लक्ष्मीतन्त्रम्
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →
लक्ष्मीतन्त्रस्य अध्यायाः

श्रीः
लक्ष्मीतन्त्रम्

प्रथमोऽध्यायः - 1
नमो नित्यानवद्याय जगतः सर्वहेतवे।
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणात्मने[1] ।। 1 ।।
1. नम इति विशिष्टोपायस्य, लक्ष्मीनारायणात्मन इति विशिष्टोपेयस्य च निर्देशः। नित्यानवद्यायेति नारायणस्य जगदुपादानत्वशङ्कितसविकारत्वनिरासः बद्धमुक्तजीववैलक्षण्यं चोक्तम्। जगतः सर्वहेतवे इत्यौपनिषदमभिन्ननिमित्तोपादानत्वं नित्यजीववैलक्षण्यं चोक्तम्। ज्ञानायेति जगत्कारणत्वौपयिकगुणगणपूर्तिः स्वरूपनिरूपकधर्मश्चोक्तः। निस्तरङ्गायेति षडूर्मिराहित्यं सततपरिणाम्यचिद्वैलक्षण्यं चोक्तम्।
[1. B and C add the following verses in the beginning:
तुषाराद्रिसमच्छायं तुलसीदामभूषणम्।
तुरंगममुखं वन्दे तुङ्गसारस्वतप्रदम्।।
ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम्।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे।। ]
खगासनं [2]घृणाधारमीदृशं सोमभूषितम्।
अकलङ्केन्दुसूर्याग्निं लक्ष्मीरूपमुपास्महे ।। 2 ।।
2. ईदृशमित्यादि। ईकाररूपमित्यर्थः। अकलङ्केत्यादि। स्वरस्पर्शव्यापकाक्षररूपमिति देव्या वाक्स्वरूपत्वमुक्तं भवति। यथोक्तं प्रपञ्चसारे-- "स्वराख्याः षोडश प्रोक्ताः स्पर्शाख्याः पञ्चविंशतिः। व्यापकाश्च दशैते स्युः सोमेनाग्न्यात्मकाः क्रमात्।।" इति।
[2. All Mss. read wrongly ऋणाधारं.]
वेदवेदान्त[3]तत्त्वज्ञं सर्वशास्रविशारदम्।
सर्वसिद्धान्ततत्त्वज्ञं धर्माणामागतागमम् ।। 3 ।।
3. - - - - - - - - - - - -
[3. वेदाङ्ग D. E. I. ]
जितेन्द्रियं जिताधारं रागद्वेषावशीकृतम्।
चतुर्दशाङ्गयोगस्थं प्रसंख्यानपरायणम् ।। 4 ।।
4. चतुर्दशेति। भक्तिन्यासयोगेत्यर्थः।
टिप्पणी
नमस्यामः श्रियं देवीं देवो दीव्यति यत्सखः।
त्रैगुण्यफलके चित्रे क्षिप्तैर्ब्रह्मादिपाशकैः।।
लक्ष्मीतन्त्रमहाम्भोधौ तत्त्वरत्नानि चिन्वताम्।
तत्त्वप्रकाशनी टीका साहाय्यं कर्तुमीहते।।
विद्धे स्वर्भानुना भानौ पुरा तपनतां गतम्।
निदानं तपसामाद्यं तेजोराशिमनामयम् ।। 5 ।।
5. विद्ध इति। अत्र महाभारतानुशासनिके 260 अध्यायोक्तमनुसंधेयम्।
अत्रिमत्रिगुणोपेतमत्रिवर्गस्थमव्ययम्।
प्रातः संध्यामुपासीनमृषिं हुतहुताशनम् ।। 6 ।।
6. अत्रिगुणेत्यादिना महर्षेरत्रिनाम्नोऽन्वर्थत्वं व्यज्यते।
पतिव्रतानां परमा धर्मपत्नी यशस्विनी।
ब्रह्मविष्णुमहेशानां जननी कारणान्तरे ।। 7 ।।
7. ब्रह्मेत्यादि। पुरा त्रिमूर्तयोऽनसूयायाः पातिव्रत्यं परीक्षितुमयतन्त। तेन क्रुद्धया तया ते द्विहायनाः शिशवोऽक्रियन्त। ततस्तन्महिषीभिः प्रसादिता सा तान् यथापुरमकरोदिति पौराणिकी कथात्रानुसंधेया।
देवैरभिष्टुता शश्वच्छान्तिनित्या तपस्विनी।
विदुषी सर्वधर्मज्ञा नित्यं पतिमनुव्रता ।। 8 ।।
8. - - - - - - - - - - -
पत्युः श्रुतवती तास्ता विविधा धर्मसंहिताः।
प्रणिपातपुरस्कारमनसूया वचोऽब्रवीत् ।। 9 ।।
9. - - - - - - - - - - - -
अनसूया---
भगवन् सर्वधर्मज्ञ मम नाथ जगत्पते।
त्वत्त एव श्रुता धर्मास्ते ते बहुविधात्मकाः ।। 10 ।।
10. - - - - - - - - - - - - -
ज्ञानानि च विचित्राणि फलरूपादिभेदतः।
एतेभ्यो भगवद्धर्मो विशिष्टो विधृतो मया ।। 11 ।।
11. भगवद्धर्मः। भगवत्प्राप्तिफलो निवृत्तिधर्मः।
त्वया कथयता तास्ता [4]भगवद्धर्मसंहिताः।
सूचितं तत्र तत्रैव लक्ष्मीमाहात्म्यमुत्तमम् ।। 12 ।।
12. - - - - - - - - - - - - -
[4. भगवन् B. C. ]
रहस्यत्वादपृष्टत्वान्न त्वया प्रकटीकृतम्।
तदहं श्रोतुमिच्छामि लक्ष्मीमाहात्म्यमुत्तमम् ।। 13 ।।
13. अप्टष्टत्वादिति। "नाप्टष्टः कस्यचिद् ब्रूयात्" इति विधिरत्राभिप्रेतः।
यत्स्वभावा हि सा देवी यत्स्वरूपा यदुद्भवा।
यत्प्रमाणा यदाधारा यदुपायाथ[5] यत्फला ।। 14 ।।
14. - - - - - - - - - - - - -
[5. च C. E. ]
तदहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर।
भवेयं कृतकृत्याहं यस्य विज्ञानयोगतः ।। 15 ।।
15. - - - - - - - - - - - -
[6]तं मे दर्शय पन्थानमुपसन्नास्म्यधीहि[7] भो।
[8]इति तस्या वचः श्रुत्वा भगवानत्रिरब्रवीत् ।। 16 ।।
16. उपसन्नेति। "तस्मै स विद्वानुपसन्नाय सम्यक् प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्" इति श्रुत्यर्थोऽभिप्रेतः। पन्थानमिति। सदुपायमित्यर्थः। "महाजनो येन गतः स पन्थाः" इतिवत्।
[6. तन्मे B. G. ]
[7. स्म्यहं विभो C. E. ]
[8. B. C. E. omit this line. ]
अत्रिः---
[9]साधु संबोधितोऽस्म्यद्य धर्मज्ञे धर्मचारिणि।
मया प्टष्टेन वक्तव्यमिति नोद्धाटितं पुरा ।। 17 ।।
17. - - - - - - - - - - - - -
[9.सम्यक् C. D. E. G. ]
अर्हा त्वमसि कल्याणि लक्ष्मीमाहात्म्यमुत्तमम्।
श्रोतुं श्रुतिशिरःश्रेणिहृदयस्थं सनातनम् ।। 18 ।।
18. - - - - - - - - - - -
पुरा मलयशैलस्था मुनयो धर्मतत्पराः।
श्रुतसात्त्वतविज्ञाना नारदाद्देवदर्शनात् ।। 19 ।।
19. - - - - - - - - - - -
अप्टच्छन्नेतमेवार्थं भगवन्तं सनातनम्।
नारदं ब्रह्मसंकाशं भगवद्धर्मवेदिनम् ।। 20 ।।
20. - - - - - - - - - - -
ऋषयः---
[10]भगवंस्त्वच्छ्रुतोऽस्माभिः सात्त्वतः सत्त्वसंश्रयः।
शुद्धो [11]भागवतो धर्मो मोक्षैकफललक्षणः ।। 21 ।।
21. सात्त्वतः सत्त्वसंश्रयः। सत्त्वगुणैकप्रधानो धर्म इत्यर्थः। अनेन सात्त्वतशब्दनिर्वचनमपि सूचितम्। यथा--सत्त्वं सत्त्वगुणः अस्यास्तीति सत्त्वतः। पर्वतादिवत् मत्वर्थे तप्‌प्रत्ययः। सत्त्वत एव सात्त्वत इति। तस्यैव विवरणं शुद्धो भागवतो धर्म इति।
[10. भगवत्तः A. B. C. ]
[11. भगवतो A. B. C. G. ]
तत्र तत्त्वार्थकथने लक्ष्मीमाहात्म्यमुत्तमम्।
सूचितं तत्र तत्रैव नाप्टष्टत्वात्प्रकाशितम् ।। 22 ।।
22. - - - - - - - - - - - - -
इच्छामस्तदिदं श्रोतुं भवसागरतारकम्।
पद्मिनीवैभवं सर्वं प्रज्ञापयुत नो भवान् ।। 23 ।।
23. - - - - - - - - - - - -
नताः स्म शिरसा पादौ तव संसारतारकौ।
अधीहि भो मुने दिव्यं प्रपन्नास्त्वां चिरं वयम् ।। 24 ।।
24. चिरमिति। "नासंवत्सरवासिने ब्रूयात्" इति विधिरभिप्रेतः।
नारदः---
साधु संबोधितोऽस्म्यद्य मुनयः संशितव्रताः।
प्रसन्नः कथयाम्यद्य लक्ष्मीतन्त्रं सनातनम् ।। 25 ।।
25. लक्ष्मीतन्त्रमिति ग्रन्थनाम। इदं च तन्त्रं शतकोटिग्रन्थपरिमितात् मूलभूतलक्ष्मीतन्त्रात् सारमुद्धृत्य कथितमिति वक्ष्यतेऽत्रैव (44-52)।
यत्र सा दृश्यते देवी स्वरूपगुणवैभवैः।
पद्मिनी पद्मनाभस्य महिषी पद्मसंभवा ।। 26 ।।
26. - - - - - - - - - - - - -
पुरा दुर्वाससः शापादभिभूते पुरंदरे।
निःस्वाध्यायवषट्‌कारे भ्रष्टश्रीके जगत्त्रये ।। 27 ।।
27. पुरेत्यादि। इयमाख्यायिका विष्णुपुराणे प्रथमांशे द्रष्टव्या। निःस्वाध्यायवषट्‌कारत्व भ्रष्टश्रीकत्वे हेतुः।
दरिद्रे देववर्गे च कृशे धर्मे निसंतते।
पितामहे सुरैः सार्धं क्षीरोदार्णवमेयुषि[12] ।। 28 ।।
28. निसंतते। विच्छिन्न इत्यर्थः।
[12. मीयुषि G; क्षीरार्णवमुपेयुषि I. ]
[13]बहून वर्षगणान् दिव्यांस्तप्त्वा तीव्रं महत्तपः।
संबोधिते जगन्नाथे देवदेवे जनार्धने ।। 29 ।।
29. - - - - - - - - - - -
[13. बहुवर्ष E. I. ]
पितामहेन देवाय कार्ये च विनिवेदिते।
क्षीरोदे मथिते देवैस्तदादिष्टेन वर्त्मना ।। 30 ।।
30. - - - - - - - - - - - -
पारिजाते हयश्रेष्ठे गजेन्द्रेऽप्सरसां गणे।
कालकूटे समुद्‌भूते वारुण्याममृते तथा ।। 31 ।।
31. - - - - - - - - - - - -
सह चन्द्रमसा देव्यामुत्थितायां [14]महार्णवात्।
पद्मिन्यां पद्मनाभस्य वक्षःस्थायामनन्तरम् ।। 32 ।।
32. - - - - - - - - - - - - -
[14. सुधा D. E. F. I. ]
तयावलोकिते देववर्गे श्रियमुपेयुषि।
तयानवेक्षिते दैत्यवर्गे चैव [15]पराजिते ।। 33 ।।
33. अनेनान्वयव्यतिरेकाभ्यां लक्ष्मीकटाक्षपातस्य सर्वसंपन्निदानत्वं निरूप्यते। यत्सत्त्वे यत्सत्त्वमित्यन्वये यथा देवेषु इति दृष्टान्तः। यदभावे यदभाव इति व्यतिरेके यथा दैत्येषु इति दृष्टान्तः। इममेव विषयमनन्तरमेव 35 तमश्लोके वक्ष्यति।
[15.पुरा G. ]
स्वाराज्यमखिलं प्राप्य मोदमाने पुरंदरे।
बृहस्पतिरुपागम्य रहसीदं वचोऽब्रवीत् ।। 34 ।।
34. - - - - - - - - - - - -
बृहस्पतिः---
काले संबोधयाम्येतच्छृणु वाक्यं पुरंदर।
अन्वयव्यतिरेकाभ्यां लक्ष्म्यास्ते [16]कथिता पुरा ।। 35 ।।
35. - - - - - - - - - - - - - - - -
महत्ता महतां नाथ तस्यामायतते[17] स्थितिः।
[18]न भ्रश्येत यथैवैषा तव राज्यस्थितेः परा ।। 36 ।।
36. - - - - - - - - - - - - - - -
[17. मायाति ते A. B. C. ]
[18. A. B. C. G. omit this line. ]
[19]तथा यतस्व देवेश शरणं गच्छ पद्मिनीम्।
एषा हि श्रेयसो मूलमेषा हि परमा गतिः ।। 37 ।।
37. - - - - - - - - - - - - -
[19. परां यजस्व A. B. C. G. ]
श्रुतीनामभिसंधिश्च सैव देवी सनातनी।
एषैव जगतां प्राणा एषैव जगतां क्रिया[20] ।। 38 ।।
38. श्रुतीनामिति। "वेदैश्च सर्वैरहमेव वेद्यः" इत्युक्तरीत्या सर्ववेदतात्पर्यपर्यवसानभूमिरित्यर्थः। उभयोरपृथग्भावान्न वचनविरोधः।
[20. प्रिया C. ]
[21]एषैव जगतामिच्छा ज्ञानमेषा परावरा।
एषैव सृजते काले सैषा पाति जगत्त्रयम् ।। 39 ।।
39. जगत्कारणत्वस्य ब्रह्मासाधारणत्वसिद्धान्तेऽपि तच्छक्तिरूपत्वेन तदपृथक्सिद्धत्वात् शक्तिकृतस्यापि शक्तिमत्कृतत्वव्यपदेशो युज्यत एव। वक्ष्यते चैतत् सुस्पष्टं देव्यैव (11-6, 7).
[21. एषा हि A. B. C. G. ]
जगत्संहरते चान्ते तत्तत्कारणसंस्थिता।
मातरं जगतामेनामनाराध्य महत् कुतः ।। 40 ।।
40. - - - - - - - - - - - -
[22]एतत्तु वैष्णवं धाम यते नावर्तते यतिः[23]।
एषा सा परमा निष्ठा सांख्यानां विदितात्मनाम् ।। 41 ।।
41. - - - - - - - - - - - - - - -
[22. एतत्तद्वै E. I. ]
[23. पुनः E. ]
एषा सा योगिनां निष्ठा यत्र गत्वा न शोचति।
एषा पाशुपती निष्ठा सैषा वेदविदां गतिः ।। 42 ।।
42. - - - - - - - - - - - -
[24]पञ्चरात्रस्य कृत्स्नस्य सैषा निष्ठा सनातनी।
सैषा नारायणी देवी स्थिता नारायणात्मना ।। 43 ।।
43. - - - - - - - - - - - - -
[24. पाञ्च E. G. ]
पृथग्भूतापृथग्भूता ज्योत्स्नेव हिमदीधितेः।
तैस्तैर्ज्ञानैः पृथग्भूतैरागमैश्च पृथग्विधैः ।। 44 ।।
44. नारायण्या नारायणात्मनावस्थानं पूर्वश्लोकोक्तमेवोपपादयति---पृथग्भूतेति अपृथग्भूतेति च। धर्मधर्मिणोरपृथक्‌सिद्धयोः निष्कर्षविवक्षायां धर्मस्य पृथग्व्यपदेशः। अनिष्कर्षे तु धर्मितया। यथा `शुक्लं रूपम्, शुक्लः पटः' इति।
एकैवैषा परा देवी बहुधा [25]समुपास्यते।
तामुपेहि महाभागां शरणं पद्मसंभवाम् ।। 45 ।।
45. - - - - - - - - - - - -
[25. तदु D. F. ]
तपोविशेषै[26] र्विविधैस्तैस्तैश्च नियमैः शुभैः।
आराध्य महिषीं विष्णोः स्थिरीकुरु निजश्रियम् ।। 46 ।।
46. - - - - - - - - - - - - - - -
[26. नियमैस्तैस्तैश्च विविधैः E. F. I. ]
एषा प्रसादसुमुखी स्वं पदं प्रापयिष्यति।
अभीप्सितार्थदा देवी कामिनामपि कामदा ।। 47 ।।
47. देवीप्रसादे परमपदरूपमोक्षप्राप्तिः, आनुषङ्गिकत्रिवर्गफलप्राप्तिश्चानेनोच्यते।
नारदः---
इति संबोधितः शक्रो गुरुणा गुरुणा स्वयम्।
आराधयितुकामस्तां क्षीरोदस्योत्तरं ययौ ।। 48 ।।
48. - - - - - - - - - - - -
तत्र दिव्यं तपस्तेपे बिल्वमूलनिकेतनः।
[27]एकपादस्थितो [28]मौनी काष्ठभूतोऽनिलाशनः ।। 49 ।।
49. - - - - - - - - - - - - - - - - -
[27. E. omits 8 lines from here. ]
[28. भूमौ F. ]
ऊर्ध्वदृग्बाहुवक्त्रश्च नियतो नियतात्मवान्।
दिव्यं वर्षसहस्रं वै तपस्तेपे सुदुश्चरम् ।। 50 ।।
50. - - - - - - - - - - - -
तपसोऽवभृथे तस्य सा देवी पद्मसंभवा।
प्रसन्नवदना विष्णोर्महिषी दर्शनं ययौ ।। 51 ।।
51. - - - - - - - - - - - -
अग्रतः संस्थितां देवीं जगतां मातरं पराम्।
तां शक्रश्चक्षुषा वीक्ष्य विस्मयं परमं ययौ ।। 52 ।।
52. - - - - - - - - - - - - -
विह्वलः प्रणिपत्याथ पाञ्जलिर्बलसूदनः।
[29]श्रियं सूक्तेन तुष्टाव पद्मिनीं पाकशासनः ।। 53 ।।
53. - - - - - - - - - - - - - - -
[29. श्रियः I. ]
एकान्तभावमापन्नमव्याजां भक्तिमास्थितम्।
तं वीक्ष्य जगतां माता वाक्यमेतदुवाच ह ।। 54 ।।
54. - - - - - - - - - - - - -
श्रीः---
वत्स शक्र परसन्नास्मि तपसा तव सुव्रत।
वरं वृणु महाभाग किमिष्टं करवाणिते ।। 55 ।।
55. - - - - - - - - - - - -
शक्रः---
अद्य मे तपसो देवि यमस्य नियमस्य च।
सद्यः फलमवाप्तं यद् दृष्टा भगवती मया ।। 56 ।।
56. - - - - - - - - - - - - -
यदि वापि वरो देयस्त्वया मे परमेश्वरि।
तत्त्वं कथय देवेशि[30] यासि त्वं यत्प्रकारिका ।। 57 ।।
57. - - - - - - - - - - - - - - - -
[30. मे देवि E. I. ]
यत्प्रमाणा यदाधारा यदुपाया सनातनी।
यस्य त्वं तेन[31] वा देवि संबन्धस्तव यद्विधः ।। 58 ।।
58. - - - - - - - - - - - - - - - -
[31. केन E. I. ]
यच्चान्यद्वेदितव्यं ते नानाशास्रोपबृंहितम्।
कथयेश्वरि तत्सर्वमुपसन्नोऽस्म्यधीहि भो ।। 59 ।।
59. - - - - - - - - - - - - -
इति [32]प्रसादिता तेन वत्सेनेव पयस्विनी।
स्निह्यता मनसा पद्मा पाकशासनमब्रवीत् ।। 60 ।।
60. - - - - - - - - - - - - -
[32. संबोधिता E. ]
श्रीः---
शृणु शक्र महाभाग या [33]ह्यहं यत्प्रकारिका।
यस्याहं तेन वा यादृक् संबन्धो मम वृत्रहन् ।। 61 ।।
61. - - - - - - - - - - - - - - -
[33. स्म्यहं D. F. G. I. ]
इति [34]श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे [35]शास्रावतारो नाम प्रथमोऽध्यायः
[34. श्रीपञ्चरात्रे तन्त्रे E. श्रीपञ्चरात्रसारे B. श्रीपाञ्चरात्रे F. ]
[35. A. B. C. D. F. read सर्वाधिष्ठानप्रकाशो; A. I. omit the title. ]
********इति प्रथमोऽध्यायः********