ऋग्वेदः सूक्तं ५.१२

(ऋग्वेद: सूक्तं ५.१२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.११ ऋग्वेदः - मण्डल ५
सूक्तं ५.१२
सुतंभर आत्रेयः।
सूक्तं ५.१३ →
दे. अग्निः। त्रिष्टुप् ।


प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म ।
घृतं न यज्ञ आस्ये सुपूतं गिरं भरे वृषभाय प्रतीचीम् ॥१॥
ऋतं चिकित्व ऋतमिच्चिकिद्ध्यृतस्य धारा अनु तृन्धि पूर्वीः ।
नाहं यातुं सहसा न द्वयेन ऋतं सपाम्यरुषस्य वृष्णः ॥२॥
कया नो अग्न ऋतयन्नृतेन भुवो नवेदा उचथस्य नव्यः ।
वेदा मे देव ऋतुपा ऋतूनां नाहं पतिं सनितुरस्य रायः ॥३॥
के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः ।
के धासिमग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः ॥४॥
सखायस्ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन् ।
अधूर्षत स्वयमेते वचोभिरृजूयते वृजिनानि ब्रुवन्तः ॥५॥
यस्ते अग्ने नमसा यज्ञमीट्ट ऋतं स पात्यरुषस्य वृष्णः ।
तस्य क्षयः पृथुरा साधुरेतु प्रसर्स्राणस्य नहुषस्य शेषः ॥६॥


सायणभाष्यम्

‘ प्राग्नये बृहते ' इति षडृचं द्वादशं सूक्तं सुतंभरस्यार्षं त्रैष्टुभमाग्नेयम् । ‘ प्राग्नये' इत्यनुक्रान्तम् । प्रातरनुवाके आग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चेदं सूक्तं विनियुक्तम् । सूत्रितं च-- ‘ प्राग्नये बृहते प्र वेधसे कवये' (आश्व. श्रौ. ४. १३) इति ॥


प्राग्नये॑ बृह॒ते य॒ज्ञिया॑य ऋ॒तस्य॒ वृष्णे॒ असु॑राय॒ मन्म॑ ।

घृ॒तं न य॒ज्ञ आ॒स्ये॒३॒॑ सुपू॑तं॒ गिरं॑ भरे वृष॒भाय॑ प्रती॒चीम् ॥१

प्र । अ॒ग्नये॑ । बृ॒ह॒ते । य॒ज्ञिया॑य । ऋ॒तस्य॑ । वृष्णे॑ । असु॑राय । मन्म॑ ।

घृ॒तम् । न । य॒ज्ञे । आ॒स्ये॑ । सुऽपू॑तम् । गिर॑म् । भ॒रे॒ । वृ॒ष॒भाय॑ । प्र॒ती॒चीम् ॥१

प्र । अग्नये । बृहते । यज्ञियाय । ऋतस्य । वृष्णे । असुराय । मन्म ।

घृतम् । न । यज्ञे । आस्ये । सुऽपूतम् । गिरम् । भरे । वृषभाय । प्रतीचीम् ॥१

“बृहते सामर्थ्यातिशयेन महते “यज्ञियाय यज्ञार्हाय “ऋतस्य उदकस्य “वृष्णे वर्षित्रे ।। ऋतमित्युदकनामसु पाठात् । “असुराय बलवते ॥ असेरौणादिक उरन्प्रत्ययः ॥ “वृषभाय कामानां वर्षित्रे “अग्नये “मन्म ज्ञानसाधनं “प्रतीचीम् अभिमुखीं “गिरं स्तुतिरूपां वाचं “प्र “भरे प्रणयामि । कथमिव । “सुपूतं सम्यक्संस्कृतम् “आस्ये प्रहुतं “यज्ञे “घृतं “न घृतमिव । आस्ये प्रहुतं घृतं यथा प्रीतिकरं भवति तथा प्रीतिकरीं स्तुतिमित्यर्थः ॥


ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृन्धि पू॒र्वीः ।

नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्ण॑ः ॥२

ऋ॒तम् । चि॒कि॒त्वः॒ । ऋ॒तम् । इत् । चि॒कि॒द्धि॒ । ऋ॒तस्य॑ । धाराः॑ । अनु॑ । तृ॒न्धि॒ । पू॒र्वीः ।

न । अ॒हम् । या॒तुम् । सह॑सा । न । द्व॒येन॑ । ऋ॒तम् । स॒पा॒मि॒ । अ॒रु॒षस्य॑ । वृष्णः॑ ॥२

ऋतम् । चिकित्वः । ऋतम् । इत् । चिकिद्धि । ऋतस्य । धाराः । अनु । तृन्धि । पूर्वीः ।

न । अहम् । यातुम् । सहसा । न । द्वयेन । ऋतम् । सपामि । अरुषस्य । वृष्णः ॥२

“ऋतं स्तोत्रं हे “चिकित्वः जानन्नग्ने त्वं “ऋतं मया क्रियमाणमिदं स्तोत्रं “चिकिद्धि जानीहि ॥ ‘ कित ज्ञाने '। जुहोत्यादिः । लोटि रूपम् । इत् इति पूरणः । ऋतमिति पदस्य परस्मिन्नामन्त्रिते विद्यमानेऽपि छान्दसत्वात्पराङ्गवद्भावाभावः ॥ किंच “पूर्वीः बह्वीः “ऋतस्य उदकस्य “धाराः सस्यपोषणार्थमुत्पादयितुम् “अनु “तृन्धि मेघाननुविध्य । “सहसा बलेन युक्तः "अहं “यातुं कर्मणां नाशकरीं हिंसां “न “सपामि न स्पृशामि न करोमीति यावत् । “द्वयेन च सत्यानृताभ्यां यत्किंचिदवैदिकं कृत्यं “न सपामि ॥ ‘ षप समवाये' इति धातुः ॥ किंतु "अरुषस्य आरोचमानस्य “वृष्णः कामानां वर्षितुस्तव “ऋतं स्तोत्रमेव सपामि ।।


कया॑ नो अग्न ऋ॒तय॑न्नृ॒तेन॒ भुवो॒ नवे॑दा उ॒चथ॑स्य॒ नव्य॑ः ।

वेदा॑ मे दे॒व ऋ॑तु॒पा ऋ॑तू॒नां नाहं पतिं॑ सनि॒तुर॒स्य रा॒यः ॥३

कया॑ । नः॒ । अ॒ग्ने॒ । ऋ॒तय॑न् । ऋ॒तेन॑ । भुवः॑ । नवे॑दाः । उ॒चथ॑स्य । नव्यः॑ ।

वेद॑ । मे॒ । दे॒वः । ऋ॒तु॒ऽपाः । ऋ॒तू॒नाम् । न । अ॒हम् । पति॑म् । स॒नि॒तुः । अ॒स्य । रा॒यः ॥३

कया । नः । अग्ने । ऋतयन् । ऋतेन । भुवः । नवेदाः । उचथस्य । नव्यः ।

वेद । मे । देवः । ऋतुऽपाः । ऋतूनाम् । न । अहम् । पतिम् । सनितुः । अस्य । रायः ॥३

हे “अग्ने “ऋतयन् सर्वप्राणिनां जीवनहेतुकमुदकं कुर्वन् "कया केनापि "ऋतेन सत्येन क्रियमाणेन कर्मणा “नः “उचथस्य अस्मदीयस्य स्तोत्रस्य “नवेदाः ज्ञाता “भुवः भवेः । “नव्यः स्तुत्यः "ऋतूनां “ऋतुपाः । द्वितीयः ऋतुशब्दोऽनुवादकः । “देवः द्योतमानोऽग्निः “मे मां “वेद वेत्तु । “सनितुः भजमानस्य “अस्य मम "रायः पश्वादिलक्षणस्य धनस्य “पतिं स्वामिनं तमग्निम् "अहं “न जानामि ॥ भुवः । ‘ भू सत्तायाम् '। लिङर्थे लेट्यडागमः । उवङादेशः । नवेदाः । न न वेत्तीति वेत्तीत्यस्मिन्नर्थे वर्तते । कथमेतल्लभ्यते । निपातनात् । द्विनञ्पूर्वस्यासुन्प्रत्ययान्तस्य वेदेरेकस्य नञो लोपोऽन्यस्य प्रकृतिभावश्च स्कन्दस्वामिना निपातितः। पाणिनिना तु ‘ नभ्राण्नपात् ' इति सूत्रे न वेत्तीत्येतस्मिन्नर्थे निपातितः । अस्यार्थस्यानुपपन्नत्वात् स्कन्दस्वामिपक्ष एवाश्रीयते ॥


के ते॑ अग्ने रि॒पवे॒ बन्ध॑नास॒ः के पा॒यव॑ः सनिषन्त द्यु॒मन्त॑ः ।

के धा॒सिम॑ग्ने॒ अनृ॑तस्य पान्ति॒ क आस॑तो॒ वच॑सः सन्ति गो॒पाः ॥४

के । ते॒ । अ॒ग्ने॒ । रि॒पवे॑ । बन्ध॑नासः । के । पा॒यवः॑ । स॒नि॒ष॒न्त॒ । द्यु॒ऽमन्तः॑ ।

के । धा॒सिम् । अ॒ग्ने॒ । अनृ॑तस्य । पा॒न्ति॒ । के । अस॑तः । वच॑सः । स॒न्ति॒ । गो॒पाः ॥४

के । ते । अग्ने । रिपवे । बन्धनासः । के । पायवः । सनिषन्त । द्युऽमन्तः ।

के । धासिम् । अग्ने । अनृतस्य । पान्ति । के । असतः । वचसः । सन्ति । गोपाः ॥४

हे “अग्ने ये “रिपवे स्वकीयस्य शत्रोः “बन्धनासः बन्धकाः स्युः “ते त्वत्संबन्धिनस्ते पुरुषाः “के कीदृशाः । सामर्थ्यातिशयादेवंविधा इति केनापि ज्ञातुं न शक्यन्त इत्यर्थः । ये “पायवः जनानां रक्षितारः “द्युमन्तः दीप्तिमन्तः “सनिषन्त दीनेभ्यो धनं प्रयच्छन्ति ते त्वदीयाः कीदृशाः । ये “अनृतस्य असत्यस्य “धासिं धारकं जनं "पान्ति रक्षन्ति ते. त्वदीया जनाः “के “सन्ति । न केऽपीत्यर्थः । ये “असतः दुष्टस्याभिशापादिलक्षणस्य “वचसः “गोपाः गोपयितारः रक्षितारस्ते त्वदीयाः “के सन्ति । न केऽपीत्यर्थः । अथवा ये के जना रिपोर्बन्धकाः । ये के पायवो रक्षितारः सनिषन्त धनं प्रयच्छन्ति द्युमन्तः दीप्तिमन्तः । ये केऽनृतस्यासत्यस्य धासिं धारकं जनं पान्ति अनृतजनितपापात् परिहृत्य सन्मार्गप्रदानेन रक्षन्ति । ये केऽसतोऽभिशापादिलक्षणाद्वचसो गोपा गोपायितारः सन्ति ते सर्वे त्वदीयाः । त्वदुपासका: इत्यर्थः ॥


सखा॑यस्ते॒ विषु॑णा अग्न ए॒ते शि॒वास॒ः सन्तो॒ अशि॑वा अभूवन् ।

अधू॑र्षत स्व॒यमे॒ते वचो॑भिरृजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वन्त॑ः ॥५

सखा॑यः । ते॒ । विषु॑णाः । अ॒ग्ने॒ । ए॒ते । शि॒वासः॑ । सन्तः॑ । अशि॑वाः । अ॒भू॒व॒न् ।

अधू॑र्षत । स्व॒यम् । ए॒ते । वचः॑ऽभिः । ऋ॒जु॒ऽय॒ते । वृ॒जि॒नानि॑ । ब्रु॒वन्तः॑ ॥५

सखायः । ते । विषुणाः । अग्ने । एते । शिवासः । सन्तः । अशिवाः । अभूवन् ।

अधूर्षत । स्वयम् । एते । वचःऽभिः । ऋजुऽयते । वृजिनानि । ब्रुवन्तः ॥५

हे “अग्ने “ते तव “सखायः स्तोतारः “विषुणाः विप्रकीर्णाः सर्वत्र व्याप्ताः “एते पूर्वम् “अशिवाः परनिन्दादीनि कुर्वाणास्त्वत्परिचर्यां त्यजन्तोऽभद्राः “सन्तः इदानीं त्वत्परिचर्याँ कुर्वन्तः “शिवासः शिवा आढ्याः "अभूवन् । किंच ये “ऋजूयते ऋजु सम्यगाचरतेऽपि मह्यं “वचोभिः असाधूक्तिभिः “वृजिनानि कुटिलानि “ब्रुवन्तः ते “एते मम सपत्नाः “स्वयम् एव “अधूर्षत अहिंस्यन्त ॥ धूर्वतेर्हिंसाकर्मण इदं रूपम् ॥


यस्ते॑ अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा॑त्यरु॒षस्य॒ वृष्ण॑ः ।

तस्य॒ क्षय॑ः पृ॒थुरा सा॒धुरे॑तु प्र॒सर्स्रा॑णस्य॒ नहु॑षस्य॒ शेष॑ः ॥६

यः । ते॒ । अ॒ग्ने॒ । नम॑सा । य॒ज्ञम् । ईट्टे॑ । ऋ॒तम् । सः । पा॒ति॒ । अ॒रु॒षस्य॑ । वृष्णः॑ ।

तस्य॑ । क्षयः॑ । पृ॒थुः । आ । सा॒धुः । ए॒तु॒ । प्र॒ऽसर्स्रा॑णस्य । नहु॑षस्य । शेषः॑ ॥६

यः । ते । अग्ने । नमसा । यज्ञम् । ईट्टे । ऋतम् । सः । पाति । अरुषस्य । वृष्णः ।

तस्य । क्षयः । पृथुः । आ । साधुः । एतु । प्रऽसर्स्राणस्य । नहुषस्य । शेषः ॥६

हे “अग्ने “यः मनुष्यः “यज्ञं यजनीयं “ते त्वां “नमसा स्तोत्रेण “ईट्टे स्तौति । यद्वा । ते तुभ्यं यज्ञं यागं नमसान्नरूपेण हविषा ईट्टे यजति । अस्मिन् पक्षे यजेः ‘बहुलं छन्दसि' इति शपः श्लुः । ‘ श्लौ ' इति द्विर्वचनम् । ‘ बहुलं छन्दसि ' इति संप्रसारणम् । सवर्णदीर्घः । जकारस्य टकारः ॥ यः "अरुषस्य रोचमानस्य “वृष्णः कामानां वर्षितुरग्नेः “ऋतं स्तोत्रं “पाति रक्षति “तस्य यजमानस्य “क्षयः गृहं “पृथुः विस्तीर्णं भवति । पश्वादिलक्षणैर्धनैः संपूर्णं भवतीत्यर्थः । प्रसर्स्राणस्य प्रकर्षेण त्वत्परिचर्यां गच्छतः ”नहुषस्य मनुष्यस्य “साधुः कामानां साधकः “शेषः । शिष्यत इति शेषः । पुत्रः “आ “एतु आगच्छतु भवत्वित्यर्थः ॥ ॥ ४ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.१२&oldid=199235" इत्यस्माद् प्रतिप्राप्तम्