← अध्यायः ११ लक्ष्मीतन्त्रम्
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →
लक्ष्मीतन्त्रस्य अध्यायाः


द्वादशोऽध्यायः - 12
शक्रः---
चिच्छक्तिरेव ते शुद्धा यदि जीवः सनातनः।
क्लेशकर्माशयस्पर्शः कथमस्य सरोरुहे ।। 1 ।।
क्लेशाः के कति ते प्रोक्ताः कर्म कीदृक्‌ च किंविधम्।
आशयो{1} नाम को{2} देवि {3}तदेतत् किंफलं स्मृतम् ।। 2 ।।
{1. आशया E. I. }
{2. के E. I. }
{3. तदेवं F. }
सिन्धुकन्ये तदेतन्मे ब्रूहि तुभ्यं नमो नमः।
सर्वज्ञे न त्वदन्येन वक्तुमेतद्धि शक्यते ।। 3 ।।
श्रीः---
अहं नारायणी {4}देवी स्वच्छस्वच्छन्दचिन्मयी।
स्वतन्त्रा निरवद्याहं विष्णोः श्रीरनपायिनी ।। 4 ।।
{4. स्वच्छा A. B. G. }
ईशेशितव्यभेदेन द्विधा रूपं मया कृतम्।
ईशितव्यं च तद्भिन्नं {5}स्वाच्छन्द्यादेव मे द्विधा{6} ।। 5 ।।
{5. स्वच्छन्दा A. B. C. }
{6. स्थिता I. }
चिच्छक्तिरेका भोक्त्राख्या परा भोग्यादिरूपिणी।
कालकाल्यविभेदेन सा द्विधा भेदिता मया ।। 6 ।।
तत्र काल्यात्मिका शक्तिर्मोहिनी बन्धनी तथा।
प्रकृतिः सविकारैषा चिच्छक्तिर्बध्यतेऽनया ।। 7 ।।
क्लिश्यते येन रूपेण चिच्छक्तिर्भोक्तृतां गता।
स क्लेशः पञ्चधा ज्ञेयो नामान्यस्य च मे शृणु ।। 8 ।।
तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः।
अविद्या पञ्चपर्वैषा तमसो गतिरुत्तमा ।। 9 ।।
असङ्गिन्यपि चिच्छक्तिः {7}शुद्धाप्यपरिणामिनी।
आविद्धमात्मनो रूपं नैर्मल्येन{8} विभर्ति सा ।। 10 ।।
{7. शुद्धात्म A. B. G. }
{8. संक्लेशेन C. D. }
शक्रः---
व्याहतामिव पश्यामि चिच्छक्तेः{9} क्लेशसङ्गिताम्।
मुह्यतीव मनो मेऽद्य तं मोहं छिन्धि पद्मजे ।। 11 ।।
{9. चिच्छक्तिं D. }
श्रीः---
स्वतन्त्रा {10}सर्वसिद्धीनां हेतुश्चात्र{11} महाद्भुता।
शक्तिर्नारायणस्याहं नित्या देवी सदोदिता ।। 12 ।।
{10. विश्वसिद्धानां A. B. C. D. I.; विश्वसिद्धीनां G. }
{11. चित्रा E. I. }
तस्या मे पञ्च कर्माणि नित्यानि त्रिदशेश्वर।
तिरोभावस्तथा सृष्टिः स्थितिः संहृतिरेव च ।। 13 ।।
अनुग्रह इति प्रोक्तं मदीयं कर्मपञ्चकम्।
एतेषां क्रमशो व्याख्यां कर्मणां शक्र मे श्रृणु ।। 14 ।।
तत्र नाम तिरोभावोऽन्यद्भावः परिकीर्त्यते।
स्वच्छापि सा मदीया हि चिच्छक्तिर्भोक्तृसंज्ञिता ।। 15 ।।
मदीयया यया शक्त्या वर्तते प्रकृतेर्वशे।
तिरोभावाभिधाना मे साविद्याशक्तिरुच्यते ।। 16 ।।
मदीयं भेदितं रूपं सत्यसंकल्पया मया।
योऽवरोहो मदीयस्ते वर्णितः प्रथमः पुरा ।। 17 ।।
चिच्छक्तिर्जीव इत्येवं विबुधैः परिकीर्त्यते।
मत्स्वाच्छन्द्यवशादेव तस्य भेदः प्रकीर्तितः ।। 18 ।।
मदीयं चैत्यरूपं यत् सत्यसंकल्पया कृतम्।
मया तदेकीकरणं चिच्छक्तेः क्रियते हि यत् ।। 19 ।।
अविद्या सा परा शक्तिस्तिरोभाव इति स्मृतः।
पञ्च पर्वाणि तस्यास्तु {12}सन्ति तानि निबोध मे ।। 20 ।।
{12. संततानि A. B. C. F. }
तमस्तु प्रथमं पर्व नामाविद्येति तस्य तु।
अनात्मन्यस्वभूते च चैत्ये जीवस्य या मतिः ।। 21 ।।
स्वतयाहंतया चैव तमोऽविद्या च सा स्मृता।
स्वीकृतेऽहंतया चैत्ये मानो यस्तत्र जायते ।। 22 ।।
अस्मिताख्यो महामोहो द्वितीयं क्लेशपर्व तत्।
चैत्यचेतनयोरेकभावापत्तिरविद्यया ।। 23 ।।
{13}मोहोऽस्मिता महामोह इति शब्दैर्निगद्यते।
सुखानुस्तृतिहेतुर्या वासनास्मितयाहिता ।। 24 ।।
{13. रागो A. E. I. }
स रागो {14}रञ्ज्यविषयस्तृतीयं क्लेशपर्व तत्।
दुःखानुस्मृतिहेतुर्या वासनास्मितयाहिता ।। 25 ।।
{14. रम्य A. B. C. D. I. }
स द्वेषो द्वेष्यविषयश्चतुर्थं क्लेशपर्व तत्।
{15}दुःखं जिहासतो योगैः प्रेप्सतश्च सुखं तथा ।। 26 ।।
{15. F. omits 3 lines from here. }
तदन्तरायैर्वित्रासो मध्ये यो नाम जायते।
अन्धाख्योऽभिनिवेशः स पञ्चमं क्लेशपर्व तत् ।। 27 ।।
{16}देहमात्मतया बुद्ध्वा ततस्तादात्म्यमागतः।
रञ्जनीयमभिप्रेप्सुर्जिहासुश्च तथेतरत् ।। 28 ।।
{16. देहं चात्म A. B. C. }
तदन्तरायवित्रस्तस्तत्प्रतीकारमाचरन्।
इष्टस्य प्राप्तयेऽनिष्टविघाताय च {17}चेतनः ।। 29 ।।
{17. देहिनः E. }
यदयं कुरुते कर्म त्रिविधं त्रिविधात्मकम्।
तत्कर्म गदितं सद्भिः सांख्ययोगविचक्षणैः ।। 30 ।।
तत्प्रसूतं सुखं दुःखं तथा दुःखसुखात्मकम्।
विपाकस्त्रिविधः प्रोक्तस्तत्त्वशास्रविशारदैः ।। 31 ।।
वासना आशयाः प्रोक्ताः क्लेशकर्मविपाकजाः।
अन्तःकरणवर्तिन्यः समन्ताच्छेरते हि ताः ।। 32 ।।
जन्यन्ते वासना नित्यं पञ्चभिः क्लेशपर्वभिः।
सदृशारम्भहेतुश्च वासना कर्मणां{18} तथा ।। 33 ।।
{18. कर्मणः E. }
सुखादिवासना चैव विपाकैर्जन्यते त्रिधा।
चतुर्भिर्लक्षणैरित्थंभूता क्लेशादिनामकैः ।। 34 ।।
बन्धनी जीवकोशस्य तिरोभावाभिधा विधा{19}।
शक्त्यानयैव बद्धानां जीवानां मम नित्यदा ।। 35 ।।
{19. अभिधानया A. B. C. D. F. }
{20}सांतत्येन प्रवर्तन्ते मम सृष्ट्यादिशक्तयः।
सृष्टिशक्तिर्द्विधा सा मे शुद्ध्यशुद्धिवशान्मया ।। 36 ।।
{20. सातत्येन E. I. }
विविच्य दर्शिता सा ते सा पुनः सप्तधा स्थिता।
{21}अनिशं क्रियते त्वेका प्राजापत्येन कर्मणआ ।। 37 ।।
{21. अनीशं D. F. }
षट्‌कोशसंभवास्त्वन्यास्तत्तत्कालसमुद्भवाः।
सर्गक्रमे प्रकृत्युत्थे सृष्टिर्ज्ञेया त्रिधा पुनः ।। 38 ।।
भाविकी लैङ्गिकी चैव भौतिकी चेति भेदतः।
यथा न्यग्रोधधानायां त्रैगुण्ये प्रकृतौ तथा ।। 39 ।।
या स्थितिर्महदादेः सा भावसृष्टिर्निगद्यते।
समष्टिव्यष्टिभेदेन लिङ्गं यत्सृज्यते मया ।। 40 ।।
विराजश्च तथान्येषां भूतानां लिङ्गजा तु सा।
महदाद्या विशेषान्ता विंशतिश्च त्रयश्च ये ।। 41 ।।
पदार्था लिङ्गदेहस्था{22} विराजः परिकीर्तिताः।
खानां समष्टिभूतानां तथान्तःकरणस्य च ।। 42 ।।
{22. देहास्ते E. }
त्रिधा स्थितस्य ये येंऽशाः प्रतिजीवं व्यवस्थिताः।
स्थूलानां चैव भूतानां ये सूक्ष्माः कीर्तिताः पुरा ।। 43 ।।
व्यष्टयोऽष्टादशेमाश्च क्लेशाः कर्माणि वासनाः।
प्राणाश्चेति तदुद्दिष्टं लिङ्गं जीवगणाश्रयम् ।। 44 ।।
चिच्छक्तयो हि लिङ्गस्थाः संसरन्ति यथा तथा।
शुद्धे हि भगवज्ज्ञाने जाते सत्कर्मजीविनाप्त् ।। 45 ।।
जीवानां विनिवर्तन्ते लिङ्गान्येतानि नान्यदा{23}।
विराजः स्थूलदेहो यो ब्रह्माण्डापरनामवान् ।। 46 ।।
{23. नान्यथा B. }
चतुर्विधानि चान्यानि शरीराणि शरीरिणाम्।
एषा मे भौतिकी सृष्टिरितीदं सृष्टिचिन्तनम् ।। 47 ।।
स्थितिर्नाम तृतीया मे {24}शक्तिर्या ते पुरोदिता।
तस्याः स्वरूपं वक्ष्यामि तन्मे शक्र निशामय ।। 48 ।
{24. सा शक्तिर्या D. E. I. }
आद्यसृष्टिक्षणो यस्तु संजिहीर्षाक्षणश्च यः।
यत्स्थैर्यकरणं नाम तयोरन्तरवर्तिनाम्{25} ।। 49 ।।
{25. वर्तिना B. }
नानारूपैर्मदीयैः सा स्थितिशक्तिः परा मम।
विष्णुना देवदेवेन मया चैव तथा तथा ।। 50 ।।
या स्थितिः कथिता {26}सा तु प्रथमा तत्त्वचिन्तकैः।
मन्वन्तराधिपैश्चैव द्वितीया परिकीर्तिता ।। 51 ।।
{26. साधु E. I. }
मनुपुत्रैस्तृतीयान्या क्षुद्रैरिति चतुर्विधा।
चतुर्थी संहृतीशक्तिस्तस्या भेदमिमं शृणु ।। 52 ।।
नाशो जरायुजादीनां भूतानां नित्यदा तु या।
सा नित्या संहृतिस्त्वन्या शक्र नैमित्तिकी स्मृता ।। 53 ।।
त्रैलोक्यविषया सा तु ब्रह्मप्रस्वापहेतुका।
तृतीया {27}प्राकृती प्रोक्ता महदादिव्यपाश्रया ।। 54 ।।
{27. प्रकृतेः A. B. C. G. }
प्रासूती तु चतुर्थी स्यादव्यक्तविषया तु सा।
मायी या पञ्चमी प्रोक्ता प्रसूतिविषया तु या ।। 55 ।।
{28}शाक्ती षष्ठी तु विज्ञेया मायासविषया तु सा।
सप्तम्यात्यन्तिकी प्रोक्ता विलयो योगिना मयि ।। 56 ।।
{28. E. omits this line. }
सूक्ष्माणि विनिवर्तन्ते शरीराणि तदा सताम्।
एषा सप्तविधा शक्र संहृतिस्ते मयोदिता।
पञ्चम्यनुग्रहाख्या{29} मे {30}शक्तिर्व्याख्यामिमां शृणु ।। 57 ।।
{29. ग्रहाख्यां A. C. D. G. F. }
{30. शक्तिं मुख्यां A. C. G. }
इति {31}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे तिरोभावादिशक्तिप्रकाशो नाम द्वादशोऽध्यायः
{31. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे I. }
********इति द्वादशोऽध्यायः********