रामायणम्/युद्धकाण्डम्/सर्गः ४८
← सर्गः ४७ | रामायणम् सर्गः ४८ वाल्मीकिः |
सर्गः ४९ → |
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महावलम् ।
विललाप भृशं सीता करुणं शोककर्शिता ।। ६.४८.१ ।।
ऊचुर्लक्षणिनो ये मां पुत्रिण्यविधवेति च ।
ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.२ ।।
यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः ।
ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.३ ।।
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् ।
ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.४ ।।
वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः ।
ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः ।। ६.४८.५ ।।
इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः ।
आधिराज्ये ऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ।। ६.४८.६ ।।
वैधव्यं यान्ति यैर्नार्यो लक्षणैर्भाग्यदुर्लभाः ।
नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ।। ६.४८.७ ।।
सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः ।
तान्यद्य निहते रामे वितथानि भवन्ति मे ।। ६.४८.८ ।।
केशाः सूक्ष्माः समा नीला भ्रुवौ चासङ्गते मम ।
वृत्ते चारोमशे जङ्घे दन्ताश्चाविरला मम ।। ६.४८.९ ।।
शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ ।
अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम ।। ६.४८.१० ।।
स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ ।
मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्काश्च मे चिताः ।। ६.४८.११ ।।
मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च ।
प्रतिष्ठितां द्वादशभिर्मामूचुः शुभलक्षणाम् ।। ६.४८.१२ ।।
समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् ।
मन्दस्मितेत्येव च मां कन्यालक्षणिनो द्विजाः ।। ६.४८.१३ ।।
आधिराज्ये ऽभिषेको मे ब्राह्मणैः पतिना सह ।
कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम् ।। ६.४८.१४ ।।
शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च ।
तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ।। ६.४८.१५ ।।
ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च ।
अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम् ।। ६.४८.१६ ।।
अदृश्यमानेन रणे मायया वासवोपमौ ।
मम नाथावनाथाया निहतौ रामलक्ष्मणौ ।। ६.४८.१७ ।।
न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः ।
जीवन् प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः ।। ६.४८.१८ ।।
न कालस्यातिभारो ऽस्ति कृतान्तश्च सुदुर्जयः ।
यत्र रामः सह भ्रात्रा शेते युधि निपातितः ।। ६.४८.१९ ।।
न शोचामि तथा रामं लक्ष्मणं च महाबलम् ।
नात्मानं जननीं वापि यथा श्वश्रूं तपस्विनीम् ।। ६.४८.२० ।।
सा ऽनुचिन्तयते नित्यं समाप्तव्रतमागतम् ।
कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम् ।। ६.४८.२१ ।।
परिदेवयमानां तां राक्षसी त्रिजटा ऽब्रवीत् ।। ६.४८.२२ ।।
मा विषादं कृथा देवि भर्ता ऽयं तव जीवति ।। ६.४८.२३ ।।
कारणानि च वक्ष्यामि महान्ति सदृशानि च ।
यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ।। ६.४८.२४ ।।
नहि कोपपरीतानि हर्षपर्युत्सुकानि च ।
भवन्ति युधि योधानां मुखानि निहते पतौ ।। ६.४८.२५ ।।
इदं विमानं वैदेहि पुष्पकं नाम नामतः ।
दिव्यं त्वां धारयेन्नैवं यद्येतौ गतजीवितौ ।। ६.४८.२६ ।।
हतवीरप्रधानां हि हतौत्साहा निरुद्यमा ।
सेना भ्रमति सङ्ख्येषु हतकर्णेव नौर्जले ।। ६.४८.२७ ।।
इयं पुनरसम्भ्रान्ता निरुद्विग्ना तरस्विनी ।
सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ ।। ६.४८.२८ ।।
सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः ।
अहतौ पश्य काकुत्स्थौ स्नेहादेतद् ब्रवीमि ते ।। ६.४८.२९ ।।
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।
चारित्रसुखशीलत्वात् प्रविष्टा ऽसि मनो मम ।। ६.४८.३० ।।
नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः ।
तादृशं दर्शनं दृष्ट्वा मया चावेदितं तव ।
इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि ।। ६.४८.३१ ।।
निस्सञ्ज्ञावप्युभावेतौ नैव लक्ष्मीर्वियुज्यते ।
प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् ।
दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ।। ६.४८.३२ ।।
त्यज शोकं च मोहं च दुःखं च जनकात्मजे ।
रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम् ।। ६.४८.३३ ।।
श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा ।
कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली ।। ६.४८.३४ ।।
विमानं पुष्पकं तत्तु सन्निवर्त्य मनोजवम् ।
दीना त्रिजटया सीता लङ्कामेव प्रवेशिता ।। ६.४८.३५ ।।
ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा ।
अशोकवनिकामेव राक्षसीभिः प्रवेशिता ।। ६.४८.३६ ।।
प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम् ।
सम्प्रेक्ष्य सञ्चिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ।। ६.४८.३७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टचत्वारिंशः सर्गः ।। ४८ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।