रामायणम्/युद्धकाण्डम्/सर्गः ९५
← सर्गः ९४ | रामायणम् सर्गः ९५ वाल्मीकिः |
सर्गः ९६ → |
तानि तानि सहस्राणि सारोहाणां च वाजिनाम् ।
रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः ।। ६.९५.१ ।।
राक्षसानां सहस्राणि गदापरिघयोधिनाम् ।
काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ।। ६.९५.२ ।।
निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः ।
रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ।। ६.९५.३ ।।
दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः ।
राक्षसीश्च समागम्य दीनाश्चिन्तापरिप्लुताः ।। ६.९५.४ ।।
विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः ।
राक्षस्यः सह सङ्गम्य दुःखार्ताः पर्यदेवयन् ।। ६.९५.५ ।।
कथं शूर्पणखा वृद्धा कराला निर्णतोदरी ।
आससाद वने रामं कन्दर्पमिव रूपिणम् ।
सुकुमारं महासत्त्वं सर्वभूतहिते रतम् ।। ६.९५.६ ।।
तं दृष्ट्वा लोकनिन्द्या सा हीनरूपा प्रकामिता ।। ६.९५.७ ।।न्दर्पमिव रूपिणम् ।
कथं सर्वगुणैर्हीना गुणवन्तं महौजसम् ।
सुमुखं दुर्मुखी रामं कामयामास राक्षसी ।। ६.९५.८ ।।
जनस्यास्याल्पभाग्यत्वाद्वलिनी श्वेतमूर्धजा ।
अकार्यमपहास्यं च सर्वलोकविगर्हितम् ।। ६.९५.९ ।।
राक्षसानां विनाशाय दूषणस्य खरस्य च ।
चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् ।। ६.९५.१० ।।
तन्निमित्तमिदं वैरं रावणेन कृतं महत् ।
वधाय सीता सा ऽ ऽनीता दशग्रीवेण रक्षसा ।। ६.९५.११ ।।
न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम् ।
बद्धं बलवता वैरमक्षयं राघवेण च ।। ६.९५.१२ ।।
वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम् ।
हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् ।। ६.९५.१३ ।।
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।
निहतानि जनस्थाने शरैरग्निशिखोपमैः ।। ६.९५.१४ ।।
खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा ।
शरैरादित्यसङ्काशैः पर्याप्तं तन्निदर्शनम् ।। ६.९५.१५ ।।
हतो योजनबाहुश्च कबन्धो रुधिराशनः ।
क्रोधान्नादं नदन् सो ऽथ पर्याप्तं तन्निदर्शनम् ।। ६.९५.१६ ।।
जघान बलिनं रामः सहस्रनयनात्मजम् ।
वालिनं मेरुसङ्काशं पर्याप्तं तन्निदर्शनम् ।। ६.९५.१७ ।।
ऋष्यमूके वसन् शैले दीनो भग्नमनोरथः ।
सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम् ।। ६.९५.१८ ।।
धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम् ।
युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते ।। ६.९५.१९ ।।
विभीषणवचः कुर्याद्यदि स्म धनदानुजः ।
श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत् ।। ६.९५.२० ।।
कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम् ।
अतिकायं च दुर्धर्षं लक्ष्मणेन हतं पुनः ।
प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते ।। ६.९५.२१ ।।
मम पुत्रो मम भ्राता मम भर्ता रणे हतः ।
इत्येवं श्रूयते शब्दो राक्षसानां कुले कुले ।। ६.९५.२२ ।।
रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः ।
रणे रामेण शूरेण राक्षसाश्च पदातयः ।। ६.९५.२३ ।।
रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः ।
हन्ति नो रामरूपेण यदि वा स्वयमन्तकः ।। ६.९५.२४ ।।
हतप्रवीरा रामेण निराशा जीविते वयम् ।
अपश्यन्तो भयस्यान्तमनाथा विलपामहे ।। ६.९५.२५ ।।
रामहस्ताद्दशग्रीवः शूरो दत्तमहावरः ।
इदं भयं महाघोरमुत्पन्नं नावबुध्यते ।। ६.९५.२६ ।।
न देवा न च गन्धर्वा न पिशाचा न राक्षसाः ।
उपसृष्टं परित्रातुं शक्ता रामेण संयुगे ।। ६.९५.२७ ।।
उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे ।
कथयिष्यन्ति रामेण रावणस्य निबर्हणम् ।। ६.९५.२८ ।।
पितामहेन प्रीतेन देवदानवराक्षसैः ।
रावणस्याभयं दत्तं मानुषेभ्यो न याचितम् ।। ६.९५.२९ ।।
तदिदं मानुषं मन्ये प्राप्तं निस्संशयं भयम् ।
जीवितान्तकरं घोरं रक्षसां रावणस्य च ।। ६.९५.३० ।।
पीड्यमानास्तु बलिना वरदानेन रक्षसा ।
दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् ।। ६.९५.३१ ।।
देवतानां हितार्थाय महात्मा वै पितामहः ।
उवाच देवताः सर्वा इदं तुष्टो महद्वचः ।। ६.९५.३२ ।।
अद्यप्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः ।
भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् ।। ६.९५.३३ ।।
दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः ।
वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः ।। ६.९५.३४ ।।
प्रसन्नस्तु महादेवो देवानेतद्वचो ऽब्रवीत् ।
उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा ।। ६.९५.३५ ।।
एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान् पुरा ।
भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान् ।। ६.९५.३६ ।।
रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः ।
अयं निष्ठानको घोरः शोकेन समभिप्लुतः ।। ६.९५.३७ ।।
तं न पश्यामहे लोके यो नः शरणदो भवेत् ।
राघवेणोपसृष्टानां कालेनेव युगक्षये ।। ६.९५.३८ ।।
नास्ति नः शरणं कश्चिद्भये महति तिष्ठताम् ।
दवाग्निवेष्टितानां हि करेणूनां यथा वने ।। ६.९५.३९ ।।
प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना ।
यत एव भयं दृष्टं तमेव शरणं गतः ।। ६.९५.४० ।।
इतीव सर्वा रजनीचरस्त्रियः परस्परं सम्परिरभ्य बाहुभिः ।
विषेदुरार्ता भयभारपीडिता विनेदुरुच्चैश्च तदा सुदारुणम् ।। ६.९५.४१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चनवतितमः सर्गः ।। ९५ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।