रामायणम्/युद्धकाण्डम्/सर्गः ११३
← सर्गः ११२ | रामायणम् सर्गः ११३ वाल्मीकिः |
सर्गः ११४ → |
रावणं निहतं श्रुत्वा राघवेण महात्मना ।
अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः ।। ६.११३.१ ।।
वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु ।
विमुक्तकेश्यो दुःखार्ता गावो वत्सहता इव ।। ६.११३.२ ।।
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः ।
प्रविश्यायो धनं घोरं विचिन्वन्त्यो हतं पतिम् ।। ६.११३.३ ।।
राजपुत्रेति वादिन्यो हा नाथेति च सर्वशः ।
परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ।। ६.११३.४ ।।
ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः ।
करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः ।। ६.११३.५ ।।
ददृशुस्तं महावीर्यं महाकायं महाद्युतिम् ।
रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ।। ६.११३.६ ।।
ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु ।
निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव ।। ६.११३.७ ।।
बहुमानात् परिष्वज्य काचिदेनं रुरोद ह ।
चरणौ काचिदालिङ्ग्य काचित् कण्ठे ऽवलम्ब्य च ।। ६.११३.८ ।।
उद्धृत्य च भुजौ काचिद्भूमौ स्म परिवर्तते ।
हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ।। ६.११३.९ ।।
काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती ।
स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ।। ६.११३.१० ।।
एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि ।
चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् ।। ६.११३.११ ।।
येन वित्रासितः शक्रो येन वित्रासितो यमः ।
येन वैश्रवणो राजा पुष्पकेण वियोजितः ।। ६.११३.१२ ।।
गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् ।
भयं येन महद्दत्तं सो ऽयं शेते रणे हतः ।। ६.११३.१३ ।।
असुरेभ्यः सुरेभ्यो वा पन्नगेभ्यो ऽपि वा तथा ।
न भयं यो विजानाति तस्येदं मानुषाद्भयम् ।। ६.११३.१४ ।।
अवध्यो देवतानां यस्तथा दानवरक्षसाम् ।
हतः सो ऽयं रणे शेते मानुषेण पदातिना ।। ६.११३.१५ ।।
यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा ।
सो ऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः ।। ६.११३.१६ ।।
एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः ।
भूय एव च दुःखार्ता विलेपुश्च पुनःपुनः ।। ६.११३.१७ ।।
अशृण्वता च सुहृदां सततं हितवादिनाम् ।
मरणायाहृता सीता घातिताश्च निशाचराः ।। ६.११३.१८ ।।
एताः सममिदानीं ते वयमात्मा च पातिताः ।
ब्रुवाणो ऽपि हितं वाक्यमिष्टो भ्राता विबीषणः ।
धृष्टं परुषितो मोहात्त्वया ऽ ऽत्मवधकाङ्क्षिणा ।। ६.११३.१९ ।।
यदि निर्यातिता ते स्यात् सीता रामाय मैथिली ।
न नः स्याद् व्यसनं घोरमिदं मूलहरं महत् ।। ६.११३.२० ।।
वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत् ।
वयं चाविधवाः सर्वाः सकामा न च शत्रवः ।। ६.११३.२१ ।।
त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् ।
राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम् ।। ६.११३.२२ ।।
न कामकारः कामं वा तव राक्षसपुङ्गव ।
दैवं चेष्टयते सर्वं हतं दैवेन हन्यते ।। ६.११३.२३ ।।
वानराणां विनाशो ऽयं रक्षसां च महाहवे ।
तव चैव महाबाहो दैवयोगादुपागतः ।। ६.११३.२४ ।।
नैवार्थेन न कामेन विक्रमेण न चाज्ञया ।
शक्या दैवगतिर्लोके निवर्तयितुमुद्यता ।। ६.११३.२५ ।।
विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः ।
कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः ।। ६.११३.२६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रयोदशोत्तरशततमः सर्गः ।। ११३ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।