रामायणम्/युद्धकाण्डम्/सर्गः ७०
← सर्गः ६९ | रामायणम् सर्गः ७० वाल्मीकिः |
सर्गः ७१ → |
नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैर्ऋतर्षभाः ।
देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ।। ६.७०.१ ।।
आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः ।
वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ।। ६.७०.२ ।।
भ्रातृव्यसनसन्तप्तस्तथा देवान्तको बली ।
आदाय परिघं दीप्तमङ्गदं समभिद्रवत् ।। ६.७०.३ ।।
रथमादित्यसङ्काशं युक्तं परमवाजिभिः ।
आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् ।। ६.७०.४ ।।
स त्रिभिर्देवदर्पघ्नैर्नैर्ऋतेन्द्रैरभिद्रुतः ।
वृक्षमुत्पाटयामास महाविटपमङ्गदः ।। ६.७०.५ ।।
देवान्तकाय तं वीरश्चिक्षेप सहसा ऽङ्गदः ।
महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ।। ६.७०.६ ।।
त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः ।
स वृक्षं कृत्तमालोक्य उत्पपात तदा ऽङ्गदः ।। ६.७०.७ ।।
स ववर्ष ततो वृक्षान् शैलांश्च कपिकुञ्जरः ।
तान् प्रचिच्छेद सङ्क्रुद्धस्त्रिशिरा निशितैः शरैः ।। ६.७०.८ ।।
परिघाग्रेण तान् वृक्षान् बभञ्ज च सुरान्तकः ।
त्रिशिराश्चाङ्गदं वीरमबिदुद्राव सायकैः ।। ६.७०.९ ।।
गजेन समभिद्रुत्य वालिपुत्रं महोदरः ।
जघानोरसि सङ्क्रुद्धस्तोमरैर्वज्रसन्निभैः ।। ६.७०.१० ।।
देवान्तकश्च सङ्क्रुद्धः परिघेण तदा ऽङ्गदम् ।
उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ।। ६.७०.११ ।।
स त्रिभिर्नैर्ऋतश्रेष्ठैर्युगपत् समभिद्रुतः ।
न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ।। ६.७०.१२ ।।
स वेगवान् महावेगं कृत्वा परमदुर्जयः ।
तलेन भृशमुत्पत्य जघानास्य महागजम् ।। ६.७०.१३ ।।
तस्य तेन प्रहारेण नागराजस्य संयुगे ।
पेततुर्लोचने तस्य विननाद स वारणः ।। ६.७०.१४ ।।
विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः ।
देवान्तकमभिप्लुत्य ताडयामास संयुगे ।। ६.७०.१५ ।।
स विह्वलितसर्वाङ्गो वातोद्धूत इव द्रुमः ।
लाक्षारससवर्णं च सुस्राव रुधिरं मुखात् ।। ६.७०.१६ ।।
अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली ।
आविध्य परिघं घोरमाजघान तदा ऽङ्गदम् ।। ६.७०.१७ ।।
परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा ।
जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ।। ६.७०.१८ ।।
तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः ।
घोरैर्हरिपतेः पुत्रं ललाटे ऽभिजघान ह ।। ६.७०.१९ ।।
ततो ऽङ्गदं परिक्षिप्तं त्रिभिर्नैर्ऋतपुङ्गवैः ।
हनुमानपि विज्ञाय नीलश्चापि प्रतस्थतुः ।। ६.७०.२० ।।
ततश्चिक्षेप शेलाग्रं नीलस्त्रिशिरसे तदा ।
तद्रावणसुतो धीमान् बिभेद निशितैः शरैः ।। ६.७०.२१ ।।
तद्बाणशतनिर्भिन्नं विदारितशिलातलम् ।
सविस्फुलिङ्गं सज्वालं निपपात गिरः शिरः ।। ६.७०.२२ ।।
ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा ।
परिघेणाभिदुद्राव मारुतात्मजमाहवे ।। ६.७०.२३ ।।
तमापतन्तमुत्प्लुत्य हनुमान् मारुतात्मजः ।
आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना ।। ६.७०.२४ ।।
शिरसि प्रहरन् वीरस्तदा वायुसुतो बली ।
नादेनाकम्पयच्चैव राक्षसान् स महाकपिः ।। ६.७०.२५ ।।
स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः ।
देवान्तको राक्षसराजसूनुर्गतासुरुर्व्यां सहसा पपात ।। ६.७०.२६ ।।
तस्मिन् हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ ।
क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ।। ६.७०.२७ ।।
महोदरस्तु सङ्क्रुद्धः कुञ्जरं पर्वतोपमम् ।
भूयः समधिरुह्याशु मन्दरं रश्मिमानिव ।। ६.७०.२८ ।।
ततो बाणमयं वर्षं नीलस्योरस्यपातयत् ।
गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः ।। ६.७०.२९ ।।
ततः शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः ।
नीलो बभूवाथ निसृष्टगात्रो विष्टम्भितस्तेन महाबलेन ।। ६.७०.३० ।।
ततस्तु नीलः प्रतिलभ्य सञ्ज्ञां शैलं समुत्पाट्य सवृक्षषण्डम् ।
ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्ध्नि ।। ६.७०.३१ ।।
ततः स शैलेन्द्रनिपातभग्नो महोदरस्तेन महाद्विपेन ।
विपोथितो भूमितले गतासुः पपात वज्राभिहतो यथा ऽद्रिः ।। ६.७०.३२ ।।
पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे ।
हनुमन्तं च सङ्क्रुद्धो विव्याध निशितैः शरैः ।। ६.७०.३३ ।।
स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः ।
त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ।। ६.७०.३४ ।।
तद्व्यर्थं शिखरं दृष्ट्वा द्रुमवर्षं महाकपिः ।
विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति ।। ६.७०.३५ ।।
तमापन्तमाकाशे द्रुमवर्षं प्रतापवान् ।
त्रिशिरा निसितैर्बाणैश्चिच्छेद च ननाद च ।। ६.७०.३६ ।।
ततो हनूमानुत्प्लुत्य हयांत्रिशिरसस्तदा ।
विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव ।। ६.७०.३७ ।।
अथ शक्तिं समादाय कालरात्रिमिवान्तकः ।
चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ।। ६.७०.३८ ।।
दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम् ।
गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ।। ६.७०.३९ ।।
तां दृष्ट्वा घोरसङ्काशां शक्तिं भग्नां हनूमता ।
प्रहृष्टा वानरगणा विनेदुर्जलदा इव ।। ६.७०.४० ।।
ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः ।
निजघान तदा व्यूढे वायुपुत्रस्य वक्षसि ।। ६.७०.४१ ।।
खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः ।
आजघान त्रिशिरसं तलेनोरसि वीर्यवान् ।। ६.७०.४२ ।।
स तलाभिहतस्तेन स्रस्तहस्तायुधो भुवि ।
निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ।। ६.७०.४३ ।।
स तस्य पततः खड्गं समाच्छिद्य महाकपिः ।
ननाद गिरिसङ्काशस्त्रासयन् सर्वनैर्ऋतान् ।। ६.७०.४४ ।।
अमृष्यमाणस्तं घोषमुत्पपात निशाचरः ।
उत्पत्य च हमूमन्तं ताडयामास मुष्टिना ।। ६.७०.४५ ।।
तेन मुष्टिप्रहारेण सञ्चुकोप महाकपिः ।
कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ।। ६.७०.४६ ।।
स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि ।
क्रुद्धः प्रचिच्छेद सुतो ऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः ।। ६.७०.४७ ।।
तान्यायताक्षाण्यगसन्निभानि प्रदीप्तवैश्वानरलोचनानि ।
पेतुः शिरांसीन्द्ररिपोर्धरण्यां ज्योतींषि मुक्तानि यथा ऽर्कमार्गात् ।। ६.७०.४८ ।।
तस्मिन् हते देवरिपौ त्रिशीर्षे हनूमता शक्रपराक्रमेण ।
नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात् ।। ६.७०.४९ ।।
हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् ।
हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ।। ६.७०.५० ।।
चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः ।
जग्राहार्चिष्मतीं घोरां गदां सर्वायसीं शुभाम् ।। ६.७०.५१ ।।
हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम् ।
विराजमानां वपुषा शत्रुशोणितरञ्जिताम् ।। ६.७०.५२ ।।
तेजसा सम्प्रदीप्ताग्रां रक्तमाल्याविभूषिताम् ।
ऐरावतमहापद्मसार्वभौमभयावहाम् ।। ६.७०.५३ ।।
गदामादाय सङ्क्रुद्धो मत्तो राक्षसपुङ्गवः ।
हरीन् समभिदुद्राव युगान्ताग्निरिव ज्वलन् ।। ६.७०.५४ ।।
अथर्षभः समुत्पत्य वानरो रावणानुजम् ।
मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली ।। ६.७०.५५ ।।
तं पुरस्तात् स्थितं दृष्ट्वा वानरं पर्वतोपमम् ।
आजघानोरसि क्रुद्धो गदया वज्रकल्पया ।। ६.७०.५६ ।।
स तया ऽभिहतस्तेन गदया वानरर्षभः ।
भिन्नवक्षाः समाधूतः सुस्त्राव रुधिरं बहु ।। ६.७०.५७ ।।
स सम्प्राप्य चिरात् सञ्ज्ञामृषभो वानरर्षभः ।
अबिदुद्राव वेगेन गदां तस्य महात्मनः ।। ६.७०.५८ ।।
गृहीत्वा तां गदां भीमामाविध्य च पुनःपुनः ।
मत्तानीकं महात्मानं जघान रणमूर्धनि ।। ६.७०.५९ ।।
स स्वया गदया भग्नो विशीर्णदशनेक्षणः ।
निपपात ततो मत्तो वज्राहत इवाचलः ।। ६.७०.६० ।।
विशीर्णनयने भूमौ गतसत्त्वे गतायुषि ।
पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम् ।। ६.७०.६१ ।।
तस्मिन् हते भ्रातरि रावणस्य तन्नैर्ऋतानां बलमर्णवाभम् ।
त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसन्निकाशम् ।। ६.७०.६२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्ततितमः सर्गः ।। ७० ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।