महाभारतम्-15-आश्रमवासिकपर्व-021

← आश्रमवासिकपर्व-020 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-021
वेदव्यासः
आश्रमवासिकपर्व-022 →

नारपर्वतादिभिर्धृतराष्ट्रादिदिदृक्ष्या शतयूपाश्रमं प्रत्यागमनम्।। 1 ।। नारदेन धृताराष्ट्रंप्रति तत्तपोवनस्यि सहस्रचि त्यादिराजर्षीणां स्वर्गप्रापकत्वमहिमोक्तिपूर्वकं विदुरादिभिः सह तस्यापि भविष्यत्सिद्धिप्रदत्वकथनम्।। 2 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
वैशम्पायन उवाच। 15-21-1x
ततस्तत्र मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः।
नारदः पर्वतश्चैव देवलश्च महातपाः।।
15-21-1a
15-21-1b
द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः।
शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः।।
15-21-2a
15-21-2b
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि।
ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया।।
15-21-3a
15-21-3b
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः।
रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम्।।
15-21-4a
15-21-4b
कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्ततः।
कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान्।।
15-21-5a
15-21-5b
नारद उवाच। 15-21-6x
पुरा प्रजापतिसमो राजाऽऽसीदकुतोभयः।
सहस्रचित्यि इत्युक्तः शतयूपपितामहः।।
15-21-6a
15-21-6b
स पुत्रे राज्यमासज्ज्यि ज्येष्ठे परमधार्मिके।
सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः।।
15-21-7a
15-21-7b
स गत्वा तपसः पारं दीप्तस्य वसुधाधिपः।
पुरंदरस्य संस्थानं प्रतिपेदे महाद्युतिः।।
15-21-8a
15-21-8b
दृष्टपूर्वः स बहुशो राजन्सम्पतता मया।
महेन्द्रसदने राजा तपसा दग्धकिल्बिषः।।
15-21-9a
15-21-9b
तथा शैलालयो राजा भगत्तपितामहः।
तपोबलेनैव नृपो महेन्द्रसदनं गतः।।
15-21-10a
15-21-10b
तथा पृषध्रो राजाऽऽसीद्राजन्वज्रधरोपमः।
स चापि तपसा लेभे नाकपृष्ठमितो गतः।।
15-21-11a
15-21-11b
अस्मिन्नरण्ये नृपते मांधातुरपि चात्मजः।
पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान्।।
15-21-12a
15-21-12b
भार्या समभवद्यस्य नर्मदा सरितां वरा।
सोस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः।।
15-21-13a
15-21-13b
शशलोमा च राजाऽऽसीद्राजन्परमधार्मिकः।
सम्यगस्मिन्वने तप्त्वा ततो दिवमवाप्तवान्।।
15-21-14a
15-21-14b
द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम्।
राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि।।
15-21-15a
15-21-15b
त्वं चापि राजशार्दूल तपसोन्ते श्रिया वृतः।
गान्धारीसहितो गन्ता गतिं तेषां महात्मनां
15-21-16a
15-21-16b
पाण्डुः स्मरति ते नित्यं बलहन्तुः समीपगः।
त्वां सदैव महाराज श्रेयसा स च योक्ष्यति।।
15-21-17a
15-21-17b
तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी।
भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव।।
15-21-18a
15-21-18b
युधिष्ठिरस्य जननी स हि धर्मः सनातनः।
वयमेतत्प्रपश्यामो नृपते दिव्यवक्षुषाः।।
15-21-19a
15-21-19b
प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम्।
संजयस्तदनुध्यानादितः स्वर्गमवाप्स्यति।।
15-21-20a
15-21-20b
वैशम्पायन उवाच। 15-21-21x
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा
सार्धं पत्न्या प्रीतिमान्सम्बभूव।
विद्वान्वाक्यं नारदस्य प्रशस्य
चक्रे पूजां चातुलां नारदाय।।
15-21-21a
15-21-21b
15-21-21c
15-21-21d
ततः सर्वे नारदं विप्रसङ्घाः
सम्पूजयामासुरतीव राजन्।
राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै
पुनःपुनः सम्प्रहृष्टास्तदानीम्।।
15-21-22a
15-21-22b
15-21-22c
15-21-22d
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि एकविंशोऽध्यायः।। 21 ।।

सम्पाद्यताम्

15-21-11 तदा प्रवृद्धो राजसीदिति क.थ.पाठः।।

आश्रमवासिकपर्व-020 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-022