टिरद्यापिननिवर्तते । तत्कुतः राममनुगता । " रमन्तेयोगिनोऽनन्तेसत्यानन्दे चिदात्मनि । इतिरामपदेनासौपरंब्रह्माभिधीयते” इतिश्रुतेः । अतोऽद्यापिन निवर्ततइतिसंबन्धः । अयंभावः । चक्षुषोरामैकप्रवण- त्वभाग्यलाभवत्सर्वेन्द्रियाणांतादृग्भाग्यंयदिलभ्येत तदानीं मदन्योधन्योनकोपीति मनसिनिधाय सर्वेन्द्रियाणांतत्प्रार्थयन्नादौताव- त्वचस्तदस्तिनास्तिवेतिनिश्चेतुं मांस्पृशेति कौसल्यांनियोजयतीति । शि० हेकौसल्ये त्वामहंनपश्यामि नद्रष्टुमिच्छामि । अतोमां पाणिना अस्पृश स्पर्शमाकुरु | दर्शनेच्छाऽभावेहेतुः अनुगता प्राप्ता । अइतिनिषेधार्थकमव्ययंप्रश्लिष्यते । स० त्वांनपश्यामि । तत्र हेतुमाह - राममिति । ननिवर्ततेअतोनपदार्थान्तरंदृश्यते । तनि० पञ्चेन्द्रियाणांप्रत्येकमनन्यार्हशेषत्वमुच्यते- राममिति । रामं गुणसागरं । ननिवर्तते समुद्रगृहीतंपुनरायातिकिम् | “समुद्रइवगांभीर्ये" "गुणानामाकरो महान्” इतिसमुद्र- स्थानत्वमुक्तं । यद्वा राममेऽनुगतादृष्टिः रामरमयतांवर मितिचेतनाचेतन विभागानादरेण रमयितृत्वगुणस्तखलु | सर्वत्रचक्षुः- खरूपग्राहकं अत्रतुरामेरूपंचक्षुहकं । अनुगतपदार्थदर्शन समर्थचक्षुरधुना संचारक्षभंजातं । “कामरूप्यनुसंचरन्" इत्या- १८१ [ पा० ] १ च. झ. न्वसुधाधिपः २ घ ङ. निवेशने. ३ क. च. विहीनंतत् ४ ख. ग. ङ – झ. ठ. सुषयाच. ५ ङ. च. छ. झ. उ. प्राक्रोशद्धा. ६ क. हाहारामजहासि. ङ. च. झ. हारामविजहासि. ७ ङ. झ. नौ ८ क. सुखिनःसततं. स. सुखिताः सततं. ९ ग. ज. प्रवृत्तायां. १० रामंमेऽनुगतेतिश्लोकेपूर्वोत्तरार्धयोः पौर्वा पर्ये क-झ. उ. पुस्तकेषुदृश्यते . ११ ख. डझ. त्वां. १२ क ख ङ. झ. मा. श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम् || उपोपविश्याधिकमार्तरूपा विनिंश्वसन्ती विललाप कृच्छ्रम् ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥ त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ १८२ रात्रौकौसल्ययादशरथसमीपेरामादीन्प्रत्यनुशोचनम् ॥ १ ॥ ततः समीक्ष्य शयने सनं शोकेन पार्थिवम् || कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम् ॥ १ ॥ राघवे नरशार्दूले विषमुवा विजिताम् || विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥ २ ॥ विवास्य रामं सुभगा लब्धकामा समाहिता ॥ त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥ ३ ॥ ||३४|| उपोपविश्य शयनसमीपेउपविश्येत्यर्थः ॥ ३५॥ ॥ १ ॥ विजिह्नतांविषं कौटिल्य रूपंविषं । राघवे इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पी- सर्गः ॥ ४२ ॥ ताम्बराख्याने अयोध्याकाण्डव्याख्याने द्विचत्वारिंशः- उप्त्वा निक्षिप्य । निर्मुक्त्वा मुक्तकञ्चुकी। “निर्मुक्तोमु- क्तक चुकः" इत्यमरः । अनेनक्रौर्यातिशयउक्तः || २- युक्तचेतनकृत्यमचेतंनकरोति । देशविशेषेपरमपदे क्रियमाणमनुसंचरणं संसारचक्रेरामंप्रतिक्रियते । यद्वा दृष्टिः राममनुगता “चक्षुर्देवानामुतमर्त्याना” इतिदेवमनुष्यादिदृष्टिभूतोरामः पुरतोगच्छति अहंतिष्ठामिवेत्यनुगता | दृष्टिः दृशिप्रेक्षणेइतिनिष्पन्ना । सारासारविवेकशालिनी विशेषग्रहणशक्ताराममनुगता । ममहितकारिणी स्वहितंनकरोतिकिं । अस्वतन्त्रा मेदृष्टिः कथमेवंस्वातन्त्र्यं • कृतवती । शेष्यतिशयाधानखलूचितंशेषवस्तुनः । यद्वा मेदृष्टीराममनुगता ममचिरपरिचिता मांविहाय राममनुगतेत्यभिसारि- कासमाधिः । यद्वा मेदृष्टि: कैकेयी मन्थरादिदृष्टिश्चेदेवनकरोत्येव “नन्दामिपश्यन्नपिदर्शनेन" इत्येवंचिरपरिचयंसंपादितवानहं खलु । यद्वा मेदृष्टिः सर्वत्र विषयेषु चपलस्यमेदृष्टिः कथंचापलंनगच्छति । विहायगतामपिमेदृष्टिरित्यहमनुरक्तिंकरोमि मातरंवि- हायपतिमनुसृतायांकन्यायांममेयमित्यभिमानवत् । ममेन्द्रियंचेन्मामनुसृत्यतिष्ठेत् कथमन्थमनुसरेत् । स्वविषयानुसरणंनदोषइति- चेत्तत्राह| अद्यापिननिवर्तते अतिक्रान्तेपिराघवे इति खगोचरातिकमेपिननिवर्तते । कैकेयीमुखनिरीक्षणव्रीडयाकिम् । यद्वा "नचपुनर ते" इत्युक्तापुनरावृत्तिंप्राप्ताकिं । अनिवर्तनेयुक्तिमाह - नत्वापश्यामीति | पुनरागताचेत्तवदर्शनं ममक- थंनस्यात् । त्वांनपश्यामि स्वरेणपुरोऽवस्थितांनिर्दिशामि । “नचक्षुषापश्यति" इतिश्रुत्या तन्मुखदर्शनालाभेपि तन्मातुस्तवमुखं वापश्यमीत्यभिलषित तच्चनलब्धं | राममनुगतादृष्टिः नत्वांपश्यामि रामेनिमग्नादृष्टिरन्यंस्पृशतिकिं । चक्षुरिन्द्रियनाशेपि वागि- न्द्रियेणप्राणिमीत्याशयेनाह – कौसल्येति । “एषमेजीवितस्यान्तोरामोयद्यभिषिच्यते” इतिव्यतिरेककाष्ठाभूतायाःकैकेय्याः “किंपुनःप्रोषितेतातध्रुवंमरणमेवमे" इत्यन्वयकाष्ठाभूताखलुत्वं । कौसल्ये "कौसल्यालोकभर्तारंसुषुवेयंमनस्विनी" इतिचिरका- लप्रार्थनयालोकरक्षणार्थसंपादनंकृतं तदिदानींतवदुःखायजातंखलु । यद्वा कौसल्येत्वांनपश्यामि अनर्थकर कैकेयींपश्यञ्चक्षुस्तद्दुः- खनिवारणायत्वांनपश्यतिकिं । रामविश्लेषासहनेनसीदन्त्याः दशरथविश्लेषोपिभविष्यतिवेतिभीत्यानिकटमागतामाह --साध्वि ति । ममकृत्स्नक्लेशनिवारणाय पाणिनामांसंमृज्याश्वासय | तवादर्शनेनचक्षुरिन्द्रियंगतमितिनिश्चिनोमि । तववाक्यश्रवणेनश्रोत्रे न्द्रियंतिष्ठतीतिजानामि | कौसल्येइत्युक्त्या वागिन्द्रियमपितिष्ठतीतिनिश्चिनोमि । गन्धग्रहणाभावेन राममूर्खोपाघ्राणायघ्राणेन्द्रियं गतमितिनिश्चिनोमि । महाविषयलाभेन तदितरविषयस्यातितुच्छत्वात्स्पर्शेन्द्रियं गतंवातिष्ठतिवेतिनिश्चेतव्यं । चोरस्यगृहंप्रविश्य कानिचिद्वस्तू निगृहीत्वा गमनानन्तरं गृहपतिरंधकारे किंकिंगतमितितत्तद्वस्तुस्पृशन्पत्यादीन्पृच्छति तत्समाधिरत्रयोत्यते । साधुस्पृश प्रकृतिसंबन्धकृतंकाळुष्यमिदंस्थिरंनभवति । अतःअजुगुप्सनेनस्पृश | पाणिनास्पृश अग्निसाक्षिकंप्रीतिपूर्वकंयथास्ट- तथास्पृश | रामसंस्पर्शान्वयव्यतिरेकाधीनान्वयव्यतिरेकजीवनंमां तत्प्रतिनिधितयातन्मातात्वंस्पृश | भगवत्स्पर्शालाभेतत्संब न्धिस्पर्शेनापिजीवितुंशक्यं “ वा हिवातयतः कान्ता" इतिवत् | जन्मान्तरसुकृतवशेन श्रीरामे अतीव परत्वज्ञानमस्तुवा दशरथस्य कौसल्यायाश्च । कथमुभयोरामपरत्वानुसन्धानपूर्वकसंभाषणमित्युक्तौ ऋषिरेवदशरथा दिवचनरीत्या पुनः पुनः परत्वानुसंधानंकरोती- तिसंप्रदायः ॥ ३४ ॥ इतिद्विचत्वारिंशस्सर्गः ॥ ४२ ॥ ति० सन्न॑खिन्नं । स० सन्नंशीर्णावयवं ॥ १ ॥ ति० अहिजिमगा संर्पवत्कुटिलगतिः कुटिलचरित्रा ॥ २ ॥ [ पा० ] १ ङ. छ. झ. विनिश्वसन्तं. २ च. झ. ट. विषंमुक्त्वाहिजिह्मगा. ठ. विषमुक्त्वाहिजिहतां. क. विषंमुक्त्वातु. च. ञ. विषंक्षित्वाहि. ३ ग. ज. भूयोमां. ४ ग. वेश्मसु. S सर्गः ४३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अथ स नगरे रामचरन्भैक्षं गृहे वसेत् ॥ कामकारो वरं दातुमपि दासं ममात्मजम् ॥ ४ ॥ पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः ॥ वैदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना ॥ ५ ॥ गजराजगतिर्वीरो महाबाहुर्धनुर्धरः ॥ वनमाविशते नूनं सभार्यः सहलक्ष्मणः ॥ ६ ॥ वने त्वदृष्टदुःखानां कैकेय्यानुमते त्वया ॥ त्यक्तानां वनवासाय कान्ववस्था भविष्यति ॥ ७ ॥ ते रत्नहीनास्तरुणाः फलकाले विवासिताः ॥ कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः ॥ ८ ॥ अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः ॥ सभा यत्सह भ्रात्रा पश्येयमिह राघवम् ॥ ९ ॥ सुवेवोपस्थितौ वीरौ कंदाऽयोध्यां गमिष्यतः ॥ यशखिनी हृष्टजना सूच्छ्रितध्वजमालिनी ||१०|| कदा प्रेक्ष्य नरव्याघ्रावरण्यात्पुनरागतौ ॥ नैन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि ॥ ११ ॥ कदाऽयोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति ॥ पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥ १२ ॥ कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ ॥ लाजैरव किरिष्यन्ति प्रविशन्तावरिन्दमौ ॥ १३ ॥ प्रविशन्तौ कदाऽयोध्यां द्रक्ष्यामि शुभकुण्डलौ | उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ ॥ १४ ॥ कदा सुमनसः कन्या द्विजातीनां फलानि च ॥ मैदिशन्त्यः पुरीं हृष्टाः कॅरिष्यन्ति प्रदक्षिणम् ॥१५॥ कदा परिणतो बुद्ध्या वयसा चामरप्रभः ॥ अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव लॉलयन् ॥ १६ ॥ १८३ ३||अथापि भरतेराज्यदानस्यावश्यकत्वेपि । रामोनग - | इत्यमरः । प्रवरशय्यासनादिहीनाइत्यर्थः । तरुणीच रेभैक्षंचरन्सन्गृहेवसेत् वनेविवासनंकिमर्थ | राज्याभा- तरुणौचतरुणाः । “ पुमान्स्त्रिया " इत्येकशेषः । वेपिममात्मजं भरतस्यदासंदातुं कामकार: इच्छा । फलकाले फलभोगकाले || ८ || सकालः वनात्प्रत्या- वरं वनवासाच्छ्रेष्ठतमः ॥ ४ ॥ राम॑स्वस्थानात् यथे- गमनकालः | अपिः संभावनायां । इदानीं अद्यदिने । ष्टतः खेच्छया अमर्यादया पातयित्वात्वया रामायप्रदे- स्यात् स्यात्किमित्यर्थः । शोकक्षयः शोकक्षयकरः । योराज्यभागःकैकेय्याःप्रदिष्टः । कथमिव आहिताग्नि- यत् यस्मिन्काले ॥९॥ उपस्थितौ नगरसमीपमागतौ नापर्वणिदेवेभ्योदेयः हविर्भाग: पुरोडाशैकदेशः । पुरी पौरजनः ॥ १०- १३ || उग्रायुधनिशिौ । रक्षसामिव सर्वथानुचितंत्वयाकृतमितिभावः ॥५-६॥ आयुधशब्देनात्रधनुरुच्यते । निशिः खङ्गः । “खड्ङ्गे वनेअदृष्टदुःखानांअदृष्टवनदुःखानामित्यर्थः । कैके- तुनिस्त्रिंशः” इत्यमरः ||१४|| द्विजातीनां ब्राह्मणानां । य्यानुमते । कैकेय्याअनुमते । स्थितेनेतिशेषः । सवर्ण- कन्या: सुमनसः पुष्पाणिफलानिच । प्रदिशन्त्यःसत्यः दीर्घआर्षः । त्यक्तानां सीतारामलक्ष्मणानाम् ॥ ७ ॥ पुरींकदाप्रदक्षिणंकरिष्यन्ति । अयमौत्तराणांमङ्गला- रत्नहीना: श्रेष्ठवस्तुहीनाः । “ रत्न॑स्वजातिश्रेष्ठेपि " चारः ।।१५।। बुद्ध्यापरिणतः ज्ञानवृद्धइत्यर्थः । वयसा स० भिक्षाणां समूहोभैक्षं । भिक्षादिभ्योऽण् । चरन् अटन्यदिगृहेवसेत्तर्हिवरंउत्तमं । ममात्मजमपिदासंदातुं ममकामकारः अपेक्षिताचरणं । दासस्सन्नपियदिपुरेवसेद्रामस्तर्हितदेवममेष्टं। तद्वियोगशोकाभावादितिभावः । ति० एवंच एवंवरयाचनममातित्रा- सनार्थमेवेतिव्यङ्ग्यं ॥ ४ ॥ ती० यद्वा पातयित्वेति । कैकेय्याकर्ध्या रामःस्वस्थानातूराज्यातूपातयित्वाभ्रंशयित्वा रक्षसांभागस्सन् यथेष्टतः यथेच्छं प्रदिष्टः विनियुक्तः । प्रविद्धइतिपाठेक्षिप्त इत्यर्थः । अत्रदृष्टान्तमाह - पर्वणीति । पर्वणि दर्शपूर्णमासरूपपर्वणि । आहिताग्निना नीहिगततुषजालमितिशेषः । रक्षसांभागइवेति । पर्वण्याहिताग्निनाव्रीहिगततुषजालंयथारक्षोभागत्वेनप्रदिष्टं तथा कैकेय्यापि रामोराक्षसभागत्वेनविनियुक्तइतिभावः । अतएव दर्शपूर्णमासानुक्रमणिकायां रक्षोभ्यस्स्वाहा रक्षोभ्यइदंनममेत्युद्देश्य- त्यागः ॥ ५ ॥ ती० कन्याद्विजातीनां कन्याश्चद्विजातयश्चेतिद्वन्द्वः । अत्रकन्यानांसुमनसःपुष्पाणि द्विजातीनांफलानीतिविवेकः । प्रदिशन्तः प्रगृह्णन्तः हृष्टाभूला रामादयः पुरींप्रदक्षिणं करिष्यन्ति । पौरजनोत्सवायेतिशेषः ॥ १५ ॥ ति० सुवर्षइवकालिकः [ पा० ] १ ङ. झ–ठ. अथास्मिन्नगरे २ ख. राज्यात्. ३ च. छ. झ – ठ. प्रविद्धो. ४ ङ. च. छ. झ–ठ. नागराज. ५ च. छ. झ. ल. ठ. कैकेय्यनुमते ६ छ. झ ट ठ कान्यावस्था ७ ख भविष्यते. ८ ङ. छ. झ. ठ. सहभार्येसहभ्रात्रा. ख. भार्ययासहितंभ्रात्रा. ९ क – ट. श्रुवैष. १०क - ट. कदाऽयोध्या भविष्यति ११ ङ. छ. झ ट ठ भविष्यति १२ ङ. च. झ. ज. ट. प्रदिशन्तः १३ घ. करिष्यन्त्यः १४ ङ. च. छ. ञ ट धर्मात्मात्रिवर्षः . क. झ. धर्मात्मासुवर्षः १५ ख लालितः, क. च. ज. ज. मांललन्. १८४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ निस्संशयं मया मन्ये पुरा वीर कदर्यया ॥ पातुकामेषु वत्सेषु मातृणां शातिताः स्तनाः ॥ १७ ॥ साहं गौरिव सिंहेन विवत्सा वत्सला कृता || कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात् ॥ १८ ॥ न हि ताबद्गुणैर्जुष्ट सर्वशास्त्रविशारदम् || एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे ॥ १९ ॥ न हि मे जीविते किंचित्सामर्थ्यमिह कैल्प्यते || अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम् ||२०|| अयं हि मां दीपॆयते समुत्थितस्तनूजशोकप्रभवो हुताशनः ॥ महीमिमां रश्मिभिरुद्धतप्रभो यथा निदाघे भगवान्दिवाकरः ॥ २१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ सुमित्रयाश्रीराममहिमप्रतिपादन पूर्वकंस माश्वासनेन कौसल्यायाः शोकापनोदनम् ॥ १ ॥ विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् ॥ इदं धर्म्ये स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ॥ १॥ तवार्ये सद्गुणैर्युक्तः स पुत्रः पुरुषोत्तमः ॥ किं ते विलपितेनैवं कृपणं रुदितेन वा ॥ २ ॥ इदं वक्ष्यमाणं ॥ १ ॥ सत्पुरुषाचरितं धर्ममाचर- चामरप्रभः पञ्चविंशतिवर्षइत्यर्थः । अमराहिसदाप - | कल्प्यते दैवेनेतिशेष: । कल्पतइतिपाठे विद्यतइत्यर्थः भ्वविंशतिवर्षाः । लालयन् लालनांजनयन् ॥ १६ ॥ ॥ २० ॥ दीपयते संतापयति । उद्धतप्रभः उत्कंटकि- दया क्षुद्रया | पातुकामेषु स्तन्यपानकामेषु । शा- रणः ॥ २१ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- तिताः वियोजिताइतियावत् ॥ १७ ॥ बालवत्सागौ- मायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्या- रिव वत्सलासाहं सिंहेनगौरिव कैकेय्याबलाद्विवत्सा ने त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ कृतेतिसंबन्धः ॥ १८ ॥ तावद्गुणैर्जुष्टं यावन्तःक- ल्याणगुणाः सन्ति तावद्भिर्गुणैर्युक्तमित्यर्थः ॥ १९ ॥ कालिकसुवृष्टिरिवजनानूलालयन् | त्रिवर्षइवलालयन्नितिपाठे मामितिशेषः । त्रिवर्षइवमाललन्नितिपाठे मा मांप्रति ललन् क्रीडांकुर्वन्नित्यर्थः । स० सुवर्षः शोभनोवर्षोयस्मिन्ससुवर्षः प्राकालः सइव | त्रिवर्षइतिपाठे त्रिषुकालेषुवर्षोवर्षर्णयस्यसः मेघइ- .त्यर्थः । शि० बुद्ध्यावयसाचअपरिणतः परिणामरहितः सर्वकालमपरिणतज्ञानवयोविशिष्टइत्यर्थः । अतएवामरप्रभः अमरान्दे- वानपि प्रभातिप्रकाशयति सधर्मात्मारामः त्रिवर्षः त्रैवर्षिकइव लालयन् अस्माकंलालनाबुद्धिमुत्पादयन् कदाऽभ्युपैष्यति । अन्तर्भावितणिजर्थोभातिः ॥ १६ ॥ ति० वत्सला पुत्रवत्सला सिंहेनगौरिवत्वयाविवत्साकृता । उक्तपातकेनेतिशेषः । एवं ‘कैकेय्या सिंह्याबालवत्सागौरिव बलाद्विवत्साकृता । शि० वत्सला पुत्रविषयकातिवात्सल्यविशिष्टाबालवत्सागौरिव याऽहं सा व कैकेय्या कैकेयीदास्यामन्थरया बलात्हठात् विवत्सागौरिवकृता । स० साहसिंहेन बलात् गौरिव कैकेय्याविवत्साकृतेति । गौरीव अप्रसूतस्त्रीव वन्ध्येवकृता । गौरिवेतिपाठे कैकेयीदशरथयोस्त्यागप्रयोजकत्वादृष्टान्तद्वयं । “गौरीस्यादप्रसूतास्त्री" इतिनानार्थध्वनिमञ्जय ॥ १८ ॥ इतित्रिचत्वारिंशस्सर्गः ॥ ४३ ॥ तनि० सुमित्रामुखेनश्रीरामस्यपरत्वमभिव्यनक्ति – विलपन्तीमित्यादि । इदं वक्ष्यमाणं | जन्मान्तरसुकृतवशेन तारामन्दो- दर्योरिव सुमित्रायाःपरत्वज्ञानमस्तीतिसंप्रदायः । वक्तृवैलक्षण्याञ्चध्वनिभेदः | सचालङ्कारिकैरङ्गीकृतः । धर्मेस्थिता सिद्धधर्मेरामे लग्नचित्ता । यद्वा धर्मे जन्मान्तरसुकृते | धर्म्यं विशिष्टधर्मादनपेतं ॥ १ ॥ तनि० आर्ये महाभागे तवपुत्रः सः वेदान्तवेद्यः पुरुषोत्तमोनारायणः । तत्रहेतुमाह | सद्गुणैर्युक्तः अनितरसाधारणानवधिकातिशयासङ्ख्येयकल्याणगुणैर्युक्तः । “श्रीपतिःपुरुषो- त्तमः” इतिनिघण्टुः । तच्छब्दस्य संनिहित पुरुषोत्तमविशेषणत्वेन वेदान्तप्रसिद्धियोतकत्वात् । अतः पुत्रबुद्ध्यानशोच्यइत्याह- किंतइति । ती० कृपणंयथातथा रुदितेनवाकिं । अयुक्तमेवेत्यर्थः । अहेतुः सद्गुणैर्युक्तः अतएव पुरुषोत्तमः । पुरुषोत्तमस्य नकुत्राप्यपायइतिभावः । ति० पुरुषोत्तमइत्यनेन तस्येश्वरत्वंव्यङ्ग्यं । एवंच सर्वव्यापकत्वेनात्रापिसंनिधानाद्विलापादि व्यर्थमिति [ पा०] १ ख. ज. छादिताः २ ठ. गौरीव ३ ख. ग. घ. च. छ. ज. कल्पते. ४ झ ञ, लक्ष्मणंचमहा. ५ क. छ. झ. ट. दीपयतेयवह्निः. घ. दीपयतेसमुत्सुकः ६ क, छ. झ ट महाहितः, ७ क, ख. घ. छ. ज. झ. रुत्तमप्रभो. सर्गः ४४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८५ ॥ यस्तैवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः ॥ साधु कुर्वन्महात्मानं पितरं सत्यवादिनम् ॥ ३ ॥ शिष्टैराचरिते सम्यक्छश्वत्प्रेत्य फलोदये || रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥ ४ ॥ वर्तते चोत्तमां वृत्तिं लक्ष्मणोस्मिन्सदाऽनघः ॥ दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥ ५ ॥ अरण्यवासे यहुःखं जानती वै सुखोचिता ॥ अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥ ६ ॥ कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः ॥ धर्मसत्यव्रतधनः किं न प्राप्तस्तवात्मजः ॥ ७ ॥ व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् || न गात्रमंशुभिः सूर्य: संतापयितुमर्हति ॥ ८ ॥ शिवः सर्वेषु कालेषु काननेभ्यो विनिस्सृतः ॥ राघवं युक्तशीतोष्ण : सेविष्यति सुखोऽनिलः ॥ ९ ॥ शयानमनघं रात्रौ पितेवाभिपरिष्वजन् || रश्मिभिः संस्पृशशीतैश्चन्द्रमा हादयिष्यति ॥ १० ॥ न्तंरामंप्रतिसन्तोषेकर्तव्ये किमर्थोविषादः कृतइति कौ- |ह – वर्ततइत्यादिना । अत्रवइतिगायत्र्याः पञ्चमाक्षरं । सल्यांसमाश्वासयति —तवेत्यादिना ॥ २ ॥ यइत्यादि- वर्तते करोति । वृत्तिं शुश्रूषां । अस्मिन् रामे । तस्य॒ श्लोकद्वयमेक॑वाक्यं । प्रेत्यफलोदये आमुष्मिकफलका- लक्ष्मणस्य ॥५॥ अरण्यवासेयद्दुःखं तदुःखं जानतीवै रणे । ननु पुरुषोत्तमश्चेत्कथंकर्मप्रावण्यंतत्राह - शिष्टै- जानन्त्येव । तवात्मजमनुगच्छति । " स्त्रीणां भर्ताहि राचरितइति । अनेनलोकानुग्रहार्थत्वमुक्तं । प्रेत्यफलो- दैवतं " इत्युक्तरीत्याऽनुगच्छतीत्यर्थः ॥ ६॥ कीर्ति- दये दशरथस्यपरलोकहिते । लोकानुग्रहार्थत्वंप्रदर्शयति भूतांपताकां कीर्तिरूपंध्वजं । भ्रामयति संचारयति । — श्रेष्ठइति । श्रेष्ठाचरणमितरानुग्राहकमितिभावः । “ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरोजन : " इतिगीतावच- | सर्वभूतविदितप्रख्यातिकइत्यर्थः । तवामजः । किंश्रेयः नप्राप्तः सर्वस्यापिश्रेयसोयोग्यइत्यर्थः । अतोनशोच्य नात् । । वक्ष्यतिच " कामवृत्तस्त्वयंलोक: वृ

कृत्स्नः समुप-

वर्तते । यद्वृत्ताःसन्तिराजानस्तद्वृत्ताः सन्तिहिप्रजाः ” इतिभावः ॥ ७ ॥ तदेतद्विशिनष्टि–व्यक्तमित्यादि । इति।।३—४।। पितृवचनपरिपालकेरामेशोकोनकार्यइ- शौचं त्रिविधकरणशुचित्वं । माहात्म्यं सर्वोत्तमत्वं त्युक्त्वालक्ष्मणसीतयोरपिस्वस्वधर्मनिष्ठत्वात्तद्विषयेपि ॥ ८ ॥ सर्वेषुकालेषु वसन्तादिकालेषु । युक्तशीतो- शोकोनकार्यः अपितुप्राप्तलाभत्वात्संतोषएवकार्यइत्या- | ष्णः तत्तत्कालोचितद्रव्यसंस्पर्शनेनसम्पादितशीतोष्ण- चव्यङ्ग्यं ॥ २ ॥ तनि० ननु पुरुषोत्तमश्चेत्कथं कर्मप्रावण्यं तत्राह- ह-शिष्टैराचरितइति । अनेन लोकानुग्रहार्थत्वमुकं प्रेत्यफलोदये दशरथस्यपरलोकहिते लोकानुग्रहार्थत्वंप्रदर्शयति-श्रेष्ठइति । श्रेष्ठाचरणमितरम्जुग्राहकमितिभावः । “यद्यदाचरति श्रेष्टस्तत्तदेवेतरोजनः” इतिगीतावचनात् । वक्ष्यतिच "कामवृत्तस्त्वयंलोकः कृत्स्नस्समुपवर्तते । यद्वृत्तास्सन्तिराजानस्तद्वृत्तास्संति हिप्रजा” इति ॥ शि० प्रेत्यफलोदये प्रेत्यानांलोकान्तरगतानामपि फलोदयः शुभफलप्राप्तिर्यस्मात्तस्मिन्धर्मेस्थितः ॥ ४ ॥ • तनि० शेषस्वरूपानुगुणकैङ्कर्यनिष्ठतया लक्ष्मणोपिनशोच्यइत्याह । उत्तमां निरतिशयपुरुषार्थरूपां वृत्तिकैर्यकाष्ठां वर्ततेअनु- तिष्ठति । अनघः प्रमादरहितः । सर्वभूतेषुदयावान् समत्वबुद्ध्यासर्वत्रकृपामैत्र्यादियुक्तः । तस्यमहात्मनः महानुभावस्यलाभः कैमर्य- मेवपुरुषार्थः ॥ ५ ॥ तनि० सहधर्मचारिणीचनशोच्येत्याह । वैदेही विदेहवंशोत्पन्ना । अनेनायोनिजत्वंव्यज्यते । “वैदेहस्तुवि- देहतः” इतिपौराणिकोक्तिः ॥ ६ ॥ तनि० " तस्यनाममहद्यशः” इतिश्रुत्यर्थव्यञ्जयति- कीर्तीति । दमः जितहृषीकत्वं । त्र्तं आश्रितापरित्यागः ॥ ७ ॥ तनि० सर्वदेवानांतदाज्ञाकारित्वेनानुकूल्यमाह | रामस्यउत्तमंमाहात्म्यं निस्सीमाभ्यधिक माहात्म्यं विज्ञायसंतापयितुंनार्हति । तत्संभावनैवनास्तीत्यर्थः । अनेन “भीषोदेतिसूर्यः" इतिश्रुत्यर्थउक्तः ॥ ८ ॥ तनि० "भीषास्माद्वातः पवते” इतिश्रुत्यर्थमभिव्यनक्ति | शिवइत्यनुद्वेगकारित्वेन मान्यमुक्तं । काननेभ्यइति सौरभ्यमुक्तं | विनिस्सृतइति शैत्यमुक्तं ॥ ९ ॥ तनि० परिष्वजनूपितेव चन्द्रमाः रश्मिभिस्संस्पृशन्हादयिष्यतीत्यन्वयः । एतेन “एतस्य वा अक्षरस्यप्रशासनेसूर्याचन्द्रम- सौविधृतौतिष्ठतः” इतिश्रुत्यर्थोव्यञ्जितः । ती० जगदाह्लादकरस्यापिभगवतःश्रीरामस्य स्वशक्त्यनुसारेणचन्द्रोप्याहांदंकरिष्यतीत्या- [ पा० ] १ घ. तवार्यो २ झ ट ठ जानन्त्येव ङ. जानात्येव च. ञ. जानन्तीवै. ३ क. पताकांवै. ४ ङ. छ. ज. झ. ट. धर्मःसत्यव्रतपरः. क. ख. ग. च. ञ. दमसत्यव्रतपरः ग तपस्सत्यव्रतधनः ५ ग. ज. शौर्यमाहात्म्यं. ६ ख. लोकेषु. ७ ख. पितेवहि. क. ज. पितेवापि. ८ छ. झ. ठ. धर्मघ्नः संस्पृशञ्शीतः ङ. संस्पृशञ्शीतरश्मिश्च ९ च चन्द्रः प्रह्लादयिष्यति. वा. रा. ५६ १८६ श्रीमद्वाल्मीकि रामायणम् [ अयोध्याकाण्डम् २ " ददौ चास्त्राणि दिव्यानि यसै ब्रह्मा महौजसे ॥ दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे ॥ ११ ॥ स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः || असंत्रस्तोप्यरण्यस्थो वेश्मनीव निवत्स्यति ॥ १२ ॥ यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः । कथं न पृथिवी तस्य शासने स्थातुमर्हति ॥ १३ ॥ या श्रीः शौर्ये च रामस्य या च कल्याणसत्त्वता || निवृत्तारण्यवासः से क्षिप्रं राज्यमवाप्स्यति ॥१४ सूर्यस्यापि भवेत्सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः ॥ श्रियः श्रीश्च भवेदग्या कीर्तिः कीर्त्याः क्षमाक्षमा ॥ १५ स्पर्श इत्यर्थः ॥ ९–१० || तिमिध्वजः शम्बर: | द्रामस्यराज्यंनसिध्यतीत्याशङ्कयाह – यस्येति ॥ १३ ॥ “ वैजयन्तमितिख्यातंपुरंयत्रतिमिध्वजः । सशंबरइ- रामस्य याश्रीः सर्वलक्षणसंपन्नागात्रशोभा । यच्च शौ तिख्यातःशतमायोमहासुरः ” इत्युक्तत्वात् । तत्सु- ये शूरोजेतातस्यभावःशौर्य । “शूरोवीरश्चविक्रान्तो तंदानवेन्द्रं हतंदृष्ट्वा यस्मै रामाय | दिव्यास्त्राणिददौ । जेता" इत्यमरः । याचकल्याणसत्त्वत्ता प्रशस्तबलयुक्त- “यदाब्रजतिसंग्रामंग्रामार्थेनगरस्यवा | गत्वासौमित्रि- ता । एतैरसाधारणहेतुभिः सः रामः । क्षिप्रंराज्यमवा- सहितोनाविजित्यनिवर्तते” इत्यभिधानात् । कदाचि- प्स्यतीतिसंबन्धः ॥ १४ ॥ सूर्यस्यापिसूर्योभवेत् सकल- द्रामोदण्डकारण्यंगत्वावैजयन्तपुरंनिरुध्यदशरथविरो- जगत्प्रकाशकस्यसूर्यस्यापिप्रकाशकोभवेत् । अग्नेरग्निः धिभूतंशंबरसुतंहतवान् । तेनप्रीतोब्रह्मारामायदिव्या- दाहकस्याप्यग्नेर्दाहकः । प्रभोः प्रभुः सर्वनियन्तुरपिनि- स्त्राणिदावित्यवगम्यते ॥११॥ अरण्यस्थोपीत्यन्वय: यन्ता | श्रिय:श्री: संपदोपिसंपत् । यद्वा कान्तेरपि ॥ १२ ॥ वनेरामस्यसौख्यंभवतु भरतस्यरूढमूलत्वा- | कान्ति: कान्तेरप्यतिशयावहइत्यर्थः । क्षमाक्षमा क्ष- 'शाह – शयानमिति । स० पितेवमूलपुरुषसूर्यसमत्वात् ॥ १० ॥ तनि० चतुर्मुख किंचित्कारमाह - ददाविति । ति० ब्रह्मा ब्राह्मणोविश्वामित्रः ब्रह्मेव सृष्टिकर्तावा | तिमिध्वजश्शंब रस्त सुतस्सुबाहुरित्यर्थः इतिकतककृतः । तीर्थस्तु कदा- . चिद्रामोवैजयन्तंनगरं निरुध्य तत्रत्यतिमिध्वजाख्यशंबरपुत्रस्यदानवस्यपुत्रंहतवान् । तेनप्रीतोब्रह्मा रामायदिव्यास्त्राणिददाविये तत् बलात्कल्पयति । कतकोत्तंतुनयुक्तं । ताटकावधोत्तरंसुबाहुवधात्प्रागेव विश्वामित्रेणास्त्रोपदेशस्यप्रागुक्तत्वात् सुबाहोर्मारीच- भ्रातृत्वस्यपूर्वमुक्तत्वेनशंबरपुत्रवानौचित्याच्च । स० तिमिर्ध्वजोययोस्तौतिमिध्वजौ सुन्दोपसुन्दौ । तयोस्सुतं दानवेन्द्रसुबाहुं हतंहतप्रायं । निश्चितेऽर्थेतथाप्रयोगदर्शनात् । यथोक्तं गीतायामेकादशाध्याये "मयैवैतेनिहताः पूर्वमेव मयाहतांस्त्वंजहिमाव्यधि- ·ष्ठाः" इति । दृ योगप्रभावेननिश्चित्य । यथोक्तंबालकाण्डे "अहंतेप्रतिजानामिहतौ तौ विद्धिराक्षसौ" "अहंवेद्मिमहात्मानं रामं सत्यपराक्रमं " इति । यस्मै महौजसेरामाय ब्रह्मा ब्राह्मणोविश्वामित्रः । अत्यायासेनब्राह्मण्यंप्राप्तमिति तत्त्वेनकीर्तनं । दिव्यान्य- स्त्राणिददौ सशूरइत्युत्तरेणान्वयः । महौजसइत्यनेनानुग्रहार्थसऋषेरस्त्राण्यवापेतिसूचयति । दानवेन्द्र मित्यनेन सुबाहोर्दैत्यकुलो- द्भवत्वंज्ञापयति । यथोक्तंबालकाण्डे । “अथकालोपमौयुद्धेसुतौसुन्दोपसुन्दयोः । यज्ञविघ्नकरौतौतेनैवदास्यामिपुत्रकं । तौतुराक्षस- कन्यायांजातौदैत्यकुलोद्भवौ । मारीचश्चसुबाहुश्च वीर्यवन्तौसुशिक्षितौ” इति । कतकस्तु तिमिध्वजःशंबरासुरस्तत्सुतंहतं दृष्ट्वेतिव्याख्या- तवान् । तीर्थपीतांबरौतु कदाचिद्रामोदण्डकारण्यंगत्वा वैजयन्तंपुरनिरुध्य दशरथ विरोधिभूतशं बरसुतंहतवान् तेनप्रीतोब्रह्मा रामायदिव्यान्यस्त्राणिददावितिकथांकल्पयतः । नागोजिभहस्तु ब्रह्मा ब्राह्मणः ब्रह्मवसृष्टिकर्ता वेत्येक पदंव्याचष्टे । तत्र प्रथमव्या- ख्याने उदाहृतरामायणवचनैरस्त्रदानानन्तरंसुबाहुहननप्रतीतेरत्र पुन तिक्त्वाप्रत्ययेन पूर्वकालीनत्वोक्तिविरोधः । अस्मद्रीत्या कथंचित्तदभिप्रायेपि सुन्दोपसुन्दसुतस्यसुबाहोःशंबरपुत्रत्वकल्पने उदाहृतवचनविरोधः । द्वितीयेत्वश्रुतकल्पनादोषः । तृतीये कतकादीन्दूषयित्वा ब्रह्मपदंव्याख्यायविशिष्टानुपपत्त्यपरिहरणंदोषइतिभाति । शि० तिमिध्वजसुतं तिमिध्वजश्शंबर: तस्यसुत- स्तुंबाहुस्तं । हतमित्यत्र ह तं इतिच्छेदः । तं रणेदृष्ट्वाज्ञात्वा ब्रह्माविश्वामित्रः यस्मैरामाय दिव्यान्यस्त्राणि ह हर्षेणददौ सशुरइतिसंबन्धः । एतेन समञ्जसमुपलभ्य तीर्थकल्पितंक्लिष्टं । तादृशकल्पनायांप्रमाणाभावात् सुबाहोशंबरपुत्रत्वा • नौचित्यादितिभट्टोक्त्यानभ्रमितव्यं । मारीचपितुरेव शंबरेतिनामान्तरेबाधकाभावात् ॥ ११ ॥ तनि० यस्यरामस्य इषुपयंप्राप्य शत्रवोनाशंयान्ति तस्यशासने इयं पृथिवीस्थाकथं नार्हति अर्हत्येव । ति० तस्यशासने पृथिवी तत्स्थाःप्राणिनः कथंनंशासने स्थास्यन्ति । अतस्तस्यकुतोपिनभय मितिभावः ॥ १३ ॥ ति० यादृशीच कल्याणसत्वतादृश्यते तयाज्ञायते निवृत्तवनवासः क्षिप्र- मेवखंराज्यंप्राप्स्यतीति ॥ १४ ॥ ति० इदानींसाक्षादेवसर्वान्तर्यामित्वं रामस्यदर्शयति- सूर्यस्यापीति | सर्वस्यापिस्वस्वकार्यज नकत्वमेतदधीनमेवेतिभावः । स० सूर्यस्यसूर्यः प्रकाशकशक्तिदः । अमेरग्निः नेता प्रभोः प्रभुस्वामी | श्रियस्संपत्करः । कीर्त्याः [पा० ] १ ख. दिव्यानिचास्त्राणि २.ङ. च. छ. झ. ञ. ट. ह्यरण्येऽसौ. ३ ङ. च. छ. झ. न. ट. निवत्स्यते. ४ क. सारता. ५ झ ट ठ स्वंक्षिप्रं. घ. ज. सन्क्षिप्रं. ६ ङ, छ. झ. ट. श्रियाः, ७ ख. ग. ङ. च. छ. झ – ठ. कीर्त्याः कीर्तिः " सर्गः ४४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८७ दैवतं दैवतानां च भूतानां भूतसत्तमः | तस्य के ह्यगुणा देवि राष्ट्रे वाऽप्यथवा पुरे ॥ १६ ॥ पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः ॥ क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते ॥ १७ ॥ दुःखजं विसृजन्त्यास्रं निष्क्रामन्तमुदीक्ष्य यम् ॥ अयोध्यायां जनाः सर्वे शोकवेगसमाहताः ॥१८॥ कुशचीरधरं देवं गच्छन्तमपराजितम् || सीतेवानुगता लक्ष्मीस्तस्य किंनाम दुर्लभम् ॥ १९ ॥ धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् || लक्ष्मणो व्रजति ह्यग्रे तस्य किनाम दुर्लभम् ॥ २० ॥ माया अप्यतिशयोनेनेतिभावः ॥ १५ ॥ दैवतंदैवता- | च्छेदः । सरामः पृथिव्यावैदेह्याश्रियाविजयलक्ष् नांच दैवतानामपिसकलकार्यनिर्वहणक्षमइत्यर्थः । भू- एताभिः तिसृभिः सहक्षिप्रमभिषेक्ष्यते हेतिसंबन्धः तानांभूतसत्तमः उत्तमभूतमित्यर्थः । भूतत्वंसत्ता सर्वे- ॥ १७ ॥ अस्यश्लोकस्यपृथिव्यासहेतिपूर्वश्लोकस्थेन षांसत्ता तत्सत्ताधीनेतिभावः । तस्यैवंभूतस्य॒सर्वगुणसं- सरामोभिषेक्ष्यतइत्यनेनसंबन्धः ॥ १८ ॥ लक्ष्मी- पन्नस्यदेशेवनेवापुरेवाकेअगुणा:नकोपीत्यर्थः । अगुणः रिवस्थितासीताऽनुगतेत्यन्वयः । अनेन राज्यश्रीरन्य- प्रतिबन्धकीभूतइतियावत् ॥ १६ ॥ सहेत्यत्रसइतिपद- | न्नपरिगृह्णातीतिद्योत्यते ॥ १९ ॥ धनुर्महवरः धनु- कीर्तिः कीर्तित्वप्रदः । क्षमायाः क्षमा क्षमात्वप्रदः । देवतानांदैवतं उपास्यः । तनि ० " तमेवभान्तमनुभातिसर्व" इतिश्रुत्यर्थमुप- पादयति । सूर्यस्य सकललोकप्रकाशकस्यापिप्रकाशकः सवितृमण्डलान्तर्वर्तीस नूस्फटिकमुकुरान्तस्स्थितदीपन्यायेनप्रकाशयती- तिपरमार्थः । अनेरग्निः अग्नेर्वस्तुपरिपाक दाहकत्वादिकं तत्संकल्पाधीनमित्यर्थः । “अहंवैश्वानरोभूत्वा" इत्यादिश्रवणात् प्रभोः प्रभुः ब्रह्मरुद्रादेः सृष्ट्या दिसामर्थ्य प्रदानेन निर्वाहकः । श्रियः श्रीः ब्रह्मादीनांयत्कटाक्षलेशायत्तमीश्वरत्वं नारायणस्यापियदपाङ्गभूय- स्त्वनिबन्धनंपरब्रह्मत्वं तस्याअपि यदाश्रयणाच्छ्रीलंसिद्ध्यतीति स्वस्मिन्नीश्वरत्वपूर्तिनिमित्तायालक्ष्म्याअपि स्वरूपनिर्वाहकइत्यर्थः । कीर्त्याः कीर्तिः “तस्यनाममहद्यश" इति यत्संबन्धान्महत्त्वमनितरसाधारणमितिकृत्वा कीर्त्याअपिकीर्त्यावहः । क्षमाक्षमा सर्वाधा रभूतायाभूमेराधारइत्यर्थः । “यस्मिन्यौः पृथिवीचान्तरिक्षं” इत्यादिश्रुतेः । दैवतानां दैवतमित्यनेन “तदैवतानां परमंचदैवतं" इतिश्रुत्यर्थंउक्तः । भूतानांभूतसत्तमः सत्तामात्रवतांसत्तानिर्वाहकः । एवं कल्याणगुणाकरत्वमभिव्यज्य हेयगुणविरोधिवव्यञ्जय- ति । “तस्य के” इति “राष्ट्रेवाप्यथवापुरे” इति विभूति द्वयसंबन्धेप्य जहत्स्वरूपत्वंव्यजितं । दोषविरोधित्वं अपहत पाप्मेत्यादिश्रुतिप्र.. सिद्धमिति द्योतयितुं हिशब्दप्रयोगः | शि० रामस्य सर्व नियन्तृत्वबोधयन्त्याह – सूर्यस्येति । सूर्यस्य सर्वावभासकादित्यस्या- पि सूर्यः अवभासकइत्यर्थः । ननु " तमेवभान्तमनुभातिसर्व" इत्यादिश्रुत्या सूर्यावभासकत्वब्रह्मणः प्रसिद्धमिति ब्रह्मकिमित्यत आह । अमेः सर्वाग्यस्यप्रकाशब्रह्मणोप्यग्निः प्रकाशंकइत्यर्थः । अतएव प्रभोः सर्वनियन्तुर्ब्रह्मादित्रयस्यापि प्रभुर्नियन्ता | अग्नि- शब्दस्यब्रह्मपरत्वं "अयत्वादग्निनामासौ" इत्यादिना मध्वाचार्यैर्व्याख्यातं । अभिमतश्चायंसिद्धान्तोभूषणकृतामपि । अतएव प्रभोःसर्वनियन्तुरपिनियन्तेतितैर्व्याख्यातं । सर्वनियन्तृत्वं च विष्ण्वादीना मेवेतिभावः । किंच सूर्यस्य प्रकाशकारणस्यापि सूर्यः कारणमित्यर्थः । ननु सूर्यकारणत्वेनवह्निः प्रसिद्धइतिकिंसइत्यतआह । अग्नेरप्यग्निः कारणमित्यर्थः । ननु सर्वकारणत्वेनब्रह्मणः प्रसिद्धत्वादिति किंतदित्यतआह । प्रभोः सकलनियन्तुरपि प्रभुर्नियन्तेत्यर्थः । अभ्या रामाप्रेगमनशीला क्षमाक्षमा क्षमायाः पृथि व्याइव क्षमाक्षान्तिर्यस्यास्सा | किंच क्षमायाः शान्तेरपि क्षमा शान्तिः अतिशान्तिविशिष्टेत्यर्थः । किंच क्षमयापृथिव्या क्षम्यते सह्यतेपाल्यतइत्यर्थः । सासीतातु श्रियः लक्ष्म्याः श्रीः स्वामिनीत्यर्थः । अतएव की: रामयशसः कीर्तिः कारणभूतेत्यर्थः । सूर्यस्य सर्वजगदवभासकस्यापि सूर्योऽवभासकः अग्नेः सर्वदाहकस्याप्यग्निर्दाहक इतिभूषणोक्तार्थस्तुनयुक्तः । दाहकत्वेनप्रकाशकत्वेनच द्वयोःप्रसिद्ध्याऽन्यतरोपादानस्यनिरर्थकत्वापत्तिः । नापि सूर्यस्यापिप्रकाशकोदाहकश्च अग्नेरपि प्रकाशकोदाहकश्चेत्यर्थोयुज्यते । पतत्प्रकर्ष दोषवत्तापत्तेरितिदिक् । हि पूर्वोक्तहेतोः भूतसत्तमः भूतान्प्राणिनःसत्तमयतिसत्तममिच्छतियस्सीतारामः भूतानांपृथि- व्याद्यधोदेशवासिनांदेवतानां ऊर्ध्वदेशवासिनांच दैवतं देवता पूज्यइत्यर्थः । तस्यसीतारामस्य अगुणाः नित्यगुण विरोधिनः अन्यथाकर्तारइत्यर्थः । देशेदण्डकादौ पुरेलकादौवा केसन्ति नकेपीत्यर्थः ॥ १५-१६ ॥ ति० अभिषेक्ष्यते वसिष्ठादिभिरि- तिशेषः ॥१७ || स० एवं जनानुरागविषयोरामः शीघ्रमभिषेक्ष्यतइतिपूर्वेणान्वयः । “जनानुरागप्रभवाञ्चसंपद" इत्युक्तेः ॥१८॥ ती० तथापि तस्यवनेविषयसुखनास्तीतिशोचन्तींप्रत्याह- कुशचीरेति । कुशचीरादिधरमपि देवं दीप्यमानं लक्ष्मीः राज्यलक्ष्मीः सीतेव सीतात्मना ॥ १९ ॥ स० लक्ष्मणस्य शय्यारूपत्वाद्राज श्रेष्ठरामपुरतोगमनमुचितमितिध्वन्यते ॥ २० ॥ [ पा० ] १ ङ. छ—ठ. देवतानां. २ ङ. छ. ट. देशेवा. क. ख. झ. वनेवा. ३ ङ. छ. ठ. वने. ४ ज. अभिषिच्यते. ५ क – छ. झ. ञ. ट. विसृजत्यश्रु. ६ क – छ, झ ञ ट जनः सर्वः शोक वेगसमाइतः ७ ख, ग, ङ, छ, ज, झ, ट, वीरं, घ. रामं. ८ ङ, ज, ञ, धनुर्धरवरो, श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ निवृत्तवनवासं तं द्रष्टासि पुनरागतम् ॥ जहि शोकं च मोहं च देवि सत्यं ब्रवीमि ते ॥ २१ ॥ शिरसा चरणावेतौ वन्दमानमनिन्दिते || पुनद्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम् ॥ २२ ॥ पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम् ॥ समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं यः ॥ २३ ॥ मा शोको देवि दुःखं वा न रामे दृश्यतेऽर्शिवम् || क्षिप्रं द्रक्ष्यसि पुत्रं तं ससीतं सहलक्ष्मणम् ॥ २४॥ त्वयाऽशेषो जनश्चैव समाश्वास्यो यदाऽनघे || किमिदानीमिमं देवि करोषि हृदि विक्लवम् ॥ २५ ॥ नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः ॥ न हि रामात्परो लोके विद्यते सत्पथे स्थितः॥२६॥ अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् || मुदाऽश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी ॥ २७ ॥ पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः ॥ पणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥ २८ ॥ अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम् || मुददा॒ऽऽस्त्रैः प्रोक्षंसि पुनर्भेघराजिरिवाचलम् ॥ २९ ॥ आश्वासयन्ती विविधैश्च वाक्यैर्वाक्योपचारे कुशलाऽनवद्या || रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा ॥ ३० ॥ निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्त्याः ॥ १८८ सद्यः शरीरे विननाश शोकः शरगतो मेघ इवाल्पतोयः ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ श्रीरामेणस्वानुगन्तृषुपौरेषुनगरंप्रति निवर्तनप्रार्थनेपिस्त्र विरहासहिष्णुतयापुनरनुव्रजत्सुसीतालक्ष्मणाभ्यांसहरथ पयामेवगमनम् ॥ १ ॥ ब्राह्मणादिभिः पौरैः पुनर्नगरंप्रतिनिवर्तनाय बहुधाप्रार्थनेपिपितृवचनपालनायवनंप्रत्येवगच्छतारामे- सायासानुचरेणतमसातीरगमनम् ॥ २ ॥ अनुरक्ता महात्मानं रामं सत्यपराक्रमम् || अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः ॥ १ ॥ निवॆर्तितेपि च बलात्सुहँुद्वर्गे च राजनि ॥ नैव ते संन्यवर्तन्त रामस्यानुगता रथम् ॥ २ ॥ र्धरश्रेष्ठः ॥ २० –२१ ॥ एतौ परिदृश्यमानसर्वल- | वाक्यैरुपचारविषये ॥३० – ३१॥ इति श्रीगोविन्द - क्षणसम्पन्नौ । उदितंचन्द्रं प्रतिपञ्चन्द्रम् || २२-२३॥ राजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने हेदेवि रामे अशिवंअशुभं दृश्यते । अतः शोकः प्र- अयोध्याकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥४४॥ लापादिः । दुःखं मनोव्यथावा । मा नकार्यमित्यर्थः ॥ २४ ॥ विक्लबम् भावप्रधानोनिर्देशः ॥ २५ – २६॥ एवं सुमित्रयाकौसल्याश्वासनपर्यन्तंकथासंघटनं मेघलेखा मेघपङ्किः ॥ २७-२८॥ अभिवाद्यनम- परिसमाप्य संप्रतिरामगमनवृत्तान्तंप्रस्तौति — अनुर- स्यन्तं अभिवादन पूर्वकं प्रणमन्तं ॥ २९ ॥ वाक्योपचारे | क्ताइत्यादि ॥ १ ॥ सुहृद्वर्गे राजसुहृद्भूतावरोधवर्गे । ति० हेअनघे यस्मात्त्वयाशेषोऽयंजनस्त्वत्परिवाररूपत्वात्त्वयासमाश्वास्यः अतोदेवि त्वं हृदिविक्लबंदुःखं किंकरोषि | शि० यत् विक्लवं शोकंहृदिकरोषि तत् किं कुत्सितं नयुक्तमित्यर्थः ॥२५॥ शि० अभिवाद्य सुहृद्भिरभिवादनंकारयित्वा । ति० प्रोक्षसे उक्ष- सेचने वर्तमान सामीप्येलट् ॥२९॥ ति० वाक्योपचारे वाक्यरचनायां । रामा रमणीया । शि० रामा रामविषयकस्मृतिमती । रामाशब्दः अर्शआद्यजन्तः ॥ ३० ॥ शि० निशम्यश्रुत्वा विद्यमानाया रामस्यमातुः ॥ ३१ ॥ इतिचतुश्चत्वारिंशस्सर्गः ॥ ४४ ॥ ति० वनवासायप्रयान्तमित्यन्वयः ॥ १ ॥ शि० सुहृद्धर्मेण अनुव्रजनेसुहृद्भिराचरणीयोधर्मस्तेन "यमिच्छेत्पुनरायान्तंनैव [पा० ] १ क. वन्दमानंदिनेदिने. २ क. ख. ङ. च. छ. झ ञ ट . शीघ्रं. ३ घ. जलं. ४ ज. ऽशुभं. ५ क. ख. ग. ङ- ठ. वं. ६ क – छ. झ-ठ. जनश्चायं. ७ क – ठ. मिदं. ८ घ. रामाद्वरो. ९ ङ. चं. झ. ठ. रेखेव. १० क. ख. घ-छ. झ. ट. ठ. कराभ्यां ११ झ प्रोक्षसेपुत्रं. १२ ख. राशि. १३ ग. अनुरक्तं १४ ङ. छ. प्रयातं. १५ छ. झ. ट. ठ, निवर्तितेऽतीव १६ ङ. छ. झ ट ठ. सुहृद्धर्मेण. क. घ. सुहृद्वर्गेपि. F + सर्गः ४५] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८९. अयोध्यानिलयानां हि पुरुषाणां महायशाः ॥ बभूव गुणसंपन्नः पूर्णचन्द्र इव प्रियः ॥ ३ ॥ स याच्यमानः काकुत्स्थ: स्वाभिः प्रकृतिभिस्तदा ॥ कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ॥ ४ ॥ अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव ॥ उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव ॥ ५ ॥ या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् || मत्प्रियार्थी विशेषेण भरते सा निवेश्यताम् ॥ ६ ॥ स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः ॥ करिष्यति यथावद्वः प्रियाणि च हितानि च ॥७॥ ज्ञानवृद्धो वयोवालो मृदुर्वीर्यगुणान्वितः ॥ अनुरूपः स वो भर्ता भविष्यति भयापहः ॥ ८ ॥ स हि राजगुणैर्युक्तो युवराजः समीक्षितः ॥ अपि चापि मया शिष्टैः कार्य वो भर्तुशासनम् ॥ ९॥ न चै तप्येद्यथा चासौ वनवासं गते मयि ॥ महाराजस्तथा कार्यो मम प्रियचिकीर्षया ॥ १० ॥ यथायथा दाशरथिर्धर्म एव स्थितोऽभवत् ॥ तथातथा प्रकृतयो रामं पतिमकामयन् ॥ ११ ॥ बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह || चकर्षेव गुणैर्वध्वा जनं पुरनिवासिनम् ॥ १२ ॥ ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा || वयःप्रकंपशिरसो दूरादूचुरिदं वचः ॥ १३ ॥ वहन्तो जवना रामं भोभो जात्यास्तुरङ्गमाः ॥ निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि ॥ १४ ॥ कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः || यूयं तस्सान्निवर्तध्वं याचनां प्रतिवेदिताः ॥ १५ ॥ धर्मतः स विशुद्धात्मा वीर: शुभदृढव्रतः ॥ उपवास्तु वो भर्ता नापवाह्यः पुराद्वनम् ।। १६ ।। एवमार्तप्रलापांस्तान्वृद्धान्मलपतो द्विजान् || अवेक्ष्य सहसा रामो रथादवततार हैं ॥ १७ ॥ न राजनिच सचिवसहितेराजनिच । ते पौरजना : धर्मे पितृवचनपरिपालनरूपेधर्मे । तथातथाप्रकृतयो ।। २–३ ।। याच्यमानः निवर्तस्वनिवर्तस्वेतिप्रार्थ्य- रामंपतिमकामयन् आदौराजाज्येष्ठंभवन्तमेव अस्म मानः । सत्यं सत्यप्रतिज्ञं || ४ || स्वाःप्रजाइव द्रक्षणार्थयुवराजत्वेनकल्पितवान् । अयमर्थोभवता- स्वान्यपत्यानीव ॥ ५ ॥ स्वेनपितृवचनपरिपालनस्या- स्माभिश्चकर्तव्यइतिराममेवपुनःपुनःपतिमकामयन्ते- वश्यकर्तव्यत्वात्प्रजानुरागेणताभ्योहितमुपदिशति – त्यर्थः ॥ ११ ॥ सौमित्रिणासहेत्यनेन रामस्येवलक्ष्म- याप्रीतिरित्यादिना ।। ६–८ ॥ हि यस्मात्कारणात् । णस्यापिगुणपौष्कल्यमस्तीतिद्योत्यते । गुणैरेव गुणैः भरतो वः युष्माकं । युवराजः समीक्षितः राज्ञेतिशेषः । पाशैरितिलिष्टरूपकं ॥ १२ ॥ त्रिविधमितिक्रियावि- अोमया शिष्टैः अवशिष्टैः लक्ष्मणशत्रुघ्नादिभिः शेषणं । ओजसा तपोबलेन । वयसा प्रकम्पंचवलं सर्वैरपि । भर्तृशासनंकार्य | अपिचेतिवक्तव्यान्तरसमु. शिरोयेषांतेतथा ॥ १३–१४ ॥ याचनांप्रतिवेदिताः ऋचये ॥ ९ ॥ मयिवनंगतेसति असौमहाराजः यथा प्रार्थनांज्ञापिताः । अस्माभिरितिशेषः ॥ १५ ॥ उप- नसन्तप्येत् ममप्रियचिकीर्षया तथाकार्यः ॥ १० ॥ वाह्यः पुरसमीपेवाह्यः || १६ ।। आर्तप्रलापान्प्रलपतः दूरमनुव्रजेत्" इत्यायुक्तिरूपेणेत्यर्थः । राजनिनिवर्तितेसति ॥ २ ॥ शि० अयोध्यानिवासिनांभवतामपि या यादृशीप्रीतिः स्नेहः योबहुमानः अतिसत्कारश्च सासच मत्प्रियार्थी मनिष्ठप्रीतिवृद्ध्यर्थं भरतेविधीयतांक्रियताम् ॥ ६ ॥ ती० प्रियाणि इहलोके सुखकराणि हितानि परलोकार्थमनुष्ठेयानि वर्णाश्रमाचारादीनि ॥ ७ ॥ ती० वयोबालोपि ज्ञानादिनावृद्धः । मृदुरपि वीर्यगुणा- न्वितः । ति० वीर्यगुणान्वितोपि मृदुः ॥८॥ ती० धर्ममेवास्थितोभवत् धर्ममेवपरिगृह्णाति ॥११॥ ती ० रामस्यपरमकरुणामु त्पादयितुं तुरङ्गमान्प्रत्याहुः - वहन्तइति । वहन्तः रथेनप्रापयन्तः । हिताभवत भर्तारंवनं ननयतेतियावत् । ब्राह्मणयाच्या. मतिक्रम्य युष्मद्गमनं भर्तुरहितमितिभावः । ति० जात्याः उत्तमजातीयाः ॥ १४ ॥ ती० एवं प्रार्थितानांतेषांवेगगमनदुः- खादाहुः । कर्णवन्तीति । विशेषेण यूयंकर्णवन्तइत्यनुकर्षः | तस्माद्भवद्भिर्वनं नगन्तव्यं । अपितु याचनामस्मदीयां प्रतिवेदिताः ज्ञातवन्तः निवर्तध्वं ॥ १५ ॥ 4 [ पा० ] १ ङ. छ. झ. ठ. ताभिः २ ङ. च. छ. झ—ठ. सस्नेहं. ३ ङ. च. छ. झ ञ. ठ. विधीयतां. ४ ख. नन्दिवर्धनः. ५ क. ङ. च. छ. झ – ठ. संतप्येत्. ख. सतप्येत् ६ क ख ङ. च. ज. ञ. धर्ममेवास्थितो. क. ग. धर्मएवा. स्थितो. छ. झ. ट. द. धर्ममेवाश्रितो. ७ ख. ग. मकाडयन्० ८ क – ठ, बद्धं. ९ क. भर्तानो. १० क, च. सः, al १९० श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः ॥ संनिकृष्टपदन्यासो रामो वनपरायणः ॥ १८ ॥ द्विजातींस्तु पदातींस्तात्रामश्चारित्रवत्सलः ॥ न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ॥ १९ ॥ गच्छन्तमेव तं दृष्ट्वा रामं संभ्रान्तचेतसः || ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः ॥ २० ॥ ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति || द्विजस्कन्धाधिरूढास्त्वा मग्नयोप्यनुयान्त्यमी ॥ २१ ॥ वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः ॥ पृष्ठतोनुनँयातानि मेघानिव जलात्यये ॥ २२ ॥ अनवासातपत्रस्य रश्मिसंतापितस्य ते ॥ एभिछायां करिष्यामः स्खै छत्रैर्वाजपेयिकैः ॥ २३ ॥ या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी ॥ त्वत्कृते सा कृता वत्स वनवासानुसारिणी ॥ २४ ॥ हृदयेष्वेवं तिष्ठन्ति वेदा ये नः परं धनम् ॥ वॅत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्रंरक्षिताः ॥ २५ ॥ नं पुनर्निश्रयः कार्यस्त्वद्गतौ सुकृता मतिः ॥ त्वयि धर्मव्यपेक्षे तु किं स्यार्ममपेक्षितुम् ॥ २६ ॥ याँचितो नो निवर्तस्त्र हंसशुक्ल शिरोरुहै: ॥ शिरोभिर्निभृताचार महीपतनपांसुलैः ॥ २७ ॥ आर्तवाक्यानिप्रयुञ्जाना नित्यर्थः ॥ १७ ॥ सन्निकृष्ट- | इदानीं त्वत्कृतवनवासविषयाऽभूदितिरामेमहान्तं भा- पदन्यासः पद्भ्यांजगामेति । ब्राह्मणवाक्यश्रवणानन्तरं रमारोपयन्ति – याहीत्यादिना ॥ २४ ॥ ब्राह्मणानां रथगमनेदोषोभवतीति प्रतिनिवृत्त्यब्राह्मणाश्वासनेव्रत- धनभूतंवेदंपरित्यज्य सहधर्मचारिदारसंरक्षणमप्यकृ- भङ्गोभवतीतिधियारथादवतीर्यतदागमनपर्यन्तंमन्दं त्वाकथमस्माभिः सहगम्यतइत्याकाङ्क्षायामाह - हृद्- मन्दुंजगामेत्यर्थः ।।१८।। रथादद्वतीर्य किमर्थपाद्गमनं येष्विति । नः परंधनं उत्कृष्टधनभूतायेवेदास्तेहृदयेष्वेव कृतवानित्याशङ्ख्याह – द्विजातीनिति । रथेनद्विजाती- तिष्ठन्ति । अनुच्चारणेतेषांनकापिहानिरितिभावः । न्परिमोक्तुंनशशाक रथेनोपलक्षितःसन्सावरोधंदशर- चारित्रेणपातिव्रत्येनरक्षितादाराञ्चगृहेष्वेव तिष्ठन्ति । थमिवाञ्जल्यादिनाद्विजातीन्निवर्तयितुंनशशाकेत्यर्थ: । चारित्राणामेवतद्रक्षकत्वान्नास्मद्रक्ष्यास्तइतिभावः घृणाचक्षुः दयार्द्रचक्षुरित्यर्थः ॥ १९ ॥ गच्छन्तमेव ॥ २५ ॥ अद्यमत्प्रार्थनयानिवर्तध्वमित्यत्राह – नेति । बहुशोनिवृत्तिहेतुप्रदर्शनेपिपितृवचनचिकीर्षय गच्छ- त्वद्गतौ त्वन्निवर्तनरूपगतौ । मतिः सुकृता सुष्टुकृता । न्तमेवेत्यर्थः ॥ २० ॥ दुःखप्रलापादिनाप्य निवृत्तंरा- निश्चयः वनगमननिश्चयः । पुनर्नकार्य: त्वयेतिशेषः । मंसहवनगमनलक्षणं महाभारमारोप्यनिवर्तयितुमुद्यु- त्वयि धर्मव्यपेक्षे पितृवचनपरिपालनरूपधर्मसापे- ञ्जते—ब्राह्मण्यमित्यादिना । ब्राह्मण्यं ब्राह्मणसमूहः । सति । अस्माभिः धर्ममपेक्षितुं पालयितुं किंनिमित्तं "ब्राह्मणमाणववाडबाद्यत्" इतियत्प्रत्ययः । ब्रह्मसु स्यात् । त्वयिवनंगतेस्माभिर्धर्मएवत्यक्तव्यइतिभावः । ब्राह्मणेषु साधुःब्रह्मण्यः तं अग्नयः अरण्यारोपिताः । यद्वा त्वयितुधर्मपरायणे त्वयितुधर्मव्यपेक्षेसति ब्राह्म- केवलानांद्विजस्कन्धाधिरूढत्वासंभवात् ॥ २१ ॥ वा- णप्रार्थना करणरूपधर्मनिरपेक्षेसति । किंभूतंर्धममपे- जपेयसमुत्थानि वाजपेयानुष्ठानसंभृतानि । जलात्यये क्षितुंस्यात् नकिमपीत्यर्थः ॥ २६ ॥ ज्ञानवयस्तपोवृ- शरदि ।। २२॥ वाजपेथिकैः वाजपेयप्राप्तैः । “याव- द्धाअपिद्विजाः विश्लेषासहिष्णुतयाप्रणामेनापिरामं ज्जीवं नकञ्चनप्रत्यवरोहेत् बृहस्पतिसवेनवा प्रत्यवरो- निवर्तयितुमुद्युञ्जते – याचितइति । हेनिभृताचार हणीयेनयजेतश्वेतच्छत्रीभवतीतिविज्ञायते” इतिवाज- निश्चलधर्मानुष्ठान | हंसशुक्लृशिरोरुहैः पलितकेशैः । पेययाजिनांश्वेतच्छत्रधारणविधानादितिभावः ||२३|| महीपतनपांसुलैः कृतसाष्टाङ्गप्रणामैः । नः अस्माकं । अस्माकंबुद्धिरेतावन्तंकालंनिश्चिन्ततयामन्त्रविषयाभूत् शिरोभिर्याचितोनिवर्तस्व । वृद्धब्राह्मणानांक्षत्रियकु- ति० यद्वा राज्ञोविष्ण्वंशत्वेन नतौ नदोषइत्याहुः ॥ २७ ॥ [पा०] १ ङ. छ. जनान्सर्वानुपातिष्ठत्सलक्ष्मण: २ क. ख. घ, ङ. च. झ ञ ट . द्विजातीन्हि ३ ख. मेवं. ४ घ–छ. झ. ज. ट. मानसाः ५ ग. ज. सर्व. ६ क. समृद्धानि. ७ क - घ. ज. प्रयातान्हिहंसानिव ८ ख. स्वच्छत्रैः ९ क - घ. च. ज़ – ट. ध्ववतिष्ठन्ते. १० क ख. घ. वसन्त्यपि ११ क. रक्षकाः १२ ङ. छ. झ ञ ट पुनर्ननिश्चयः १३ ख. सुकृतात्मभिः १४ ङ च झ ट धर्मपथेस्थितं. १५ ख. याचितः सन्निवर्तस्व.

सर्गः ४६ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । बहूनां वितता यज्ञा द्विजानां य इहागताः ॥ तेषां समाप्तिरायत्ता तव वत्स निवर्तने ॥ २८ ॥ भक्तिमन्ति हि भूतानि जङ्गमाऽजङ्गमानि च ॥ याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय ॥ २९ ॥ अनुगन्तुमशक्तास्त्वां मूलैरुद्ध तैवेगिनः || उन्नता वायुवेगेन विक्रोशन्तीव पादपाः ॥ ३० ॥ 'निचेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः ॥ पक्षिणोपि प्रयाचन्ते सर्वभूतानुकॅम्पिनम् ॥ ३१ ॥ एवं विक्रोशतां तेषां द्विजातीनां निवर्तने || ददृशे तमसा तत्र वारयन्तीव राघवम् ॥ ३२ ॥ ततः सुमन्त्रोपि स्थाद्विमुच्य श्रान्तान्हयान्संपरिवर्त्य शीघ्रम् ॥ पीतोद कांस्तोयपरिप्लुताङ्गानचार तमसाविदूरे ॥ ३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥४५॥ षट्चत्वारिंशः सर्गः ॥ ४६ ॥ रामेणलक्ष्मणप्रत्ययोध्यस्थजनावस्थोत्प्रेक्षणपूर्वकंपितरौप्रत्यनुशोचनं ॥ १ ॥ लक्ष्मण सुमत्रपरिकल्पितपल्लवतल्पेप्रसुप्तेन रामेण निशीथेप्रबुध्यनिद्रायमाणानुगतपौरजनवञ्चनायसुमन्त्रंप्रतिरथस्यायोध्याभिमुख्येननोदनपूर्वकंपुनःप्रतिनिवर्तनचोदना ॥ २ ॥ तथा यथोक्तकारिणासुमन्त्रेणप्रत्यानीतरथाधिरोहणेनसीतालक्ष्मणाभ्यांसहवनंप्रतिनिर्गमनम् ॥ ३ ॥ ततस्तु तमसातीरं रम्यमाश्रित्य राघवः || सीतामुद्रीक्ष्य सौमित्रिमिदं वचनमब्रवीत् ॥ १ ॥ इयमद्य निशा पूर्वा सौमित्रे अँहिता वनम् ॥ वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि ॥ २ ॥ मारप्रणामः परत्वबुद्ध्या ॥ २७ ॥ येद्विजाइहागतास्ते- निवृत्तिमितिशेषः । एवंतिर्यक्स्थावराणामपिखेदो षां येयज्ञाः वितताः विस्तृता: संभृतसंभाराइतिया- रामस्य सर्वशरीरित्वात् शरीरिणोवैपरीत्येहिशरीरव्य- वत् । तेषांयज्ञानां समाप्तिस्तवनिवर्तने आयत्ता त्वन्नि थादृष्टा ॥ ३१ ॥ निवर्तनेविषये | यद्वा द्विजाती- वर्तनाधीनेत्यर्थः । एवं नकृतंचेत्सर्वेयज्ञास्त्वयैववि- नामितिसंबन्धसामान्येषष्ठी । द्विजातिभिः प्रार्थ्य- घ्निताःस्युरितिभावः ॥ २८ ॥ नकेवलंवयमेव तिर्य- मानरामनिवर्तनइत्यर्थः ॥ ३२ ॥ संपरिवर्त्य अध्व- क्स्थावराण्यपित्वन्निवृत्तिमपेक्षन्तइत्याह – भक्तिम- | श्रमनिवृत्त्यर्थपरिवेष्टनंकारयित्वा अचारयत्भक्षित- न्र्तीति । भक्तिं स्नेहं । दर्शय सफलयेत्यर्थः ॥ २९ ॥ यवसानकरोत् ॥ ३३ ॥ इति श्रीगोविन्दराजवि मूलैः पादस्थानीयैः । त्वामनुगन्तुमशक्ताः । उद्धतवे- रचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्या- गिन: प्रतिहतवेगिनः । वायुवेगेनउन्नताः ऊर्ध्वबा- | काण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ हवइवस्थिताइतिभावः । पादपाः विक्रोशन्तीव क्रन्द- न्तीव । वायुवेगोत्थशब्दैरितिभावः । उद्धतवेगिभिरि- सीतामुद्वीक्ष्यलक्ष्मणप्रतिकथनं वक्ष्यमाणस्यानुत्क त्यपिपाठः ।। ३० ।। चेष्टा चलनादिकं आहार: संचा- ण्ठाकारणस्यसीताविषयेपितुल्यत्वज्ञापनाय ॥ १॥ राश्चयेभ्योनिर्गतास्तेतथोक्ताः । प्रयाचन्ते प्रार्थयन्ते । | वनवासस्यपूर्वा प्रथमा । अद्येयंनिशा इदानीमुपस्थि- पादपाः वायुवेगेन वायुवेगजशाखाचल नशब्दै र्विकोशन्तीव | त्वन्निवर्तनायेतिशेषः ॥ ३० ॥ इतिपञ्चचत्वारिंशस्सर्गः ॥ ४५ ॥ ती० वनवासस्य वनवाससंबन्धि नीनां निशानांमध्यइत्यर्थः । पूर्वा प्रथमा अद्यइयंनिशाइदानीमुपस्थितारात्रिः वनंप्रहिता वनेप्राप्ता | वनवासदिनेष्वेकोदिवसोगतप्रायइत्यर्थः । अतस्सत्वंउत्कण्ठितुंगृहसौख्या दिवाञ्छां कर्तुनार्हसि | शि० अवनंवनवास विरोधिवस्तु उत्कण्ठितुंस्मर्तुनार्हसि । तेभद्रंकल्याण मेवसर्वत्रेतिशेषः । ति० हेसौमित्रे वनवासस्य वनवाससंबन्धिनिशानांमध्ये अद्यप्रवृत्तेयं निशा वनं वनवासंप्रति पूर्वाप्रहिताप्राप्ता | वनवासकालस्यैतन्निशामारभ्यगणनीयत्वात् । स० वनवासस्यपूर्वानिशा प्राथमिकी रात्रिरियंप्रहिताप्राप्ता अतइयंसीता अवनंरक्षणंअर्हतीतिशेषः । उत्कण्ठितुं गृहादिचिन्तांकतु । यद्वा अद्येयंपूर्वानिशा अद्यच [ पा० ] १ ङ. छ. झ ञ ट . भक्तिमन्तीह. २ ख. घ – छ. झ. न. ट. तेषुत्वं. क. ज. भूतेषु. ३ क. ख. ग. उद्धतवेदिभिः ४ छ. झ ञ ट निश्चिताः क. घ. निष्ठिताः.. ग. रक्षिताः ५ ख. घ. ङ. झ. ट. कंपनं. ६ क. प्रस्थिता. ७ ङ. ज. झ. ट. नचोत्कण्ठितुं. । १९२ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः ॥ यथानिलयमायद्भिर्निलीनानि मृगद्विजैः ॥ ३ ॥ 'अद्यायोध्या तु नगरी राजधानी पितुर्मम ॥ सस्त्रीपुंसागतानमाञ्शोचिष्यति न संशयः ॥ ४ ॥ अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः ॥ त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा ॥ ५ ॥ पितरं चानुशोचामि मातरं च यशस्विनीम् || अपि वोऽन्धौ भवेतां तु रुदन्तौ तावभीक्ष्णशः ॥ ६॥ भरतः खलु धर्मात्मा पितरं मातरं च मे ॥ धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति ॥ ७ ॥ भरतस्यानृशंसत्वं विचिन्त्याहं पुनः पुनः ॥ नानुशोचामि पितरं मातरं चापि लक्ष्मण ॥ ८ ॥ - त्वया कार्य नरव्याघ्र मामनुव्रजता कृतम् || अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता ॥ ९ ॥ अद्भिव तु सौमित्रे वेत्स्याम्यद्य निशामिमाम् || एतद्धि रोचते मह्यं वन्येऽपि विविधे सति ॥१०॥ एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः ॥ अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ॥ ११ ॥ सोऽश्वान्सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते ॥ प्रभूतयवसान्कृत्वा बभूव प्रत्यनन्तरः ॥ १२ ॥ उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिभुपस्थिताम् || रामस्य शयनं चक्रे सूतः सौमित्रिणा सह ॥१३॥ 'तां शय्यां तमसातीरे वीक्ष्य वृक्षद्लैः कृताम् ॥ रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह ॥१४॥ सभा संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः कथयामास सूताय रामस्य विविधान्गुणान् ॥ १५ ॥ जाग्रतो ह्येव तां रात्रि सौमित्रेरुदितो रविः ॥ सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् ॥ १६ ॥ 66 तारात्रिः । प्रहिता गतप्राया । अतःस त्वंउत्कण्ठितुं | चोदितमेवकृतमित्याह – त्वयेति । कार्य अवश्यकर्त- नार्हसि । सीतामुद्वीक्ष्यसौमित्रिमब्रवीदित्यस्यैववाभि- व्यं । तत्रहेतुः – अन्वेष्टव्येति ॥ ९॥ अद्भिरेववत्स्यामि प्रायः । अतिसुकुमारीसीताकथंपयामेववनंगच्छेदि- अपएवाहारीकृत्यवत्स्यामि । वनवासोपक्रमदिवसत्वा- तिनोत्कण्ठितुमर्हसीति ॥ २ ॥ शून्यानि निष्प्रभाणि | दस्यपुण्यक्षेत्रत्वाञ्चोपवासः । एतद्धिरोचते नान्यत् । यथानिलयं यथास्थानंआयद्भिरागच्छद्भिः । मृगद्विजै- अनुरक्तजनदुःखस्मरणादितिभावः ॥ १०–११ ॥ लीनान व्याप्त तात्कालिकतच्छब्दैः रुदन्तीव । प्रभूतयवसान् पर्याप्ततृणान् । यवसंतृणमर्जुने " निष्प्रभत्वेनरोदनोत्प्रेक्षा ।॥ ३ ॥ वनरोदनोत्प्रेक्षयाउ- इत्यमरः । प्रत्यनन्तरः प्रतिगतमनन्तरकृत्यंयेनसतथो- द्बुद्धसंस्कारोनगरवृत्तान्तंस्मरति — अद्येति । स्त्रीपुंसे- क्तः अवगतानन्तरकार्यइत्यर्थः । संनिहितइत्यर्थइत्येके ति। “अचतुरविचतुरसुचतुरस्त्रीपुंस" इत्यादिनानिपा- ॥ १२ ॥ उपासनं नमस्कारः । सूतजातेरपिनमस्का- तनाद्कारान्तत्वं ॥ ४ ॥ शोचनहेतुमाह–अनुरक्ता रमात्रंसंभवति ॥ १३ ॥ वृक्षद्लैः सौमित्रिणासार्धं इति । गुणैर्हेतुभिः राजानंप्रत्यनुरक्ताहि राजानमित्यु- सूतेनकृतांवीक्ष्येत्यन्वयः ॥१४–१५॥ तांरात्रिमिति पादानमौद्धत्यपरिहाराय ॥ ५ ॥ रुदन्ताविति सन्त- | अत्यन्तसंयोगे द्वितीया सर्वारात्रिंजाग्रतः सूतस्य तरोदनवशेनान्धौस्यातामित्यर्थः ॥ ६ ॥ एवमपिका- सूताय रामस्यगुणान् कालक्षेपार्थब्रुवतःसौमित्रेः चित्प्रत्याशास्तीत्याह—भरतइति ॥ ७–८ ॥ त्वया सौमित्रौब्रुवतिसति । रविरुदितः उदितुमारब्धः । प्रहितायाः प्राप्तायाः सीतायाअवनंभद्रंयतः तेन इह रक्षणविषये उत्कण्ठितुं उत्साहकर्ते ॥ २ ॥ ति० यथायोगंस्वस्खनिलयमायद्भिः मृगद्विजैः निलीनानि सशब्दमन्तलींन तयाव्याप्तानि अतएव शून्यान्यरण्यानि रुदन्तीव अस्मान्दृष्ट्वा खिन्नानीववर्तन्ते पश्य ॥३॥ ति० नौ अस्मदर्थे अस्मन्निमित्तं । अन्धौनभवेतां अपितुभवेतामेव । अतः शोचामितौ ॥ ६ ॥ स० अद्भिरेवेति । अनेन स्वपि- तुरल्पजीवित्वात्तदुद्देशेनतीर्थोपवासःकृतइतिध्वन्यते॥१०॥ ति० शयनं शयनस्थलं शर्करापांसूत्क्षेपणादिनाचऋइत्यन्वयः ॥ १३॥ । [ पा० ] १ घ. भरतावपि. २ ख. चान्धौ. गट. नान्धौ. ३ ङ. च. झ. ज. ट. नौ. ४ क. धर्मकामार्थ. ५ क—ङ. छ—ञ. संचिन्त्याहं. ६ च. छ. झ. चमहाभुज, ७ च. छ. झ ञ ट रक्षणार्थ. ८ क. ख. घ. ङ. च. झ. न. ट. रेवहि. ९ क. च. घ. ञ. वत्स्याम्यत्र. छ. वत्स्याम्यथ. १० ख. ङ. छ. झ. ट. मुपागतां. ११ ज. शय्यांतां. १२ ङ. छ. झट. दलैर्वृतां. १३ च. तंसंप्रसुप्तं. ङ. चं. छ. झ ञ ट संप्रसुप्तंतु. १४ ग. घ. च. भ्रातरंप्रेक्ष्य. ङ. छ. झ. ट. श्रान्तंसंप्रेक्ष्य. १५ छ. झ. ट. जाग्रतोरेव. क. ख. च. ज. जाग्रतोरेवसारात्रिस्तयोः सौमित्रिसूतयोः । जगामतमसाती रेराम स्यब्रुवोर्गुणान् t सर्गः ४६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । गोकुलाकुलतीरायास्तमसाया विदूरतः ॥ अवसत्तत्र तां रात्रि रामः प्रकृतिभिः सह ॥ १७ ॥ उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च ॥ अब्रवीद्धातरं रामो लक्ष्मणं पुण्यलक्षणम् ॥ १८ ॥ अस्मद्व्यपेक्षान्सौमित्रे निरपेक्षागृहेष्वपि ॥ वृक्षलेषु संतापश्य लक्ष्मण सांप्रतम् ॥ १९ ॥ यथैते नियमं पौराः कुर्वन्त्यमन्निवर्तने || अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ||२०|| यावदेव तु संसुप्तास्तावदेव वयं लघु || रथमारुह्य गच्छाम पन्थानमकुतोभयम् ॥ २१ ॥ अतो भूयोपि नेदानीमिक्ष्वाकुपुरवासिनः ॥ स्वपेयुरनुरक्ता मां वृक्षर्मूलानि संश्रिताः ॥ २२ ॥ पौरा ह्यात्मकृताहुःखाद्विप्रमोक्ष्या नृपात्मजैः ॥ नै ते खल्वात्मना योज्या दुःखेन पुरवासिनः ॥ २३॥ अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम् || रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति ॥ २४ ॥ अथ रामोऽब्रवीच्छ्रीमान्सुमत्रं युज्यतां रथः ॥ गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो ॥२५॥ सुतस्ततः संत्वरितः सन्दनं तैर्हयोत्तमैः ॥ योजयित्वाऽर्थे रामाय प्राञ्जलिः प्रत्यवेदयत् ॥ २६ ॥ अयं युक्तो महाबाहो रथस्ते रथिनांवर || तैंमारोह सुभद्रं ते ससीतः सहलक्ष्मणः ॥ २७ ॥ तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः ॥ शीघ्रगामाकुलावर्ती तमसामतरन्नदीम् ॥ २८ ॥ स संतीर्य महाबाहुः श्रीमाञ्शिवमकण्टकम् || प्रापद्यत महामार्गमभयं भयदर्शिनाम् ॥ २९ ॥ मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः ॥ उदङ्मुखः प्रयाहि त्वं रथम स्थाय सारथे ॥ ३० ॥ मुहूर्ते त्वरितं गत्वा निवर्तय रथं पुनः || यथा न विद्युः पौरा मां तथा कुरु समाहितः ॥ ३१ ॥ उषःकालोभूदित्यर्थः । यद्वा उदयपर्यन्तंगमनकाले | पुनः वृक्षमूलानि संश्रिताः नस्वपेयुः । अतोरथमारुह्य पिगुणानब्रवीदितिभावः ॥ १६ ॥ पूर्वकथाशेषंप्रस्तौ- गच्छामेतिपूर्वेणसंबन्धः ॥ २२ ॥ आत्मकृतात् स्वकृ- ति—गोकुलेति । विदूरतः अदूरतः । प्रकृतिभिः पौर- तात् । आत्मना स्वेन ॥ २३ – २६ ॥ युक्तः सज्जः श्रेणिभिः । “राज्याङ्गानिप्रकृतयः पौराणांश्रेणयोपिच" ॥ २७ ॥ सपरिच्छदः धनुः कवचादिसहितः । आकु- इत्यमरः॥ १७॥ निशाम्य दृष्ट्वा ।। १८ ।। अस्मद्व्यपेक्षान् लावत आवर्ताकुलां ॥ २८ ॥ महामार्गप्रापद्यत अस्मास्वेवविशेषेणापेक्षावतः ॥ १९ ॥ पौराः अस्मन्नि- जलस्थितरथादवतीर्य पद्भ्यामेवमहामार्गप्रापदित्यर्थः । वर्तने यथा येनप्रकारेण नियमंकुर्वन्ति । तेनप्रकारेणप्रा- भयदर्शिनां श्वापदादीनां | अभयं तत्संबन्धिभयरहि- णानपि असिष्यन्ति त्यक्ष्यन्ति । निश्चयंतु निवर्तननि- तमित्यर्थः ॥ २९ ॥ मोहनं वश्चनं । ननुसदस्यरा- श्चयंतु नत्यक्ष्यन्तीतिसंबन्धः ॥ २० ॥ यावदेव याव- मस्यस्वविरहासहिष्णूनांस्वस्मिन्निरतिशयप्रेमभाजांव- त्येवकाले । तावदेव तावत्येवकाले । लघु क्षिप्रं । रथ- ञ्चनमनुचितं । उच्यते । नेदंवञ्चनं व्रणचिकित्सान्या- मारुह्यगच्छाम । “लघुक्षिप्रमरंद्रुतं” इत्यमरः ॥ २१॥ येननागरिकाणामुन्मस्तकानन्देनसत्तानभवेदितिसु- इक्ष्वाकुपुरवासिनः मामनुरक्ताः इदानीमिव भूयः सात्म्यानुभवप्रदानार्थं वनवासव्याजेनविश्लेषस्यसंक १९३ शि० तात्कालिकस्वकर्तव्यमाह - यावदिति । यावत् यावत्कालं वयं लघुसंसुप्तास्तावत्कालं द्वित्रघटिकयेत्यर्थः । रथमारुह्य अकुतोभयं सर्वतोभयरहितंपन्थानंगच्छाम । एतेन तमसादक्षिणतटादारभ्य किंचिदूरंप्रशस्तोमार्गोनास्तीतिव्यक्तं ॥ २१ ॥ शि० ननु पुरवासिनांकागति रित्यत आह–अतइति । स्वप हेस्वकीयरक्षक लक्ष्मण अतःमध्येसुमार्गाभावाद्धेतोः भूयः अधिकं मामनुरक्ताअपि इक्ष्वाकुपुरवासिनः इदानींमांन ईयुः नागच्छेयुः । इदानीमित्यनेन भरतेन सहागन्तारइतिसूचितम् ॥ २२ ॥ ति० प्रभो समर्थ ॥ २५ ॥ इतिषट्चत्वारिंशस्सर्गः ॥ ४६ ॥ [ पा० ] १ ङ. ज झ ट उत्थायच. २ ख – ङ. छ. झ. ट. निर्व्यपेक्षान्. ३ क. ख. च. विमान् ४ छ. झ. संस- तान्. ५ ग. नियतिं. ज. नियतं. ६ ख. ङ. छ. झ. ट. प्राणान्यसिष्यन्ति. घ. प्राणान्नरक्षन्ति ७ ख. तद्यावदेव. ८ क – ट. गच्छामः. ९ क. ग – छ. झ. ट. मूलेषु. १० क. ख. ग. ङ. च. छ. झ, ञ. ढ. नतु. ११ क. घ. महाप्राज्ञ. १२ ङ. च. छ. झ. ज. ट. त्सूतंशीघ्रंसंयुज्यतां. क. ख. द्धीमान्. १३ छ, मतः १४ क. ख. घ – छ. झ ञ. ट. तुरामस्य १५ ङ. च. छ. झ ञ ट त्वरयारोहभद्रं. क – घ. ज. त्वमारोहखभद्रं. १६ ङ. छ. झ. ट. मारुह्य. वा. रा. ५७ १९४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः ॥ प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ।। ३२ ।। तौ संप्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्धनौ ॥ प्रचोदयामास ततस्तुरङ्गमान्स सारथिर्येन पथा तपोवनम् ॥ ३३ ॥ ततः समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ ॥ उदङ्मुखं तं तु रथं चकार स प्रयाणमाङ्गल्यनिमित्तदर्शनात् ॥ ३४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षट्चत्वारिंशः सर्गः ॥४६॥ सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ प्रभातेप्रबुद्धैः पौरैरामादर्शनेनास्मोपालंभनपूर्वकंपरिशोचनम् ॥ १ ॥ ततोरथपथानुयायिभिस्तैमर्गविच्छेदेसशोकमयो ध्याप्रवेशः ॥ २ ॥ प्रभातायां तु शर्वर्या पौरास्ते राघवं विना || शोकोपहतनिश्चेष्टा बभूर्वैर्हतचेतसः ।। १ ॥ शोकजापरिना वीक्षमाणास्ततस्ततः ॥ आलोकमपि रामस्य न पश्यन्ति मै दुःखिताः ॥ २ ॥ ते विषादातवदना रहितास्तेन धीमता | कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥ ३ ॥ धिगस्तु खलु निद्रां तां ययाऽपहृतचेतसः ॥ नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ॥ ४ ॥ कथं नाम महाबाहुः स तथाऽवितथक्रियः ॥ भक्तं जनं परित्यज्य प्रवासं राघवो गतः ॥ ५ ॥ ल्पिततयाहितव्यापारत्वेनवञ्चनत्वासंभवात् । यदि रेत्यर्थः । ततः निमित्तस्वीकारानन्तरं । रथमास्था- रामस्य तथासंकल्पोनभवेत्तर्हिकथंनिःशेषसर्वजन नि- यवनंययावितिसंबन्धः । प्रयाणेदक्षिणपादोद्धारवत् द्राकरणं सुमत्रलक्ष्मणवत्तेष्वे कस्यापि निर्निद्रत्वापत्तेः । उदङ्मखगमनंमङ्गलायेतिभावः ॥ ३४ ॥ इति मोहनमेवाह—उदङ्मुखइत्यादि । पौराणांमोहनार्थ- श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीता- मुदङ्मुखः प्रयाहि अयोध्यांप्रतिरामोनिवृत्तइतिपौरा- म्बराख्याने अयोध्याकाण्डव्याख्याने षट्चत्वारिंशः णांभ्रान्तिमुत्पादयितुमुदङ्युखोयाहीत्यर्थः । स्वस्यर | सर्गः ॥ ४६ ॥ थेनोदङ्खंगत्वामार्गान्तरेणवनगमनस्य कर्तुशक्यत्वे- पि अयोध्याभिमुखगमनेव्रतभङ्गः स्यादितिधिया सुमत्र- अथपौरवृत्तान्तंदर्शयति—प्रभातायामित्यादि । शो- मभिमुखोयाहीत्युक्तवान् । तथाकुर्वितिपौराणांमो- कोपहतनिश्चेष्टाः शोकोपहतत्वान्निश्चेष्टाः । हतचेतसः हनासूतवी दितिसंबन्धः ॥ ३०-३१ 11 मूढाः ॥ १ ॥ शोकजाश्रुभिः परिधूना: परिक्लान्ताः । आलोकमपिरामस्य रामसंबन्ध्यालोकमपि आलो- |क्यतइत्यालोकःतमालोकसाधनंरथरेण्वादिकमपीत्यर्थः प्रत्यागम्येति मार्गान्तरेणप्रत्यागम्येत्यर्थः ॥ ३२ ॥ संप्रयुक्तं सम्यगानीतंरथंसमास्थितौ अभूतामिति शेषः । येनपथातपोवनंप्राप्यते तेनप्रचोदयामास ॥ ३३ ॥ सः सुमन्त्रः । प्रयाणमाङ्गल्यनिमित्तदर्श - ॥ २ ॥ विषादार्तवदनाः दुःखेनम्लानमुखाः । कृपणाः नात् प्रयाणानुकूलमङ्गलसूचक निमित्तदर्शनाद्धेतोः । दीनवेषाः | करुणावाचः दीनवचांसि | वदन्तिस्म अ- रथमुदङ्युचकार निमित्तस्वीकारार्थमुदङ्युखंचका- न्योन्यमितिशेषः || ३–४|| अवितक्रिय: अमोघा- शि० कृपणाः कर्तव्यविवेकरहिताः ॥ ३ ॥ ति० ययानिद्रया " निद्रांभगवतींविष्णोः” इत्यादिना मार्कण्डेयेन तस्याभगव- मायारूपत्वाभिधानात्तदावरणादेवच विषयाविष्टानां भगवददर्शनं प्रसिद्धं श्रुतिसिरस्सु | पश्यामहइतितङार्षः । हेइतिसंबोधनं. [ पा० ] १ क. ख. घ – छ. झ. ञ. ट. रामस्यतुवच:. २ क. ङ. च. छ. ञ ट चक्रेच. ३ क ततः, ख. ज. तथा. ४ ग. घ. ज. र्गतचेतसः ५ क. सुदुःखिताः ६ क. ख. विषण्णार्त. ७ ङ. च. छ. झ ञ ट मनीषिणः. हृतचेतनाः ञ. हतचेतनाः क्ष. ट. हतचेतसः, ९ ङ–ट. रामो. १० क. ख. ङ. च. छ. झ ञ ट जनमभि. ११ ङ. घ. ८ ङ. च. झ. ट. तापसो. सर्गः ४७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९५ यो नः सदा पालयति पिता पुत्रानिवौरसान् ॥ कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो 'विपिनं गतः ॥६॥ इहैव निधनं यामो महाप्रस्थानमेव वा || रामेण रहिँतानां हि किमर्थं जीवितं हि नः ॥ ७ ॥ सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ॥ तैः प्रज्वालय चितां सर्वे प्रविशामोथ पाँवकम् ||८|| किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः ॥ नीतः स राघवोमाभिरिति वक्तुं कैथं क्षमम् ॥ ९ ॥ सा नूनं नगरी दीना दृष्ट्वाऽस्मात्राघवं विना || भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥१०॥ निर्यातास्तेन वीरेण सह नित्यं जितात्मना || विहीनास्तेन च पुनः कथं पश्याम तां पुरीम् ॥ ११ ॥ इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः ॥ विलपन्ति स दुःखार्ता विवत्सा इव धेनवः ॥ १२ ॥ ततो मार्गानुसारेण गत्वा किञ्चित्क्षणं पुनः ॥ मार्गनाशाद्विषादेन महता समभिष्ठताः ॥ १३ ॥ स्थस्य मार्गनाशेन न्यवर्तन्त मनस्विनः ॥ " किमिदं किं करिष्यामो दैवेनोपहता इति ॥ १४ ॥ ततो यथागतेनैव मार्गेण क्लान्तचेतसः ॥ अयोध्या मगमन्सर्वे पुरीं व्यथितसज्जनाम् ॥ १५ ॥ आलोक्य नगरीं तां च क्षयव्याकुलमानसाः ॥ ॐवर्तयन्त तेऽश्रूणि नयनैः शोकॅपीडितैः ॥१६॥ एषा रामेण नगरी रहिता नातिशोभते ॥ आपगा गरुडेनेव दादुद्धृतपन्नगा ॥ १७ ॥ चैन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम् || अपश्यन्तिानन्दं नगरं ते विचेतसः ॥ १८ ॥ ते तानि वे मानि महाधनानि दुःखेन दुःखोपहता विशन्तः ॥ नैव प्रजज्ञः स्वजनं जैनं वा निरीक्षमाणाः प्रविनष्टहर्षाः ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ नुवृत्तिः ॥५–६॥ इहैवनिधनं प्रायोपवेशनमरणं | | पटलपिहितप्रदेशेरथचारणादितिज्ञेयम् । समभिप्नुताः महाप्रस्थानं मरणदीक्षापूर्वकमुत्तराभिमुखगमनं । व्याप्त इत्यर्थः ॥ १३ ॥ दैवेनोपहताइति प्रलपन्तइ - हिःप्रसिद्धौ ॥ ७ ॥ प्रविशामोथेति अथवेत्यर्थः ||८|| तिशेषः ॥ १४–१५ ॥ आलोक्येत्यादिश्लोकद्वयमे - किंवक्ष्यामइति । नकिमपिवक्तुंशक्यमित्यर्थः । तदेव कंवाक्यं । अन्तइतिकरणंबोध्यम् । क्षयव्याकुलमा- विवृणोति — महाबाहुरित्यादिना । नीतः वनमिति नसा: संमार्जनलेपनादिक्षयेणव्यथितमनस्काः । शेषः ।। ९ – १२ ॥ मार्गानुसारेण किंचित् किंचि- अवर्तयन्त अमुञ्चन् ॥ १६ – १८ || दुःखेन सहितं द्दूरं । मार्गनाशात् रथमार्गादर्शनात् । तच्चवीरुत्तृण- | स्वजनं जनंवा पौरजनंवा । नप्रजज्ञुः नाज्ञासिषुः वापरस्परं ॥ ४ ॥ ती० नीतः प्रापितः वनमितिशेषः । अस्यायमर्थः । रामवृत्तान्तंपृच्छन्तंजनंप्रति अस्माभिःराघवोवनंनी इति वक्तं॒कथंक्षमं । अन्यद्वा किंवक्ष्यामइति ॥ ९ ॥ ति० अग्रेभवाअग्र्याः पुरोगामिन्यः ताश्चतागाश्चेत्यर्थः । यद्वा अग्र्यामुख्याः पुष्टत्वदुग्धवत्त्वादिगुणाःगावइवेत्यर्थः । गाइयार्षे | स० अग्रगाः पुरागत्रयः ॥ १२ ॥ वि० व्यथिताः सज्जनायस्यांतां । सत्पदेन कैकेय्याव्यावृत्तिः ॥ १५ ॥ ति० क्षयो हर्षक्षयस्तेनव्याकुलमानसाः । यद्वा क्षयंगृहंप्रति व्याकुलं गन्तव्यंनवेत्येवंरूपं मानसंयेषांतादृशाः । स० क्षयेगृहे व्याकुलमानसाः । क्षयोव्याकुलोयस्मिन्नामे तस्मिन्मनोयेषांतइतिवा । शि० क्षयेण रामप्रति- योगिकसंयोगाभावेन व्याकुलमानसाः ॥ १६ ॥ स० गरुडेनहदादुद्धृतपन्नगा आपगा नदी यथानशोभतेतद्वत् । तस्यतद्भूषण- त्वात् । यद्वा व्यतिरेकदृष्टान्तः | यमुनादौतथादृष्टेः ॥ १७ ॥ स० चन्द्रहीनमित्याद्यभूतोपमालङ्कारः ॥ १८ ॥ इतिसप्तचत्वारिंश- स्सर्गः ॥ ४७ ॥ [ पा० ] १ ग. घ. च. ज. ज्येष्ठः २ ख. ग. घ. ज. विजनंगतः ३ ङ. छ. झ ट रहितानांनो. ४ घ. जीवितेननः ङ. छ. झ ञ ट जीवितंहितं. ५ ङ. छ. झ. ट. वावयं. ६ ज. क्षमंकथं. ७ ङ. च. छ. झ ञ ट महात्मना ८ क. ग. ड–ट. द्रक्ष्याम. ९ ज. ञ. बाहूनुथम्य १० ङ. छ. झ. ट. इवाम्यगाः ११ ङ. च. छ. झ ञ ट किंचित्ततःक्षणं. १२ ङ. छ. झ. ञ. ट. रथमार्गानुसारेण १३ ख. किमिदानीं. १४ ग घ ङ. छ. झ. ट. तदा १५ ज. चेतनाः १६ घ. अवर्तन्तततोऽश्रूणि. ख. छ. झ ञ ट . आवर्तयन्तते. १७ क. ख. ज. पीडिताः. १८ ख. घ. ज. रहितानगरी. १९ छ. ग्रहहीनं• २० घ. न्विगतानन्दं. २१ ख. छ. झ. परंवा. ट. पुरंवा. श्रीमद्वाल्मीकिरामायणम् । अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ राममार्गाप रिज्ञानात्मत्या वृत्तैर्भर्त्रादि भी रामवृत्तान्तंनिवेदिताभिः पौरस्त्रीभिःरामगुणानुवर्णन कैकेय्युपालंभपूर्वकंबहुधापरि- देवनम् ॥ १ ॥ [ अयोध्याकाण्डम् २ तेषामेव विषण्णानां पीडितानामतीव च ॥ बाष्पविष्लतनेत्राणां सशोकानां मुमूर्षया ॥ १ ॥ अनुगम्य निवृत्तानां रामं नगरवासिनाम् || उगतानीव सत्वानि बभूवुरमनस्विनाम् ॥ २ ॥ स्वंस्वं निलयमागम्य पुत्रदारैः समावृताः ॥ अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः ॥ ३ ॥ न चाहृष्यत्र चामोदन्वणिजो न प्रसारयन् ॥ न चाशोभन्त पुण्यानि नापचन्गृहमेधिनः ॥ ४ ॥ नष्टं दृष्ट्वा नाभ्यनन्दन्विपुलं वा धनागमम् ॥ पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ ५ ॥ गृहेगृहे रुदन्त्यश्च भर्तारं गृहमागतम् || व्यगर्हयन्त दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान् ॥ ६ ॥ किंनु तेषां गृहैः कार्यं किं दारैः किं धनेन वा ॥ पुत्रैर्वा किं सुखैर्वाऽपि ये न पश्यन्ति राघवम् ||७|| एकः सत्पुरुषो लोके लक्ष्मण : सह सीतया || योऽनुगच्छति काकुत्स्थं रामं परिचरन्वने ॥ ८ ॥ आपगा: कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च ॥ येषु स्त्रास्थति काकुत्स्थो विगाह्य सलिलं शुचि ||९|| शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः ॥ आपगाश्च महानूपाः सानुमन्तश्च पर्वताः ॥ १० ॥ काननं वाऽपि शैलं वा यं रामोऽभिगमिष्यति ॥ प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनचितुम् ॥११ विचित्रकुसुमापीडा बहुमञ्जरिधारिणः ॥ राघवं दर्शयिष्यन्ति नगा अमरशालिनः ॥ १२ ॥ अकाले चापि मुख्यानि पुष्पाणि च फलानि च ॥ दर्शयिष्यन्त्यनुक्रोशागिरयो राममागतम् ॥ १३॥ ॥ १९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- ॥ ५ ॥ रुदन्त्यः सर्वाः स्त्रियः भर्तारं स्वस्वभर्तारं । णभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने व्यगर्हयन्त । किमर्थंभवद्भिरागतमित्येवंनिन्दन्तिस्म । सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ तोत्रैः अङ्कुशैः । गौविशद यति - किंन्वित्यादिलो- केन । इतिव्यगर्हयन्तेत्यन्वयः ॥ ६-७ ॥ सीतया मुमूर्षया मर्तुमिच्छयोपलक्षितानां ॥ १ ॥ सत्वानि सहरामं सीतासहितंराममित्यर्थः ॥ ८–९ ॥ रम्य- प्राणाः । “द्रव्यासुव्यवसायेषुसत्वं " इत्यमरः । उद्ग- काननाः तत्रतत्ररम्यवृक्षराजियुक्ताः । महानूपाः तानीवबभूवुः मुमूर्धुरित्यर्थः । अमनस्विनां धैर्यहीनानां रम्यकच्छप्रदेशाः । “जलप्रायमनूपस्यात्पुंसिक- ॥ २ - ३ || नचाहृष्यन् सुहृद्दर्शनेनापिहर्षनप्रापुः । नचामोदन् । अपूर्ववस्तुलाभेपिमोदनप्रापुः । प्रसारयन् च्छः” इत्यमरः ॥ १० ॥ नैन॑शक्ष्यन्त्यनर्चितुं अर्चि- प्रासारयन् । पण्यानीतिशेष: । पुण्यानि पुण्यफलभू- तुंशक्ष्यन्त्येवेत्यर्थः ॥ ११ ॥ विचित्रकुसुमापीडा: तपुत्रकलत्रादीनि । नापचन्निति । गृहमेधिनः गृहस्थाः । विचित्रपुष्पशेखराः । मञ्जरीत्यत्रछान्दसोह्रस्वः । तेषांपचिक्रियासंबन्धस्त्वर्धशरीरभूतपत्नीद्वारा ॥ ४ ॥ दर्शयिष्यन्ति आत्मानमितिशेष: । नगाः वृक्षाः नष्टं चिरकालनष्टं रत्नादिकं । धनागमं निध्यादिलाभं | || १२ || दर्शयिष्यन्ति वृक्षलतादिद्वारेतिभावः । स० आमोदन्नितिपदव्यत्यासेन रामपदव्यत्यासेनायंखेदइतिद्योतयति ॥ ४ ॥ स० गृहमागतरामं विहायेतिशेषः । ति० व्यगर्हयन्त राघवमप्रतिनिवर्त्य किमर्थेयूयमागताइत्येवंवाग्रूपैःतोत्रैरङ्कुशैः ॥ ६ ॥ स० आपगाःनयः । कीदृश्यः पद्मिन्यः सर्पवत्यः । 6 [ पा० ] १ ङ. छ. झ ञ. ट. अभिगम्य. २ ख. मागत्य. ३ क. समागताः ४ क. ख. ङ- ट. पण्यानि. ५ ग. ङ. छ. झ. ट. नाप्यनन्दत. ६ ङ. छ. झ. ट. वपि. ७ ङ. च. झ ञ ट. यास्यति. क. ख. घ. पास्यति. ८ क. लोभयिष्यन्ति ९ ज, ङ. च. छ. झ ट रामोनु. १० क. पिच. ज. वापि ११ ख तरवः पुष्पाणि. ज. पुष्पाणिमुख्यानि. सर्गः ४८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९७ प्रत्रविष्यन्ति तोयानि विमलानि महीधराः || विदर्शयन्तो विविधान्भूयश्चित्रांश्च निर्झरान् || पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् ॥ १४ ॥ यत्र रामो भयं नात्र नास्ति तत्र पराभवः ॥ स हि शूरो महाबाहुः पुत्रो दशरैथस्य च ॥ १५ ॥ पुरा भवति नो दूरादनुगच्छाम राघवम् ॥ १६ ॥ पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः ॥ स हि नाथो जनस्यास्य स गतिः स परायणम् ॥१७॥ वयं परिचरिष्यामः सीतां यू॒यं तु राघवम् || इति पौरस्त्रियो भर्तृन्दुःखातस्तत्तदब्रुवन् ॥ १८॥ युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति ॥ सीता नारीजनस्यास्य योगक्षेमं करिष्यति ॥ १९ ॥ को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च || संप्रीयेतामनोज्ञेन वासेन हृतचेतसा ॥ २० ॥ | कैकेय्या यदि चेद्राज्यं स्याधर्म्यमनाथवत् । न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ॥२१॥ यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् || कं सा परिहरेदन्यं कैकेयी कुलपांसनी ॥ २२ ॥ कैकेय्या न वयं राज्ये भृतका निवसेमहि || जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे ॥ २३ ॥ या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा || कस्तां प्राप्य सुखं जीवेदधर्म्यं दुष्टचारिणीम् ॥ २४ ॥ उपद्रुतमिदं सर्वमनालम्बमनायकम् || कैकेय्या हि कृते सर्व विनाशमुपयास्यति ॥ २५ ॥ न हि ब्रजिते रामे जीविष्यति महीपतिः ॥ मृते दशरथे व्यक्तं विलापस्तदनन्तरम् ॥ २६ ॥ भृ- " अनुक्रोशात् आदरादित्यर्थः ॥ १३-१४ ॥ यत्रदेशे | अनेनवासेन नगरेणेत्यर्थः । कोनुजनःसंप्रीयेत नको- रामोवर्तते तत्रभयं नास्ति । तत्र पराभवोपिनास्ति पीत्यर्थः । तस्मादयवासस्त्याज्यइतिभावः ॥ २० ॥ ॥ १५ ॥ दूरात् पुराभवति भविष्यति । ततः पूर्व- अधर्म्यं धर्मादपेतमित्यर्थः । अनाथवत् नाथशून्यं मेवानुगच्छामइत्यर्थः । (6 यावत्पुरानिपातयोर्लट्” भाविप्रतिसन्धानेनेदमुक्तं । कुतइति पुत्रधनकृतपुरु- इतिलट् ॥ १६ ॥ पादच्छायेति पादसेवालक्ष्यते । षार्थस्यजीवितमूलत्वादित्यर्थः ॥ २१ ॥ पुत्रोरामः | सुखा सुखसाधनभूता । गम्यतइतिगतिः प्राप्य: । परिहरेत् विपद्व्यइतिशेषः । रक्षेदितियावत् ॥ २२ ॥ परायणं परमयनं सर्वप्रकारेणाधारभूतइत्यर्थः ॥ १७ जीवन्त्याः कैकेय्याःराज्ये भृतकाः भृतिभुजः । — १९ ॥ अप्रतीतेन अप्रशस्तेन सतामयोग्येनेति तकोभृतिभुक् " इत्यमरः । कैकेयीजीवनपर्यन्तंनत- यावत् । उत्कण्ठयाशोकस्मरणेनसहितः सोत्कण्ठः स्याराज्येनिवसेमहीतिजीवन्तीशब्दस्यभावः ॥ २३- कृतःसोत्कण्ठःसोत्कण्ठितः तादृशो जनोयस्यतेन । ॥ २४ ॥ कैकेय्याः कृते कैकेयीनिमित्तं ॥ २५ ॥ विना- अमनोज्ञेन उद्वेगकारिणा | हृतचेतसा चित्तनाशकेन । | शप्रकारमुपपादयन्ति - नहीति | विलापो विनाशः “पद्मंस्यात्पन्नगे” इतिविश्वः ॥ ९ ॥ ती० योगक्षेमं अप्राप्तप्राप्तिर्योगः प्राप्तस्यरक्षणक्षेमं ॥ १९ ॥ ती० कंपरिहरेत् त्यागात्प- रिहरेत् । सर्वानपिपरित्यजेदित्यर्थः । भर्तृपुत्रत्यागकारिण्यास्तस्याइतरत्यागः कियानितिभावः । शि० ययाहेतुभूतयामन्थरया ऐश्वर्यकारणात् अहमतीवराज्ञोप्रियेति स्वप्रभूतिहेतोः पुत्रोरामः भर्तादशरथश्च व्यक्तौ त्याजितौ सा कैकेयी कुलस्य पांसनी मलभू- तामन्थरा अन्यं कं परिहरेत् त्यजेत् नत्याजयेदित्यर्थः । स० कंअपरिहरेत् सर्वपरिहरेदेव । अमानोनाइत्यादिना निषेधार्थकोकारः ॥ २२ ॥ स० भृतकाः श्रियन्तइतिभृतकाः भृत्याइतियावत् । तथासन्तःननिवसेम । हीति अस्यार्थस्यातिदृढत्वंसूचयति । तेन नपदव्यत्यासदोषः ॥२३॥ शि० उपद्रुतं नानोपद्रवसहितं । अतएव अनालंभं पश्वालंभोपलक्षितयागरहितं ॥२५॥ ति० विलो- [ पा० ] १ ग. तत्रनास्ति २ ग. दशरथस्यहि. ३ ङ. छ. झ. ट. सुखंभर्तुः क. ख. च. ञ. सुखोदर्कातादृ. ४ ङ. च. छ. झ. न. ट. यूयंच. ५ ख घ. स्तास्तदाब्रुवन् ६ ङ. छ. ट. त्यक्तौचैश्वर्य. ७ झ. घ – छ. झ ञ ट भृतकाहि ख भृतकामा. ८ ङ. छ. झ ञ ट . मनालंभं. ९ ख. ङ. च. छ. झ ञ ट कैकेय्यास्तु. १० क. ग. ज. कृत्स्नं. ११ ख. घ. प्रत्राजिते १२ क. छ. ङ. छ-ट. विलोपः. १९८ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ ते विषं पिचतालोड्य क्षीणपुण्याः सुदुर्गताः ॥ राघवं वाऽनुगच्छध्वमश्रुतिं वाऽपि गच्छत ||२७|| मिथ्या प्रत्राजितो रामः सभार्यः सहलक्ष्मणः ॥ भरते सैन्निसृष्टाः स्मः सौनिके पशवो यथा ॥ २८ ॥ पूर्णचन्द्राननः श्यामो गूढजत्रुररिन्दमः || आजानुबाहुः पद्माक्षो रामो लक्ष्मणपूर्वजः ॥ २९ ॥ पूर्वाभिभाषी मधुरः सत्यवादी महाबलः ॥ सौम्यश्च सर्वलोकस्य चन्द्रवत्प्रियदर्शनः ॥ ३० ॥ नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः || शोभयिष्यत्यरण्यानि विचरन्स महारथः ॥ ३१ ॥ तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः ॥ चुक्रुशुर्दुःखसंतप्ता मृत्योरिव भैयागमे ॥ ३२ ॥ इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम् ॥ जगामास्तं दिनकरो रजनी चाभ्यवर्तत ॥ ३३ ॥ नष्टज्वलनसंपाता प्रशान्ताध्यायसत्कथा || "तिमिरेणाभिलिप्तेव सौ तदा नगरी बभौ ॥ ३४ ॥ उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया || अयोध्या नगरी चासीन्नष्टतारमिवांबरम् ॥ ३५ ॥ तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते ॥ विलप्य दीना रुरुदुर्विचेतसः सुता तो सामधिको हि सोभवत् ॥ ३६ ॥ प्रशान्तगीतोत्सव नृत्तवदना व्यपास्तहर्षा पिहितापणोदया || ॥ २६॥ ते यूयं आलोड्य अमुमर्थमालोच्य | सुदुर्ग | पूर्वाभिभाषी स्वसौहार्दभव्यत्वप्रदर्शनायसर्वत्रपूर्वभा- ताः सुदरिद्राः रामरूपधनहीनाइत्यर्थः । अश्रुतिं यत्रग- षणशीलः ॥ ३०-३१ ॥ मृत्योर्भयागमे मरणसमये सेनामापिनश्रूयते तं देशमित्यर्थः ||२७|| पितृवचननि- ॥ ३२ ॥ विलपन्तीनां विलपन्तीषु सतीष्वित्यर्थः । वै॒शेनकैकेयीप्रियचिकीर्षयाचक्रियमाणेप्रव्रजनेकोदोष राघवमुद्दिश्येतिशेषः || ३३ || नष्टज्वलनसंपाता इत्यत्राह — मिथ्याप्रव्राजितइति । मिथ्याप्रत्राजित: नष्टाग्निप्रणयना | प्रशान्ताध्यायसत्कथा अध्यायोवेदः कपटेनप्रब्राजितः । सन्निसृष्टाः निक्षिप्ता:राज्ञेतिशे- सत्कथापुराणादि: निवृत्तवेदाध्ययनपुराणपाठेत्यर्थः षः । सौनिके पशुमारके ॥ २८ ॥ विश्लेषासहि- ॥ ३४ ष्णुतया रामस्त्व कार्यकृतवा नित्यभिधायतद्गुणकीर्तनेना- प्यायनं कुर्वन्ति – पूर्णेत्यादिना | गूढजत्रु: गूढे निम- भेजत्रुणीअंससंधी यस्यसतथोक्तः । “स्कन्धोभुजशि- रोसोस्नीसंधीतस्यैवजत्रुणी इत्यमरः ॥ २९ ॥ " उपशान्तवणिक्पण्या उपशान्तानिवणिजां पण्यानियस्यांसा पण्यकल्पनाशून्येत्यर्थः ॥ ३५ ॥ सुतैः सुतेभ्यः । पञ्चम्यर्थेतृतीया । भ्रातृभ्यश्चेत्यपि द्रष्टव्यं ॥ ३६ ॥ पिहितापणोदया पिहित: आपणो- दय: आपणस्थवस्तुसमृद्धिर्यस्याः सातथोक्ता । आपणो- पःनाशः ॥ २६ ॥ ति० तेयूयं पुरुषाः | सस्त्रीका इतिशेषः । आलोड्य पेषयित्वा । अश्रुतिंवापि यस्मिन्देशेकैकेय्या नामश्रवणमपिनभवति तादृशंदूरदेशंवा गच्छतेत्यर्थः ॥ २७ ॥ ति० सौनिके सूना पशुवधस्थानं तत्रभवे हिंसके तत्समीपे । शि० रामः मिथ्या वृथा प्रत्राजितः । ननु राजनियोगे भवदुक्त्या किमित्यतआहुः । भरते कैकेय्यतिप्रियत्वेनभरतसदृशेम- न्थरायां तदाज्ञायामित्यर्थः । वयंसंनिबद्धास्स्मः | भरतशब्दः आचारक्किबन्तप्रकृतिककर्तृक्विबन्तः । सामान्ये नपुंसकम् ॥ २८ ॥ ती० विलपन्तीनां प्रलपन्तीषुसतीषु दिनकरोस्तंजगाम | सूर्यास्तमयानन्तरं रजनीचाभ्यवर्ततेति । अनेन पौरस्त्रीदुःखासहि- ष्णुतयाऽस्तमयानन्तर मस्तमयात्पूर्वच भानोः पूर्वगत्यपेक्षयाऽतिवेगेनगमनंद्योत्यते ॥ ३३ ॥ ति० नष्टज्वलनसंतापा नष्टः होमा- द्यर्थोपि ज्वलनसंतापो ज्वलनसंगमोयस्यां ॥ ३४ ॥ स० सुतैः बहुवचनमाद्यर्थे ॥ ३६ ॥ ति० संक्षपितोदकः क्षीणोदकः । संक्षुभितोदकइतिपाठे क्षैण्यात्संक्षुभितोदकइत्यर्थः । स० संक्षुभितोदकः प्रलये ॥ ३७ ॥ इत्यष्टचत्वारिंशस्सर्गः ॥ ४८ ॥ [पा०] १ क. पुण्याःस्थदुःखिताः. घ. पुण्याचदुःखिताः. च. ज. झ. ज. पुण्याः सुदुःखिताः • ख. पुण्याश्चदुर्गताः. ङ. छ. ट. पुण्याः स्मदुःखिताः २ च. राघवंचानु. ३ ङ. ज. चापि ४ ख. सहर्भायःसलक्ष्मणः ग. ज. ससीतः ५ क. ख. ग. ज.ज. संनिविष्ठाः. ङ. छ. झ. ट. संनिबद्धा: च. संनिविष्टास्त. घ. संनिकृष्टाः ६ क. पूर्वभाषीच. ७ ख मधुरं. ८ घ. सौम्यः सर्वस्य लोकस्य ९ क. ख. महाबलः १० क. ख. च. ज. नागराः ११ क – घ. ज. भृंशसंतप्ताः १२ क ख समागमे १३ जट. संतापा. १४ ग. घ. च. ज. शान्ताध्ययनसत्कथा. ख. प्रशान्तायतसत्कथा. १५ क. ख. ग. च. ज—ट. तिमिरेणानु. घ. तिमिरौघविलिप्तेव. १६ च ज झ व तदासा. १७ ङ. छ. झ. तदा १८ ख. सुताद्धि. १९ ङ. छ. झ ट मधिकोपि २० ख. घ. वादिता. क. च. वादिनी. ग. वाद्यका. ज. वाद्या, २१ ङ च झ. ज. द. बिभ्रष्ट, ख. व्यपेत. सर्गः ४९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तैदा ह्ययोध्या नगरी बभूव सा महार्णवः संक्षेपितोदको यथा ॥ ३७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥४८॥ एकोनपञ्चाशः सर्गः ॥ ४९ ॥ रात्रिशेषेणबहुदूरंगतवतारामेणप्रभातेसंध्योपासनम् ॥ १ ॥ तथाप्रतिपथंस्वविषयकतत्तष्ट्रामजनवचन श्रवणेनगोमत्यादि- नदीतरणपूर्वकं सुमन्त्राप्रत्यभिमतार्थमुदीरयतासतापुरतोगमनं ॥ २ ॥ रामोपि रात्रिशेषेण तेनैव महदन्तरम् ॥ जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥ १ ॥ तथैव गच्छतस्तस्य व्यपायाद्रजनी शिंवा ॥ उपास्य स शिवां सन्ध्यां विषयान्तं व्याहत ॥ २ ॥ ग्रामान्विकृष्ट सीमान्तान्पुष्पितानि वनानि च ॥ पश्यन्नतिययौ शीघ्रं शनैरिव हयोत्तमैः ॥ शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम् ॥ ३ ॥ [ विगर्हितां हि कैकेयीं क्रूरां क्रूरेण कर्मणा ॥] राजानं धिग्दशरथं कामस्य वशमांस्थितम् ॥ ४ ॥ हा नृशंसाऽद्य कैकेयी पापा पापानुबन्धिनी ॥ तीक्ष्णा संभिन्नमर्यादा तीक्ष्णकर्मणि वर्तते ॥ ५ ॥ या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् || वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम् ॥ ६ ॥ कथं नाम महाभागा सीता जनकनन्दिनी ॥ सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥ ७ ॥ अहो दशरथो राजा निस्स्नेहः स्वसुतं प्रियम् || प्रजानामनघं रामं परित्यक्तुमिच्छति ॥ ८ ॥ एता वाचो मनुष्याणां ग्रामवासवासिनाम् || शृण्वन्नतिययौ वीर: कोसलान्कोसलेश्वरः ॥ ९ ॥ ततो वेदश्रुतिं नाम शिववारिवहां नदीम् || उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ॥ १० ॥ गत्वा तु सुचिरं कालं ततः शिवजलां नदीम् ॥ गोमतीं गोयुँतानूपामतरत्सागरंगमाम् ॥ ११ ॥ दयस्यपिहितत्वमापणाविधानात् । संक्षपितोदकः कृतक्षेत्रानित्यर्थः । शनैरिवययौ उत्तमाश्वानांगति- संशोषितोदकइत्यर्थः ।। ३७ ॥ इति श्रीगोविन्दराज- चातुर्यात्पुष्पितवनरामणीयकदर्शनपारवश्याञ्चाति- विरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने अयो- शीघ्रमपिगमनंशनैरिवजानन् ययावित्यर्थः | ग्रामसं- ध्याकाण्डव्याख्यानेऽष्टचत्वारिंशः सर्गः ॥ ४८ ॥ वासवासिनां ग्रामा:महाग्रामाः संवासाअल्पप्रामा: | तेषुवासिनांशृण्वन्नतिययावितिपूर्वेणसंबन्धः ॥ ३ ॥ अथरामवृत्तान्तं प्रस्तौति - रामोपीति । तेनैवरा- वाचएवप्रपञ्चयति - राजानमित्यादि ॥ ४ ॥ पापा त्रिशेषेण येन रात्रिशेषेणपौरान्विहायगतस्तेनैव । पापस्वभावा । पापानुबन्धिनी नैरन्तर्येणपापकारि- महदन्तरं महावकाशं महद्दूरमितियावत् ॥ १ ॥ णीत्यर्थ: । तीक्ष्णा क्रूरा ॥ ५ ॥ वनवासे वनवास- गच्छतः गच्छतिसति । व्यपायात् निरगात् । विष - निमित्तं प्रवासयतीत्यन्वयः ॥ ६-८ ॥ अतिययौ यान्तं उत्तरकोसलदक्षिणावधिं ॥ २ ॥ विष्टसी अतिक्रम्यययौ ॥ ९ ॥ अगस्त्याध्युषितांदिशं दक्षिणां मान्तान् विशेषेणकृष्टसीमान्तान् बीजावापार्थसज्जी- | दिशं ॥ १० ॥ गोयुतानूपां गोयुक्तकच्छप्रदेशां । कतकः शरैरिवेतिपाठः । शरसदृशवेगवद्भिरश्वोत्तमैरित्यर्थः ॥ ३ ॥ ति० पापा पापकर्मारब्धशरीरा ॥ ५ ॥ शि० प्रजानामनघं अघनिवर्तकंरामं ॥ ८ ॥ ८ इदमर्धे क. [ पा० ] १ क. ख. ग. च. ज. ञ. तथा. २ क – घ. च. ज. संक्षुभितो. ३ घ. शुभा. ४ क. ङ- ट. उपास्यतु. ५ छ. झ. ट. विषयानत्यगाहत ६ घ. श्यन्निव ज. पश्यन्नपि ख. पश्यन्नभि. ७ ङ. छ. ज. ट. शरैरिव च. व. पुस्तकेषुदृश्यते ९ क - घ. ज. मागतं. १० घ. ज. तीक्ष्णे. क. क्षुद्रकर्मणि ११ क. प्रस्थापयति क्रोशमतन्द्रितं. १३ ङ. च. छ. झ. न. ट. प्रति १४ क. ध शीततोय. १५ क. सगला. १६ रु. छ. झ क. घ. ज. शीतजलां. १७ घ. युतांरामोह्यतरतू. १२ क. ग. ज. ञ ट शीतवहां. ✓ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ गोमतीं चाप्यतिक्रम्य राघवः शीघ्र गैर्हयैः || मयूरहंसाभि॑िरुतां ततार स्यन्दिकां नदीम् ॥ १२ ॥ स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा || स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत् ॥ १३ ॥ सृत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः ॥ हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः ॥ १४ ॥ कदाऽहं पुनरागम्य सरय्वाः पुष्पिते वने ॥ मृगयां पर्यटिष्यामि मात्रा पित्रा च संगतः ॥ १५ ॥ राजर्षीणां हि लोकेऽस्मिन्रत्यर्थ मृगया वने ॥ काले वृतां तां मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥ १६ ॥ नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने || रतिर्हेषाऽतुला लोके राजविंगणसंमता ॥ १७ ॥ स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा || तंतमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ॥ १८ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥ पञ्चाशः सर्गः ॥ ५० ॥ रामेणायोध्याभिमुखीभूयतत्समापृच्छनम् ॥ १ ॥ तथामध्ये मार्गैस्वावलोककजानपदजनानांसमाश्वासनेनप्रतिनिवर्तन- पूर्वकंकोसलानतिक्रान्तवतागङ्गादर्शनम् ॥ २ ॥ वाल्मीकिनागङ्गावर्णनम् ॥ ३ ॥ रामेणलक्ष्मणसुमन्त्रानुमत्या गङ्गासमी- पगतेङ्गुदीतरुमूलमेत्यरथादवतरणम् ॥ ४ ॥ तथातत्रस्वागमनश्रवणेनस्वावलोकनार्थमागच्छन्तंगुहनामानंनिषादराजंप्रति लक्ष्मणेनसहाभिगमनम् ॥ ५ ॥ पश्चिमसन्ध्योपासनपूर्वकंजलमात्राभ्यवहारेण रात्रौ भुविशया नेरामेगुहसुमनलक्ष्मणैः पर- स्परसंभाषणेनजागरणम् ॥ ६ ॥ विशालान्कोसलान्रम्यान्यात्वा लक्ष्मणपूर्वजः ॥ अयोध्याभिमुखो धीमान्प्राञ्जलिर्वाक्यमब्रवीत् ॥ १॥ । सागरंगमामिति । “ गमे: सुप्युपसंख्यानं ” इतिख- | राजर्षीणामिति | हि यस्मात्कारणात् । राजर्षीणांव- चिमुम् ।। ११–१२ ।। महीं कोसलदेशं । राष्ट्रा- नेमृगयारत्यर्थमस्तीतिशेष: । काले श्राद्धादिकाले । - घृतां अवान्तरजनपदावृतां । यद्यपि “ इक्ष्वाकू- | मनुजै: सदाचारपरैः । वृतां स्वीकृतां । धन्विनाम- 'णामियंभूमिः सशैलवनकानना " इति भूमिमात्रमि- भिकाङ्क्षितां चललक्ष्यवेधनार्थैधन्विभिरभिकाङ्क्षितां । क्ष्वाकोरेव तथापितस्यजन्मभूरियं इतरजनपदस्था: तांमृगयां नात्यर्थमभिकाङ्क्षामि किंचित्काङ्क्षामीत्यर्थः । करदातोयम् ॥ १३ ॥ सूतइतीत्यत्रगुणाभा- रतिः क्रीडा ॥ १६–१७ ॥ ऐक्ष्वाकः । दाण्डिनाय- वोवाक्यसन्धेरनित्यत्वात् । हंसमत्तस्वर ः हंसस्येवम- | नेत्यादिनानिपातनात्साधुः । सरामः सूतंप्रति तंत- त्तःकलःस्वरोयस्यसतथा ।॥ १४ ॥ भाविपितृवियोग- मथै राजगुणादिरूपं । अभिप्रेत्य हृदयेकृत्वा | मधुर- सूचकमौत्कण्ठ्यमाह—कदेति । पर्यटष्यामि चरि- यागिरा वाक्यमुदीरयन्सन् । अध्वानंययौ । अमुमर्थ- ष्यामि ॥ १५ ॥ ननु “ स्त्रीद्यूतमृगयामद्यवाक्पारु- मुत्तरत्रदशरथंप्रतिसूतोव्यक्तीकरिष्यति ॥ १८ ॥ इति ष्योग्रदण्डताः । अर्थस्यदूषणंचेतिराज्ञांव्यसनसप्तकं ” | श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीतां- इतिनिन्दितामृगयाकथंकायतइत्याशङ्कय हिंस्रमृग- बराख्याने अयोध्याकाण्डव्याख्याने एकोनपञ्चाशः निवृत्त्यर्थाकादाचित्का नगर्हिता किंतु निरन्तरैव । सर्गः ॥ ४९ ॥ यथाराजसूये “ तस्याः सभायामध्येअधिदेवनमुद्ध- त्यावोक्ष्याक्षान्तंनिर्वपत् " इतिविहितंद्यूतमित्याह - कोसलान्यात्वा अन्तपर्यन्तदक्षिण कोसलान्यात्वे- ति० राजर्षीणांहीतिश्लोकः पुनरुक्तार्थकइव कतकासंमतश्चेतिबोध्यं ॥ १६ ॥ इत्येकोनपञ्चाशस्सर्गः ॥ ४९ ॥ [ पां०] १. क. ख. च. अ. रुतामतरत्स्यन्दिकां. २ छ. झं. राष्ट्रवृतां. ३ क. ख. च. ञ. माभाष्य. ४ घ. सादरं. ५ घ. मत्तहँस. ६ ङं. च. छ. झ. ज. ट, पुरुषोत्तमः ७ घ. छ – ट. कृतां. ८ अयंश्लोकः ङ. छ. झ. ट. पुस्तकेषुराजर्षीणांहीति श्लोकात्पूर्वदृश्यते ९ ङ. गल्ला. १० ङ. च. छ. झ. ट. मुन्मुखो. २०१ सर्गः ५० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । आपृच्छे त्वां पुरि श्रेष्ठे काकुत्स्थपरिपालिते || दैवतानि च यानि त्वां पालयन्त्यावसन्ति च ||२|| निवृत्तवनवासस्त्वामनृणो जगतीपतेः ॥ पुनद्रक्ष्यामि मात्रा च पित्रा च सह संगतः ॥ ३ ॥ ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् || अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम् ॥ ४ ॥ अनुक्रोशो दया चैव यथार्हे मयि वः कृतः ॥ 'चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥ ५ ॥ तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम् ॥ विलपन्तो नरा घोरं व्यतिष्ठन्त कचित्कचित् ||६|| तथा विलपतां तेषामतृप्तानां च राघवः ॥ अचक्षुर्विषयं प्रयाद्यथाऽर्क: क्षणदामुखे ॥ ७ ॥ ततो धान्यधनोपेतान्दानशीलजेनान्शिवान् || अकुतचिद्भयान्त्रम्यांश्चैत्ययुपसमावृतान् ॥ ८ ॥ उद्यानाश्रवणोपेतान्संपन्नसलिलाशयान् || तुष्टपुष्टजनाकीर्णान्गोकुलाकुलसेवितान् ॥ ९ ॥ लक्षणीयानरेन्द्राणां ब्रह्मघोषाभिनादितान् ॥ रथेन पुरुषव्याघ्र: कोसलानत्यवर्तत ॥ १० ॥ मध्येन मुदितं स्फीतं रम्योद्यानसमाकुलम् || राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतांवरः ॥ ११ ॥ त्यर्थः ॥ १ ॥ निर्गमनावसरे शिष्टाचारप्राप्तस्यपुरदे- | व्यतिष्ठन्त रामदर्शनाशयाशीघ्रंनजग्मुरित्यर्थः ॥ ६ ॥ बतानमस्कारस्य कार्यसंकटेनाकृतत्वा दिदानीमयोध्या- विलपतामित्यनादरेषष्ठी । अचक्षुर्विषयं चक्षुर्विषय- राज्यसीमान्तेस्थित्वा आरब्धस्य चतुर्दशवर्षावधिकत्र- त्वाभावं | क्षणदामुखे निशामुखे ॥ ७ ॥ दुस्त्यजाम- तस्य निर्विघ्नपरिसमाप्त्यर्थं पुरदेवतानमस्कारपूर्वकम- पिराज्यश्रियंतृणीकृत्यगतवान्रामइतिद्योतयितुमृषिः को- भ्यनुज्ञांप्रार्थयते – आपृच्छइत्यादिना । यानीति ता - सलानभिवर्णयति - ततइत्यादिना | धनधान्ययोःप्र- न्यप्यापृच्छइत्यर्थसिद्धं ॥ २ – ३ ॥ भुजोद्यमनं रथ- योजनमाह - दानेति । चैत्ययूपसमावृतान् चैत्यानि वेगेनदूरगमनात् । अश्रुपूर्णमुखत्वं तदनुदर्शनात् । देवतायतनानि | यूपाः सर्वतोमुखादियागप्रख्यापकाः जनं दर्शनार्थमागतं ॥ ४ ॥ अनुक्रोश: आदरः | यूपाकारत्वेनस्थापिताः स्तम्भाः ॥ ८ ॥ उद्यानानि दया अनुकम्पा । यथा स्वामित्वानुगुणं । वः पुष्पवाटिकाः । संपन्नाः संपूर्णाः । गोकुलैराकुलंनि- युष्माभिः । कृतः कृताचेत्यपिद्रष्टव्यं । दुःखस्य अनु- बिडंयथाभवतितथासेवितान् ॥ ९ ॥ नरेन्द्राणांलक्ष- भूयमानस्यदुःखस्य । चिरं चिरकालविशिष्टत्वं | णीयान् एकैकशोनगरसदृशत्वेनलक्षयितुंयोग्यान् को- पापीय: अशोभनं । मद्दर्शनेभवतांदुःखमभिवर्धते सलान् कोसलदेशस्थग्रामान् || १० || मध्येन अतोगम्यतां । अर्थसिद्धये गृहकृत्यादिकरणाय ॥ ५ ॥ | भोग्यस्यापिराज्यस्यत्यागमृषिविस्मयते – धृतिमतांवर शि० आपृच्छे कथयामि ॥ २ ॥ तद्वचनमेवाह - निवृत्तेति । त्वांपुर्नद्रक्ष्यामि । एतेन भवत्यापिपित्रादिसमीपेगन्तव्यमि- तिसूचितं । तेन केनचिद्रूपेण सापि सहैवागतेतिव्यक्तं । तेन तस्याः कामचारगमनंव्यञ्जितं ॥ ३ ॥ ती० अश्रुपूर्णमुखोदीनइल- स्यायंभावः "व्यसनेषुमनुष्याणांभृशंभवतिदुःखितः" इत्युक्तेः दुःखितजनान्दृष्ट्वा तेषांदुःखनिवारणाय स्वयमप्यश्रुपूर्णमुखोऽभूदि- ति। शि० ततः अयोध्याऽऽज्ञापनानन्तरं । रुचिरताम्मे स्वाभाविकस्वच्छारूणे अक्षिणीनेत्रेयस अपर्णे आनन्द्रजातं V २०२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तंत्र त्रिपथगां दिव्यां शिंवतोयामशैवलाम् ॥ ददर्श राघवो गङ्गां पुण्यामृषिनिषेविताम् ॥ १२ ॥ आश्रमैरविदूरस्थैः श्रीमद्भिः समलङ्कृताम् || कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोहदां शिवाम् ॥ १३ ॥ देवदानवगन्धर्वैः किंनरैरुपशोभिताम् || नानागन्धर्वपत्नीभिः सेवितां सततं शिवाम् ॥ १४ ॥ देवाक्रीडाशताकीर्णो देवोद्यानशतायुताम् || देवार्थमाकाशर्गमां विख्यातां देवपद्मिनीम् ॥ १५ ॥ जलाघाताहासोग्रां फेननिर्मलहासिनीम् || कचिद्वेणीकृतजलां क्वचिदावर्तशोभिताम् ॥ १६ ॥ क्वचित्स्तिमितगम्भीरां क्वचिद्वेगंजलाकुलाम् || कचिद्गम्भीरनिर्घोषां कचिद्भैरवनिखनाम् ॥ १७ ॥ देवसंघाप्लुतजलां निर्मलोत्पलैशोभिताम् ॥ कचिदाभोगपुलिनां कचिन्निर्मलवालुकाम् ॥ १८ ॥ हंससारससंघुष्टां चक्रवाकोपकूजिताम् || सदा मत्तैश्च विहगैरभिसन्नादितान्तराम् || क्वचित्तीररुहैर्वृक्षैर्मालाभिरुपशोभिताम् ॥ १९ ॥ कचित्फुल्लोत्पलच्छन्नां क्वचित्पद्मवनाकुलाम् || कचित्कुमुदषण्डैश्च कुँडमलैरुपशोभिताम् ॥ २० ॥ नाना पुष्परजोध्वस्तां समदामिव च क्वचित् ॥ व्यपेतमलसंघातां मणिनिर्मलदर्शनाम् ॥ २१ ॥ दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ॥ " देवोपवाद्यैश्च मुहुः सन्नादितवनान्तराम् ॥ २२ ॥ इति ॥ ११ ॥ तत्र कोसलाद्दक्षिणदेशे । त्रिभिः पथि- | र्मलहास: तद्वतीं । वेणीकृतजलां निम्नोन्नतशिलापतने- भिर्गच्छतीतित्रिपथगा तां स्वर्गमर्त्यपाताललोकगामि- नवेण्याकारतयाकृतजलां ॥ १६ ॥ क्वचिद्गाधस्थले नीमित्यर्थः । शिवतोयां अच्छतोयां ॥ १२ ॥ श्रीम- स्तिमितगम्भीरां निश्चलगम्भीरं गम्भीरनिर्घोषोमृद- द्भिः धर्मसमृद्धिमद्भिः । काले क्रीडाकाले उचितका- ङ्गादेरिव । भैरवोनिस्वनोऽशन्यादेरिव ॥ १७ ॥ लेवा । सेवितानिप्राप्तानिअम्भांसियेषांतादृशाहदाःय- आभोगपुलिनां परिपूर्णतायुक्त पुलिनां विशालसैक- स्यांसातां । शिवां क्रीडार्थसेवनेपिपावनां ॥ १३ ॥ तामित्यर्थः । “आभोगः परिपूर्णता" इत्यमरः । नानागन्धर्वपत्नीभिः गन्धर्वाणांनानात्वं देवगन्धर्वम- निर्मलवालुकां निर्मलसिकतां ॥ १८ ॥ सारसोहंस- नुष्यगन्धर्वभेदात् । सेवितां । शिवामिति पूर्ववत् । विशेषः । विहगैः हंसादिभिन्नैः पक्षिविशेषैः ॥ १९ ॥ सेवितृभेदेष्येकरूपपावनत्वकथनान्नानर्थक्यं ॥ १४ ॥ कचित् फुल्लोत्पलच्छन्नामितिपूर्वमुत्पलशोभोक्ता अत्र देवाक्रीडाः देवार्हक्रीडापर्वताः । देवोद्यानानि देवा- तच्छन्नत्वमितिविशेषः । कुड्यलैः कह्लारादिकुङ्यलैः र्होद्यानानि | देवार्थमाकाशगमां देवपूजनार्थमाका - ॥ २० ॥ नानापुष्परजोभिः ध्वस्तां वर्णान्तरंप्राप्ता- प्राप्तां । देवपद्मिनीं देवार्हाम्भोजयुक्तामित्यर्थः मित्यर्थः । एवंरक्तवर्णत्वात् समदामिवस्थितां । व्यपे- ॥ १५ ॥ गङ्गांस्त्रीत्वेनरूपयति – जलाघातेत्यादिना । जलाघात: शिलासुजलपतनं तेनतच्छन्दोलक्ष्यते । तमलसंघातां अतएवमणिनिर्मलदर्शनां वैडूर्यमणिव- सवाट्टहास : सघोषहासः । तेनोग्रां | फेनमेवनि - | न्निर्मलदर्शनां ॥ २१ ॥ वरवारणैः राजगजैः । देवो- तयासेवितान् । शि० गवांकुलैः गवादिभिः | गवामकुलैः गवयमहिष्यादिभिः | सेवितान् ॥ ९ ॥ शिo शिवां शिवसंबन्धिन ॥ १३ ॥ नागपत्नीभिर्गन्धर्वपत्नीभिश्च सेवितां | सततंशिवामित्यनेन महानिशायामपितस्यां स्नानाद्यधिकारस्सूचितः । तदुक्तंभा- रते “भुक्त्वावाय दिवाऽभुक्त्वारात्रौवाय दिवादिवा । नकालनियमः कश्चिङ्गांप्राप्यसरिद्वराम्" इति । शि० शिवां शिवप्रापिकां ॥ १४ ॥ शि० नदीं सर्वनदीमनोरथपूरिकां सर्वनदीखामिनीमित्यर्थः । देवार्थ क्रीडार्थे आकाशगमां शिलासंघहोत्थितजलकणि- काद्वारा आकाशगमनकर्त्री ॥ १५ ॥ शि० अनिन्दितां स्वजननिन्दानिवर्तिकां ॥ १९ ॥ शि० क्वचित् प्रयागादौ समदां [ पा० ] १ ग. घ. ज. ततः २ घ – छ. झ. ज. ट. शीत. ३ ग. ङ. च. छ. झ ञ ट रयां. ४ घ. महद्भिः. ५ क. ख. ध - ट. नागगन्धर्व ६ घ. शुभां. ७ क. ख. घ – छ. झ ञ ट युतांनदीं. ८ घ. झ. गतां. ९ क. ख. जलघात. १० ग. घ. च. छ. झ ञ ट समाकुलां. ११ क. गट. संकुलां. १२ ङ च छ. झ. न. ट. शोभितां. क. सेवितां. १३ क. ग. घ. मदैव. १४ ङ. च. झ. ट. रभिपन्नामनिन्दितां. १५ ग. ङ. च. झ. ज. ट. मलाभिरिव. ज. लताभिरुप. १६ ख. कुङ्मलैचोप. १७ ङ.. च. झ. ट. देवराजोपवायैश्च. सर्गः ५० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २०३ ग्रमदामिव यत्नेन भूषितां भूषणोत्तमैः ॥ फलैः पुष्पैः किसलयैर्वृतां गुल्मैर्द्विजैस्तथा ॥ २३ ॥ 'शिशुरैश्च नच भुजङ्गैश्च निषेविताम् || विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम् ॥ २४ ॥ ती शङ्करजटाजूटाद्धष्टां सागरतेजसा || समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम् || आससाद महाबाहुः शृङ्गबेरपुरं प्रति ॥ २५ ॥ तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः ॥ सुमन्त्रमब्रवीत्सूतमिहैवाद्य वसामहे ॥ २६ ॥ अविदूरादयं नद्या बहुपुष्पप्रवालवान् || सुमहानिङ्गुदीवृक्षो वसामोत्रैव सारथे ॥ २७ ॥ द्रक्ष्यामः सरितां श्रेष्ठां संमान्यसलिलां शिवाम् || देवदानवगन्धर्वमृग मानुषपक्षिणाम् ॥ २८ ॥ लक्ष्मणश्च सुमन्त्रश्च बाढमित्येव राघवम् || उक्त्वा तमिङ्गुदीवृक्षं तंदोपययतुर्हयैः ॥ २९ ॥ रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः || रथादेवातरत्तस्मात्सभार्यः सहलक्ष्मणः ॥ ३० ॥ सुमन्त्रोप्यवतीर्यामान्मोचयित्वा हयोत्तमान् || वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः ॥ ३१ ॥ तत्र राजा गुहो नाम रामस्यात्मसमः सखा || निषादजात्यो बलवान्स्थपतिश्चेति विश्रुतः ॥ ३२ ॥ ११ " पवाह्यैः दे॒वानांवाहनभूतैः ॥ २२ ॥ फलैः पुष्पैः किस- तापसतरुः ॥ २७ ॥ संमान्येत्यस्यदेवेत्यादिनासंबन्धः लयैरेवभूषणोत्तमैरितिव्यस्तरूपकं यद्वा । फलपुष्पा- ॥ २८ ॥ बाढमित्यङ्गीकारे ॥ २९ ॥ अभियाय दिभिर्वृतां अतएव भूषितांप्रमदामिवस्थितामितिवार्थः । प्राप्य ॥ ३० – ३१ ॥ तत्र देशे राजा तद्देशाधिपतिः । द्विजैः पक्षिभिः ॥ २३ ॥ शिंशुमारैः नक्रविशेषैः । आत्मसमः प्राणसम: । निषाद्जात्य: निषादजातौभवः । यद्वा शिंशुमारै: जलकपिभि: । " शिंशुमारस्त्वम्बु- दिगादित्वाद्यत् | बलवान् चतुरङ्गबलवान् । स्थपतिः कपिः ” इतिवैजयन्ती । अत्रविष्णुपादच्युतामित्यु- निषादाधिपतिः । “स्थपतिः पुनः । स्थापत्येधिपतौत- क्त्या बालकाण्डेहिमवत्प्रभवत्वंतत्रप्रादुर्भावमात्रेणेति क्ष्णि” इतिवैजयन्ती । ननु “हीनप्रेष्यंहीनसख्यंहीन- ज्ञेयं ॥ २४ ॥ सारसक्रौञ्चनादितां सरोनिवासोयेषां ते गेहनिवेषणं " इत्युपपातकपरिगणितंहीनजातिसख्यं सारसाःपक्षिविशेषाः । “ सोस्यनिवास : " इत्यण् । महाकुलप्रसूतस्य रामस्यकथमुपपद्यतइतिचेत् अतोहंससारससंघुष्टामित्यनेननपौनरुक्त्यं । शृङ्गबेरपुरं " निषादस्थपतिंयाजयेत् ” इतिनिषादाधिपतेर्यज्ञसं- प्रति गङ्गामाससाद शृङ्गबेरपुरंप्रतिगच्छन्गङ्गामास- बन्धश्रवणात्यन्तानुचितंनभवतीत्यनुमन्तव्यं । व- सादेत्यर्थः । यद्वा शृङ्गबेरपुरंप्रति शृङ्गबेरपुरसमीपे स्तुतस्तु नशूद्राभगवद्भक्ताविप्राभागवताः स्मृताः । गङ्गामाससादेत्यर्थः ।। २५ ।। ऊर्मिकलिलावर्ती ऊर्मि- सर्ववर्णेषुतेशूद्रायेह्यभक्ताजनार्दने " इत्युक्तरीत्यारा- मिश्रावर्ती ॥ २६ ॥ अविदूरात् समीपे | इङ्गुदीवृक्षः | मभक्तोयमत्युत्तमएव । गुहस्यभगवत्प्रियत्वं " गुहे स्वेच्छयोत्पथगत्यादिभिर्मदसहितामिव । ति० व्यपेतंजलसंघातामितिपाठे तीरे क्रूरप्रवाहरहितामित्यर्थः ॥ २१ ॥ ति० विष्णुपा- दस्पर्शेन ब्रह्मलोकाद्ब्रह्माण्डबाह्यजलदेशाच्च च्युतां । अपापां कर्मनाशादिवत्केनापिप्रकारेणपापजनकत्वाभाववतीमितिकतकः । तन्न | पापजनकत्वसंभावनायाएवाभावात् । वस्तुतोपापां पापवज्जन्तुरहितां । तत्रहेतुः पापनाशिनीं दर्शनमात्रेणतादृशीं ॥ २४ ॥ वि० सागरतेजसा भगीरथतपसा ॥ २५ ॥ वि० देवादीनांसंमान्यंसलिलंयस्यास्तां । अनेन गङ्गाजलंप्रवाहादन्यत्रानीतमपि सकलपापक्षयसमर्थमितिध्वनितं ||२८|| शि० अवतरत् अवातरत् । आगमशास्त्रस्यानित्यत्वादडिरहः ॥३०॥ ति० यद्यपीदृशसख्यं “हीनप्रेष्यंहीनसख्यं” इत्यादिनोपपात केषुगणितं तथापि तद्विप्रविषयं । राज्ञामाटविकबलेन प्रयोजनवत्त्वात् षड्डिधबलसंग्रहस्यराज- धर्मत्वाञ्च तत्सख्यमेवेतिदिक् । अत्रेदंबोध्यं । निषादगुहविषये "रामस्यात्मसमस्सखा" इत्येवंवदतावाल्मीकिना रामसमत्वरामसमान- ख्यातित्वोत्या भगवद्भक्तत्वेन निषादत्वेपिपूर्वकृतश्रवणादिमत्त्वेन तस्यतत्वज्ञत्वंसूचितं । शि० ननु परमधर्मज्ञोंरामः हीनजाति- निषादेनसहसख्यं कथंकृतवानितितु नभ्रमितव्यं । निषादानां भगवदवतारभूतपृथुराजजनकब्राह्मणमथित वेनशरीरोद्भवत्वेन 66 [ पा० ] १ क – छ. झ ञ ट . फलपुष्पैः २ शिंशुमारैश्चेतिश्लोकेपूर्वोत्तरार्धयोः पौर्वापर्य ङ. च. छ. झ ञ. ट. पुस्तके- दृश्यते. ३ ङ. च. छ. झ. ट. समन्वितां. ४ क. ङ. च. छ. झ ञ ट. शंकरस्यजटा. ख. तांशंकरशिरोभ्रष्टांहृष्टां. ५ ङ. च. झ. ट. प्रेक्षामि. ख ग घ. ज. द्रक्ष्यामि ६ घ. शुभां. ७ ङ च छ. झ. ट. पन्नग. ८ क. राक्षसैः ९ क. च. छ. ञ, तथोपाययतुः १० क. वृक्षरम्यं. ११ क. ध – छ. झ ञ ट दवतरत्. १२ ङ च छ. झ ञ ट . प्यवतीर्याथ. 66 सत्यं २०४ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम् ॥ वृद्धैः परिवृतोऽमात्यैर्ज्ञातिभिंञ्चाप्युपागतः ॥ ३३ ॥ ततो निषादाधिपतिं दृष्ट्वा दूँरादुपस्थितम् ॥ सह सौमित्रिणा रामः समागच्छदुहेन सः ॥ ३४ ॥ तमार्त: संपरिष्वज्य गुहो राघवमब्रवीत् ॥ यथाऽयोध्या तैथेयं ते राम किं करवाणि ते ॥ ३५ ॥ ईदृशं हि महाबाहो कः प्राप्स्यत्यतिथिं प्रियम् ॥ ३६॥ ततो गुणवदन्नाद्यमुपादाय पृथग्विधम् ॥ अर्ध्य चोपनयत्क्षिप्रं वाक्यं चेदमुवाच ह ॥ ३७ ॥ स्वागतं ते महाबाहो तवेयमखिला मही ॥ वयं प्रेष्या भवान्भर्ता साधु राज्यं प्रशाधि नः ||३८|| भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् ॥ शंयनानि च मुख्यानि वाजिनां खादनं च ते ॥ ३९ ॥ गुहमेवं ब्रुवाणं तु राघवः प्रत्युवाच ॥ अर्चिताश्चैव हृष्टाश्च भवता संथा वयम् 11 पद्भ्यामभिगमाच्चैव स्नेहसंदर्शनेन च ॥ ४० ॥ भुजाभ्यां साधु पीनाभ्यां पीडयन्वाक्यमब्रवीत् ॥ ४१ ॥ दिष्ट्या त्वां गुह पश्यामि ह्यरोगं सह बान्धवैः ॥ अपि ते कुशलं राष्ट्र मित्रेषु च धनेषु च ॥४२॥ 'यँचिदं भवता किंचित्प्रीत्या समुपकल्पितम् ॥ सर्वं तदनुजानामि नहि वर्ते प्रतिग्रहे ॥ ४३ ॥ कुशचीराजिनधरं फलमूलाशिनं च माम् ॥ विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ॥ ४४ ॥ अश्वानां खादनेनाहमर्थी नान्येन केनचित् ॥ एतावताऽत्र भवता भविष्यामि सुपूजितः ॥ ४५ ॥ नसहितोरा मोलक्ष्मणेनचसीतया " इतिदर्शितम् | हृष्टाश्चेति । स्नेहसंदर्शनेन राज्यंप्रशाधीतिवाक्यकृते- ॥ ३२–३३ ॥ दूरादुपस्थितंदृष्ट्वा समागच्छदित्यनेन नस्नेहप्रदर्शनेन ॥ ४० ॥ साधुपीडयन् सम्यगालि - प्रत्युत्थानाभिगमनोक्तिः । लक्ष्मणेनसहसमागच्छत् ङ्गन् पीनाभ्यामित्यनेन सुखहेतुत्वमुच्यते॥४१–४२॥ लक्ष्मणवत्तस्मिन्भ्रातृत्वबुद्धिमकरोदित्यर्थः । समित्ये- अनुजानामि ममसर्वसम्यकृतमित्यनुजानामि । प्रति- कीभावे ॥ ३४ ॥ आर्त : वृतवल्कलदर्शनेन संतप्तः । ग्रनवर्ते प्रतिग्रहधर्मनाश्रितवानस्मीतिभावः ॥ ४३ ॥ अनेनरामस्यपूर्वमेवमृगयाव्यापारादिनासख्यमस्तीति राज्यान्नाद्यपरिग्रहे हेतुदर्शयति — कुशचीराजिनधरमि- गम्यं । इयं अस्मत्पुरी ॥ ३५-३६ || आद्यशब्देन ति । कुशं पवित्रमेखलादिरूपं । चीरं वल्कलं । पेयादिकमुच्यते । पृथग्विधं मांसादिभेदेनबहुविधं अजिनं कृष्णाजिनं । धर्मेप्रणिहितं पितृवाक्यपरिपा- ।। ३७ ।। इयंमही अटवीराज्यं ॥ ३८ ॥ भक्ष्यं लनादिधर्मेसावधानं । वनंगोचरः सञ्चारविषयोय- खाद्यव्यञ्जनादि । भोज्यं अन्नं । पेयं पानकादि । ले रसायनादि । खाद्नं घासः ॥ ३९ ॥ अर्चित- स्वतं ॥ ४४ ॥ अश्वानांखाद्नेन ग्रासेन । अर्थी प्रयो- त्वेपिकेचिन्नतन्मात्रेणतुष्यन्ति नतथावयमित्याह - जनवान् अश्वघास एवप्रयोजनमित्यर्थः । अत्र अस्मि- क्षत्रियत्वात् । अतएव निषादस्थपत्यधिकरणे "निषादस्थपतियाजयेत्” इतिश्रुत्या निषादस्थपतीनांयाजनाधिकारस्संगच्छते । प्रपञ्चितंचैतन्निषादस्थपत्यधिकरणे मीमांसकैः । अतएव रामभोजनार्थेनिषादकर्तृकौदनानयनं नविरुध्यते । धर्मशास्त्रे हीनप्रकर- णेनिषादपरिगणनंतु निषादविलोमजातानामिति नविरोधः । तत्रनिषादत्वव्यवहारस्तु भाक्तइतिदिक् ॥ ३२ ॥ ति० इदं अस्मत्पुरं ॥ ३५ ॥ ति० वनेषुचेति तस्याटविकत्वाद्वनकुशलप्रश्नः ॥ ४२ ॥ ति० धर्मेप्रणिहितं पित्राज्ञापालनलक्षणेधर्मेसावधानं । अत्र तद्दत्तस्याग्रहेअप्रतिग्रहीतृत्वरूपक्षत्रधर्मोपन्यासेन अन्नभोजनायोग्यत्वे व्रतस्थत्वरूपहेतूपन्यासेनच तदन्नस्यभोजनयोग्यत्वंसूचयता तस्यतत्वज्ञत्वंसूचिंतं । अन्यथा निषादत्वेनाभोज्यान्नतया तमेवहेतुमुपन्यसेत् सवा कथंपक्कान्नमाहरेत् । एतेन तत्वज्ञस्सर्वोपिभो• [ पा० ] १ ख. ग. श्वाभ्युपागतः घ. श्चाप्युपाश्रितः २. ङ. दूरभुपस्थितं. क. ख. घ. ज. दूरादवस्थितं. ३ ख—च. ज-ट. तथेदं. ४ ङ. च. छ. झ ञ ट चोपानयच्छीघ्रं. क. चोपाहर त्क्षिप्रं. ५ ख. चैनं. ६ घ. भवान्कर्ता. ७ क. ख. लेह्यंचपेयं. ८ क. ख. ङ. च. झ ञ ट . चैतदुपस्थितं. घ. चोष्यमुपस्थितं. ९ घ. खादनानि १० क. ख. ब्रुवाणंतं. ११ क. अर्चिताः सुप्रहृष्टाश्च. ख, अर्चिताश्चप्रहृष्टाश्च १२ ङ. च. छ. झ ञ ट सर्वदा. १३ ख. घ, ङ. झ ञ ट वृत्ताभ्यां. १४ ग. ज. अथ. १५ घ. राज्ये. १६. झ. ट. वनेषु. १७ ज. यद्विधं. घ. यदेतद्भवता. सर्गः ५१ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २०५ एते हि दयिता राज्ञः पितुर्दशरथस्य मे || एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः ॥ ४६ ॥ अश्वानां प्रतिपानं च खादनं चैव सोन्वशात् ॥ गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति ॥ ४७ ॥ तेतचीरोत्तरासङ्गः संध्यामन्वास्य पश्चिमाम् ॥ जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥ ४८ ॥ तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ॥ सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः ॥४९॥ गुहोपि सह सृतेन सौमित्रिमनुभाषयन् || अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः ॥ ५० ॥ तथा शयानस्य तैतोस्य धीमतो यशखिनो दाशरथेर्महात्मनः ॥ अदृष्टदुःखस्य सुखोचितस्य सा तदा व्यतीयाय "चिरेण शर्वरी ॥ ५१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चाशः सर्गः ॥ ५० ॥ एकपञ्चाशः सर्गः ॥ ५१ ॥ गुहेनलक्ष्मणप्रतिरघुवरपरिरक्षणाय स्वस्य सज्जीभवननिवेदनपूर्वकंशय्यायांशयनप्रार्थना ॥ १ ॥ लक्ष्म णेनतंप्रतिश्रीरामा- नुभावप्रशंसनादिपूर्वकंतद नर्हावस्थादर्शनेनस्वस्यसुखानभिलाषनिवेदनम् ॥ २ ॥ तथापित्रादिदुरवस्थासंभावनापूर्वकं तान्प्र- तिपरिशोचनेनगुहेनसहदुःखाजागरेणैवरात्रियापनम् ॥ ३ ॥ तं जाग्रतमदम्भेन आतुरर्थाय लक्ष्मणम् || गुहः संतापसंतप्तो राघवं वाक्यमब्रवीत् ॥ १ ॥ इयं तात सुखा शय्या त्वदर्थमुपकल्पिता || प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम् ॥ २ ॥ उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः ॥ गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम् ||३|| न हि रामाप्रियतरो मैमास्ति भुवि कश्चन | ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे ॥ ४ ॥ – ५१ ॥ इति श्रीगोविन्दराजविराचिते श्रीमद्रामा- यणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चाशः सर्गः ॥ ५० ॥ न्समये ||४५|| सुविहितैः पोषितैः ||४६ || स गुहः | | मित्रंवाचयन्नित्यर्थः । अन्वजाग्रत् जामतंसौमित्रि- तत्रैव तदानीमेव | पुरुषान् स्वभृत्यान्प्रति । अश्वानां मन्वजाग्रत् । किमर्थराममुद्दिश्य रामसंरक्षितुमित्यर्थः । खादनं प्रतिपानं क्षीरादिकंच त्वरितंदीयतामित्यन्व- धनुर्धरइत्यनेन लक्ष्मणेप्यतिशङ्कागुहस्यद्योत्यते ॥ ५० शात् ॥४७॥ उत्तरासङ्गः उत्तरीयं । अन्वास्य उपास्य | अनेनस्नानमाक्षिप्यते । भोज्यं आहारं ॥ ४८ ॥ शय्याकालेपादप्रक्षालनं राजोपचाराद्वा स्वशेषवृत्त्य - नुरूपत्वाद्वा यद्वा । प्रक्षालनं रामकर्तृकतदाचमनस्या- प्युपलक्षणं । प्रक्ष्याल्याचम्य शयानस्य शयानेसती- अदम्भेन अकृत्रिमेण । अर्थाय रक्षणाय | संता- त्यर्थः । भावलक्षणेषष्ठी । ततः तस्माच्छयनप्रदेशात् । पसंतप्तः रामदुर्दशादर्शनसंतापेनसंतप्तः । राघवं अभ्येत्य गुहाभिमुखमेत्य । वृक्षमेवोपाश्रितस्तस्थौ । लक्ष्मणं ॥ १ ॥ प्रत्याश्वसिहि विश्रान्तोभवेतियावत् ॥ ४९ ॥ सौमित्रिमनुभाषयन् रामगुणान्प्रस्तुत्यसौ- ॥ २ ॥ अयंजनः वनचारित्वेनक्लेशसहोजनः ।। ३- ज्यान्नएवेतिध्वनितं ॥ ४४ ॥ ति० जात्याश्वानां राजौपवाह्यानां घासदानानन्तरं यत्पाव्यतेक्षीरादि तत्प्रतिपानं । य घृतशर्करादियुतयवचूर्णादि खाद्यते तत्वादनं ॥ ४७ ॥ स० जलमेवेत्यनेन तीर्थनिमित्तोपवासोय मितिसूचयति । साक्षाद्गङ्गासां निध्यलाभे जीवत्पितृकाणामपिपुराणादाबुपवासस्योक्तेः । यद्वा रामस्य सर्वज्ञत्वेन सत्वरविनश्यत्पितृज्ञाना दुपवासइतिसूचयतिं ॥ ४८ ॥ स० शयानस्य शेतुकामस्येतिफलितोर्थः ॥ ४९ ॥ ति० सुचिरेणशर्वरीति निद्रागमनाञ्चिरत्वप्रतिभासस्तस्यां ॥ ५१ ॥ इतिपश्चाशस्सर्गः ॥ ५० ॥ ति० एवंरामेशयानेतद्रक्षार्थजामलक्ष्मणगुहसंवादः तस्मिन्नित्यादि । अदंभेन अकृत्रिमानुरागेण | स० अदंभेनअतरपस्थित्या | [ पा० ] १ क. सुसुखितैः २ घ ङ. तत्रचीरो. ३ ङ. छ. ज झ ट ततोयशखिनोमनखिनो ४ ङ. छ. श. ट व्यतीतासुचिरेण. ५ च. ज. सुखेन, ६ ग. ज. संयुक्तो. ७ क ख शुभा. ८ क, ख. ग. ह. - र, प्रियतमो. ९ ङ, छ. स. ञ. ममास्ते १० ङ च छ. झ ञ ट ब्रवीम्येवचते. २०६ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ अस्य प्रसादादाशंसे लोकेऽस्मिन्सुमहद्यशः || धर्मावाप्तिं च विपुलामंर्थावाप्तिं च केवलाम् ॥ ५ ॥ सोहं प्रियतमं रामं शयानं सह सीतया || रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह ॥ ६ ॥ नॅ हि मेऽविदितं किंचिद्वनेऽसिंञ्चरतः सदा ॥ चतुरङ्गं ह्यपि बलं सुमहत्प्रसहेमहि ॥७॥ लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयाऽनघ || नात्र भीता वयं सर्वे धर्ममेवानुपश्यता ॥ ८ ॥ कथं दाशरथौ भूमौ शयाने सह सीतया || शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥९॥ यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि ॥ तं पश्य सुखसंविष्टं तृणेषु सह सीतया ॥ १० ॥ यो मन्त्रतपसा लब्धो विविधैश्च परिश्रमैः ॥ एको देशरथस्येष्टः पुत्रः सदृशलक्षणः ॥ ११ ॥ अस्मिन्त्राजिते राजा न चिरं वर्तयिष्यति ॥ विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ १२ ॥ वनद्य सुमहानादं श्रमेणोपरताः स्त्रियः || निर्घोषोपरतं चातो मन्ये रॉजनिवेशनम् ॥ १३ ॥ कौसल्या चैव राजा च तथैव जननी मम || नाँशंसे यदि जीवन्ति सर्वे ते शँर्वरीमिमाम् ॥ १४ ॥ जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया || तदुःखं यत्तु कौसल्या वीरसूनिशिष्यति ॥ १५ ॥ अनुरक्तजनाकीर्णा सुखालोकप्रियावहा || राजव्यसनसंसृष्टा सो पुरी विनशिष्यति ॥ १६ ॥ कथं पुत्रं महात्मानं ज्येष्ठं प्रियमपश्यतः || शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः ॥ १७ ॥ विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति || अनन्तरं च माताऽपि मम नाशमुपैष्यति ॥ १८ ॥ ॥ ४ ॥ आशंसे प्रार्थये । केवलामर्थावाप्तिं अर्थावा- | यज्ञादिभिः | एकः मुख्यः । “एकेमुख्यान्यकेवला: " प्तिमेवेत्यर्थः । केचित्तुकेवलमितिपठित्वा केवलंप्रसा- इत्यमरः । सदृशलक्षण: स्वसदृशलक्षण: ॥ ११ ॥ दादितियोजयन्ति ॥ ५ ॥ सर्वतः सर्वदिक्षु ॥ ६ ॥ वर्तयिष्यति जीविष्यति । विधवा पतिरहिता ॥ १२ ॥ अविदितमितिपदच्छेदः । किंचित्विरोध्यागमनस्थानं । उपरता: भविष्यन्तीतिशेषः । अतएव निर्घोषोपरतं बलं परकीयं । प्रसहेमहीत्येतदात्मनिबहुवचनंजात्य- उपरतनिर्घोषंभविष्यतीतिमन्ये ॥ १३ ॥ सर्वेजीवन्ति पेक्षया ।। ७–८ ।। भीत्यभावेकिमर्थजागरणमित्या- जीविष्यन्तीतिनाशंसे । यदिजीवन्ति इमांशर्वरीमेव हे — कथमिति | निद्रानलभ्यतइतिभावः । जीवितं आश्वासनं । निद्रैवनलभ्यते जीवितसुखानांकाकथेति || १४ || शत्रुघ्नस्यान्ववेक्षया शत्रुघ्नस्त्रेहेनेत्यर्थः । भावः ॥ ९ ॥ प्रसहितुमिति । “तीषसह — " इत्या - पुनः पुनदर्शनेनवा | वीरंपुत्रंसूतइतितथा कौसल्या दिनापाक्षिकइट् । संविष्टं शयानं ॥ १० ॥ मत्रत - विनशिष्यतीतियहुःखंत दु:सहमित्यर्थः ॥ १५ ॥ रा- पसा मंत्रयुक्ततपसा मत्रतपोभ्यामित्यर्थः । परिश्रमैः | जव्यसनसंसृष्टा राजमरणनिमित्तव्यसनसंयुक्तेत्यर्थः “दंभस्तुकैतवेतल्पे” इतिविश्वः । शि० सन्तापसंतप्तः लक्ष्मणदुःखदर्शनजनितसंतापवान् गुहः ॥ १ ॥ ति० संतरेमहि युद्धेनजयेम ॥ ७ ॥ स० श्लोकद्वयमेकवाक्यं । हेतत आज्ञयाव्याप्तगुह अत्रारण्येभीतास्संतः वयंत्वयानरक्ष्यमाणाइतिन किंतु ·धर्ममेवांनुपश्यतामयानिद्रालब्धुंकथंशक्या । यद्वा त्वयानरक्ष्यमाणाः यतोरामेणरक्ष्यमाणाः तस्मान्नात्रभीताः । ति० ततोवाच ततउवाचेतिच्छेदः । आर्षस्सन्धिः ॥ ८ ॥ ती० मन्त्रोगायत्र्यादिः | तपःकृच्छ्रादि | पराक्रमैः परेषांमहतां आक्रमैः आगमैः आशीर्भिरित्यर्थः ॥ ११ ॥ स० उपरताः यदेतिशेषः ॥ १३ ॥ शि० कौसल्यादयः इमांशर्वरीरात्रिं यदिजीवन्ति अतिमू- छैनप्राप्नुवन्तीत्यर्थः । तदाऽहं आशंसे तद्धैर्यप्रशंसांकरिष्यामीत्यर्थः ॥ १४ ॥ ति० यदि यत् ॥ १५ ॥ स० पुत्रं पुन्नामनर- कात्रातारं ज्येष्ठपुत्रं प्रथमापत्यं । यद्वा पुत्रं सुतं ज्येष्ठपुत्रं पुत्रेषुज्येष्ठोज्येष्ठ पुत्रःतं ॥ १७ ॥ शि० नृपतौविनष्टे लोकान्तरगमन- [ पा० ] १ ग. च–ट. मर्थकामौचपुष्कलौ. ख. मर्थकामौचकेवलौ २ पुष्कलां. ३ क – ट. प्रियसखं. ४ ङ. छ. झ. ञ. ट. सर्वथा. ५ ख. ग. ङ – ट. नमेस्त्यविदितं. ६ ङ. छ. ज. झ. ट. त्संतरेमहि ७ ङ. छ. झ - ठ. लक्ष्मणस्तुततोवाच. ९ ङ. छ. झ, ञ, ट. सुखसंसुप्तं . ज. गुहसंविष्टं १० ग. ङ–ट. पराक्रमै ११ ङ.ट. दशरथस्यैष. १२. ख. ग. ङ-झ. ट. प्रव्रजिते. १३ घ. क्षिप्रमेषा. १४ क. ख. ध – ट. तात. १५ ख. ग. ङ. छ. टं. रामनिवेशनं. १६ ८. आशंसे. १७ क.. रजनीमिमां. १८ क. डट. यदि. १९ ज, सुखलोक. २० ख. संतप्ता. २१ क. पुरीसा. २२ क. ङ. छ. झ–ठ. ज्येष्ठपुत्रं. ग. च. ज. ज्येष्ठंसन्तं. ८ ठ. स्त्वयानच. 66 सर्गः ५१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २०७ अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् ॥ राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ १९ ॥ सिद्धार्थाः पितरं वृत्तं तस्मिन्कालेऽप्युपस्थिते ॥ प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ २० ॥ रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् || हैर्म्यप्रासादसंपन्नां गणिकावरशोभिताम् ॥ २१ ॥ रथाश्वगजसंबाधां तूर्यनादविनादिताम् || सर्वकल्याणसंपूर्णा हृष्टपुष्टजनाकुलाम् ॥ २२ ॥ आरामोद्यानसंपन्नां समाजोत्सवशालिनीम् || सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ २३ अपि जीवेदशरथो वनवासात्पुनर्वयम् || प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥ २४ ॥ अॅपि सत्यप्रतिज्ञेन सार्धेङ्कुशलिना वयम् || निवृत्तवनवासेऽस्मिन्नयोध्यां प्रविशेमहि ॥ २५ ॥ परिदेवयमानस्य दुःखार्तस्य महात्मनः ॥ तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्तत ॥ २६ ॥ तथाहि सत्यं ब्रुवति प्रजाहिते नरेन्द्र पुत्रे गुरुसौहाद्रुहः ॥ ॥ मुमोच बाष्पं व्यसनाभिपीडितो ज्वरातुरो नाग ईंव व्यथातुरः ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥ ।। १६–१८ ।। मेपिताराज्येराममनिक्षिप्य अतए | सम्यग्विभक्तराजमार्गी | हर्म्यप्रासादसंपन्नां हर्यैर्ध- वमनोरथमनवाप्यविनशिष्यतीतियत् तस्मात् अति- निनांवासैः प्रासादैर्देवभूभुजांवासैश्चसंपूर्णां। “हर्म्या- क्रान्तमतिक्रान्तं सर्वैप्रयोजनमतीत्यगतमित्यर्थः । अ- दिर्घनिनांवासःप्रासादोदेवभूभुजाम्” इत्यमरः । रथा- थवा अतिक्रान्तमतिक्रान्तंमनोरथमनवाप्य पुनःपुन- श्वगजसंबाधां संबाधां निबिडां । नादितां संजात- वर्धमानंमनोरथमनवाप्य रामोजातः वर्धिष्यते उद्वाहं नादां । सर्वकल्याणसंपूर्ण सर्वैः पुत्रजन्मोत्सवप्रभृति-, करिष्यतिराज्यंप्राप्स्यतीत्येवमभिवृद्धंमनोरथमित्यर्थः । भिःसंपन्नां । आरामोद्यानसंपन्नां आरामा: उद्याना, मनोरथातिक्रान्तिमेवाह - राज्येराममनिक्षिप्येति | निच उपवनानिराज्ञः क्रीडार्हवनानिच । समाजोत्स ॥ १९ ॥ तस्मिन्काले मरणकाले उपस्थिते प्रेतकार्ये- वशालिनीं समाजैः संघैः क्रियमाणउत्सव : समाजो-: ष्वप्युपस्थितेषु । वृत्तं अतीतं मृतमितियावत् । " वृत्तं त्सवः देवोत्सवइत्यर्थः ॥ २१ –२३ ।। अपिःसंभा- पद्येचरित्रेत्रिष्वतीतेदृढनिस्तले " इत्यमरः । भूमिपं वनायां ॥ २४ ॥ सत्यप्रतिज्ञेन पित्रेतिशेषः । अस्मि- पितरं । सिद्धार्थाः कृतार्थाः संस्करिष्यन्ति । वयंत्वक - न् रामे । प्रविशेमहीत्याशंसायांलिङ्ग् ॥ २५ ॥ परि- तार्था इतिभावः ॥ २० ॥ रम्यचत्वरसंस्थानां रमणी- देवयमानस्येत्यादौसंबन्धसामान्येषष्ठी । एवमितिशेष: याङ्गणसंस्थानां । सुविभक्तमहापथां गृहपङ्किभिः || २६|| सत्यं वास्तवं । नरेन्द्रपुत्रे लक्ष्मणे | गुरुसौ- प्रयुक्तादृश्यत्वंप्राप्तेसति ॥ १८ ॥ शि० ननुयथाविश्वामित्रसहगमनसमयेरामदर्शनाभावप्रयुक्तराजकर्तृकलोकान्तरगमनाभाव- स्तथाद्यापिभविष्यतीत्यत आह - अतिक्रान्तमिति । राज्येरामं अनिक्षिप्य अप्रापय्य प्रारंभविषयीभूताभिषेकमदृष्ट्वेत्यर्थः । अतएवातिक्रान्तं सर्वतउत्कृष्टमित्यर्थः । मनोरथं अनवाप्य मेपिता विनशिष्यति विनयति लोकान्तरंगमिष्यतीत्यर्थः । एतेन इदानींगमनेही र्हेतुर्भविष्यतीतिध्वनितम् । स० अतिक्रान्तमतिक्रान्तमिति विलपन्नितिशेषः । पुनरागतंरामंराज्ये अनिक्षिप्यविन- शिष्यति ॥ १९ ॥ ति० तस्मिन्काले मरणकालेउपस्थिते । येवृत्तंपितरं सर्वप्रेतकार्येषुसंस्करिष्यन्ति तेसिद्धार्थाः भाग्यवन्तः प्राप्तराज्याश्च । भरतादय इतिशेषः । क्रोधात्तन्नामाग्रहणं । स० ये भरतशत्रुघ्नौइतर पत्नीपुत्राः | राघवंश तएवसिद्धार्थाः । शि० तस्मिन् लोकान्तर प्रयाणयोग्ये | कालेउपस्थितेसति । सर्वेषुप्रेतकार्येषु प्रयाणसमयोचितकर्तव्येषु राघवं दशरथं | येसंस्करिष्यन्ति मङ्गलपाठादिकंकरिष्यन्ति तेसिद्धार्थाः । एतेन भरतोपितस्मिन्कालेतंप्राप्स्यतिनवेतिसंशयसूचितः ॥ २२ ॥ स० सत्यप्रतिज्ञेन रामेण । वयं भरतादिभिस्साहित्यविवक्षणाद्वहुवचनं ॥ २५ ॥ ति० गुरौरामेसौहृदादित्युभया- न्वयि ॥ २७ ॥ इत्येकपञ्चाशस्सर्गः ॥ ५१ ॥ । [ पा० ] १ ज कालेभ्युपस्थिते. ग. ङ च छ. झ ञ ट कालेह्युपस्थिते. २ ख. ङ च छ. झ ञ ट राघवं. ३ घ रम्यप्रासादसंपूर्ण ४ क. ख. घ – छ. झ ञ ट पश्याम. ५क. अथ. ६ ङ. छ-ट. कुशलिनो ७ ख. इ-ट. निवृत्ते. ८ ग, तथातु, ९ ङ, च, छ, झ, ञ, ट. सूनौ. १० घ. इवातुरस्तदा. ज. इवव्यथान्वितः, श्रीमद्वाल्मीकि रामायणम् । द्विपञ्चाशः सर्गः ॥ ५२ ॥ ससीतालक्ष्मणेरामेस्वाज्ञयागुहसमानायित नौकारोहणायसज्जी भूते संप्रतिगुहेन स्त्र कर्तव्यचोदनाप्रार्थना ॥ १ ॥ रामेणसुम- प्रत्ययोध्यायांराजानुवर्तनादिचोदना ॥ २ ॥ सुमन्त्रेण रामंत्र ति बहुधास्व स्थापिवनेसहवासाभ्यनुज्ञानप्रार्थना ॥ ३ ॥ रामे- णसुमप्रतिराजादिषु निवेदन पूर्वकंसहेतूपन्यासमयोध्यांप्रतिगमनचोदना ॥ ४ १॥ तथास्वाज्ञयागुहोपहृतवटक्षीरेणसलक्ष्मण- स्यात्मनोजटा निर्माण पूर्व कंसीतालक्ष्मणाभ्यांसहनावारोहणम् ॥ ५ ॥ नौकास्थयासीतयामध्ये गङ्गगङ्गाप्रार्थना ॥ ६ ॥ रामेणसीतालक्ष्मणाभ्यांसहनौकातोऽवतीर्यगङ्गादक्षिणतीरेसायाह्ने कस्यचित्तरोर्मूल देशगमनम् ॥ ७ ॥ २०८ [ अयोध्याकाण्डम् २ प्रभातायां तु शर्वर्या पृथुवक्षा महायशाः ॥ उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् ॥ १ ॥ भास्करोदय कालोऽयं गता भगवती निशा || असौ मुकृष्णो विहगः कोकिलस्तात कूजति ॥ २ ॥ बैर्हिणानां च निर्घोषः श्रूयते नदतां वने ॥ तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम् || [ गच्छामः सन्ध्युपासार्थं त्वरयस्व महारथ ] ॥ ३ ॥ विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः ॥ गुहमामय सूतं च सोतिष्ठातुरग्रतः ॥ ४ ॥ स तु रामस्य वचनं निशम्य प्रतिगृह्य च || स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत् ॥ ५ ॥ अस्य वाहनसंयुक्तां कर्णग्राहवत शुभाम् || सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर ॥ ६ ॥ तं निशम्य गुहादेशं गुहामात्यगणो महान् || उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत् ॥ ७ ॥ ततः स प्राञ्जलिर्भूत्वा गुही राघवमब्रवीत् ॥ उपस्थितेयं नौर्देव भूयः किं करवाणि ते ॥ ८ ॥ हृदात् गुरुषु पित्रादिषु सौहृदात् स्नेहात् । ज्वरातुरो | कोकिलश्चेत्यर्थः ॥ २ ॥ वनेनदतामिति नगरस्थक्री- नागोगजइव व्यथातुरोगुहइत्यन्वयः ॥ २७ ॥ इति डामयूरव्यावृत्तगम्भीरध्वनिरुक्ता | शीघ्रगामिति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्ब- | नावंविनादुस्तरत्वोक्तिः । सागरङ्गमामिति महत्त्वोक्तिः राख्याने अयोध्याकाण्डव्याख्याने एकपञ्चाशः ॥ ३ ॥ वचोविज्ञाय नदीतरणसाधनंशीघ्रमानेतव्य- सर्गः ॥ ५१ ॥ मित्येवंरूपंवचनतात्पर्यज्ञात्वा । गुहंसूतंचामत्र्य युवा- भ्यामपिरामवचनतात्पर्यज्ञातंकिमितिसंबोध्य भ्रातु- पृथुवक्षांइत्युत्साहातिरेकोक्तिः । महायशाइति धर्म- रम्रतोतिष्ठत् ॥ ४ ॥ प्रतिगृह्य शिरोनतिपूर्वकंतथैवक- व्यतिक्रमाभावःसूचितः । सौमित्रिमिति “रामंदश - रिष्यामीत्यङ्गीकृत्य ॥ ५ ॥ अस्य रामस्य | वाहनसं- रथंविद्धि” इत्यादिनोक्तार्थानुष्ठायित्वंसूचितं । शुभल- युक्तां वाह्यतेनीयतेनेनेतिवाहनमरित्रादि तेनसंयुक्तां । क्षणमित्यनेनस्वभक्तिरुक्ता ।। १ ॥ भास्करशब्दोयं कर्णग्राहवतीं कर्णमरित्रंगृह्णातीतिकर्णग्राहःकर्णधारः तत्संबन्ध्यरुणवाची । गता गतप्राया । भगवतीकाम- तद्वतीं । “कर्णेश्रोत्रमरित्रंच” इतिनिघण्टुः । सुप्र- वर्धिनी । “भंगःश्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु” तारां सुष्टुतारयितुंसमर्थो । दृढां सुश्लिष्टसन्धिबन्ध | इत्यमरः । सुकृष्णोविहगः भरद्वाजः । कोकिलः । तीर्थे अवतारमार्गे । उपाहरेत्येकवचनं सचिवगणाभि- स० भगवती पूज्या भैर्नक्षत्रैर्गच्छतीतिभगश्चन्द्रस्तद्वतीवा । सुकृष्णः अत्यन्तंनीलः । विहगः काकः । कोकिलस्तत्पालितः । प्रातःकालेकाकशब्दस्यैव प्रसिद्धत्वात् । प्रातर्निन्द्यत्वान्नतन्नामजग्राह । पुरतस्संपाद्यापराधत्वेनवा तदग्रहणम् ॥ २ ॥ शि० विज्ञाय विशेषेणज्ञात्वा तरणार्थेनावमाकांक्षतइतिबुद्धेत्यर्थः । गुहंसूतंच आमन्त्र्य शीघ्रंनौरानेया शीघ्रंतरणका मोराम इत्यु - क्त्वेत्यर्थः ॥ ४ ॥ ति० सचिवानाहूय तन्मध्येकं यब्रवीत् । स० अनेक कर्म सुकौशल विवक्षयासचिवानितिबहुव- चनं । अतोनावमुपाहरेत्येकवचनं गुहामात्योमहानितिच नविरुध्यते ॥ ५ ॥ ति० अस्यवाहनसंयुक्ता अस्यजलंनिर स्यनावंतीर॑प्रापयतीत्यस्यवाहनं अरित्रं । मयूरव्यंसकादित्वात्समासः ॥ ६ ॥ ती० उपोह्य समीपंप्रापय्येत्यर्थः ॥ ७ ॥ [पा०] १ ङ. च. छ. झ ञ ट कालोसौ. २ ग. घ. ज. असौतु. ३ ङ. बर्हिणांतात. क. ख. बर्हिणांचापि ४ इदम क. च. दृश्यते. ५ क. ग. घ. ज. समादेशं. ६ छ. झ. ट. गुहामात्योगतो. सर्गः ५२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तवामरसुतप्रख्य तर्तुं सागरगां नदीम् || नौरियं पुरुषव्याघ्र तां त्वमारोह सुव्रत ॥ ९ ॥ अथोवाच महातेजा रामो गुहमिदं वचः ॥ कृतकाँमोस्मि भवता शीघ्रमारोप्यतामिति || १० || ततः कलापान्संना खड्नौ बवा च धन्विनौ ॥ जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ ॥ ११ ॥ राममेवं तु धर्मज्ञमुँपगम्य विनीतवत् || किमहं करवाणीति सूतः प्राञ्जलिरत्रवीत् ॥ १२ ॥ २०९ ततोऽब्रवीद्दाशरथिः सुमत्रं स्पृशन्करेणोत्तम दक्षिणेन ।। सुमन्त्र शीघ्रं पुनरेव याहि राज्ञः सकाशे भव चाप्रमत्तः ॥ १३ ॥ निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम || रैंथं विहाय पद्भ्यां तु गमिष्यामो महावनम् ॥ १४ ॥ आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः || सुमन्त्रः पुरुषव्याघमैक्ष्वाकमिदमत्रवीत् ॥ १५ ॥ नातिक्रान्तमिदं लोके पुरुषेणेह केन चित् ॥ तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने ॥ १६ ॥ न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः ॥ मार्दवार्जवयोर्वाऽपि त्वां चेव्यसनमागतम् ॥ १७ ॥ संह राघव वैदेया भ्रात्रा चैव वने वसन् || त्वं गतिं प्राप्स्यसे वीर त्रींल्लोकांस्तु जयन्निव ॥ १८ ॥ वयं खलु हता राम " ये त्वयाऽप्युपवञ्चिताः || कैकेय्या वशमेष्यामः पापाया दुःखभागिनः ॥ १९॥ प्रायेण ॥ ६–८ ॥ नौरियमिति उपस्थितेतिशेष: | किंपुनर्ममेतिभावः || १६ || त्वां ब्रह्मचर्य स्वाध्यायमा ॥ ९ ॥ आरोप्यतामिति खनित्रपिटक वैदेहीवस्त्राभर- वार्जवयुक्तत्वां व्यसनमागतंचेत् ब्रह्मचर्ये अधःशय- णादिकमितिशेषः ।। १० ।। तौराघवौं संना कव- | नादिलक्षणे अध्ययनकालकृते । स्वधीते स्वाध्याया- चौधृत्वा । कलापान तूणीरान् खड्गौचबद्धा धन्विनौ ध्ययने । मार्दवे दयालुत्वइतियावत् । आर्जवे अकौ- जनाःयेनमार्गेणगङ्गांप्राप्नुवन्ति तेनमार्गेणजग्मतुः टिल्ये च । फलोदयः फलसिद्धिर्नास्तीतिमन्ये। यदि ॥ ११ ॥ धर्मज्ञं भृत्यधर्मज्ञं । विनीतवत् सविनयमि- ब्रह्मचर्यादिकंफलदंस्यात् तत्त्वयिदृश्येत । नदृश्यते तिक्रियाविशेषणं ॥ १२ ॥ उत्तमेतिसंबोधनं ॥ १३ ॥ प्रत्युत वनवासवदृष्टः । अतोनतत्फलदमितिमन्येइति याहीतिसामान्येनोक्तं सोपपत्तिकमाह - निवर्तस्खेति । भावः । खेदातिशयादेवमुक्तं ॥ १७ ॥ त्रींल्लोकाञ्जय- मम एतावत्कृतंहि गङ्गातीरपर्यन्तंरथेनप्रापणंकृतंहि । न्निव विष्णुरिवेत्यर्थः । गम्यतइतिगतिः कीर्तिः तांप्रा- हीतिराजाज्ञाद्योतनं । अतः परंयानं विहायपद्भ्यामेवम- प्स्यसे अतुलांकीर्तिप्राप्स्यसइत्यर्थः । सुमन्त्रः पुरवासि - हावनंगमिष्यामः । अतस्त्वंनिवर्तस्वेत्येवमुवाच ||१४|| प्वात्मानमन्तर्भाव्यवदति – वयमिति । वयं त्वामनु अवेक्ष्य बुवा । आर्तः अनुगमनेऽभ्यनुज्ञा नकृतेति गतावयं । त्वयाप्युपवञ्चिताः खलु रात्रौनिद्रासमये दुःखितः ॥ १५ ॥ तवसभ्रातृभार्यस्य वने प्राकृतवत् अविदितगमनेनउपवश्चिताएव । अपिशब्दादभिषेक- क्षुद्रस्येव योयंवास: तदिदंलोकेकेनचिदपिपुरुषेणना- विघटनेन कैकेय्यापिवञ्चिताइतिद्योत्यते । उपवश्चिताः तिक्रान्तं नाङ्गीकृतं । सर्वासंमतोयंतववनेवासइत्यर्थः । समीपेवञ्चिताः । वनंप्रापय्यमानाइवत्यक्ताइतिवार्थः । ती० ततःकलापानित्यादिश्लोकद्वयमेकंवाक्यं । तौराघवौसंनह्य कवचौवृत्वा । कलापान् तूणीरान् । खड्गौचबध्वा येन यस्मात्का रणात् । रथनिरपेक्षौगङ्गांजग्मतुः । तस्माद्राममुपगम्य सूतः प्राञ्जलिरब्रवीदितियोजना ॥ ११-१२ ॥ ति० उत्तमश्चासौदक्षिणश्चतेन स्पर्शादिव्यापारेउत्तमेन स्पर्शमात्रेण सकलदुःखहारकत्वाद्दक्षिणेन ईदृशेनकरेण दक्षिणकरेण ॥ १३ ॥ ति० तदादौलोकदृष्ट्याशो- कापनुदंवचनमाह - नातीति । सभ्रातृभार्यस्यतव प्राकृतवत्क्षुद्रवत् | वनेवासोयेनदैवेनकृतस्तदिदंदैवं इहलोकेकेनापिअतिक्रान्तं लङ्घिर्तन लंधितुमशक्यमित्यर्थः । अतोहृदयेमाशु चइत्यर्थः । यद्वा ते वनवासोजातइतियदिदं इहलोके अयोध्यास्थलोकमध्ये केना- पिपुरुषेण न हृद्यत्यन्तंक्रान्तं स्वीकृतं सर्वासंमतमेव । अतोस्मदादीन्दोषेणमागृह्णीयाइतितात्पर्यम् ॥ १६ ॥ ती० रात्रौकेचननि- द्रासमये अविदितगमनेन अहंतुबलान्निवर्तनेन । एवं वञ्चितः त्यक्ताः । शि० हेराम त्वयासहवयं कैकेय्या कैकेयीदास्या [ पा० ] १ ङ. छ. झ ट सागरगामिनीं. २ ङ. छ. झ ञ ट . शीघ्रमारोह ३ घ. कार्योस्मि ४ ख. ग. घ. च. ज. राममेवतु. ५ ङ. छ. झ. ट. मुपागल. ख. च. ज. मुपागम्य ६ क - घ. ज. मानं. ७ ख. ङ. च. छ. झ. अ. र्येवा. ८ ख. त्वांचव्यसन. ९ घ ङ छ ट सदा १० ज. चापि ११ ग. ज. नाथ. १२ घ ङ च झ. न. ट. यत्त्वया. ब्रह्मच- वा. रा. ५९ २१ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ इति ब्रुवन्नात्मसमं सुमन्त्रः सारथिस्तदा ॥ दृष्ट्वा दूरगतं रामं दुःखात रुरुदे चिरम् ॥ २० ॥ तेतस्तु विगते बाप्पे सूतं स्पृष्टोदकं शुचिम् ॥ रामस्तु मधुरं वाक्यं पुनःपुनरुवाच तम् ॥ २१ ॥ इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये ॥ यथा दशरथो राजा मां न शोचेत्तथा कुरु ॥ २२ ॥ शोकोपहतचेताश्च वृद्धश्च जगतीपतिः ॥ कामभारावसन्नश्च तस्मादेतद्रवीमि ते ॥ २३ ॥ यद्यदाज्ञापयत्किञ्चित्स महात्मा महीपतिः ॥ कैकेय्याः प्रियकामार्थ कार्ये तदविकाङ्क्षया ॥ २४ ॥ एतदर्थं हि राज्यानि प्रशासति नरेश्वराः ॥ यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥ २५ ॥ यँद्यथा से महाराजो नालीकमधिगच्छति ॥ न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा ॥ २६ ॥ अदृष्टदुःखं रौंजानं वृद्धमायें जितेन्द्रियम् ॥ ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः || २७ ॥ नैवाह मनुशोचामि लक्ष्मणो न च " मैथिली ॥ अयोध्यायायुताश्चेति वने वत्स्यामहेति च ॥ २८ ॥ चतुर्दशसु वर्षेषु निवृत्तेषु पुनःपुनः ॥ लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् ॥ २९ ॥ एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे || अन्याश्च देवी: सहिताः कैकेयीं च पुनः पुनः ॥ ३० ॥ आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् || सीताया मम चौर्यस्य वचनालक्ष्मणस्य च ॥ ३१ ॥ याच हि महाराजं भरतं क्षिप्रमानय || आगतथापि भरतः स्थाप्यो नृपमते पदे ।। ३२ ।। १२ । अतएवपापायाःकैकेय्यावशंदुःखभागिनःसन्तः एष्या- | तिविपरिणामः कर्तव्यः । वत्स्यामहेत्यत्र आर्षःसन्धिः मः अतोवयंह॒ताइत्यन्वयः ॥ १८-२० || रोदन - स्याशुचिताहेतुत्वात् स्पृष्टोदकं आचान्तं अतएवशुचिं ।। २१ –२३ || गुरवः स्वामिनश्चननियम्याः अपितु सर्वप्रकारेणानुवर्तनीयाइत्याशयेनाह – यद्यदिति विकाङ्क्षाअनादरःतद्भावेन आदरेणेत्यर्थः ॥ २४ ॥ एतच्छब्दार्थमाह—यदेषामिति । प्रशासतीति अभ्य- स्तत्वाददादेशः । सर्वकृत्येषु कामात्क्रोधाद्वा प्रवृत्तेष्वि- त्यर्थः ॥ २५ ॥ अलीकं अप्रियं । “अलीकंत्वप्रिये- न्यत्रनिषेधात् ऽनृते” इत्यमरः ।। २६ ॥ ममहेतोः मदर्थ ममप्रति - दसंवाहनवर्ज ” इति निषेधस्यसपत्नीमातृष्वपितुल्य- निधित्वेनेत्यर्थः ॥ २७ || स्वविश्लेषजनितदुःखेन त्वात् ॥ ३० - ३१ ॥ नृपमते राज्ञामभिमते । पदे राजा ननिर्वहेदितिभिया तदाश्वासका निवाक्यन्याह यौवराज्यइत्यर्थः । अभिषिच्य स्थितमितिशेषः । — नैवामिति । लक्ष्मणोनचमैथिलीत्यत्र शोचती- | नाभिभविष्यतीत्यत्रेतिकरणंद्रष्टव्यं । अस्यब्रूयाइत्यने- ॥ २८ ॥ पुनः पुनद्रक्ष्यसि । “नित्यवीप्सयोः” इतिद्वि- वचनं । आदरातिशयेनसदाद्रक्ष्यसीत्यर्थः ॥ २९ ॥ राजानं मेमातरं अन्याः देवी सहिताः कौसल्ययास- हवर्तमानाः । कैकेयींचपुनः पुनरेवमुक्त्वा अथकौस- ल्यामारोग्यंपादाभिवन्दनंच ब्रूहीत्यन्वयः । आर्यस्य शास्त्रोदितज्येष्ठानुवर्तनरूपपरमधर्मवेदित्वाल्लक्ष्मणस्या- र्यत्वोक्तिः । कौसल्यांप्रत्येवपादाभिवन्दनकथनम- । " आचार्यवदाचार्य दारेवृत्तिःपा- मन्थरया वञ्चिताः । अकालिकवरयाचनप्रेरणयाप्रलंभिताः । अतएव दुःखभागिनोवयं पापायामन्थरायाःवशमेष्यामः ॥ १९ ॥ ती० आत्मसमं भृत्यस्यस्व स्योचित मितिक्रिया विशेषणं | आत्मसमंत्राणसममितिरामपरंवा । दृष्ट्वा निश्चियेत्यर्थः । ति० आत्मसमं अतिबुद्धिमन्मन्त्रियोग्यं ॥ २० ॥ ति० सुहृदं व्यसनापनोदकं ॥ २२ ॥ ती० कामभारावसन्नः कामवेगेनपीडितः । यस्मात्त- स्मात् एतद्वक्ष्यमाणंब्रवीमीतियोजना ॥ २३ ॥ ती० पुनः पुनः पुनरागतानस्मान् पुनस्त्वंद्रक्ष्यसीतिद्वयोःपुनश्शब्दयोस्संबन्धः ॥ २९ ॥ शिo सहिताः हितत्वयुक्ताः | अन्याञ्चदेवीःराज्ञीः ॥ ३० ॥ ती० आर्यस्य विदुषोलक्ष्मणस्य | ति० सर्वान्प्रत्या ज्येष्ठस्यमम ॥ ३१ ॥ ती० स्वविश्लेषजदुःखनिवृत्तयेसुमन्त्रेखातन्त्र्यमारोप्याह-महाराजमित्यादिश्लोकद्वयेन | [ पा० ] १ क. ख. छ. वनगतं. क. च. दूरंगतं. २ क ततस्त्वपगते. ३ घ. चेतास्तु. ४ ङ. छ. झ ञ. ट. यद्यथा ज्ञापयेत् ५ ग. ज. कामार्थे. ६ ङ. छ. झ ञ ट नराधिपाः ७ क. ख. घ. तद्यथा. ८ ञ. सुमहाराजो. ९ ङ. छ. झ ञ ट. शोकेन. १० ग. ज. राजानमार्यवृद्धं ११ ङ च छ. झ ञ ट नचाहं. १२ ङ. छ. झ ञ ट शोचति. १३ क— ङ. छ – ट. वत्स्यामहेतिवा. १४ ङ. छ. झ. ट. द्रक्ष्य सेशीघ्रमागतान्. १५ च भार्याया. घ. चाप्यस्य १६ ङ. च. छ. झ. ञ. ट. ब्रूयाश्चापि १७ ख. नरपतेः पदे. सर्गः ५२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २११ भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च ॥ असत्संतापजं दुःखं न त्वामभिभविष्यति ॥ ३३ ॥ भरतश्चापि वक्तव्यो यथा राजनि वर्तसे ॥ तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ॥ ३४ ॥ यथा च तव कैकेयी सुमित्रा च विशेषतः ॥ तथैव देवी कौसल्या मैम माता विशेषतः ॥ ३५ ॥ तातस्य प्रियकामेन यौवराज्यमैवेक्षता || लोकयोरुभयोः शक्यं नित्यदा सुखमेधतुम् || ३६ ॥ निवर्त्यमानो रामेण सुमन्त्रः शोकाशितः ॥ तत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत् ॥ ३७ ॥ यदहं नोपचारेण ब्रूयां स्नेहार्दंविलवः || भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि ॥ ३८ ॥ कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम् ॥ तव तावद्वियोगेन पुत्रशोकाकुलामिव ॥ ३९ ॥ सराममपि तावन्मे रथं दृष्ट्वा तदा जनः ॥ विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी ॥ ४० ॥ दैन्यं हि नेगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम् || स्तावशेषं स्वं सैन्यं हतवीरमिवाहवे ॥ ४१ ॥ 'दूरे पि निवसन्तं त्वां मानसेनाग्रतः स्थितम् || चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ॥४२॥ दृष्टं तद्धि त्वया राम यादृशं त्वत्प्रवासने ॥ प्रजानां संकुलं वृत्तं त्वच्छोकक्लान्तचेतसाम् ॥ ४३ ॥ आर्तनादो हि यः पौरैर्मुक्तस्त्वद्विप्रवासने || सँरथं मां निशाम्यैव कुर्यु: शतगुणं तैतः ॥ ४४ ॥ न्यमिव सूतावशेषं शून्यं रामरहितंरथंदृष्ट्वा नगरी दैन्यंगच्छेत् ॥ ४१ ॥ प्रजाः अयोध्यावासिन्यः । दूरेनिवसन्तमपित्वां मानसेनाप्रतः स्थितंत्वांचिन्तय- . नसंबन्धः ।। ३२–३४ ॥ भरतइत्यादिश्लोकेनोक्तम- | मिवस्थितांपुरीमित्यन्वयः ॥ ३९ ॥ पूर्वेसरामरथं दृष्ट्वा विवृणोति — यथेति । सुमित्रोक्तिः शत्रुघ्नपक्षपातात् इदानींरामविनास्थितंरथंदृष्ट्वा जनः सापुर्यपि विदी- ॥ ३५ ॥ अवेक्षता अङ्गीकुर्वता । त्वयेतिशेष: । र्येत दुःखेनभिद्येत । पुरीशब्दोत्रजनव्यतिरिक्तपश्चा- नित्यदा सर्वदा । छान्दसो दाप्रत्ययः । इतिभरतश्चा- | दिपरः || ४० || आहवे हतवीरं हतंवीरंदृष्ट्वा स्वसै पिवक्तव्यइतिपूर्वेणान्वयः ।। ३६ – ३७ ।। अहमवि- क्लबः धृष्टःसन् यद्वाक्यंब्रूयां तन्नोपचारेण किंतुस्नेहात् । तद्वाक्यंत्वं तावत् साकल्येन क्षन्तुमर्हसीतिसंबन्धः । [ तवस्नेहादविक्लबोनिर्भयः यद्वचः उपचारेणनब्रूयां । न्त्यः भावनाप्रकर्षेणपुरतः स्थितमिवपश्यन्त्यः निरा- सेवाधर्मविहायब्रूयां तद्वाक्यंभक्तिमा नितिहेतोःक्षन्तु- हाराः कृता: आहारेप्यादरंनकुर्वन्तीत्यर्थः ॥ ४२ ॥ मर्हसि] ॥३८॥ तवतावद्वियोगेनेतिपाठः । तवताते- अत्रार्थेपूर्वानुभवंप्रमाणयति–दृष्टमिति । त्वत्प्रवासने तिपाठे तात । स्वामिन्नित्यर्थ: । वृद्धत्वाद्वत्सेतिसंबो- प्रजानां यादृशंसंकुलंवृत्तं संक्षोभोजातः तादृशंत्वयाह- धनंवा । पुत्रवियोगजः शोकः पुत्रशोक : तेनाकुला - ष्टंहि ॥ ४३ ॥ ततः प्रवासकालिकनादादित्यर्थः महाराजं । त्वत्पूज्यं नृपमते दशरथानुमते । भरतमभिषिच्य अभिषेचयसिचेत् । तदंदुःखंत्वांनाभिभविष्यतीतिसंबन्धः ॥३२॥ ति० अविशेषत: शत्रुघ्नसंबन्धात् कैकेय्य विशेषतः कैकेय्य विशेषेत्यर्थः । एवंमम मातापिकैकेय्य विशेषाद्रष्टव्येत्यर्थः ॥ ३५ ॥ ती० तातस्यप्रियकामेन यौवराज्यमवेक्षता अङ्गीकुर्वता । उभयोरिहपरयोः सुखमेधितुंशक्यं जनानामितिशेषः । यद्वा यौँवराज्य- मवेक्षतात्वया उभयोर्लोकयोः तातस्य दशरथस्य | सुखमेधतुं संवर्धयितुं शक्य मितिसंबन्धः ॥३६॥ ति० उपचारः स्वामिभृत्यो- चितःसत्कारः । तेननब्रूयाः ब्रूयां । छान्दसमेतत् । अपितुस्नेहादविलवाक्यंत्रवीमि तद्वाक्यंभक्तिमानितिज्ञात्वाक्षन्तुमर्हसीतिसंब- न्धः ||३८|| शि० दूरेनिवसन्तत्वां दूरेनिवसन्तीं त्वां सर्वतोविलक्षणांसीतांच | मानसेन मनोव्यापारेण । अग्रतःस्थितं स्थितांच चिन्तयन्त्यःप्रजाः अद्य त्वद्रहितरथगमनसमये । निराहाराः कृताः त्वदागमनाभावंश्रुत्वा आहारादिकंन करिष्यन्तीत्यर्थः । निवसन्त- [ पा० ] १ खं. सुमित्रावाविशेषतः क. ङ. छ. झ ट . सुमित्राचाविशेषतः २ ग. ज. तवमान्या. ३ क. घ. ञ. मपेक्षता. ४ ङ. च. छ. झ ञ ट प्रतिबोधितः ५ ङ च छ. झ ञ ट ब्रूयाः ६ ङ. झ. ट. दविक्लचं. ७ क–ट. तातवियोगेन. ८ ङ. च. छ. झ. ञ. ट. शोकातुरामिव. १० घ. दूरेविनिवसन्तं. ११ ङ. चिन्तयन्त्योथ. १२ क. ख. च. ञ. नूनंहि. ग. नूनंतु. १३ ङ. तद्वै. १४ ग. ज. त्वच्छोकाक्रान्त १५ ङ. छ. ज. नादोपि. १६ ङ च छ. झ ञ ट रुन्मुक्तस्त्वत्प्रवासने. १७ क. ग. घ. च. ज. रथस्थं. १८ ख. घ - ज ञ ट निशम्य, १९ घ, जनाः ९ क. घ. ङ. ज. नगरं. २१२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ अहं किंचापि वक्ष्यामि देवीं तव सुतो मया ॥ नीतोसौ मातुलकुलं संतापं मा कृथा इति ॥ ४५ ॥ असत्यमपि नैवाहं ब्रूयां वचनमीदृशम् || कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः ॥ ४६ ॥ मम तावन्नियोगस्थास्त्वद्वन्धुजनवाहिनः || कथं रथं त्वया हीनं ग्रैवक्ष्यन्ति हयोत्तमाः ॥ ४७ ॥ तन शक्ष्याम्यहं गन्तुमयोध्यां त्वतेऽनघ || वनवासानुयानाय मामनुज्ञातुमर्हसि ॥ ४८ ॥ यदि मे याचमानस्य त्यागमेव करिष्यसि ॥ सरथोऽग्निं प्रवेक्ष्यामि व्यक्तमात्र इह त्वया ॥ ४९ ॥ भविष्यन्ति वने यानि तपोविघ्नकराणि ते ॥ रथेन प्रतिबाधिष्ये तानि सँत्वानि राघव ॥ ५० ॥ त्वत्कृते न मयाऽवाप्तं रथचर्याकृतं सुखम् || आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् ॥ ५१ ॥ प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः ॥ प्रीत्याऽभिहितमिच्छामि भव मे प्रत्यनन्तरः ॥ ५२ ॥ ईमे चापि हया वीर यदि ते वनवासिनः ॥ परिचर्या करिष्यन्ति प्राप्स्यन्ति परमां गतिम् ॥ ५३ ॥ तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् || अयोध्यां देवलोकं वा सर्वथा अँजहाम्यहम् ।। ५४ ॥ न हि शैक्या प्रवेष्टुं सा मयाऽयोध्या त्वया विना ॥ राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा ॥५५॥ वनवासे क्षयं प्राप्ते ममेष हि मनोरथः ॥ यदनेन रथेनैव त्वां वहेयं पुरीं पुनः ॥ ५६ ॥ - ॥४४॥ यदिप्रियंब्रूयांतदसत्यंभवति यदिचसत्यंब्रूयां शेषः ॥ ५० ॥ त्वत्कृते त्वन्निमित्तं । रथचर्याकृतंसु- तदप्रियंभवति अतःकौसल्यांप्रति किमपिवक्तुंनशक्य- खंमयानावाप्तं राज्याभिषिक्तत्वद्रथचर्याकृत सुखमया मित्यभिप्रायेणाह – अहमित्यादिना | देवीमहं किंवाव- भाग्यहीनेननलब्धं । तथापि त्वत्कृतेन त्वत्साहाय्यक- क्ष्यामि नकिमपिवक्तुंशक्नोमीत्यर्थः । तदेवोपपादय- रणेन | वनवासकृतमपिसुखं आशंसे इच्छामि । राज्ये ति —तवेत्यादिना । तवासौसुतोमयामातुलकुलंनीतः | रथचर्याकृतसुखाभावेपि वनेसारथित्वेन परिचर्याकर- तस्मात्संतापंमा कृथाइतीदृशमसत्यवचनमप्यहं नैवब्रूयां णकृतंवापिसुखममभवत्वितिभावः । यद्वा त्वत्कृतेन असत्यवचनप्रतिषेधादितिभावः । सत्यमेववदेत्यत्राह त्वयाकृतेनानुग्रहेणेत्यर्थः । रथचर्याकृतं रथप्रेरणकृतं — कथमिति । अप्रियमिदं वनप्रापणरूपं सत्यं वचनंक | सुखमयाअवाप्तं । एवं त्वत्कृतेनानुग्रहेणवनवासकृतंसु- थंब्रूयां देव्याहानिप्रसङ्गादितिभावः ॥ ४५ – ४६ ॥ | खमप्यहमाशंसइति ॥ ५१ ॥ प्रत्यनन्तरः समीपवर्ती । त्वद्वन्धुजनाः त्वद्व॑श्याः। यद्वा त्वं त्वद्वन्धुभूतसीताल- | मेप्रत्यनन्तरोभवेतिप्रीत्याअभिहितमिच्छामि । त्वत्क- क्ष्मणरूपजनौचत्वद्वन्धुजना: तद्वाहिनः प्रवक्ष्यन्ति | र्तृकमभिधानमिच्छामीत्यर्थः । क्रियतामितिमांवदेति वोढांरोभविष्यन्ति । वहेलेटिरूपं ॥ ४७-४८ ॥ वत् ॥ ५२ ॥ परमांगतिं स्वामिशुश्रूषणादितिभावः त्यक्तमात्रः तत्क्षणएवत्यक्तः ॥ ४९ ॥ रथेनसाधनेन ॥ ५३ ॥ मूर्धेत्यस्यसोपचारमितिफलितार्थः । सर्वथा प्रतिबाधिष्ये अहमेवरथीभूत्वानिवर्तयिष्यामीत्यर्थः । सर्वप्रकारेण ॥ ५४ ॥ महेन्द्रस्यराजधानी स्वर्ग: तानिसत्त्वानीतिपाठः । सर्वाणीतिपाठे सत्त्वानीति ॥ ५५ ॥ वनवासेक्षयंप्राप्ते वनवासेसमाप्तेसतीत्यर्थः । मिल्यस्यस्थितमित्यस्य चलिङ्गविपरिणामेनान्यत्राप्यन्वयः । एकस्त्वाशब्दः सर्वादिपठितादन्त प्रकृति कटाबन्तः ॥ ४२ ॥ ति० कथंप्र- वाह्यन्ति नकथमपिवहन्ति । अतोरथनयनं दुश्श कमितिभावः ॥ ४७ ॥ ती० त्वयाकृतानुग्रहेण रथचर्याकृतं रथप्रेरणकृतं सुखम- वाप्तं | वनवासकृतंसुखमाशंसे । अस्यायंभावः । त्वमस्मिन्कुलेऽवतरिष्यसीतिज्ञा त्वैव मन्त्रिप्रधानोप्यहं त्वद्रथचर्या सेवाभाग्यंममभ- विष्यतीति निन्द्यमपिसूतकृत्यंमयाङ्गीकृतं । तेनभाग्यवशात्वत्सेवा सुखप्राप्तमेव । इतः परं वनवासकृतंसुखं वनवासेपित्वत्सेवाकृतं सुखं आशंसे प्रार्थयइति ॥ ५१ ॥ ति० देवलोकंवेत्यनेन त्वद्भक्तानांभक्त्यन्तरायभूतदेवलोकप्राप्तिरपिहेयैवेतिसूचितं । शि० देवलोकं [ पा० ] १ क. ख. किंचाद्य. २ क. संतापस्त्यज्यतामिति ३ ङ. झ ञ ट प्रवाह्यन्ति ४ क. ख. त्वामृते. ५ ज योधिष्ये. ६ क. ख. घ - छ. झ ञ ट. सर्वाणि ७ ख. लत्कृतेहि च त्वत्कृतेतु. ८ ग घ ङ छ – ट. मयाप्राप्तं. ९ ख. . ग. ङ. च. छ. झ. ञ. ठ. इमेपिच १० घ. नवजाम्यहं ११ ग. प्रवेष्टुंशक्या. १२ ग. ज. कारिणा. १३ क. ममैवहि. १४ क—घ, वहेयंत्वां. सर्गः ५२ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २१३ चतुर्दश हि वर्षाणि सहितस्य त्वया वने ॥ क्षणभूतानि यास्यन्ति शेतसंख्यान्यतोऽन्यथा ॥ ५७ ॥ मृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि ॥ भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि ॥ ५८ ॥ एवं बहुविधं दीनं याचमानं पुनः पुनः ॥ रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् ॥ ५९ ॥ जानामि परमां भक्तिं मयि ते भर्तृवत्सल ॥ शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः ।। ६० ।। नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी ॥ कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः ॥ ६१ ॥ परितुष्टा हि सा देवी वनवासं गते मयि || राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् ॥६२॥ एष मे प्रथमः कैल्पो यदस्बा मे यवीयसी || भरतारक्षित स्फीतं पुत्रराज्यमवाप्नुयात् ॥ ६३ ॥ मम प्रियार्थी राज्ञश्च सैरथस्त्वं पुरीं व्रज | 'संदिष्टवासि यानर्थास्तांस्तान्ब्रूयास्तथातथा || ६४ || इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनःपुनः ॥ गुहं वचनमंकीबो रामो हेतुमदब्रवीत् ।। ६५ ।। नेदानीं गुह 'योग्योऽयं वासो मे सजने वने || अवश्यं ह्याश्रमे वासः कर्तव्यस्तगतो विधिः ॥६६॥ सोहं गृहीत्वा नियमं तपस्विजनभूषणम् || हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च || ॲटा: कृत्वा गमिष्यामि न्यग्रोधुक्षीरमानय ॥ ६७ ॥ 93 । वहेयमितियत् अयंमेमनोरथइतिसंबन्धः || ५६ |॥ | वादीतिनातिशङ्केत | भरतारक्षितं भरतेनआसमन्तात् त्वयासहितस्येति ममेतिशेष: । क्षणभूतानि क्षणतु- रक्षितंपुत्रराज्यं अवाप्नुयादितिचयत् एषः मेप्रथमः ल्यानि । अतोन्यथा त्वद्विरहइत्यर्थ: । शतसंख्यानि कल्पः कर्तव्येषुप्रयोजनेषुमुख्यः । 66 मुख्य: स्यात्प्रथ- भवेयुरितिशेषः । शतगुणितानिभविष्यन्तीतिभावः मः कल्प: " इत्यमरः ॥ ६१ – ६३ ॥ यानर्थान् ॥ ५७ ॥ हेभृत्यवत्सल भक्तं भृत्यं अतएवस्थित्यांम- संदिष्टोसि तानर्थान्दशरथादीनुद्दिश्य तथातथाब्रूयाइ- र्यादायांस्थितं अस्खलितमर्यादं । अतएव भर्तृपुत्र- तिसंबन्धः ॥ ६४ ॥ हेतुमत् युक्तिमत् ॥ ६५ ॥ गते स्वामिपुत्रेणत्वयागते पथि वनगमने । तिष्ठन्तं नेदानी मित्यनेनइहवस्तव्यमितिगुहप्रार्थनंद्योतितं निश्चितत्वदनुगमनंमां त्वंहातुंनार्हसि ॥ ५८ - ६० ॥ मेसजने सजनप्रदेशे । अयंवासोनयोग्यः । तद्गतोवि- नगरीमित्यादिश्लोकत्रयमेकान्वयं । रामोवनंगतइति धि: आश्रमवासगतः तद्विषयइत्यर्थः । विधिः पितृ- कैकेयी प्रत्ययं विश्वासंगच्छेत् धार्मिकंराजानंमिथ्या- नियमनं ।। ६६ ।। सोहं । " सप्तसप्तचवर्षाणिदण्ड- देवलोकगमनंच | प्रजहामि त्यजामि । एतेन यथेच्छंदेवलोकमप्ययंगच्छतीतिव्यजितं ॥ ५४ ॥ स० दीनमिति क्रियाविशेषणं । अनुकंपशब्दो कारान्तोप्यस्ति । “भक्तानुकंपादतिशुद्धसंविद्दात्रे” इत्यत्रतथोक्तेः । एवंच “अतइनिठनौ " इत्यनेनभृत्यानुकंपीति साधुः । शिखादेराकृतिगणत्वेन तत्स्थत्वाद्वाऽऽर्षत्वाद्वासाधुरित्यप्याहुः । भृत्यानुकंपस्त्वितिपाठेतुनकश्चिद्दोषः ॥ ५९ ॥ ति० अतिशङ्का अन्यथाशङ्का तांनकुर्यात् । स० विपरीते त्वद्गमनाभावेमयिवनवासंगतेपि । नेति नगतइतितुष्टिहीनासाकैकेयी धार्मि कंराजानं मिथ्यावादीति अतिशङ्केत । अतस्त्वयागन्तव्यमितिभावः । यद्वा विपरीते सुमन्त्रस्य तन्त्र स्थित्यपेक्षया विपरीते अयोध्यां प्रतिगमने । तुष्टिहीनेति वस्तुस्थितिकथनं । मयिवनवासंग तेसतिधार्मिकंराजानं मिथ्यावादीतिनातिशतेतियथास्थानमेवनजो- ऽन्वयः ॥ ६२ ॥ शि० वृत्तं प्रशस्तवृत्तिमत् । स० एषः राजविषयेशङ्काभावरूपः । प्रथमःकल्पः त्वद्गमनेप्रथमंप्रयोजन प्रयोजनान्तरं चाह – यदिति । मेयवीयसीअंबा भरतेनआरक्षितं सम्यग्रक्षितं पुत्रराज्यं अवाप्स्यते प्राप्नोति । भरतागमनस्या- पित्वद्गमनाधीनत्वादितिभावः ॥ ६३ ॥ शि० अक्लीवं क्लीबतानिवर्तकं ॥ ६५ ॥ शिo सजने स्वकीयजनसहिते । आश्रमे स्वकीयजनागम्यवनपर्णशालादौ । स० तद्गतः आश्रमवासायोग्यः | विधि: जटाजूटबन्धादिश्चकर्तव्यः ॥ ६६ ॥ ती० सीताया लक्ष्मणस्यचहितकामोऽहं पितुर्भूयः अतिशयेनहितकामस्सन् | वन्याहाराघश्शयनादि नियमंगृहीत्वा जटाः कृत्वा गमिष्यामि । ति० [ पा० ] १ घ. यास्यन्तिक्षणभूतानि २ क ख ग. च. ज. ज. शतशस्तुततो. ३ ग घ. ज. भक्तवत्सल. ४ च. छ. झ. ज. ट. नमांवं. ङ. नमांहावं. ५ ङ. छ. झ ट भक्तिमहंते ६ ङ. वापि ७ क. नगरं. ८ ङ. छ. झ. ठ विपरीते तुष्टिहीना. ख. परितुष्टातु. ज. यदितुष्टाहि. ९ क. घ. कामो. १० ङ. छ. झ. ट. वृत्तं. ११ ङ. छ. झ. ट. मवाप्स्यते १२ ङ. छ. झ ञ ट . सुमन्त्रलं. १३ क. ग – छ. झ ञ ट संदिष्टश्चापि १४ घ. छ. ट. मक्कीब १५ क. योग्योमेवासोयं. १६ ङ छ. झ. अवश्यमाश्रमे १७ ख ग घ. च. ज. जटांकृत्ला. V २१४ श्रीमद्वाल्मीकिरामायणम् [ अयोध्याकाण्डम् २ तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् || लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः ॥ ६८ ॥ दीर्घबाहुर्नरव्याघ्रो जटिलत्वमधारयत् ॥ ६९ ॥ तौ तदा चीरवसनौ जटामण्डलधारिणौ || अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ ॥ ७० ॥ ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः || व्रतमादिष्टवान्राम: सहायं गुहमब्रवीत् ॥ ७१ ॥ अप्रमत्तो बले कोशे दुर्गे जनपदे तथा ॥ भवेथा गुह राज्यं हि दुरारक्षतमं मतम् ॥ ७२ ॥ ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः ॥ जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः ॥ ७३ ॥ स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः ॥ तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् ॥ ७४ ॥ आरोह त्वं नरव्याघ्र स्थितां नावमिमां शनैः ॥ सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् ॥७५॥ कारण्यमाश्रितः । अभिषेक मिमंत्यक्त्वाजटाजिनधरो- | आश्रितः | व्रतं ब्रह्मचर्यादिनियमं । आदिष्टवान् अ- वस " इतिकैकैय्यानियुक्तोहं । तपस्विजनभूषणं |ङ्गीकृतवान् | नन्वत्र सर्वोवानप्रस्थधर्मोऽङ्गीकृत: उत तपस्विजनातिशयावहं । नियमं अधःशयनादिकं । यःकश्चित् । नाद्यः । तस्यपुनर्गार्हस्थ्यग्रहणायोगात् । गृहीत्वा अङ्गीकृत्य । पितुःसीतायालक्ष्मणस्यच भूयो | आरूढपतितोहिसइत्युत्तराश्रमप्राप्तस्यपुनःपूर्वाश्रमाव- हितकामः अतिशयेनपरलोकसाधनपुण्यकामःसन् रोहोहिनिन्दितः । नद्वितीयः | गृहस्थस्यवनस्थासाधा- जटाः कृत्वागमिष्यामि तदर्थन्यग्रोधक्षीरमानय । रणजटाधारणादिकरणेशाखारण्डवदाश्रमरण्डताप- जटाकरणस्यसीतालक्ष्मणयोः प्रियत्वाभावेपिहितत्वम- त्तेः । मैवं । पितृनियोगकृतसांकल्पिकनियमविशेषस्य स्त्येव तयोरपितेनधर्मातिशयात् । रामजटाकरणे हिसहधर्मचारिण्याःसीतायाअपिधर्मः सिद्धः । लक्ष्म- णस्यचतदनुरोधेनजटाकरणाद्धर्मः । यद्वा हितकामः युधिष्ठिरादिसंन्यासधर्मवविरुद्धत्वात् । उक्तंहिमनुना “सम्यक्संकल्पज: कामोधर्ममूलमिदंस्मृतं " इति । स- हायं गङ्गावतरणसहायं | सखायमितिचपाठः ॥७१॥ नतुप्रियकामइत्यर्थः ॥ ६७ ॥ लक्ष्मणस्यचेति । तेना- |बले चतुरङ्गबले । कोशे अर्थौघे । “कोशोस्त्रीकुङ्मले पिभ्रातृवदवस्थानस्यसंकल्पितत्वादितिभावः । अकरो- खड्गपिधानेर्थौषदिव्ययोः” इत्यमरः । दुरारक्षं दुःखे- दितिलक्ष्मणेप्रयोज्यकर्तृत्वंबोध्यं ॥ ६८ ॥ ऋषिःखिद्य- नआसमन्तात्रक्षितुंशक्यं [ दुःखेनआरक्षारक्षणंयस्य ति–दीर्घबाहुरिति । जटिलत्वं जटावत्त्वं । तुन्दादि- तदुरारक्षं | अतिशयेनदुरारक्षंदुरारक्षतमं । भवेथा त्वादिलच् ॥ ६९ ॥ तस्यामप्यवस्थायां दर्शनीयतमत्व- इत्यार्षमात्मनेपदम् ] ॥७२ || अव्यप्रः अव्यासक्तः । माह — तावित्यादिश्लोकेन ॥ ७० ॥ विखननामा “व्यग्रोव्यासक्तआकुल: " इत्यमरः ॥ ७३–७४॥ ब्रह्मनखोत्पन्नःकश्चिन्मुनिः । “येनखास्तेवैखानसाः । स्थितामिमांनावंपरिगृह्यसीतां शनैरारोपय | अन्वक्षं येवालास्तेवालखिल्याः” इत्युक्तेः । सिंहादिशब्दव- अनुपदं । त्वंचारोहेतिसंबन्धः । यद्वा त्वंप्रथममारोह द्वर्णविपर्ययः । तेनप्रोक्तंवैखानसं प्रोक्तार्थेअण् । मार्ग अन्वक्षंमनस्विनींसीतांपरिगृह्य करायगृहीत्वा धर्ममित्यर्थः । वानप्रस्थधर्ममितियावत् । आस्थित: | आरोपयेत्युपचारोक्तिः । मनस्विनी मिति निन्दायांम- सोहंनिय मंगृहीत्वा सीतायालक्ष्मणस्यचानुमत्या जटाः कृत्वागमिष्यामि । यत्तु सीताया हितकामइति तन्न | जटाधारणेनसीताहिता- प्रसिद्धेः । अनुमतिस्त्वपेक्षितैव । अन्यथासंन्यासबुद्ध्यापरमदुःखापत्तेः । स० सीतायालक्ष्मणस्यपितुश्चहितकामः । यद्यपिपितुरि- त्यादौचतुर्थ्याभवितव्यं । तथाप्य भिहित हितस्यहितत्वेनाभिप्रेणनाभावात् षष्ट्युपपत्तिः । अतएव यत्तसीताया हितकाम इतितन जटाधारणेनसीता हिताप्रसिद्धेरितिव्याख्यानान्तरंदूषयतानागोजिभट्टेन सीतायाअनुमत्येतियदध्याहृत्यव्याख्यातंतत्परास्तं | अस्म- दुक्तरीत्यासीताहिताप्रसिद्धेर्भूषणत्वात् । जटाधारणंदशरथ हितमितिमत्वा सीताहिताप्रसिद्धेरिति वक्तुर्लोकोत्तरप्रज्ञत्वात् ॥ ६७ ॥ ति० वैखानसंमार्ग वानप्रस्थाश्रमधर्मे । आस्थितः प्राप्तुंकृतबुद्धिः सन् व्रतं वानप्रस्थव्रतं | आदिष्टवान् । अत्रगङ्गारूपतीर्थप्राप्तौ अग्रेप्रयागरूपतीर्थप्राप्तौ तदनेपितृमरणश्रवणेपियन्मुण्डनाकरणरामलक्ष्मणयोः तेनानेनपरकृतिरूपार्थवादेनक्षत्रियाणांतीर्थादिषु- चीरसंपन्नौ . २ च. न. मास्थाय. ३ क. ख. ग. ज. सखायं. ४ ङ. च. ज. राज्यंते. ५ ग. समनुज्ञाप्य ७ ग. घ. च. ज, झ, सहभार्यः सलक्ष्मणः ८ ङ च छ. झ. ट. वचनं, [पा० ] १ ङ. छ. झ ट ततस्तु. ६ ङ च छ, झ ञ ट पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१९ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२० सर्गः ५३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । स लोकपालप्रतिमप्रेभाववांस्तीर्त्वा महात्मा वरदो महानदीम् ॥ ततः समृद्धाञ्शुभसस्यमालिन: क्रमेण वत्सान्मुदितानुपागमत् ॥ १०१ ॥ तौ तत्र हत्वा चतुरो महामृगान्वराहमृश्यं पृषतं महारुरुम् || आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर्वनस्पतिम् ॥ १०२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥ २१७ त्रिपञ्चाशः सर्गः ॥ ५३ ॥ रामेणरात्रौतरुमूलेलक्ष्मणंप्रतिदशरथाद्युपालंभगभित बहुविधवचनोक्तिपूर्वकंकैकेयीतः कौसल्याद्युपद्रवनिरसनायपुनरयो- ध्यांप्रतिनिवर्तनोक्तिः ॥ १ ॥ लक्ष्मणेनरामंप्रतिस्वस्य परित्यागेसीतादृष्टान्तेन स्वजीवनाभावनिर्धारणोक्तौ रामेणतस्यस्वेन सह संततवनवासाङ्गीकरणम् ॥ २ ॥ स तं वृक्षं समासाद्य संध्यामन्वास्य पश्चिमाम् ॥ रामो रमयतांश्रेष्ठ इति होवाच लक्ष्मणम् ॥ १ ॥ अद्येयं प्रथमा रात्रिर्याता जनपदावहिः ॥ या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ॥ २ ॥ जागर्तव्य मैतन्द्रिभ्यामद्यप्रभृति रात्रिषु || योगक्षेमं हि सीताया वॅर्तते लक्ष्मणावयोः ॥ ३ ॥ रात्रिं कथंचिदेवेमां सौमित्रे वर्तयामहे || उपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः ॥ ४॥ स तु संविश्य मेदिन्यां महार्हशयनोचितः ॥ इमाः सौमित्रये रामो व्याजहार कथा: शुभाः ॥ ५॥ प्रकर्षात् मार्गविप्रकर्षात् । विनिवृत्तदृष्टि: विनिवृत्त- राजविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने ष्टिव्यापारः ॥ १०० ॥ वत्सान् वत्सदेशान् । मत्स्या- अयोध्याकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ ॥ नितिपाठोलेखकप्रमादकृतः । इत्थंहिदेशव्यवस्थादृश्य- ते । गङ्गायमुनयोर्मध्येप्रयागप्रदेशोवत्सदेशः । ततः अत्रमृगमांसादनमस्तमयात्प्रागर्थसिद्धं । अन्वास्य पश्चिमभागेपाञ्चालः । यमुनादक्षिणतीरेशूरसेनदेश: । उपास्य ||१|| याता प्राप्ता | अद्येत्यस्यनोत्कण्ठितुमर्ह- तस्मात्पश्चिमतोमत्स्यदेशइति । सलोकपालप्रतिमप्रभा- सीत्यनेनान्वयः । उत्कण्ठा दुःखस्मरणं । तांप्रतीति ववानितिपाठः । अन्यथावृत्तभङ्गः स्यात् ॥ १०१ ॥ शेषः ॥ २ ॥ योगक्षेमं पालनमितियावत् । आवयो- चातुर्विध्यमेवाह – वराहमित्यादि । ऋश्यादयोहरिण - वर्तते अस्मदधीनमित्यर्थः || ३ || कथंचिदेवेमामिति भेदाः । ऋश्यंपृषतंमहारुरुंच आदाय स्वीकृत्येत्यर्थः । मेध्यमितिऋश्यादिसर्वविशेषणं । काले सायंकाले । प्राथमिकत्वादितिभावः । इमां शय्यासंपादनात्पूर्वमे- त्वरितत्वोक्तिः सायंकालत्वात् बुभुक्षितत्वाच्च । द्विवच- वप्राप्तां । स्वयमार्जितैः तृणपर्णैरितिशेषः । उपावर्ता- नेनसीतांकुत्रचिद्वनस्पतिमूलेनिक्षिप्यमृगग्रहणार्थंग- महे शयिष्यामहे । वर्तमानसामीप्येवर्तमानवद्भावः त्वापुनरागतावितिगम्यते ||१०२ ॥ इति श्रीगोविन्द - | || ४ || संविश्य शयनंसंकल्प्योषित्वा । शयनस्य शि० तत्र वत्स्यदेशे वराहादींश्चतुरोमहामृगान्हत्वा खेलनार्थसंताडय । बुभुक्षितौ तौरामलक्ष्मणौ मेध्यं व्रतिभिर्भोक्तव्यंफला- दिकमित्यर्थः । आदाय गृहीत्वा । वनस्पतिं वृक्षसमीपंययतुः ॥ १०२ ॥ इतिद्विपञ्चाशस्सर्गः ॥ ५२ ॥ ति० आजनपदादितिच्छेदः । आइतियातेत्यनेनसंबध्यते । रात्रिः आयाता प्राप्ता । स० याता आयाता | उपसर्गाणांधा- तुलीनार्थबोधकत्वस्य “गम्यतेअवगम्यते चरणाभिधानात् विचरणाभिधानात्" इत्यादौदर्शनात् । तांरात्रिं । “कालाध्वनोरत्यन्त संयोगेद्वितीया" इतिद्वितीया । उत्कण्ठितुं गृहदारादिस्मरणेन चित्तंव्याकुली कर्तुनार्हसि ॥ २ ॥ ति० नविद्यतेतन्द्रीययोस्ताभ्यां | [ पा० ] १ क. ख. घ - ट. प्रभावस्तीर्खा २ क समृद्धांजलसस्यमालिनीं. ग. समृद्धांशुभसस्यमालिनीं. ३ क. ख. ङ. च. छ. झ. ञ. ट. क्षणेन. ४ झ. मर्हति ५ च. मतन्द्राभ्यां ६ ग. ङ. छ. ज. झ. ट. योगक्षेमौहि. ङ. च. ञ. योगक्षेमोहि. ७ ख. च. ज. झ. ट. वर्तेते. ८ ङ. छ. झ, ट. अपवर्तामहे. घ. उपवर्ताम हे. ९ ङ. च. छ. झ. न. ट. स्वयमर्जितैः, वा. रा. ६० पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२२ पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४४०