रामायणम्/युद्धकाण्डम्/सर्गः ६०
← सर्गः ५९ | रामायणम् सर्गः ६० वाल्मीकिः |
सर्गः ६१ → |
स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः ।
भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ।। ६.६०.१ ।।
मातङ्ग इव सिंहेन गरुडेनेव पन्नगः ।
अभिभूतो ऽभवद्राजा राघवेण महात्मना ।। ६.६०.२ ।।
ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् ।
स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः ।। ६.६०.३ ।।
स काञ्चनमयं दिव्यमाश्रित्य परमासनम् ।
विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ।। ६.६०.४ ।।
सर्वं तत् खलु मे मोघं यत्तप्तं परमं तपः ।
यत् समानो महेन्द्रेण मानुषेणास्मि निर्जितः ।। ६.६०.५ ।।
इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम् ।
मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ।। ६.६०.६ ।।
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः ।
अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ।। ६.६०.७ ।।
विदितं मानुषं मन्ये रामं दशरथात्मजम् ।
इक्ष्वाकुकुलनाथेन अनरण्येन यत्पुरा ।। ६.६०.८ ।।
उत्पत्स्यते हि मद्वंशे पुरुषो राक्षसाधम ।
यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम् ।
निहनिष्यति सङ्ग्रामे त्वां कुलाधम दुर्मते ।। ६.६०.९ ।।
शप्तो ऽहं वेदवत्या च यदा सा धर्षिता पुरा ।
सेयं सीता महाभागा जाता जनकनन्दिनी ।। ६.६०.१० ।।
उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका ।
यथोक्तास्तपसा प्राप्तं न मिथ्या ऋषिभाषितम् ।। ६.६०.११ ।।
एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ ।
राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्द्धसु ।। ६.६०.१२ ।।
स चाप्रतिमगाम्भीरो देवदानवदर्पहा ।
ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् ।। ६.६०.१३ ।।
स पराजितमात्मानं प्रहस्तं च निषूदितम् ।
ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः ।। ६.६०.१४ ।।
द्वारेषु यत्नः क्रियतां प्राकारश्चाधिरुह्यताम् ।
निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् ।। ६.६०.१५ ।।
सुखं स्वपिति निश्चिन्तः कालोपहतचेतनः ।
नव षट् सप्त चाष्टौ च मासान् स्वपिति राक्षसः ।। ६.६०.१६ ।।
मन्त्रयित्वा प्रसुप्तो ऽयमितस्तु नवमे ऽहनि ।
तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् ।। ६.६०.१७ ।।
स तु सङ्ख्ये महाबाहुः ककुदः सर्वरक्षसाम् ।
वानरान् राजपुत्रौ च क्षिप्रमेव वधिष्यति ।। ६.६०.१८ ।।
एष केतुः परः सङ्ख्ये मुख्यो वै सर्वरक्षसाम् ।
कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ।। ६.६०.१९ ।।
रामेण हि निरस्तस्य सङ्ग्रामे ऽस्मिन् सुदारुणे ।
भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ।। ६.६०.२० ।।
किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि ।
ईद्दशे व्यसने प्राप्ते यो न साह्याय कल्पते ।। ६.६०.२१ ।।
ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः ।
जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् ।। ६.६०.२२ ।।
ते रावणसमादिष्टा मांसशोणितभोजनाः ।
गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः ।। ६.६०.२३ ।।
तां प्रविश्य महाद्वारां सर्वतो योजनायताम् ।
कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् ।। ६.६०.२४ ।।
कुम्भकर्णस्य निश्वासादवधूता महाबलाः ।
प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुर्गुहाम् ।। ६.६०.२५ ।।
तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम् ।
ददृशुर्नैर्ऋतव्याघ्रं शयानं भीमदर्शनम् ।। ६.६०.२६ ।।
ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् ।
कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् ।। ६.६०.२७ ।।
ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् ।
त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् ।। ६.६०.२८ ।।
भीमनासापुटं तं तु पातालविपुलाननम् ।
शय्यायां न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम् ।। ६.६०.२९ ।।
काञ्चनाङ्गदनद्धाङ्गं किरीटिनमरिन्दमम् ।
ददृशुर्नैर्ऋतव्याघ्रं कुम्भकर्णं महाबलम् ।। ६.६०.३० ।।
ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा ।
मांसानां मेरुसङ्काशं राशिं परमतर्पणम् ।। ६.६०.३१ ।।
मृगाणां महिषाणां च वराहाणां च सञ्चयान् ।
चकुर्नैर्ऋतशार्दूला राशिमन्नस्य चाद्भुतम् ।। ६.६०.३२ ।।
ततः शोणितकुम्भांश्च मद्यानि विविधानि च ।। ६.६०.३३ ।।
पुरस्तात् कुम्भकर्णस्य चकुस्त्रिदशशत्रवः ।
लिलिपुश्च परार्ध्येन चन्दनेन परन्तपम् ।। ६.६०.३४ ।।
दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः ।
धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परन्तपम् ।। ६.६०.३५ ।।
जलदा इव चोन्नेदुर्यातुधानास्ततस्ततः ।
शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् ।
तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः ।। ६.६०.३६ ।।
नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः ।
कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् ।। ६.६०.३७ ।।
सशङ्खभेरीपणवप्रणादमास्फोटितक्ष्वेलितसिंहनादम् ।
दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहङ्गाः सहसा निपेतुः ।। ६.६०.३८ ।।
यदा भृशार्तैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः ।
ततो मुसुण्ठीर्मुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च ।। ६.६०.३९ ।।
तं शैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षैस्तलैर्मुद्गरमुष्टिभिश्च ।
सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः ।। ६.६०.४० ।।
तस्य निःश्वासवातेन कुम्भकर्णस्य रक्षसः ।
राक्षसा बलवन्तो ऽपि स्थातुं नाशक्नुवन् पुरः ।। ६.६०.४१ ।।
ततः परिहिता गाढं राक्षसा भीमविक्रमाः ।। ६.६०.४२ ।।
मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस्तदा ।
दशराक्षससाहस्रा युगपत् पर्यवादयन् ।। ६.६०.४३ ।।
नीलाञ्जनचयाकारास्ते तु तं प्रत्यबोधयन् ।
अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः ।। ६.६०.४४ ।।
यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा ।
ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् ।। ६.६०.४५ ।।
अश्वानुष्ट्रान् खरान्नागान् जघ्नुर्दण्डकशाङ्कुशैः ।
भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् ।। ६.६०.४६ ।।
निजघ्नुश्चास्य गात्राणि महाकाष्ठकटङ्करैः ।
मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः ।। ६.६०.४७ ।।
तेन शब्देन महता लङ्का समभिपूरिता ।
सपर्वतवना सर्वा सो ऽपि नैव प्रबुध्यते ।। ६.६०.४८ ।।
ततः सहस्रं भेरीणां युगपत् समहन्यत ।
मृष्टकाञ्चनकोणानामासक्तानां समन्ततः ।। ६.६०.४९ ।।
एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यते ।
शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः ।
महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः ।। ६.६०.५० ।।
तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ।। ६.६०.५१ ।।स्ततः क्रुद्धा निशाचराः ।
अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् ।
केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च ।। ६.६०.५२ ।।
उदकुम्भशतान्यन्ये समसिञ्चन्त कर्णयोः ।
न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ।। ६.६०.५३ ।।
अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः ।
मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान् ।। ६.६०.५४ ।।
रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः ।
वध्यमानो महाकायो न प्राबुध्यत राक्षसः ।। ६.६०.५५ ।।
वारणानां सहस्रं तु शरीरे ऽस्य प्रधावितम् ।
कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत ।। ६.६०.५६ ।।
स पात्यमानैर्गिरिशृङ्गवृक्षैरचिन्तयंस्तान् विपुलान् प्रहारान् ।
निद्राक्षयात् क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात ।। ६.६०.५७ ।।
स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू गिरिशृङ्गसारौ ।
विवृत्य वक्त्रं वडवामुखाभं निशाचरो ऽसौ विकृतं जजृम्भे ।। ६.६०.५८ ।।
तस्य जाजृम्भमाणस्य वक्त्रं पातालसन्निभम् ।
ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ।। ६.६०.५९ ।।
स जृम्भमाणो ऽतिबलः प्रतिबुद्धो निशाचरः ।
निःश्वासश्चास्य सञ्जज्ञे पर्वतादिव मारुतः ।। ६.६०.६० ।।
रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ ।
तपान्ते सबलाकस्य मेघस्येव विवर्षतः ।। ६.६०.६१ ।।
तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी ।
ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ।। ६.६०.६२ ।।
ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून् ।
वराहान् महिषांश्चैव स बभक्ष महाबलः ।। ६.६०.६३ ।।
अदन् बुभुक्षितो मांसं शोणितं तृषितः पिबन् ।
मेदःकुम्भांश्च मद्यं च पपौ शक्ररिपुस्तदा ।। ६.६०.६४ ।।
ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः ।
शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ।। ६.६०.६५ ।।
निद्राविश ऽदनेत्रस्तु कलुषीकृतलोचनः ।
चारयन् सर्वतो दृष्टिं तान् ददर्श निशाचरान् ।। ६.६०.६६ ।।
स सर्वान् सान्त्वयामास नैर्ऋतान्नैर्ऋतर्षभः ।
बोधनाद् विस्मितश्चापि राक्षसानिदमब्रवीत् ।। ६.६०.६७ ।।
किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः ।
कच्चित् सुकुशलं राज्ञो भयवानेष वा न किम् ।। ६.६०.६८ ।।
अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम् ।
यदर्थमेवं त्वरितैर्भवद्भिः प्रतिबोधितः ।। ६.६०.६९ ।।
अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् ।
पातयिष्ये महेन्द्रं वा शातयिष्ये तथा ऽनलम् ।। ६.६०.७० ।।
न ह्यल्पकारणे सुप्तं बोधयिष्यति मां गुरुः ।
तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् ।। ६.६०.७१ ।।
एवं ब्रुवाणं संरब्धं कुम्भकर्णं महाबलम् ।
यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ह ।। ६.६०.७२ ।।
न नो दैवकृतं किञ्चिद्भयमस्ति कदाचन ।
मानुषान्नो भयं राजंस्तुमुलं सम्प्रबाधते ।। ६.६०.७३ ।।
न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् ।
यादृशं मानुषं राजन् भयमस्मानुपस्थितम् ।। ६.६०.७४ ।।
वानरैः पर्वताकारैर्लङ्केयं परिवारिता ।
सीताहरणसन्तप्ताद्रामान्नस्तुमुलं भयम् ।। ६.६०.७५ ।।
एकेन वानरेणेयं पूर्वं दग्धा महापुरी ।
कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ।। ६.६०.७६ ।।
स्वयं रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः ।
मृतेति संयुगे मुक्तो रामेणादित्यतेजसा ।। ६.६०.७७ ।।
यन्न दैवैः कृतो राजा नापि दैत्यैर्न दानवैः ।
कृतः स इह रामेण विमुक्तः प्राणसंशयात् ।। ६.६०.७८ ।।
स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् ।
कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ।। ६.६०.७९ ।।
सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् ।
राघवं च रणे हत्वा पश्चाद्द्रक्ष्यामि रावणम् ।। ६.६०.८० ।।
राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः ।
रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ।। ६.६०.८१ ।।
तत्तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम् ।
महोदरो नैर्ऋतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे ।। ६.६०.८२ ।।
रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च ।
पश्चादपि महाबाहो शत्रून् युधि विजेष्यसि ।। ६.६०.८३ ।।
महोदरवचः श्रुत्वा राक्षसैः परिवारितः ।
कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः ।। ६.६०.८४ ।।
तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् ।
राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ।। ६.६०.८५ ।।
ततो गत्वा दशग्रीवमासीनं परमासने ।
ऊचुर्बद्धाञ्जलिपुटाः सर्वे एव निशाचराः ।। ६.६०.८६ ।।
प्रबुद्धः कुम्भकर्णो ऽयं भ्राता ते राक्षसर्षभ ।
कथं तत्रैव निर्यातु द्रक्ष्यस्येनमिहागतम् ।। ६.६०.८७ ।।
रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान् ।
द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम् ।। ६.६०.८८ ।।
तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः ।
कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ।। ६.६०.८९ ।।
द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः ।
गमने क्रियतां बुद्धिर्भ्रातरं सम्प्रहर्षय ।। ६.६०.९० ।।
कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् ।
तथेत्युक्त्वा महाबाहुः शयनादुत्पपात ह ।। ६.६०.९१ ।।
प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः ।
पिपासुस्त्वरयामास पानं बलसमीरणम् ।। ६.६०.९२ ।।
ततस्ते त्वरितास्तस्य राक्षसा रावणाज्ञया ।
मद्यकुम्भांश्च विविधान् क्षिप्रमेवोपहारयन् ।। ६.६०.९३ ।।
पीत्वा घटसहस्रे द्वे गमनायोपचक्रमे ।
ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः ।
कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः ।। ६.६०.९४ ।।
भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितः ।
कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ।। ६.६०.९५ ।।
स राजमार्गं वपुषा प्रकाशयन् सहस्ररश्मिर्धरणीमिवांशुभिः ।
जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयम्भुवः ।। ६.६०.९६ ।।
तं राजमार्गस्थममित्रघातिनं वनौकसस्ते सहसा बहिः स्थिताः ।
दृष्ट्वा ऽप्रमेयं गिरिशृङ्गकल्पं वितत्रसुस्ते हरियूथपालाः ।। ६.६०.९७ ।।
केचिच्छरण्यं शरणं स्म रामं व्रजन्ति केचिद्व्यथिताः पतन्ति ।
केचिद्दिशः स्म व्यथिताः प्रयान्ति केचिद्भयार्ता भुवि शेरते स्म ।। ६.६०.९८ ।।
तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा ।
वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे ततस्ततः ।। ६.६०.९९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षष्टितमः सर्गः ।। ६० ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।