महाभारतम्-15-आश्रमवासिकपर्व-037

← आश्रमवासिकपर्व-036 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-037
वेदव्यासः
आश्रमवासिकपर्व-038 →

जनमेजयेन परिक्षित्प्रदर्शने प्रार्थिते व्यासेन परिक्षितः शमीकमहर्षः शृङ्गीणश्च प्रदर्शनम्।। 1 ।।
जनमेजयेनावभृथस्नानानन्तरमास्तिकपूजनपूर्वकं वैशम्पायनंप्रति कथावशेषकथनप्रार्थना।। 2 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
वैशम्पायन उवाच। 15-37-1x
अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान्।
ऋषेः प्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह।।
15-37-1a
15-37-1b
स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा।
अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च।
15-37-2a
15-37-2b
विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात्।
धृतराष्ट्रः समासाद्य व्यासं चैव तपस्विनम्।।
15-37-3a
15-37-3b
जनमेजय उवाच। 15-37-4x
ममापि वरदो व्यासो दर्शयेत्पितरं यदि।
तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव तत्।।
15-37-4a
15-37-4b
प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः।
प्रसादादृषिमुख्यस्य मम कामः समृद्ध्यताम्।।
15-37-5a
15-37-5b
सौतिरुवाच। 15-37-6x
इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान्।
प्रसादमकरोद्धीमानानयच्च परिक्षितम्।।
15-37-6a
15-37-6b
ततस्तद्रूपवयसमागतं नृपतिं दिवः।
श्रीमन्तं पितरं राजा ददर्श स परीक्षितम्।।
15-37-7a
15-37-7b
शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम्।
अमात्या ये च निहता राज्ञस्तांश्च ददर्श ह।।
15-37-8a
15-37-8b
ततः सोवभृथे राजा मुदितो जनमेजयः।
पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः।।
15-37-9a
15-37-9b
`परीक्षिदपि तत्रैव बभूव स तिरोहितः।'
स्नात्वा स नृपतिर्विप्रमास्तीकमिदमब्रवीत्।
यायावरकुलोत्पन्नं जरत्कारुसुतं तदा।।
15-37-10a
15-37-10b
15-37-10c
आस्तीक विविधाश्चर्यो यज्ञेऽयमिति मे मतिः।
यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः।।
15-37-11a
15-37-11b
आस्तीक उवाच। 15-37-12x
ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः।
यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ।।
15-37-12a
15-37-12b
श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन।
सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः।।
15-37-13a
15-37-13b
कथंचित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव।
ऋषयः पूजिताः सर्वे गतिर्दृष्टा महात्मनः।।
15-37-14a
15-37-14b
प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम्।
विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात्।।
15-37-15a
15-37-15b
ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये।
यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रिया।।
15-37-16a
15-37-16b
सौतिरुवाच। 15-37-17x
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः।
पूजयामास तमृषिमनुमान्य पुनःपुनः।।
15-37-17a
15-37-17b
पप्रच्छ तमृषि चापि वैशम्पायनमच्युतम्।
कथावशेषं धर्मज्ञो वनवासस्य सत्तम।।
15-37-18a
15-37-18b
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
पुत्रदर्शनपर्वणि सप्तत्रिंशोऽध्यायः।। 37 ।।

सम्पाद्यताम्

15-37-2 स धृतराष्ट्रो राजा विदुरश्च सिद्धिं ययौ इति द्वयोः सम्बन्धः। तत्रापि विदुरस्तपोबलात्। धृतराष्ट्रो व्यासं समासाद्येति सम्बन्धः।। 15-37-15 पापविनाशं इतिहासमिति शेषः।। 15-37-16 पक्षधराः पक्षस्थापकाः।।

आश्रमवासिकपर्व-036 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-038