← अध्यायः १२ लक्ष्मीतन्त्रम्
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →
लक्ष्मीतन्त्रस्य अध्यायाः

त्रयोदशोऽध्यायः - 13
श्रीः---
अनुग्रहात्मिका शक्र शक्तिर्मे पञ्चमी स्मृता।
तामिमां तत्त्वतो वत्स वदामि तव सांप्रतम् ।। 1 ।।
अविद्यया समाविद्धा अस्मितादिवशीकृताः।
मच्छक्त्यैव तिरोभूतास्तिरोधानाभिधानया ।। 2 ।।
उच्चान्नीचे पतन्तस्ते नीचादुत्पतयालवः।
निबद्धास्त्रिविधैर्बन्धैः स्थानत्रयविवर्तिनः ।। 3 ।।
संसाराङ्गारमध्यस्थाः पच्यमानाः स्वकर्मणा।
सुखाभिमानिनो दुःखे नित्यमज्ञानधर्षिताः ।। 4 ।।
{1}ता योनीरनुधावन्तश्चराचरविभेदिनीः{2}।
अपूर्वापूर्वभूताभिश्चित्रिताभिः स्वहेतुभिः ।। 5 ।।
{1. तयोर्निरनु A. B. C. }
{2. भेदिनः A. B. C. F. G. }
देहेन्द्रियमनोबुद्धिवेदनाभिरहर्निशम्।
जननानि प्रबध्नन्तो मरणानि तथा तथा ।। 6 ।।
क्लिश्यमाना इति क्लेशैस्तैस्तैर्योगवियोगजैः।
उद्यत्कारुण्यसंताननिर्वापिततदागसा ।। 7 ।।
मया जीवाः समीक्ष्यन्ते श्रिया दुःखविवर्जिताः।
सोऽनुग्रह इति प्रोक्तः शक्तिपातापराह्वयः{3} ।। 8 ।।
{3. पातपराह्वयः E. I. }
कर्मसाम्यं भजन्त्येते प्रेक्ष्यमाणा मया तदा।
अपश्चिमा तनुः सा स्याज्जीवानां प्रेक्षिता मया ।। 9 ।।
अहमेव हि जानामि{4} शक्तिपातक्षणं च तम्{5}।
नासौ पुरुषकारेण न चाप्यन्येन हेतुना ।। 10 ।।
{4. जानानि E. }
{5. क्षणाञ्चितम् E. }
केवलं स्वेच्छयैवाहं{6} प्रेक्षे कंचित् कदाप्यहम्।
ततः प्रभृति स स्वच्छस्वच्छान्तःकरणः पुमान् ।। 11 ।।
{6. एका E. }
कर्मसाम्यं समासाद्य शुक्लकर्मव्यपाश्रयः।
वेदान्तज्ञानसंपन्नः सांख्ययोगपरायणः ।। 12 ।।
सम्यक्सात्त्वतविज्ञानाद्विष्णौ सद्भक्तिमुद्वहन्।
कालेन महता योगी निर्धूतक्लेशसंचयः । 13 ।।
विधूय विविधं बन्धं द्योतमानस्ततस्ततः।
प्राप्नोति परमं ब्रह्म लक्ष्मीनारायणात्मकम् ।। 14 ।।
एषा तु पञ्चमी शक्तिर्मदीयानुग्रहात्मिका।
स्वाच्छन्द्यमेव मे हेतुस्तिरोभावादिकर्मणि ।। 15 ।।
इत्थं शक्र विजानीहि नानुयोज्यमतः{7} परम्।
शक्रः---
नमः सरोरुहावासे नमो नारायणाश्रये ।। 16 ।।
{7. इतः E.; योज्यास्म्यतः I. }
नमो नित्यानवद्यायै कल्याणगुणसिन्धवे।
त्वद्वागमृतसंदोहक्षालितं मे महत्तमः ।। 17 ।।
{8}भूयोऽहं श्रोतुमिच्छामि चिच्छ्कते रूपमुत्तमम्।
श्रीः---
एको नारायणो देवः परमात्मा सनातनः ।। 18 ।।
{8. B. omits verses 18 and 19. }
सदा ज्ञानबलैश्वर्यवीर्यशक्त्योजसां निधिः।।
अनादिरपरिच्छेद्यो देशकालस्वरूपतः ।। 19 ।।
तस्याहं परमा देवी षाड्‌गुण्यमहिमोज्ज्वला।
सर्वकार्यकरी शक्तिरहंता नाम शाश्वती ।। 20 ।।
संविदेका स्वरूपं मे स्वच्छस्वच्छन्दनिर्भरा{9}।
सिद्धयो विश्वजीवानामायतन्तेऽखिला मयि ।। 21 ।।
{9. निर्भया B. D. F. }
आत्मभित्तौ जगत्सर्वं स्वेच्छयोन्मीलयाम्यहम्।
मयि लोकाः स्फुरन्त्येते जले शकुनयो यथा ।। 22 ।।
स्वाच्छन्द्यादवरोहामि पञ्चकृत्यविधायिनी।
साहं यदवरोहामि {10}सा हि चिच्छक्तिरुच्यते ।। 23 ।।
{10. जीवः A. B. F. }
संकोचो मामकः सोऽयं स्वच्छस्वच्छन्दचिद्धनः।
अस्मिन्नपि जगद्भाति दर्पणोदरशैलवत् ।। 24 ।।
वज्ररत्नवदेवैष {11}स्वच्छः स्फुरति सर्वदा।
चैतन्यमस्य धर्मो यः प्रभा भानोरिवामला ।। 25 ।।
{11. सदा स्फुरति छन्दतः C. I. }
{12}तया स्फुरति जीवोऽसौ स्वत एवानुरूपया{13}।
विधत्ते पञ्च कृत्यानि जीवोऽयमपि नित्यदा ।। 26 ।।
{12. तथा E. }
{13. रूपवान् E. }
या {14}वृत्तिर्नीलपीतादौ सृष्टिः सा कथिता बुधैः।
{15}सक्तिर्या विषये तत्र{16} सा स्थितिः परिकीर्त्यते ।। 27 ।।
{14. भित्तौ नीलपीतादि E. I. }
{15. सत्ति D. }
{16. यत्र B. F.; योऽत्र E. }
गृहीताद्विषयाद्योऽस्य विरामोऽन्यजिघृक्षया।
सा संहृतिः समाख्याता तत्त्वशास्रविशारदैः ।। 28 ।।
तद्वासना तिरोभावोऽनुग्रहस्तद्विलापनम्।
{17}ग्राह्यग्रसनशीलोऽयं वह्निवद्ग्रसनः{18} सदा ।। 29 ।।
{17. ग्राह्याशनीय A. B. C. }
{18. छेदनः A. B. C. }
पुष्यत्येष सदा जीवो मात्रया मे समिन्धनम्।
आविद्यं मत्स्वरूपं तु व्याक्यातं ते पुरा मया ।। 30 ।।
शुद्धविद्यासमायोगात् संकोचं यज्जहात्यसौ।
तदा प्रद्योतमानोऽयं सर्वतो मुक्तबन्धनः ।। 31 ।।
ज्ञानक्रियासमायोगात् सर्ववित्सर्वकृत्सदा{19}।
अनणुश्चाप्यसंकोचान्मद्भावायोपपद्यते ।। 32 ।।
{19. तदा B. }
यावन्निरीक्ष्यते नायं मया कारुण्यवत्तया।
तावत्संकुचितज्ञानः करणैर्विश्वमीक्षते ।। 33 ।।
चक्षुषालोक्य वस्तूनि विकल्प्य मनसा तथा।
अभिमत्याप्यहंकाराद् बुद्धयैव ह्यध्यवस्यति ।। 34 ।।
{20}जागराजामथ स्वप्ने करणैरान्तरैश्चरन्।
विहाय तत् सुषुप्तौ तु स्वरूपेणावतिष्ठते ।। 35 ।।
{20. जागरान्तं यथा A. G. }
अवस्थास्ता इमास्तिस्रः {21}प्राकृत्यो नैव जीवगा।
तुर्यापि या दशा जीवे समाधिस्थे प्रजायते ।। 36 ।।
{21. प्रकृत्या A. B. C. D. }
सापि नैवास्य किं त्वेषा शुद्धसत्त्वव्यवस्थितिः।
अनवस्थमनाघ्रातमखिलैः प्राकृतैर्गुणैः ।। 37 ।।
अनौपाधिकमच्छेद्यं जीवरूपं तु चिन्मयप्त्।
एवंरूपमपि त्वेतच्छाद्यतेऽनाद्यविद्यया ।। 38 ।।
सुदृश्यामात्मभूतां मां नैव पश्यत्यसौ ततः।
शक्रः---
सुदृश्यासि कथं देवि त्वं प्रमाणातिगा सती ।। 39 ।।
वेदान्ता अपि नैवत्वां विदुरित्थंतयाम्बुजे।
श्रीः---
मां तु शक्र विजानीहिप्रत्यक्षां सर्वदेहिनाम्।
समाहितमना भूत्वा श्रृणुष्वेदं मतं मम ।। 40 ।।
इति {22}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे {23}जीवस्वरूपप्रकाशो नाम त्रयोदशोऽध्यायः
{22. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे I. }
{23. जीवप्रकारप्रकाशो B. I. }
********इति त्रयोदशोऽध्यायः********