महाभारतम्-15-आश्रमवासिकपर्व-010

← आश्रमवासिकपर्व-009 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-010
वेदव्यासः
आश्रमवासिकपर्व-011 →

धृतराष्ट्रेण पौरान्प्रति दुर्योधनपक्षपातेन स्वकृतापनयक्षमापनम्।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
धृतराष्ट्र उवाच। 15-10-1x
शान्तनुः पालयामास यथावद्वसुधामिमाम्।
तथा विचित्रवीर्यश्च भीष्मेण परिपालितः।
पालयामास नस्तातो विदितं वो न संशयः।।
15-10-1a
15-10-1b
15-10-1c
यथा च पाण्डुर्भाता मे दयितो भवतामभूत्।
स चापि पालयामास यथावत्तच्च वेत्थ ह।।
15-10-2a
15-10-2b
`अनन्तरं हि पितरमनुज्ञातो युधिष्ठिरः।
नात्र किञ्चिन्मृषा जातु भाषतेति मतिर्मम।।'
15-10-3a
15-10-3b
मया च भवतां सम्यक् शुश्रूषा या कृताऽनघाः।
असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः।।
15-10-4a
15-10-4b
यदा दुर्योधनेनेदं भुक्तं राज्यमकण्टकम्।
अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान्।।
15-10-5a
15-10-5b
तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम्।
विमर्दः सुमहानासीदनयात्स्वकृतादथ।
`घातिताः कौरवेयाश्च पृथिवी च विनाशिता।।'
15-10-6a
15-10-6b
15-10-6c
तन्मया साधु वाऽपीदं यदि वाऽसाधु वै कृतम्।
तद्वो हृदि न कर्तव्यं मया बद्धोऽयमञ्जलिः।।
15-10-7a
15-10-7b
वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं नराधिपः।
पूर्वराज्ञां च पुत्रोऽयमिति कृत्वाऽनुजानथ।।
15-10-8a
15-10-8b
इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी।
गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया।।
15-10-9a
15-10-9b
हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा।
अनुजानीत भद्रं वो व्रजाव शरणं च वः।।
15-10-10a
15-10-10b
अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः।
सर्वैर्भवद्भिर्द्रव्यः समेषु विषमेषु च।
न जातु विषमं चैव गमिष्यति कदाचन।।
15-10-11a
15-10-11b
15-10-11c
चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः।
लोककपालसमा ह्येते सर्वधर्मार्थदर्शिनः।।
15-10-12a
15-10-12b
`चतुर्णां लोकपालानां मध्ये विपरिवर्तते।'
ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः।।
15-10-13a
15-10-13b
`एवमेव महाबाहुर्भीमार्जुनयमैर्वृतः।'
युधिष्ठिरो महातेजा भवतः पालयिष्यति।।
15-10-14a
15-10-14b
अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः।
एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः।
भवन्तोऽस्य च वीरस्य न्यासभूताः कृता मया।।
15-10-15a
15-10-15b
15-10-15c
यदेव तैः कृतं किञ्चिद्व्यलीकं वः सुतैर्मम।
यदन्येनि मदीयेन तदनुज्ञातुमर्हथ।।
15-10-16a
15-10-16b
भवद्भिर्न हि मे मन्युः कृतपूर्वः कथञ्चन।
अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः।।
15-10-17a
15-10-17b
तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम्।
कृते याचेऽद्य वः सर्वान्गान्धारीसहितोऽनघाः।।
15-10-18a
15-10-18b
इत्युक्तांस्तेन ते सर्वे पौरजानपदा जनाः।
नोचुर्बाष्पकलाः किञ्चिद्वीक्षांचक्रुः परस्परम्।।
15-10-19a
15-10-19b
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि दशमोऽध्यायः।। 10 ।।

सम्पाद्यताम्

15-10-7 न कर्तव्यमनुज्ञातुमिहार्हथेति क.ट.थ.पाठः।। 15-10-16 अन्येन भृत्येन। अनुज्ञातुं क्षन्तुम्।।

आश्रमवासिकपर्व-009 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-011