रामायणम्/युद्धकाण्डम्/सर्गः ६८
← सर्गः ६७ | रामायणम् सर्गः ६८ वाल्मीकिः |
सर्गः ६९ → |
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना ।
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ।। ६.६८.१ ।।
राजन् स कालसङ्काशः संयुक्तः कालकर्मणा ।
विद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ।। ६.६८.२ ।।
प्रतपित्वा मुहूर्तं च प्रशान्तो राम तेजसा ।
कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ।। ६.६८.३ ।।
निकृत्तकण्ठोरुभुजो विक्षरन् रुधिरं बहु ।
रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ।। ६.६८.४ ।।
कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः ।
लगण्डभूतो विकृतो दावदग्ध इव द्रुमः ।। ६.६८.५ ।।
तं श्रुत्वा निहतं सङ्ख्ये कुम्भकर्णं महाबलम् ।
रावणः शोकसन्तप्तो मुमोह च पपात च ।। ६.६८.६ ।।
पितृव्यं निहतं दृष्ट्वा देवान्तकनरान्तकौ ।
त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ।। ६.६८.७ ।।
भ्रातरं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ।
महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः ।। ६.६८.८ ।।
ततः कृच्छ्रात् समासाद्य सञ्ज्ञां राक्षसपुङ्गवः ।
कुम्भकर्णवधाद्दीनो विललाप स रावणः ।। ६.६८.९ ।।
हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल ।
त्वं मां विहाय वै दैवाद्यातो ऽसि यमसादनम् ।। ६.६८.१० ।।
मम शल्यमनुद्धत्य बान्धवानां महाबल ।
शत्रुसैन्यं प्रताप्यैकस्त्वं मां सन्त्यज्य गच्छसि ।। ६.६८.११ ।।
इदानीं खल्वहं नास्मि यस्य मे दक्षिणो भुजः ।
पतितो यं समाश्रित्य न बिभेमि सुरासुरात् ।। ६.६८.१२ ।।
कथमेवंविधो वीरो देवदानवदर्पहा ।
कालाग्निरुद्रप्रतिमो रणे रामेण वै हतः ।। ६.६८.१३ ।।
यस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा ।
स कथं रामबाणार्तः प्रसुप्तो ऽसि महीतले ।। ६.६८.१४ ।।
एते देवगणाः सार्धमृष्टिभिर्गगने स्थिताः ।
निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ।। ६.६८.१५ ।।
ध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवङ्गमाः ।
आरोक्ष्यन्ति हि दुर्गाणि लङ्काद्वाराणि सर्वशः ।। ६.६८.१६ ।।
राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया ।
कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः ।। ६.६८.१७ ।।
यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम् ।
ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ।। ६.६८.१८ ।।
अद्यैव तं गमिष्यामि देशं यत्रानुजो मम ।
नहि भ्रातऽन् समुत्सृज्य क्षणं जीवितुमुत्सहे ।। ६.६८.१९ ।।
देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् ।
कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ।। ६.६८.२० ।।
तदिदं मामनुप्राप्तं विभीषणवचः शुभम् ।
यदज्ञानान्मया तस्य न गृहीतं महात्मनः ।। ६.६८.२१ ।।
विभीषणवचो यावत् कुम्भकर्णप्रहस्तयोः ।
विनाशो ऽयं समुत्पन्नो मां व्रीडयति दारुणः ।। ६.६८.२२ ।।
तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः ।
यन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः ।। ६.६८.२३ ।।
इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम् ।
न्यपतदथ दशाननो भृशार्तस्तमनुजमिन्द्ररिपुं हतं विदित्वा ।। ६.६८.२४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टषष्टितमः सर्गः ।। ६८ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।