रामायणम्/युद्धकाण्डम्/सर्गः ७९
← सर्गः ७८ | रामायणम् सर्गः ७९ वाल्मीकिः |
सर्गः ८० → |
निर्गतं मकाराक्षं ते दृष्ट्वा वानरयूथपाः ।
आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ।। ६.७९.१ ।।
ततः प्रवृत्तं सुमहत् तद्युद्धं रोमहर्षणम् ।
निशाचरैः प्लवङ्गानां देवानां दानवैरिव ।। ६.७९.२ ।।
वृक्षशूलनिपातैश्च शिलापरिघपातनैः ।
अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः ।। ६.७९.३ ।।
शक्तिखड्गगदाकुन्तैस्तोमरैश्च निशाचराः ।
पट्टिशैर्भिन्दिपालैश्च निर्घातैश्च समन्ततः ।। ६.७९.४ ।।
पाशमुद्गरदण्डैश्च निखातैश्चापरे तदा ।
कदनं कपिवीराणां चक्रुस्ते रजनीचराः ।। ६.७९.५ ।।
बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः ।
सम्भ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः ।। ६.७९.६ ।।
तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वलीमुखान् ।
नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः ।। ६.७९.७ ।।
विद्रवत्सु तदा तेषु वानरेषु समन्ततः ।
रामस्तान् वारयामास शरवर्षेण राक्षसान् ।। ६.७९.८ ।।
वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः ।
क्रोधानलसमाविष्टो वचनं चेदमब्रवीत् ।। ६.७९.९ ।।
तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते ।
त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः ।। ६.७९.१० ।।
यत्तदा दण्डकारण्ये पितरं हतवान् मम ।
मदग्रतः स्वकर्मस्थं दृष्ट्वा रोषो ऽभिवर्धते ।। ६.७९.११ ।।
दह्यन्ते भृशमङ्गानि दुरात्मन् मम राघव ।
यन्मया ऽसि न दृष्टस्त्वं तस्मिन् काले महावने ।। ६.७९.१२ ।।
दिष्ट्या ऽसि दर्शनं राम मम त्वं प्राप्तवानिह ।
काङ्क्षितो ऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः ।। ६.७९.१३ ।।
अद्य मद्बाणवेगेन प्रेतराङ्विषयं गतः ।
ये त्वया निहता वीराः सह तैश्च समेष्यसि ।। ६.७९.१४ ।।
बहुना ऽत्र किमुक्तेन शृणु राम वचो मम ।
पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ।। ६.७९.१५ ।।
अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे ।
अभ्यस्तं येन वा राम तेनैव युधि वर्तताम् ।। ६.७९.१६ ।।
मकराक्षवचः क्षुत्वा रामो दशरथात्मजः ।
अब्रवीत् प्रहसन् वाक्यमुत्तरोत्तरवादिनम् ।। ६.७९.१७ ।।
कत्थसे किं वृथा रक्षो बहून्यसदृशानि तु ।
न रणे शक्यते जेतुं विना युद्धेन वाग्बलात् ।। ६.७९.१८ ।।
चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः ।
त्रिशिरा दूषणश्चैव दण्डके निहता मया ।। ६.७९.१९ ।।
स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः ।
भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुराः ।। ६.७९.२० ।।
राघवेणैवमुक्तस्तु खरपुत्रो निशाचरः ।
बाणौघानमुचत्तस्मै राघवाय रणाजिरे ।। ६.७९.२१ ।।
तान् शरान् शरवर्षेण रामश्चिच्छेद नैकधा ।
निपेतुर्भुवि ते च्छिन्ना रुक्मपुङ्खाः सहस्रशः ।। ६.७९.२२ ।।
तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा ।
रक्षसः खरपुत्रस्य सूनोर्दशरथस्य च ।। ६.७९.२३ ।।
जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा ।
धनुर्मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे ।। ६.७९.२४ ।।
देवदानवगन्धर्वाः किन्नराश्च महोरगाः ।
अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् ।। ६.७९.२५ ।।
विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते परम् ।
कृतप्रतिकृतान्योन्यं कुरुतां तौ रणाजिरे ।। ६.७९.२६ ।।
राममुक्तांस्तु बाणौघान् राक्षसस्त्वच्छिनद्रणे ।
रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः ।। ६.७९.२७ ।।
बाणौघैर्वितताः सर्वा दिशश्च प्रदिशस्तथा ।
सञ्छन्ना वसुधा चैव समन्तान्न प्रकाशते ।। ६.७९.२८ ।।
ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः ।
अष्टाभिरथ नाराचैः सूतं विव्याध राघवः ।। ६.७९.२९ ।।
भित्त्वा शरै रथं रामो रथाश्वान् समपातयत् ।
विरथो वसुधां तिष्ठन् मकराक्षो निशाचरः ।। ६.७९.३० ।।
तत्तिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना ।
त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् ।। ६.७९.३१ ।।
विभ्राम्य तु महच्छूलं प्रज्वलत्तन्निशाचरः ।
स क्रोधात् प्राहिणोत्तस्मै राघवाय महाहवे ।। ६.७९.३२ ।।
तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम् ।
बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः ।। ६.७९.३३ ।।
स च्छिन्नो नैकाधा शूलो दिव्यहाटकमण्डितः ।
व्यशीर्यत महोल्केव रामबाणार्दितो भुवि ।। ६.७९.३४ ।।
तच्छूलं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ।
साधु साध्विति भूतानि व्याहरन्ति नभोगता ।। ६.७९.३५ ।।
तं दृष्ट्वा निहतं शूलं मकाराक्षो निशाचरः ।
मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् ।। ६.७९.३६ ।।
स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः ।
पावकास्त्रं ततो रामः सन्दधे तु शरासने ।। ६.७९.३७ ।।
तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे ।
सञ्छिन्नहृदयं तत्र पपात च ममार च ।। ६.७९.३८ ।।
दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् ।
लङ्कामेवाभ्यधावन्त रामबाणार्दितास्तदा ।। ६.७९.३९ ।।
दशरथनृपपुत्रबाणवेगै रजनिचरं निहतं खरात्मजं तम् ।
ददृशुरथ सुरा भृशं प्रहृष्टा गिरिमिव वज्रहतं यथा विकीर्णम् ।। ६.७९.४० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनाशीतितमः सर्गः ।। ७९ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।