महाभारतम्-15-आश्रमवासिकपर्व-009

← आश्रमवासिकपर्व-008 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-009
वेदव्यासः
आश्रमवासिकपर्व-010 →

धृतराष्टेण युधिष्ठिरात्सकलपौरजनानयनेन स्वस्य वनजिगमिषानिवेदनपूर्वकं तान्प्रात तदभ्यनुज्ञानप्रार्थना।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
युधिष्ठिर उवाच। 15-9-1x
एवमेतत्करिष्यामि यथाऽऽत्थ पृथिवीपते।
भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ।।
15-9-1a
15-9-1b
भीष्मे स्वर्गमनुप्राप्तो गते च मधुसूदने।
विदुरे संजये चैव कोऽन्यो मां वक्तुमर्हति।।
15-9-2a
15-9-2b
यत्तु मामनुशास्तीह भवानद्य हिते स्थितः।
कर्तास्मि तन्महीपाल निर्वृतो भव पार्थिव।।
15-9-3a
15-9-3b
वैशम्पायन उवाच। 15-9-4x
एवमुक्तः स राजर्षिर्धर्मराजेन धीमता।
कौन्तेयं समनुज्ञातुमियेष भरतर्षभ।।
15-9-4a
15-9-4b
पुत्र विश्राम्यतां तावन्ममापि बलवाञ्श्रमः।
इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा।।
15-9-5a
15-9-5b
तमासनगतं देवी गान्धारी धर्मचारिणी।
उवाच काले कालज्ञा प्रजापतिसमं पतिम्।।
15-9-6a
15-9-6b
अनुज्ञातः स्वयं तेन व्यासेनि त्वं महर्षिणा।
युधिष्ठिरस्यानुमते कदाऽरण्यं गमिष्यसि।।
15-9-7a
15-9-7b
धृतराष्ट्र उवाच। 15-9-8x
गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना।
युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम्।।
15-9-8a
15-9-8b
अहं हि तावत्सर्वेषां तेषां दुर्द्यूतदेविनाम्।
पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु।
सर्वप्रकृतितिसान्निध्यं कारयित्वा स्ववेश्मनि।।
15-9-9a
15-9-9b
15-9-9c
वैशम्पायन उवाच। 15-9-10x
इत्युक्त्वा धर्मराजाय प्रेषयामास वै तदा।
स च तद्वचनात्सर्वं समानिन्ये महीपतिः।।
15-9-10a
15-9-10b
ततः प्रतीतमनसो ब्राह्मणाः कुरुजाङ्गलाः।
क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समाययुः।।
15-9-11a
15-9-11b
ततो निष्क्रम्य नृपतिस्तस्मादन्तःकपुरात्तदा।
दद्दशे तं जनं सर्वं सर्वाश्च प्रकृतीस्तथा।।
15-9-12a
15-9-12b
समवेतांश्च तान्सर्वान्पौराञ्जानपदांस्तथा।
तानागतानभिप्रेक्ष्य समस्तं च सुहृञ्जनम्।।
15-9-13a
15-9-13c
ब्राह्मणांश्च महीपाल नानादेशसमागतान्।
उवाच मतिमान्राजा धृतराष्ट्रोऽम्बिकासुतः।।
15-9-14a
15-9-14b
भवन्तः कुरुवश्चैव चिरकालं सहोषिताः।
परस्परस्य सुहृदः परस्परहिते रताः।।
15-9-15a
15-9-15b
यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते।
तथा भवद्भिः कर्तव्यमविचार्य वचो मम।।
15-9-16a
15-9-16b
अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे।
व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य मे।।
15-9-17a
15-9-17b
भवन्तोप्यनुजानन्तु मान्या वोऽभूद्विचारणा।। 15-9-18a
अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती।
न च साऽन्येषु देशेषु राज्ञामिति मतिर्मम।।
15-9-19a
15-9-19b
शान्तोस्मि वयसाऽनेन तथा पुत्रविनाकृतः।
उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः।।
15-9-20a
15-9-20b
युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत्।
मन्ये दुर्योधनैश्वर्याद्विशिष्टं बहुभिर्गुणैः।।
15-9-21a
15-9-21b
मम चान्धस्य वृद्धस्य हतपुत्रस्य का गतिः।
ऋते वनं महाभागास्तन्माऽनुज्ञातुमर्हथ।।
15-9-22a
15-9-22b
तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः।
बाप्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ।।
15-9-23a
15-9-23b
तानविब्रुवतः किञ्चित्सर्वाञ्शोकपरायणान्।
पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम्।।
15-9-24a
15-9-24b
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि नवमोऽध्यायः।। 9 ।।
आश्रमवासिकपर्व-008 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-010