रामायणम्/युद्धकाण्डम्/सर्गः ७२
← सर्गः ७१ | रामायणम् सर्गः ७२ वाल्मीकिः |
सर्गः ७३ → |
अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा ।
उद्वेगमगमद्राजा वचनं चेदमब्रवीत् ।। ६.७२.१ ।।
धूभ्राक्षः परमामर्षी धन्वी शस्त्रभृतां वरः ।
अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च ।। ६.७२.२ ।।
एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः ।
जेतारः परसैन्यानां परैर्नित्यापराजिताः ।। ६.७२.३ ।।
निहतास्ते महावीर्या रामेणाक्लिष्टकर्मणा ।
राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः ।
अन्ये च बहवः शूरा महात्मानो निपातिताः ।। ६.७२.४ ।।
प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम ।
यौ हि तौ भ्रातरौ वीरौ बद्धौ दत्तवरैः शरैः ।। ६.७२.५ ।।
यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः ।
मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वकिन्नरैः ।। ६.७२.६ ।।
तन्न जाने प्रभावैर्वा मायया मोहनेन वा ।
शरबन्धाद्विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ ।। ६.७२.७ ।।
ये योधा निर्गताः शूरा राक्षसा मम शासनात् ।
ते सर्वे निहता युद्धे वानरैः सुमहाबलैः ।। ६.७२.८ ।।
तं न पश्याम्यहं युद्धे यो ऽद्य रामं सलक्ष्मणम् ।
शासयेत् सबलं वीरं ससुग्रीवविभीषणम् ।। ६.७२.९ ।।
अहो नु बलवान् रामो महदस्त्रबलं च वै ।
यस्य विक्रममासाद्य राक्षसा निधनं गताः ।। ६.७२.१० ।।
तं मन्ये राघवं वीरं नारायणमनामयम् ।
तद्भयाद्धि पुरी लङ्का पिहितद्वारतोरणा ।। ६.७२.११ ।।
अप्रमत्तैश्च सर्वत्र गुप्तै रक्ष्या पुरी त्वियम् ।। ६.७२.१२ ।।
अशोकवनिकायां च यत्र सीता ऽभिरक्ष्यते ।
निष्क्रामो वा प्रवेशो वा ज्ञातव्यः सर्वथैव नः ।। ६.७२.१३ ।।
यत्र यत्र भवेद् गुल्मस्तत्रतत्र पुनःपुनः ।
सर्वतश्चापि तिष्ठध्वं स्वैःस्वैः परिवृता बलैः ।। ६.७२.१४ ।।
द्रष्टव्यं च पदं तेषां वानराणां निशाचराः ।
प्रदोषे वा ऽर्धरात्रे वा प्रत्यूषे वापि सर्वतः ।। ६.७२.१५ ।।
नावज्ञा तत्र कर्तव्या वानरेषु कदाचन ।
द्विषतां बलमुद्युक्तमापतत् किं स्थितं सदा ।। ६.७२.१६ ।।
ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपस्य तत् ।
वचनं सर्वमातिष्ठन् यथावत्तु महाबलाः ।। ६.७२.१७ ।।
स तान् सर्वान् समादिश्य रावणो राक्षसाधिपः ।
मन्युशल्यं वहन् दीनः प्रविवेश स्वमालयम् ।। ६.७२.१८ ।।
ततः स सन्दीपितकोपवह्निर्निशाचराणामधिपो महाबलः ।
तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव तदा व्यनिश्वसत् ।। ६.७२.१९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विसप्ततितमः सर्गः ।। ७२ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।