महाभारतम्-15-आश्रमवासिकपर्व-025

← आश्रमवासिकपर्व-024 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-025
वेदव्यासः
आश्रमवासिकपर्व-026 →

युधिष्ठिरेण नानायानारूढैः पौरैर्भ्रातृभिश्च सह धृतराष्ट्रादिदिदृक्षया शतयूपाश्रमवनप्रवेशः।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
वैशम्पायन उवाच। 15-25-1x
आज्ञापयामास ततः सेनां भरतसत्तमः।
अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः।।
15-25-1a
15-25-1b
योगोयोग इति प्रीत्या ततः शब्दो महानभूत्।
क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति।।
15-25-2a
15-25-2b
केचिद्यानैर्नरा जग्मुः केचिदश्वैर्महाजवैः।
काञ्चनैश्च रथैः केचिज्ज्वलितज्वलनोपमैः।।
15-25-3a
15-25-3b
गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप।
पदातयस्तथैवान्ये नखरप्रासयोधिनः।।
15-25-4a
15-25-4b
पौरजानपदाश्चैव यानैर्बहुविधैस्तथा।
अन्वयुः कुरुराजानं धृतराष्ट्रं दिदक्षवः।।
15-25-5a
15-25-5b
स चापि राजवचनादाचार्यो गौतमः कृपः।
सेनामादाय सेनानीः प्रययावाश्रमं प्रति।।
15-25-6a
15-25-6b
ततो द्विजैः परिवृतः कुरुराजो युधिष्ठिरः।
संस्तूयमानो बहुभिः सूतमागधबन्दिभिः।।
15-25-7a
15-25-7b
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि।
रतानीकेन महता निर्जगाम कुरूद्वहः।।
15-25-8a
15-25-8b
गजैश्चाचलसंकाशैर्भीमकर्मा वृकोदरः।
सज्जयन्त्रायुधोपेतैः प्रययौ पवनात्मजः।।
15-25-9a
15-25-9b
माद्रीपुत्रावपि तथा हयारोहौ सुसंवृतौ।
जग्मतुः शीघ्रगमनौ सन्नद्धकवचध्वजौ।।
15-25-10a
15-25-10b
अर्जुनश्च महातेजा रथेनादित्यवर्चसा।
वशी श्वेतैर्हयैर्युक्तैर्दिव्येनान्वगमन्नृपम्।।
15-25-11a
15-25-11b
द्रौपदीप्रमुखाश्चापि स्त्रीसङ्घाः शिबिकागताः।
स्त्र्यध्यक्षगुप्ताः प्रययुर्विसृजन्तोऽमितं वसु।।
15-25-12a
15-25-12b
समृद्धरथहस्त्यश्वं वेणुवीणानुनादितम्।
शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ।।
15-25-13a
15-25-13b
नदीतीरेषु रम्येषु सरःसु च विशाम्पते।
वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः।।
15-25-14a
15-25-14b
युयुत्सुश्च महातेजा धौम्यश्चैवि पुरोहितः।
युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः।।
15-25-15a
15-25-15b
ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत्।
क्रमोणोत्तीर्य यमुनां नदीं परमपाविनीम्।।
15-25-16a
15-25-16b
स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः।
शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह।।
15-25-17a
15-25-17b
ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा।
विवेश सुमहानादैरापूर्य भरतर्षभ।।
15-25-18a
15-25-18b
।। इति श्रीमन्महाभारते आश्रमिवासिकपर्वणि
आश्रमिवासपर्वणि पञ्चविंशोऽध्यायः।। 25 ।।

सम्पाद्यताम्

15-25-3 यानैमनुष्यवाह्यः।। 15-25-4 नखरप्रासः व्याघ्रनखवत्पराचीनफलककुक्षिर्यः।।

आश्रमवासिकपर्व-024 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-026