रामायणम्/युद्धकाण्डम्/सर्गः ९६
← सर्गः ९५ | रामायणम् सर्गः ९६ वाल्मीकिः |
सर्गः ९७ → |
आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले ।
रावणः करुणं शब्दं शुश्राव परिदेवितम् ।। ६.९६.१ ।।
स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थितः ।
बभूव परमक्रुद्धो रावणो भीमदर्शनः ।। ६.९६.२ ।।
सन्दश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः ।
राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्च्छितः ।। ६.९६.३ ।।
उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः ।
भयाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा ।। ६.९६.४ ।।
महोदरमाहपार्श्वौ विरूपाक्षं च राक्षसम् ।
शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया ।। ६.९६.५ ।।
तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः ।
चोदयामासुरव्यग्रान् राक्षसांस्तान् नृपाज्ञया ।। ६.९६.६ ।।
ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः ।
कृतस्वस्त्ययनाः सर्वे रणायाभिमुखा ययुः ।। ६.९६.७ ।।
प्रतिपूज्य यथान्यायं रावणं ते निशाचराः ।
तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः ।। ६.९६.८ ।।
अथोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः ।
महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम् ।। ६.९६.९ ।।
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसन्निभैः ।
राघवं लक्ष्मणं चैव नेष्यामि यमसादनम् ।। ६.९६.१० ।।
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा ।
करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ।। ६.९६.११ ।।
नैवान्तरिक्षं न दिशो न नद्यो नापि सागराः ।
प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः ।। ६.९६.१२ ।।
अद्य वानरमुख्यानां तानि यूथानि भागशः ।
धनुषा शरजालेन विधमिष्यामि पत्रिणा ।। ६.९६.१३ ।।
अद्य वानरसैन्यानि रथेन पवनौजसा ।
धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः ।। ६.९६.१४ ।।
आकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम् ।
अद्य यूथतटाकानि गजवत् प्रमथाम्यहम् ।। ६.९६.१५ ।।
सशरैरद्य वदनैः सङ्ख्ये वानरयूथपाः ।
मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः ।। ६.९६.१६ ।।
अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम् ।
मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम् ।। ६.९६.१७ ।।
हतो भर्ता हतो भ्राता यासां च तनया हताः ।
वधेनाद्य रिपोस्तासां करोम्यस्रप्रमार्जनम् ।। ६.९६.१८ ।।
अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैः ।
करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम् ।। ६.९६.१९ ।।
अद्य गोमायवो गृध्रा ये च मांसाशिनो ऽपरे ।
सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्पितैः ।। ६.९६.२० ।।
कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः ।
अनुप्रयान्तु मां सर्वे ये ऽवशिष्टा निशाचराः ।। ६.९६.२१ ।।
तस्य तद्वचनं श्रुत्वा महापार्श्वो ऽब्रवीद्वचः ।
बलाध्यक्षान् स्थितांस्तत्र बलं सन्त्वर्यतामिति ।। ६.९६.२२ ।।
बलाध्यक्षास्तु संरब्धा राक्षसांस्तान् गृहाद्गृहात् ।
चोदयन्तः परिययुर्लङ्कायां तु महाबलाः ।। ६.९६.२३ ।।
ततो मुहूर्तान्निष्पेतू राक्षसा भीमदर्शनाः ।
नर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः ।। ६.९६.२४ ।।
असिभिः पट्टिशैः शूलैर्गदाभिर्मुसलैर्हुलैः ।
शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ।। ६.९६.२५ ।।
यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैः ।
भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः ।। ६.९६.२६ ।।
अथानयद्बलाध्यक्षः सत्वरो रावणाज्ञया ।
द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम् ।। ६.९६.२७ ।।
आरुरोह रथं भीमो दीप्यमानं स्वतेजसा ।। ६.९६.२८ ।।
ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः ।
रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम् ।। ६.९६.२९ ।।
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ ।
विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा ।। ६.९६.३० ।।
ते तु हृष्टा विनर्दन्तो भिन्दन्त इव मेदिनीम् ।
नादं घोरं विमुञ्जन्तो निर्ययुर्जयकांक्षिणः ।। ६.९६.३१ ।।
ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः ।
निर्ययावुद्यतधनुः कालान्तकयमोपमः ।। ६.९६.३२ ।।
ततः प्रजवनाश्वेन रथेन स महारथः ।
द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ।। ६.९६.३३ ।।
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः ।। ६.९६.३४ ।।
द्विजाश्च नेदुर्घोराश्च सञ्चचालेव मेदिनी ।
ववर्ष रुधिरं देवश्चस्खलुस्तुरगाः पथि ।। ६.९६.३५ ।।
ध्वजाग्रे न्यपतद्गृध्रो विनेदुश्चाशिवं शिवाः ।
नयनं चास्फुरद्वामं सव्यो बाहुरकम्पत ।। ६.९६.३६ ।।
विवर्णं वदनं चासीत् किञ्चिदभ्रश्यत स्वरः ।। ६.९६.३७ ।।
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः ।
रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे ।। ६.९६.३८ ।।
अन्तरिक्षात् पपातोल्का निर्घातसमनिस्वना ।
विनेदुरशिवा गृध्रा वायसैरनुनादिताः ।। ६.९६.३९ ।।
एतानचिन्तयन् घोरानुत्पातान् समुपस्थितान् ।
निर्ययौ रावणो मोहाद्वधार्थी कालचोदितः ।। ६.९६.४० ।।
तेषां तु रथघोषेण राक्षसानां महात्मनाम् ।
वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ।। ६.९६.४१ ।।
तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम् ।
अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् ।। ६.९६.४२ ।।
ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः ।
वानराणामनीकेषु चकार कदनं महत् ।। ६.९६.४३ ।।
निकृत्तशिरसः केचिद्रावणेन वलीमुखाः ।
केचिद्विच्छिन्न हृदयाः केचिच्छ्रोत्रविवर्जिताः ।
निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः ।। ६.९६.४४ ।।
केचिद्विभिन्नशिरसः केचिच्चक्षुर्विवर्जिताः ।। ६.९६.४५ ।।
दशाननः क्रोधविवृत्तनेत्रो यतो यतो ऽभ्येति रथेन सङ्ख्ये ।
ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरिपुङ्गवास्ते ।। ६.९६.४६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षण्णवतितमः सर्गः ।। ९६ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।