महाभारतम्-15-आश्रमवासिकपर्व-036

← आश्रमवासिकपर्व-035 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-036
वेदव्यासः
आश्रमवासिकपर्व-037 →

त्यक्तदेहानामपि कुरुपाण्डवपक्षीयाणां कथं पुनरागमनमिति जनमेजयप्रश्नस्य सोपपत्तिकमुत्तरदानम्।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
सौतिरुवाच। 15-36-1x
एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः।
पितामहानां सर्वेषां गमनागमनं तदा।।
15-36-1a
15-36-1b
अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति।
कथं न त्यक्तदेहानां पुनस्तद्रूपदर्शनम्।।
15-36-2a
15-36-2b
इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान्।
प्रोवाच वदतांश्रेष्ठस्तं नृपं जनमेजयम्।।
15-36-3a
15-36-3b
वैशम्पायन उवाच। 15-36-4x
अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः।
कर्मजानि शरीराणि शरीराकृतयस्तथा।।
15-36-4a
15-36-4b
महाभूतानि नित्यानि भूताधिपतिसंश्रयात्।
तेषां च नित्यसंवासो न विनाशो वियुज्यताम्।।
15-36-5a
15-36-5b
अनाशया कृतं कर्म तस्य चेष्टः फलागमः।
आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते।।
15-36-6a
15-36-6b
अविनाश्यस्तथा नित्यं क्षेत्रज्ञ इति निश्चयः।
भूतानामात्मभावो यो ध्रुवोसौ संविजानताम्।।
15-36-7a
15-36-7b
यावन्न क्षीयते कर्म तावत्तस्य स्वरूपता।
क्षीणकर्मा नरो लोके रूपान्यत्वमुपाश्नुते।।
15-36-8a
15-36-8b
नानाभूतास्तथैकत्वं शरीरं प्राप्य संहताः।
भवन्ति ते तथा नित्याः पृथग्भावं विजानताम्।।
15-36-9a
15-36-9b
अश्वमेधश्रुतिश्चेयमश्वसंज्ञपनं प्रति।
लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः।।
15-36-10a
15-36-10b
अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव।
देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे।।
15-36-11a
15-36-11b
सुकृतो यत्र यज्ञस्ते तत्र देवा हितास्तव।
यदा समन्विता देवाः पशूनां गमनेश्वराः।।
15-36-12a
15-36-12b
गमिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्त्युत।
नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि पूरुषः।।
15-36-13a
15-36-13b
अस्य नाशं समायोगं यः पश्यति वृथामतिः।
वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः।।
15-36-14a
15-36-14b
वियोगे दोषदर्शी यः संयोगं स विसर्जयेत्।
असङ्गे सङ्गमो नास्ति दुःखं भावि वियोगजम।।
15-36-15a
15-36-15b
परापरज्ञस्त्वपरो नाभिमानादुदीक्षितः।
अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते।।
15-36-16a
15-36-16b
अदर्शनादापतितः पुनश्चादर्शनं गतः।
नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता।।
15-36-17a
15-36-17b
येनयेन शरीरेणि करोत्ययमनीश्वरः।
तेनतेन शरीरेण तदवश्यमुपाश्नुते।
मानसं मनसाऽऽप्नोति शरीरं च शरीरवान्।।
15-36-18a
15-36-18b
15-36-18c
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
पुत्रदर्शनपर्वणि षट्त्रिंशोऽध्यायः।। 36 ।।

सम्पाद्यताम्

15-36-10 संज्ञपनं मारणम्।। 15-36-11 नासौ मानादहङ्कारान्न च वेति विरागतामिति क.पाठः।।

आश्रमवासिकपर्व-035 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-037