← अध्यायः २५ लक्ष्मीतन्त्रम्
अध्यायः २६
[[लेखकः :|]]
अध्यायः २७ →
लक्ष्मीतन्त्रस्य अध्यायाः

षड्‌विंशोऽध्यायः - 26
शक्रः---
परं ब्रह्म परं धाम पद्मस्थे पद्ममालिनि।
नमस्ते पद्मजे पद्मे गोविन्दगृहमेधिनि ।। 1 ।।
1. - - - - - - - - - - - -
द्वे एते कथिते देवि तव तन्वौ सनातने{1}।
{2}विशेषस्त्वस्ति वा कश्चिदनयोः सूक्ष्मरूपतः ।। 2 ।।
2. - - - - - - - - - - - - - -
{1. सनातनि B. C. }
{2. बिशेषोऽन्वस्ति D. I. }
श्रीः---
एकमादौ परं तत्त्वं लक्ष्मीनारायणात्मकम्।
पूर्णस्तिमितषाड्‌गुण्यं स्वच्छस्वच्छन्दचिद्धनम् ।। 3 ।।
3. - - - - - - - - - - - - -
तस्याहं परमा शक्तिः सर्वावस्थानुसारिणी।
{3}देवी सा परमा दिव्या स्थूलसूक्ष्मपराह्वया ।। 4 ।।
4. - - - - - - - - - - - - -
{3. अहंता I. }
मम तन्वाविमे शक्ती तारिका चानुतारिका।
दुहाते सकलान् कामानुभे एते{4} पुरंदर ।। 5 ।।
5. - - - - - - - - - - - - -
{4. कामानुगावेते I. }
उभे एते मते दिव्ये उभे निष्ठे परे स्मृते।
उभे संस्था मते{5} सर्वा उभे ते विष्णुवल्लभे ।। 6 ।।
6. - - - - - - - - - - - - - -
{5. उभे A. B. C. }
उभे एते विचिन्त्याथ गच्छन्ति परमां गतिम्।
तत्त्वं तु परमं सूक्ष्मं गदन्त्या मे निशामय ।। 7 ।।
7. - - - - - - - - - - - - -
परं ब्रह्म ततः शान्तं ततो नाद इति क्रमः।
सर्वत्रावस्थिता {6}साहं निमेषोन्मेषरूपिणी ।। 8 ।।
8. - - - - - - - - - - - - -
{6. भान्ती A. }
आद्यं यत् परमं ब्रह्म सूक्ष्मं स्तिमितशक्तिकम्।
तारस्तत्र प्रतिष्ठाय तनोति विततां गतिम् ।। 9 ।।
9. - - - - - - - - - - - - -
भवतो ब्रह्मणो योऽयमुन्मेषः परमात्मनः।
भवद्भावात्मके तस्मिंस्तारिका प्रतितिष्ठति ।। 10 ।।
10. - - - - - - - - - - - - -
ब्रह्मणस्त्ववरोहो यः शान्तरूपः सिसृक्षया।
शान्ताख्ये भावभूयिष्ठे तस्मिन्नास्तेऽनुतारिका ।। 11 ।।
11. - - - - - - - - - - - - -
द्वितीयस्त्ववरोहो यः शक्त्याख्यो भाव ऊर्जितः।
वाग्भवादीनि बीजानि तत्र तिष्ठन्ति वासव ।। 12 ।।
12. - - - - - - - - - - - - -
एतावाननयोर्भेदः प्रोक्तस्ते सूक्ष्मधीमयः।
वाग्भवादीनि बीजानि गदन्त्या मे निशामय ।। 13 ।।
13. - - - - - - - - - - - - -
त्रैलोक्यैश्वर्यदोपेतमैश्वर्यं वर्णमुद्धरेत्।
जगद्योनिरिदं बीजं वाग्भवाख्यमुदाहृतम् ।। 14 ।।
14. वाग्भवबीजमाह---त्रैलोक्येत्यादिना। ऐश्वर्यम् ऐकारः। तेन सहानुस्वारयोगे ऐं इति बीजमन्त्रः। अस्य जगद्योनित्वमनन्तरं वक्ष्यते।
सैषा कुण्डलिनी शक्तिर्यस्यां कुण्डलितं जगत्।
शब्दशक्तिस्वरूपेण यथा{7} तदवधारय ।। 15 ।।
15. यस्यां कुण्डलितं जगदिति कुण्डलिनीशब्दस्य योगव्युत्पत्तिरभिप्रेता।
ई माया परमा शक्तिर्जगद्योनिर्निरञ्जना।
{7. ज्ञानं A. }
अप्रमेयस्य सा हि श्रीर्गृहिणी गृहमेधिनः ।। 16 ।।
अस्याः पूर्वमिकारं तु योजयेत् सूक्ष्मचक्षुषा।
{8}इत्थं यदिष्टं यद् द्रव्यं यत्तत्तत्र प्रतिष्ठितम्{9} ।। 17 ।।
आनन्दमस्य पूर्वं तु चिन्तयेत् सूक्ष्मचक्षुषा।
अप्रमेयं ततः पूर्वं योजयेत् सूक्ष्मच्क्षुषा{10} ।। 18 ।।
16-18. ऐकारस्य वर्णचतुष्टयसमाहाररूपत्वमाह---ई मायेति। अस्मात् पूर्वमिष्टाख्यमिकारं, ततः पूर्वमानन्दाख्यमाकारं, ततः पूर्वमप्रमेयाख्यमकारं च योजयित्वा संधौ कृते ऐ इति रूपमिति भावः।
{8. F. omits 2 lines from here. }
{9. तत्तत्र प्रतितिष्ठति I. }
{10. सूक्ष्मया दृशा I. }
{11}शक्तिरेषा जगद्योनिस्रैलोक्यैश्वर्यदोज्ज्वला।
अप्रमेयादनाद्यन्ताद्व्यापकात् परमात्मनः ।। 19 ।।
19. - - - - - - - - - - - -
{11. वृद्धिरेषा I.; A. C. omit this line. }
गोपनी सर्वभूतानां शक्तिरानन्दनिर्भरा।
इच्छाज्ञानक्रियारूपैरिकारोत्थैः समन्विता ।। 20 ।।
20. - - - - - - - - - - - -
त्रैलोक्यैश्वर्यदा देवी विष्णुपत्नी जगत्प्रसूः।
इति वाच्यां जगद्योनिबिजस्याब्जां विचिन्तयेत् ।। 21 ।।
21. - - - - - - - - - - - - - -
{12}रतिः क्रीडाभिधा लोके क्रीडा च स्यात् क्रिया मम।
इन्धनं दीपनं ज्ञानमिच्छा चेकारदर्शिताः{13} ।। 22 ।।
त्रैलोक्यं तु त्रयो लोकास्ते च जीवास्रिधा स्थिताः{14}।
तेषामैश्वर्यदानेन त्रैलोक्यैश्वर्यदाह्विका{15} ।। 23 ।।
अप्रमेयादिना लोकान् वितत्य भुवनाध्वना।
तस्मिन्नेव परे भूयो व्योमेशे परमात्मनि ।। 24 ।।
22-24. बीजाक्षरघटकस्य दीर्गेकारस्यार्थमाह---रतिरिति। रतिरीकारः। इन्धनादयस्तदर्थाः। त्रैलोक्यैश्वर्यदानाम निर्वक्ति---त्रैलोक्यमिति। जीवास्रिधेति। बद्धमुक्तनित्या इत्यर्थः। व्योमेशे; बिन्दौ।
{12. रमिः A. B. I. }
{13. दर्शिता B. D. I. }
{14. मताः B. D. I. }
{15. ऐश्वर्यदाम्बिका A. C. I. }
संतिष्ठते परेत्येवमुदयास्तमयौ मम।
ईदृशीयं महाविद्या जगद्योनिर्गिरां प्रसूः ।। 25 ।।
25. - - - - - - - - - - -
पञ्चमी कामसूर्विद्या कामबीजापराह्वया।
{16}प्राद्युम्नी परमा शक्तिस्तस्या रूपं निबोध मे ।। 26 ।।
26. - - - - - - - - - - - - - -
{16. प्रद्युम्नी I. }
मध्यमं गुणतत्त्वानां यत् प्रोक्तं पश्चिमाननम्।
रञ्जनं {17}सत्त्वतमसोर्भोगेनाल्पेन रञ्जितम् ।। 27 ।।
27. - - - - - - - - - - - - - -
{17. सत्त्वमुभयोः A. }
सा परा प्रकृतिः काक्या कल्पयन्ती जगद्विधिम्{18}।
पुरुषेश्वरयोगेन सा सृष्ट्यै संप्रकल्पते ।। 28 ।।
अव्यक्तपुरुषेशाक्यरूपत्रयविभाविनी।
माया श्रीः सा पुनर्देवी व्योमेशे प्रतितिष्ठति ।। 29 ।।
28,29. प्रकृतिं ककारमादाय तेन पुरुषेश्वरं लकारं, मायामीकारं, व्योमेशं बिन्दुं च योजयेत्। ततस्च क्लीं इति कामबीजम्।
{18. जगद्धितम् G.; जगत्पुरा I. }
{19}इति रूपप्रभावौ तौ कामबीजस्य दर्शितौ।
षष्ठीं सारस्वतीं विद्यां गदन्त्या मे निशामय ।। 30 ।।
प्रज्ञाधारो ह्यहं शक्र प्रकृष्टज्ञानजन्मभूः।
साहं प्रज्ञाप्रसूर्विष्णोरुदयेन समन्विता ।। 31 ।।
आनन्दं योजयेत् तस्याः पुरस्तात् सूक्ष्मया दृशा।
अप्रमेयमतः पूर्वं भावयेत् भूक्ष्मया दृशा ।। 32 ।।
अप्रमेयोदिता साहं महानन्दमयी शुभा।
आधारभूता प्रज्ञाया व्योमेशे संस्थिता पुनः ।। 33 ।।
पुनर्विसृष्टियोगाय परमेश्वरमागता।
षष्ठी समुद्धृता विद्या शब्दतश्चार्थतश्च ते ।। 34 ।।
30-34. सारस्वतबीजमाह---षष्ठीमित्यादिना। प्रज्ञाधार ऊकारः। ततः पूर्वमुदय उकारः। ततः पूर्वमानन्द आकारः। ततः पूर्वमप्रमेयः अकारः। अन्ते व्योमेशो बिन्दुः। पुनर्विसर्गः। एषां योगे औः इति भवति। अवयवार्थमाह--अप्रमेयोदितेत्यादिना।
{19. A. B. C. omit this line. }
इयं बीजत्रयी विद्या कथिता त्रिपुराह्वया।
व्युत्क्रमानुक्रमाभ्यां सा {20}ह्यात्मसाम्यप्रदापि च ।। 35 ।।
35. - - - - - - - - - - - - - - - -
{20. आत्मसाद्यसतोऽपि च A.; आत्मसाम्यसमेऽपि च B. C.; समासव्यासतोऽपि च D. F.; ह्यन्या सा व्यासतोऽपि च I. }
विद्येयं कामधुक् प्रोक्ता जपहोमादिसाधिता।
{21}व्यञ्जनस्वरसंयोगात् तस्या भेदान्{22} बहून्विदुः ।। 36 ।।
36. - - - - - - - - - - - - - - - - -
{21. हलः स्वरादि A. D. }
{22. अस्या भागान् C. }
चतुर्णां पुरुषार्थानां हेतून् व्यस्य समस्य च।
सप्तमी तु महालक्ष्मीर्विद्या सा सर्वसाधनी ।। 37 ।।
37. - - - - - - - - - - - - -
परां प्रकृतिमादाय भास्करं तत्र योजयेत्।
मर्दनेन समायोज्य योजयेत् कालवह्निना ।। 38 ।।
भूषयेन्मायया पिण्डमन्ते व्यापिनमानयेत्।
कथितं ते महालक्ष्मीबीजमेतत् पुरंदर ।। 39 ।।
38,39. महालक्ष्मीबीजोद्धारमाह---परामित्यादिना। प्रकृतिं ककारमादाय तेन भास्करं षकारं, मर्दनं मकारं, कालवह्निं रेफं, मायामीकारं, व्यापिनं बिन्दुं च योजयेत्। क्ष्म्रीं इति मन्त्रः। तथा च तन्त्रराजे---"ग्रासो नभो दाहवह्निस्वैर्युक्तः कौलिनीमनुः" इति। तत्र ग्रासः क्षकारः, नभो मकारः, दाहवह्निः रेफः, स्वमीकारो भिन्दुश्च।
कर्षन्ती व्याकृतावस्थामहं हि स्वेन तेजसा।
प्रधानभूमिकां गत्वा मूर्तित्रयविभाविनी ।। 40 ।।
40. - - - - - - - - - - -
निर्माय सकलं भावं व्योमेशे संप्रतिष्ठिता।
इति भाव्यमिदं बीजं जपता साधकेन तु ।। 41 ।।
41. - - - - - - - - - - - - -
इत्येते रश्मयो ज्ञेयो विद्यायास्तारिकाकृतेः।
अनुतारादयो विद्या इतीदं तारिकामयम् ।। 42 ।।
तामिमां तारिकां विद्यां भजमानो यथाविधि।
ऐहिकामुष्मिकान् {23}भोगगानक्षयान् प्रतिपद्यते ।। 43 ।।
43. सप्त विद्याः---तारः, तारिका, अनुतारिका, वाग्भवः, कामबीजं, महालक्षमीबीजं चेति।
{23. लोकान् F. }
इति {24}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे सप्तविद्याप्रकाशो नाम षड्वलिंशोऽध्यायः
{24. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. F. }
********इति षड्विंशोऽध्यायः********