ऋग्वेदः सूक्तं ५.३६

(ऋग्वेद: सूक्तं ५.३६ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.३५ ऋग्वेदः - मण्डल ५
सूक्तं ५.३६
प्रभूवसुराङ्गिरसः
सूक्तं ५.३७ →
दे. इन्द्रः। त्रिष्टुप्, ३ जगती।


स आ गमदिन्द्रो यो वसूनां चिकेतद्दातुं दामनो रयीणाम् ।
धन्वचरो न वंसगस्तृषाणश्चकमानः पिबतु दुग्धमंशुम् ॥१॥
आ ते हनू हरिवः शूर शिप्रे रुहत्सोमो न पर्वतस्य पृष्ठे ।
अनु त्वा राजन्नर्वतो न हिन्वन्गीर्भिर्मदेम पुरुहूत विश्वे ॥२॥
चक्रं न वृत्तं पुरुहूत वेपते मनो भिया मे अमतेरिदद्रिवः ।
रथादधि त्वा जरिता सदावृध कुविन्नु स्तोषन्मघवन्पुरूवसुः ॥३॥
एष ग्रावेव जरिता त इन्द्रेयर्ति वाचं बृहदाशुषाणः ।
प्र सव्येन मघवन्यंसि रायः प्र दक्षिणिद्धरिवो मा वि वेनः ॥४॥
वृषा त्वा वृषणं वर्धतु द्यौर्वृषा वृषभ्यां वहसे हरिभ्याम् ।
स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन्भरे धाः ॥५॥
यो रोहितौ वाजिनौ वाजिनीवान्त्रिभिः शतैः सचमानावदिष्ट ।
यूने समस्मै क्षितयो नमन्तां श्रुतरथाय मरुतो दुवोया ॥६॥


सायणभाष्यम्

‘स आ गमत्' इति षडृचं चतुर्थ सूक्तम् । आङ्गिरसः प्रभूवसुर्ऋषिः । तृतीया जगती शिष्टा अनुक्तत्वात् त्रिष्टुभः । इन्द्रो देवता । अनुक्रान्तं च -- स आ गमत् षट् तृतीया जगती' इति ॥ विनियोगो लैङ्गिकः ॥


स आ ग॑म॒दिंद्रो॒ यो वसू॑नां॒ चिके॑त॒द्दातुं॒ दाम॑नो रयी॒णां ।

ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुं ॥१

सः । आ । ग॒म॒त् । इन्द्रः॑ । यः । वसू॑नाम् । चिके॑तत् । दातु॑म् । दाम॑नः । र॒यी॒णाम् ।

ध॒न्व॒ऽच॒रः । न । वंस॑गः । तृ॒षा॒णः । च॒क॒मा॒नः । पि॒ब॒तु॒ । दु॒ग्धम् । अं॒शुम् ॥१

सः । आ । गमत् । इन्द्रः । यः । वसूनाम् । चिकेतत् । दातुम् । दामनः । रयीणाम् ।

धन्वऽचरः । न । वंसगः । तृषाणः । चकमानः । पिबतु । दुग्धम् । अंशुम् ॥१

“सः “इन्द्रः अस्मद्यज्ञं प्रति “आ “गमत् आगच्छतु । “यः देवः वसूनां धनानाम् ॥ कर्मणि षष्ठी ॥ वसूनि धनानि “चिकेतत् जानाति प्रदातुम् । स कीदृशः । “दामनः दाता दानमना वा “रयीणां धनानाम् । गमने दृष्टान्तः । “धन्वचरो “न धनुषा सह संचरन् धानुष्क इव “वंसगः वननीयगमनः “तृषाणः अत्यन्तं तृषितः “चकमानः कामयमानश्च सन् “दुग्धम् अभिषुतम् “अंशुं सोमं “पिबतु ॥


आ ते॒ हनू॑ हरिवः शूर॒ शिप्रे॒ रुह॒त्सोमो॒ न पर्व॑तस्य पृ॒ष्ठे ।

अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन् गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे॑ ॥२

आ । ते॒ । हनू॒ इति॑ । ह॒रि॒ऽवः॒ । शू॒र॒ । शिप्रे॒ इति॑ । रुह॑त् । सोमः॑ । न । पर्व॑तस्य । पृ॒ष्ठे ।

अनु॑ । त्वा॒ । रा॒ज॒न् । अर्व॑तः । न । हि॒न्वन् । गीः॒ऽभिः । म॒दे॒म॒ । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ॥२

आ । ते । हनू इति । हरिऽवः । शूर । शिप्रे इति । रुहत् । सोमः । न । पर्वतस्य । पृष्ठे ।

अनु । त्वा । राजन् । अर्वतः । न । हिन्वन् । गीःऽभिः । मदेम । पुरुऽहूत । विश्वे ॥२

हे इन्द्र हे "हरिवः हरिभ्यां तद्वन् “शूर “ते तव “हनू हननसाधने । यद्यप्ययं शिप्रावचनः तथापि पुनः शिप्राभिधानात् गौणोऽवगन्तव्यः । उक्तरूपे संहते वा “शिप्रे “आ “रुहत् आरोहतु प्राप्नोतु “सोमः अस्मद्दत्तः । “पर्वतस्य “पृष्ठे “न रुहत् नारोहति । तत्र न तिष्ठतीत्यर्थः । यद्वा । नशब्दः पुरस्तात्प्रयुक्तोऽप्यत्रोपमार्थः । पर्वतस्य पृष्ठे उपरिप्रदेशे सोमो न । तत्र यथा विस्रम्भेण प्रसरति तद्वत् । हे “राजन् राजमानेन्द्र “त्वा त्वाम् “अनु त्वया सह ॥ तृतीयार्थे ' इत्यनोः कर्मप्रवचनीयत्वम् ॥ “विश्वे वयम् “अर्वतो “न अश्वानिव तृणादिभिः “गीर्भिः स्तुतिभिः “हिन्वन् हिन्वन्तः त्वां प्रीणयन्तः सन्तः “मदेम हृष्येम । हे “पुरुहूत बहुप्रकारं बहुभिर्वाहूतेन्द्र ।।


च॒क्रं न वृ॒त्तं पु॑रुहूत वेपते॒ मनो॑ भि॒या मे॒ अम॑ते॒रिद॑द्रिवः ।

रथा॒दधि॑ त्वा जरि॒ता स॑दावृध कु॒विन्नु स्तो॑षन्मघवन्पुरू॒वसुः॑ ॥३

च॒क्रम् । न । वृ॒त्तम् । पु॒रु॒ऽहू॒त॒ । वे॒प॒ते॒ । मनः॑ । भि॒या । मे॒ । अम॑तेः । इत् । अ॒द्रि॒ऽवः॒ ।

रथा॑त् । अधि॑ । त्वा॒ । ज॒रि॒ता । स॒दा॒ऽवृ॒ध॒ । कु॒वित् । नु । स्तो॒ष॒म् । म॒घ॒ऽव॒न् । पु॒रु॒ऽवसुः॑ ॥३

चक्रम् । न । वृत्तम् । पुरुऽहूत । वेपते । मनः । भिया । मे । अमतेः । इत् । अद्रिऽवः ।

रथात् । अधि । त्वा । जरिता । सदाऽवृध । कुवित् । नु । स्तोषम् । मघऽवन् । पुरुऽवसुः ॥३

हे “पुरुहूत बहुभिराहूत हे “अद्रिवः वज्रवन्निन्द्र “मे “मनः "अमतेरित् दारिद्र्यादस्तोतुर्वा सकाशात् “भिया भीत्या “वेपते कम्पते । “वृत्तं “चक्रं “न भूमौ वर्तमानं चक्रमिव । यस्मादेवं तस्मात् “रथादधि उपरि स्थितं “त्वा त्वां हे “सदावृध सर्वदा वर्धमान हे “मघवन् इन्द्र “जरिता स्तोता “पुरूवसुः अहमृषिः “कुवित् बहु “नु क्षिप्रं “स्तोषत् स्तोष्यति स्तूयात् ॥ अत्र कुविच्छब्दयोगेऽपि आख्यातस्य बहुलग्रहणान्निघातः ॥


ए॒ष ग्रावे॑व जरि॒ता त॑ इं॒द्रेय॑र्ति॒ वाचं॑ बृ॒हदा॑शुषा॒णः ।

प्र स॒व्येन॑ मघव॒न्यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे॑नः ॥४

ए॒षः । ग्रावा॑ऽइव । ज॒रि॒ता । ते॒ । इ॒न्द्र॒ । इय॑र्ति । वाच॑म् । बृ॒हत् । आ॒शु॒षा॒णः ।

प्र । स॒व्येन॑ । म॒घ॒ऽव॒न् । यंसि॑ । रा॒यः । प्र । द॒क्षि॒णित् । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ ॥४

एषः । ग्रावाऽइव । जरिता । ते । इन्द्र । इयर्ति । वाचम् । बृहत् । आशुषाणः ।

प्र । सव्येन । मघऽवन् । यंसि । रायः । प्र । दक्षिणित् । हरिऽवः । मा । वि । वेनः ॥४

“एषः “जरिता गरिता स्तोता "ग्रावेव अभिषवाश्मेव । स यथा रसं जनयति तद्वत् हे “इन्द्र “ते तुभ्यं “वाचं स्तुतिम् “इयर्ति प्रेरयतीत्यर्थः। “बृहत् महत् प्रभूतं फलम् “आशुषाणः आशु संभक्ता सन् हे “मघवन् 'सव्येन हस्तेन “रायः धनानि “प्र “यंसि प्रयच्छसि । “दक्षिणित् दक्षिणेनापि “प्र यंसीति शेषः । “मा “वि “वेनः विगतकामं मा कार्षीः ॥


वृषा॑ त्वा॒ वृष॑णं वर्धतु॒ द्यौर्वृषा॒ वृष॑भ्यां वहसे॒ हरि॑भ्यां ।

स नो॒ वृषा॒ वृष॑रथः सुशिप्र॒ वृष॑क्रतो॒ वृषा॑ वज्रि॒न्भरे॑ धाः ॥५

वृषा॑ । त्वा॒ । वृष॑णम् । व॒र्ध॒तु॒ । द्यौः । वृषा॑ । वृष॑ऽभ्याम् । व॒ह॒से॒ । हरि॑ऽभ्याम् ।

सः । नः॒ । वृषा॑ । वृष॑ऽरथः । सु॒ऽशि॒प्र॒ । वृष॑क्रतो॒ इति॒ वृष॑ऽक्रतो । वृषा॑ । व॒ज्रि॒न् । भरे॑ । धाः॒ ॥५

वृषा । त्वा । वृषणम् । वर्धतु । द्यौः । वृषा । वृषऽभ्याम् । वहसे । हरिऽभ्याम् ।

सः । नः । वृषा । वृषऽरथः । सुऽशिप्र । वृषक्रतो इति वृषऽक्रतो । वृषा । वज्रिन् । भरे । धाः ॥५

हे इन्द्र “त्वा त्वाम् “वृषा वर्षित्री “द्यौः द्योतयित्री स्तुतिः ॥ द्योततेर्दीव्यतेर्वा स्तुत्यर्थस्येदं रूपम् ।। “वृषणं कामानां वर्षकं त्वां “वर्धतु वर्धयतु । “वृषा त्वं “वृषभ्यां सेक्तृभ्यां “हरिभ्यां “वहसे यज्ञं प्रत्युह्यसे । हे “सुशिप्र शोभनहनो “वृषक्रतो वर्षणकर्मन् हे “वज्रिन् वज्रयुक्तेन्द्र “सः त्वं “वृषा “वृषरथः च सन् “नः अस्मान् “भरे संग्रामे भरणवति यज्ञे वा “धाः धारय ॥॥३॥


यो रोहि॑तौ वा॒जिनौ॑ वा॒जिनी॑वांत्रि॒भिः श॒तैः सच॑माना॒वदि॑ष्ट ।

यूने॒ सम॑स्मै क्षि॒तयो॑ नमंतां श्रु॒तर॑थाय मरुतो दुवो॒या ॥६

यः । रोहि॑तौ । वा॒जिनौ॑ । वा॒जिनी॑ऽवान् । त्रि॒ऽभिः । श॒तैः । सच॑मानौ । अदि॑ष्ट ।

यूने॑ । सम् । अ॒स्मै॒ । क्षि॒तयः॑ । न॒म॒न्ता॒म् । श्रु॒तऽर॑थाय । म॒रु॒तः॒ । दु॒वः॒ऽया ॥६

यः । रोहितौ । वाजिनौ । वाजिनीऽवान् । त्रिऽभिः । शतैः । सचमानौ । अदिष्ट ।

यूने । सम् । अस्मै । क्षितयः । नमन्ताम् । श्रुतऽरथाय । मरुतः । दुवःऽया ॥६

इयं श्रुतरथस्य राज्ञो दानस्तुतिः । “यः राजा “वाजिनीवान् अन्नवान् श्रुतरथः “रोहितौ रोहितवर्णौ वाजिनौ वेजनवन्तावश्वौ “त्रिभिः “शतैः गवां धनानां वा उक्तसंख्याभिः “सचमानौ संगच्छमानौ "अदिष्ट । ददातेः दिशतेर्वा लुङीदं रूपम् ॥ "यूने सर्वत्र मिश्रयित्रे नित्यतरुणाय वा “अस्मै श्रुतरथाय "क्षितयः सर्वाः प्रजाः “दुवोया ॥ तृतीयैकवचनस्य याजादेशः ॥ परिचर्यया “सं “नमन्तां प्रणता भवन्तु । सेवन्तामित्यर्थः । हे "मरुतः इति इन्द्रसहायभूतानां मरुतां संबोधनम् ।। ।। ७ ।।


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.३६&oldid=185627" इत्यस्माद् प्रतिप्राप्तम्