← अध्यायः १५ लक्ष्मीतन्त्रम्
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →
लक्ष्मीतन्त्रस्य अध्यायाः

षोडशोऽध्यायः - 16
श्रीः---
व्याख्यानं महतः शक्र शृणुष्वावहितो मम।
वैषम्यस्य समुन्मेषो गुणानां प्रथमो हि यः ।। 1 ।।
1. अनेन गुणत्रयस्य साम्यावस्थायां प्रकृतिरिति, वैषम्यावस्थायां महानिति च व्यवहार इत्युक्तं भवति।
स महान्नाम तस्यापि विधास्तिस्रः प्रकीर्तिताः।
सात्त्विको बुद्धिरित्युक्तो राजसः प्राण एव हि{1} ।। 2 ।।
2. - - - - - - - - - - - - - - -
{1. उच्यते E. }
तामसः काल इत्युक्तस्तेषां व्याख्यामिमां शृणु।
बुद्धिरध्यवसायस्य प्राणः प्रयतनस्य च ।। 3 ।।
3. कालस्य तामसत्वमत्रोच्यते। औपनिषदप्रक्रिया कालस्याप्राकृतत्वमेवेति वदन्ति।
कालः {2}कलनरूपस्य परिणामस्य कारणम्।
महतोऽपि विकुर्वाणादहंकारो व्यजायत{3} ।। 4 ।।
4. कलनं विपरिणतिः। आम्रादिशलाटोः तत्फलात्मना, युवदेहस्य वलिभवृद्धदेहात्मना च या परिणतिः सेत्यर्थः।
{2. कालन D. }
{3. अस्य जायते A. B. C. D. }
स चापि त्रिविधो ज्ञेयो गुणवैषम्यसंभवात्।
तामसाद्वियदादिस्तु तन्मात्रगण उज्ज्वलः ।। 5 ।।
5. - - - - - - - - - - - -
जातः सत्त्वसमुद्रिक्ताद्बुद्धीन्द्रियगणो महान्।
कर्मेन्द्रियगणश्चापि {4}राजसादुभयात्मकम् ।। 6 ।।
6. कर्मेन्द्रियाणां राजसत्वं, मनसः सात्त्विकराजसत्वमिति विभागस्तन्त्रिकैकदेशिनां मतेन। वस्तुतस्तु एकादशापीन्द्रियाणि सात्त्विकानीत्येव बहूनां पाञ्चरात्रिकाणां मतम्। "देवा वैकारिका दश। एकादशं मनस्च" इति विष्णुपुराणे चोक्तम्।
{4. राजसात्तूभयाo A. B. }
उभयस्मात् समुद्भूतमितीयं तत्त्वपद्धतिः।
अत्र प्रकृतिरेकैव मूलभूता सनातनी ।। 7 ।।
7. तत्त्वपद्धतिः। अचित्तत्त्वपद्धतिरित्यर्थः। इत्थमत्र विभागः---तत्त्वं द्विविधम्, अचित्तत्त्वं चित्तत्त्वं चेति। तत्राचित्तत्त्वं चतुर्विंशतिधा---प्रकृतिमहदहंकारास्रयः, तन्मात्राणि पञ्च, महाभूतानि पञ्च, एकादशेन्द्रियाणीति। चित्तत्त्वं द्वेधा---जीव ईश्वरश्चेति। आहत्य षड्‌विंशतिस्तत्त्वानि।
महदाद्यास्तु सप्तान्ये कार्यकारणरूपिणः।
तन्मात्रेभ्यः समुद्भूता विशेषा वियदादयः ।। 8 ।।
8. - - - - - - - - - - - -
बुद्धिकर्मेन्द्रियगणौ पञ्चकौ मन एव च।
विकारा एव विज्ञेया एते षोडश चिन्तकैः ।। 9 ।।
9. - - - - - - - - - - - -
चतुर्विंशतिरेतानि तत्त्वानि कथितानि ते।
यावान्यश्चात्र वक्तव्यो विशेषो यादृशस्त्विह ।। 10 ।।
10. - - - - - - - - - - - -
स सर्वः कथितः पूर्वं तव वृत्रनिषूदन।
विंशत्या च त्रिभिश्चैव विकारैः स्वैः समन्विता ।। 11 ।।
11. - - - - - - - - - - - - - -
इयं प्रकृतिरव्यक्ता कथिता ते सुराधिप।
व्यक्ताव्यक्तमयी सैषा नित्यं प्रसवधर्मिणी ।। 12 ।।
12. प्रकृत्यवस्थायामव्यक्ता, परिणत्यवस्थायां व्यक्ता। कार्यकारणयोरभेदादेवमुक्तिः।
विलक्षणा सा विज्ञेया चिच्छक्तिरविनश्वरा{5}।
स जीवः कथितः सद्भिस्तत्त्वशास्त्रविशारदैः ।। 13 ।।
13. - - - - - - - - - - - - -
{5. अविनश्वरी B. }
अयं स्वरसतः शुद्ध- परिणामविवर्जितः।
कूटस्थश्चिद्धनो {6}नित्यो ह्यनन्तोऽप्रतिसंक्रमः ।। 14 ।।
14. स्वरसतः स्वभावतः। अनन्तः; संख्यया ज्ञानादिगुणैश्चापरिच्छिन्न इत्यर्थः।
{6. नित्यमन्तःस्थो A. D. F. }
इमौ स्वरसतोऽसक्तौ सक्तात्मानाविव स्थितौ{7}।
प्रकृतिः पुरुषश्चैव महद्भ्यश्च महत्तरौ ।। 15 ।।
15. - - - - - - - - - - - -
{7. सत्तात्मानौ व्यवस्थितौ B. }
लिङ्गग्राह्यावुभौ नित्यावलिङ्गौ चाप्युभावपि।
साधर्म्यमेवमाद्येवमनयोरुन्नयेद्बुधः ।। 16 ।।
16. - - - - - - - - - - -
वैधर्म्यमनयोः शक्र कथ्यमानं निबोध मे।
प्रकृतिस्त्रिगुणा नित्यं सततं परिणामिनी ।। 17 ।।
17. - - - - - - - - - - - -
अविवेकाप्यशुद्धा च सर्वजीवसमा सदा।
विषयोऽचेतना{8} चैव सुखदुःखविमोहिनी ।। 18 ।।
18. - - - - - - - - - - - -
{8. अवेदना G. }
मध्यस्थः पुरुषो नित्यः क्रियावानप्यविह्वलः।
साक्षी दृशिस्तथा द्रष्टा शुद्धोऽनन्तो गुणात्मकः ।। 19 ।।
19. - - - - - - - - - - - - - -
वैधर्म्यमनयोरेतत् प्रकृतिं चानयोः शृणु।
या सा सदसदाख्यादिविकल्पविकला{9} ध्रुवा ।। 20 ।।
20. विकल्पविकलेति। विविधपरिणत्यभागिनीत्यर्थः।
{9. विपुला C. D. }
नित्योदिता सदानन्दा पूर्णषाड्‌गुण्यविग्रहा।
अहं नारायणी शक्तिर्विष्णोः श्रीरपायिनी ।। 21 ।।
21. - - - - - - - - - - - -
मत्तः प्रभवतो ह्येतौ मय्येव लयमेष्यतः।
साहमेतावती {10}भावैर्विविधैर्विस्तृतिं गता ।। 22 ।।
22. - - - - - - - - - - - -
{10. भावैर्विषयैः A. B. C. D. }
नारायणे प्रतिष्ठाय पुनस्तस्मादुदेम्यहम्।
एको नारायणो विष्णुर्वासुदेवः सनातनः ।। 23 ।।
23. - - - - - - - - - - - -
अपृथग्भूतशक्तित्वादद्वैतं ब्रह्म निष्कलम्।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः ।। 24 ।।
24. श्कतिशक्तिमतोरपृथक्सिद्धसंबन्धात् एकत्वम्। अतो नाद्वितीयत्वविरोध इति भावः।
निस्तरङ्गः सदैवासौ जगदेतच्चराचरम्।
इति ते सांख्यविज्ञानं लेशतः शक्र दर्शितम् ।। 25 ।।
25. असौ नारायण एव चराचरात्मकजगद्रूपतयावतिष्ठत इति यावत्।
या तत्त्वगणना संख्या तां पुरा शीलयेद्बुधः।
ततः साधर्म्यवैधर्म्यस्वरूपप्रभवादिकाम् ।। 26 ।।
26. - - - - - - - - - - - -
कुर्याच्चर्चात्मिकां संख्यां शास्रतत्त्वोपदेशजाम्।
चर्चायामिह संख्यायां {11}सिद्धायाममलात्मनि ।। 27 ।।
27. चर्चा नाम पुनः पुनः परिशीलनम्।
{11. F. omits all portions from here up to एवं हि परिसंख्याय in the 29th verse. }
उदेति या समीचीना संख्या सत्तत्त्वगोचरा।
एषा सा परमा संख्या मत्प्रसादसमुद्भवा ।। 28 ।।
28. - - - - - - - - - - - -
सांख्यदर्शनमेतत्ते परिसंख्यानमीरितम्।
एवं हि परिसंख्याय सांख्या {12}मद्भावमागताः ।। 29 ।।
29. - - - - - - - - - - - - - - -
{12. सद्भाव A. B. C. }
उपायो {13}यस्तृतीयस्ते वक्ष्यते योगसंज्ञकः।
योगस्तु द्विविधो ज्ञेयः समाधिः संयमस्तथा ।। 30 ।।
30. - - - - - - - - - - - - -
{13. अयं A. B. }
यमाद्यङ्गसमुद्भूता समाधिः संस्थितिः परे।
ब्रह्मणि श्रीनिवासाख्ये ह्युत्थानपरिवर्जिता{14} ।। 31 ।।
31. - - - - - - - - - - - - - -
{14. वर्जितः A. B. C. D. }
साक्षात्कारमयी सा हि स्थितिः सद्ब्रह्मवेदिनाम्।
ध्यातृध्येयाविभागस्था मत्प्रसादसमुद्भवा ।। 32 ।।
32. अविभागस्थेति। "आत्मेति तूपगच्छन्ति ग्राहयन्ति च" इत्युक्तरीत्या परस्य ब्रह्मणोऽविभागेनोपासनमत्राभिप्रेतम्।
संयमो नाम सत्कर्म परमात्मैकगोचरम्।
तत्पुनर्द्विविधं प्रोक्तं शारीरं मानसं तथा ।। 33 ।।
33. - - - - - - - - - - - -
विस्तरेणाभिधास्येते समाधिः संयमस्तथा।
प्रथमो य उपायस्ते कर्मात्मा कथितः पुरा ।। 34 ।।
34. - - - - - - - - - - - -
संज्ञानं जनयेच्छुद्धमन्तःकरणशोधनात्।
तेन हि प्रीणिता साहं सदाचारनिषेवणात् ।। 35 ।।
35. - - - - - - - - - - - -
ददामि बुद्धियोगं तमन्तःकरणशोधनम्।
सांख्यं नाम द्वितीयो य उपायः कथितस्तव ।। 36 ।।
36. - - - - - - - - - - - -
परोक्षः शास्रजन्योऽसौ निर्णयो दृढतां गतः।
प्रत्यक्षतामिवापन्नो मत्प्रीतिं जनयेत्पराम् ।। 37 ।।
37. - - - - - - - - - - - -
अहं संख्यायमाना हि स्वरूपगुणवैभवैः ।
उद्भावयामि तज्ज्ञानं प्रत्यक्षं यद्विवेकजम् ।। 38 ।।
38. - - - - - - - - - - - -
तृतीयस्तु समाध्यात्मा {15}प्रत्यक्षोऽविप्लवो दृढः।
प्रकृष्टसत्त्वसंभूतः प्रसादातिशयो हि सः ।। 39 ।।
39. - - - - - - - - - - - -
{15. प्रत्यक्षाविप्लवो A. }
तृतीयस्य विधा योऽसौ संयमो नाम वर्णितः।
भोगैः शुद्धैस्रिधोद्भूतैरत्यन्तप्रीतये मम ।। 40 ।।
40. - - - - - - - - - - -
अहं हि तत्र विश्वात्मा विष्णुशक्तिः परावरा।
साक्षादेव समाराध्या देवो वा पुरुषोत्तमः ।। 41 ।।
41. - - - - - - - - - - - -
इति ते कथिताः सम्यगुपायास्रय ऊर्जिताः।
शृणूपायं चतुर्थं मे सर्वत्यागसमाह्वयम् ।। 42 ।।
42. - - - - - - - - - - - -
{16}तत्र धर्मान् परित्यज्य सर्वानुच्चावचाङ्गकान्।
संसारानलसंतप्तो मामेकां शरणं व्रजेत् ।। 43 ।।
43. - - - - - - - - - - - -
{16. सर्व C. }
अहं हि शरणं प्राप्ता नरेणआनन्यचेतसा।
प्रापयाम्यात्मनात्मानं निर्धूताखिलकल्मषम् ।। 44 ।।
44. - - - - - - - - - - - -
इति {17}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे {18}उपायप्रकारविवरणं नाम षोडशोऽध्यायः
{17. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे सारे I. }
{18. वेदान्तार्थप्रकाशो E.; F. omits the title. }
********इति षोडशोऽध्यायः********