रामायणम्/युद्धकाण्डम्/सर्गः ५
< रामायणम् | युद्धकाण्डम्
← सर्गः ४ | रामायणम्/युद्धकाण्डम् युद्धकाण्डम् वाल्मीकिः |
सर्गः ६ → |
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चमः सर्गः ॥६-५॥
सा तु नीलेन विधिवत् स्वारक्षा सुसमाहिता । सागरस्य उत्तरे तीरे साधु सेना विनिएशिता ॥६-५-१॥ मैन्दः च द्विविधः च उभौ तत्र वानर पुम्गवौ । विचेरतुः च ताम् सेनाम् रक्षा अर्थम् सर्वतो दिशम् ॥६-५-२॥ निविष्टायाम् तु सेनायाम् तीरे नद नदी पतेः । पार्श्वस्थम् लक्ष्मणम् दृष्ट्वा रामो वचनम् अब्रवीत् ॥६-५-३॥ शोकः च किल कालेन गच्चता हि अपगच्चति । मम च अपश्यतः कान्ताम् अहनि अहनि वर्धते ॥६-५-४॥ न मे दुह्खम् प्रिया दूरे न मे दुह्खम् हृता इति च । तद् एव अनुशोचामि वयो अस्या हि अतिवर्तते ॥६-५-५॥ वाहि वात यतः कन्या ताम् स्पृष्ट्वा माम् अपि स्पृश । त्वयि मे गात्र सम्स्पर्शः चन्द्रे दृष्टि समागमः ॥६-५-६॥ तन् मे दहति गात्राणि विषम् पीतम् इव आशये । हा नाथ इति प्रिया सा माम् ह्रियमाणा यद् अब्रवीत् ॥६-५-७॥ तद् वियोग इन्धनवता तच् चिन्ता विपुल अर्चिषा । रात्रिम् दिवम् शरीरम् मे दह्यते मदन अग्निना ॥६-५-८॥ अवगाह्य अर्णवम् स्वप्स्ये सौमित्रे भवता विना । कथम्चित् प्रज्वलन् कामः समासुप्तम् जले दहेत् ॥६-५-९॥ बह्व् एतत् कामयानस्य शक्यम् एतेन जीवितुम् । यद् अहम् सा च वाम ऊरुर् एकाम् धरणिम् आश्रितौ ॥६-५-१०॥ केदारस्य इव केदारः स उदकस्य निरूदकः । उपस्नेहेन जीवामि जीवन्तीम् यत् शृणोमि ताम् ॥६-५-११॥ कदा तु खलु सुस्शोणीम् शत पत्र आयत ईक्षणाम् । विजित्य शत्रून् द्रक्ष्यामि सीताम् स्फीताम् इव श्रियम् ॥६-५-१२॥ कदा नु चारु बिम्ब ओष्ठम् तस्याः पद्मम् इव आननम् । ईषद् उन्नम्य पास्यामि रसायनम् इव आतुरः ॥६-५-१३॥ तौ तस्याः सम्हतौ पीनौ स्तनौ ताल फल उपमौ । कदा नु खलु स उत्कम्पौ हसन्त्या माम् भजिष्यतः ॥६-५-१४॥ सा नूनम् असित अपान्गी रक्षो मध्य गता सती । मन् नाथा नाथ हीना इव त्रातारम् न अधिगच्चति ॥६-५-१५॥ कदा विक्षोभ्य रक्षाम्सि सा विधूय उत्पतिष्यति । राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥६-५-१६॥ अविक्षोभ्याणि रक्षाम्सि सा विधूयोत्पतिष्यति । विधूय जलदान् नीलान् शशि लेखा शरत्स्व् इव ॥६-५-१७॥ स्वभाव तनुका नूनम् शोकेन अनशनेन च । भूयस् तनुतरा सीता देश काल विपर्ययात् ॥६-५-१८॥ कदा नु राक्षस इन्द्रस्य निधाय उरसि सायकान् । सीताम् प्रत्याहरिष्यामि शोकम् उत्सृज्य मानसम् ॥६-५-१९॥ कदा नु खलु माम् साध्वी सीता अमर सुता उपमा । स उत्कण्ठा कण्ठम् आलम्ब्य मोक्ष्यति आनन्दजम् जलम् ॥६-५-२०॥ कदा शोकम् इमम् घोरम् मैथिली विप्रयोगजम् । सहसा विप्रमोक्ष्यामि वासः शुक्ल इतरम् यथा ॥६-५-२१॥ एवम् विलपतस् तस्य तत्र रामस्य धीमतः । दिन क्षयान् मन्द वपुर् भास्करो अस्तम् उपागमत् ॥६-५-२२॥ आश्वासितो लक्ष्मणेन रामः सम्ध्याम् उपासत । स्मरन् कमल पत्र अक्षीम् सीताम् शोक आकुली कृतः ॥६-५-२३॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे पञ्चमः सर्गः ॥६-५॥
संबंधित कड़ियाँसंपादित करें
बाहरी कडियाँसंपादित करें
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।