← अध्यायः ४४ लक्ष्मीतन्त्रम्
अध्यायः ४५
[[लेखकः :|]]
अध्यायः ४६ →
लक्ष्मीतन्त्रस्य अध्यायाः

पञ्चचत्वारिंशोऽध्यायः - 45
श्रीः---
अहं नारायणी देवी पूर्वेषामपि पूर्वजा।
साक्षाद्भगवतो विष्णोर्लक्ष्मीः श्रीरनपायिनी ।। 1 ।।
1. - - - - - - - - - - - -
विभजामि स्वया शक्त्या चतुर्धात्मानमात्मना।
लक्ष्मीः कीर्तिर्जया माया चतस्रो मूर्तयश्च ताः ।। 2 ।।
2. - - - - - - - - - - - - - -
या सा {1}शक्तिः परा लक्ष्मीरहंताहं विभोर्हरेः।
विभजन्ती स्वमात्मानं चतुर्धा जगतो हिते ।। 3 ।।
3. - - - - - - - - - - - -
{1. लक्ष्मीः परा शक्तिः F. G. }
अहमेव पराहंता भवामि प्रथमा तनुः।
लक्ष्मीर्नाम महाभागा सर्वैश्वर्यफलप्रदा ।। 4 ।।
4. - - - - - - - - - - - -
कीतिर्नाम द्वितीया मे तनुः सत्कीर्तिदायिनी।
जया नाम तृतीया मे तनुर्विजयदायिनी ।। 5 ।।
5. - - - - - - - - - - - -
माया नाम चतुर्थी मे सर्वाश्चर्यकरी तनुः।
लक्ष्मीः कीतिर्जया मायेत्येवं नारायणाश्रयाः ।। 6 ।।
6. - - - - - - - - - - - -
नारायणाश्रयाया मे मूर्तयः परमोज्ज्वलाः।
स्वशक्तिनिचयोपेता निराकारास्तु निष्कलाः ।। 7 ।।
7. - - - - - - - - - - - -
सूर्यस्य रश्मयो यद्वदूर्मयश्चाम्बुधेरिव।
सर्वैश्वर्यप्रभावे तु लक्ष्मीर्लक्ष्मीपतेः स्थिता ।। 8 ।।
8. लक्ष्मीपतेः सर्वैश्वर्यं प्रभाव इत्यादिकं लक्ष्म्यायत्तमित्यर्थः। न चैतावता भगवतः पारतन्त्र्यं न्यूनता वा। गुणाहितो ह्यतिशयो गुणिनि प्राशस्त्यं वर्धयति। आहुश्चाभियुक्ताः---"स्वतः श्रीस्त्वं विष्णोः स्वमसि तत एवैष भगवांस्त्वदायत्तर्द्धित्वेऽप्यभवदपराधीनविभवः। स्वया दीप्त्या रत्नं भवदपि महार्घं न विगुणं न कुण्ठस्वातन्त्र्यं भवति च न चान्याहितगुणम्।।" इति।
नानाविशेषलक्ष्मीभिः कोटिसंख्याभिरावृता।
कीर्तिस्तथाविधा नैव विभिन्ना विग्रहे विभोः ।। 9 ।।
9. - - - - - - - - - - - -
तन्नास्ति यन्न हि तया व्याप्तं सामान्यदेहया।
यस्य यत्र च या कीर्तिः स्वसामर्थ्यात्प्रजायते ।। 10 ।।
10. - - - - - - - - - - - - - -
सा सा रूपविशेषोऽस्याः सामान्यात्मन उत्थिता।
जया जयेश्वरस्यैवं व्याप्तिभावेन संस्थिता ।। 11 ।।
11. - - - - - - - - - - - - -
या काचिद्विद्यते माया जगत्यस्मिन् सुरादिषु।
भगवन्माययोद्भूतां तां मां विद्धि सुरेश्वर ।। 12 ।।
12. - - - - - - - - - - - -
तदीयं निष्कलं रूपं मदीयं च विहाय वै।
कोऽस्मिंस्तत्त्वोदधौ चास्ति{2} चतुर्धा सुरसत्तम् ।। 13 ।।
13. चतुर्धा; वासुदेवसंकर्षणाद्यात्मना लक्ष्मीकीर्त्याद्यात्मना च।
{2. तत्त्वोदधावस्ति F. I. }
भगवच्छक्तिभिः सम्यगाभिर्योगविभाविताः।
स्वालोकज्ञानसामर्थ्यात् साकारत्वमुपागताः ।। 14 ।।
14. योगविभाविता लक्ष्मीकीर्त्यादयः ध्यातव्या इत्यन्वयः।
ध्यातव्याः साधकश्रेष्ठैरिज्याः पूज्याश्च सिद्धये।
तासां ममादिभूताया लक्ष्म्या मूर्तिं{3} निशामय ।। 15 ।।
15. प्रथमं लक्ष्मीरूपमाह---तासामित्यादिना।
{3. मूर्तीः F. }
सौम्यवक्त्रा सौम्यनेत्रा द्विभुजा चारुकुण्डला।
पद्मगर्भोपमा कान्त्या मेखलादाममण्डिता ।। 16 ।।
16. - - - - - - - - - - - -
श्वेतमाल्याम्बरधरा हारकेयूरमण्डिता।
सर्वलक्षणसंपन्ना पीनतुङ्गघनस्तनी ।। 17 ।।
17. - - - - - - - - - -
प्रबुद्धोत्पलविस्तीर्णलोचना सुस्मितानना।
{4}चरद्विरेफपटलतुल्यैर्युक्ता तथालकैः ।। 18 ।।
18. चरन्तीति चराः। भ्रमणशीला इत्यर्तः।
{4. चल I. }
ललाटे तिलकं चित्रं वहन्ती च मनोहरम्।
आरक्ताधररत्ना च वंशमुक्ताफलद्विजा ।। 19 ।।
19. - - - - - - - - - - -
अर्धचन्द्रललाटा च नीलकुञ्चितमूर्धजा।
पाशाङ्कुशधरा देवी धर्मकामार्थमोक्षदा ।। 20 ।।
20. - - - - - - - - - - - -
बद्धपद्मासना चैव मकुटोत्तमशोभिता।
एवं ध्येयाहमीशाना लक्ष्मीव्यूहस्थिता सती ।। 21 ।।
21. - - - - - - - - - - - -
मन्त्रमस्याः प्रवक्ष्यामि तं मे निगदितं{5} शृणु।
तारिका नाम यद्बीजं हृदयं तत्परं मम ।। 22 ।।
22. तारिका ह्रींमन्त्रः।
{5. निगदतः A. }
पूर्वं प्रणवमादाय तदन्तो तां नियोजयेत्।
द्व्यक्षरं तु ततो लक्ष्मयै नमस्छान्ते नियोजयेत् ।। 23 ।।
ततः परमशब्दं तु तदन्ते पुरुषेश्वरम्।
आनन्दिनं च गरुडं वरुणं च समुद्धरेत् ।। 24 ।।
स्थितायैपदमस्यान्ते भूयो मद्धृदयं पठेत्।
अनुबीजं तदन्ते च मद्बीजं पुनरुत्तमम् ।। 25 ।।
वह्निजायां तदन्ते च मूर्तिमन्त्रो ममेदृशः।
विंशत्यर्णः स्मृतः सोऽयं साक्षाल्लक्ष्मीसमाह्वयः ।। 26 ।।
23-26. ओं ह्रीं लक्ष्म्यै नमः परमलक्षावस्थितायै ह्रीं श्रीं ह्रीं स्वाहा इति विंशत्यक्षरो मूर्तिमन्त्रः।
अङ्गमन्त्रं निबोधास्या यथावद् वृत्रसूदन।
शान्तमादाय तस्यान्ते विन्यसेत् पुरुषेश्वरम् ।। 27 ।।
अनलं तदधःस्थं च पिण्डमेतत्त्रयं स्मृतम्।
{6}अन्ते युगादिमायोज्य {7}ह्याद्यन्तस्वरषट्‌कयोः ।। 28 ।।
चन्द्रिणं व्यापिनं चैव सर्वेषामुपरि न्यसेत्।
विद्धि षड्‌ हृदयादीनि तान्यस्रान्तानि वासव ।। 29 ।।
27-29. अङ्गमन्त्र इति। हृदयाद्यङ्गमन्त्र इत्यर्थः। मन्त्रानुद्धरति---शान्तमित्यादिना। श्ल्रं, श्ल्रिं, श्ल्रुं, श्ल्ल्लं, श्ल्रें, श्ल्रों इत्येतैः प्रत्येकं टं इति संयोजनेन मन्त्रा उद्धृता भवन्ति।
{6. अन्तर्यागादि B. C. }
{7. हृद्यन्ते B. }
लक्ष्मीसखीनामधुना मन्त्रानेतान्निशामय।
सत्यं तत्स्थं वराहं च {8}मायान्तममृतं तथा ।। 30 ।।
30. ऋद्धिः, वृद्धिः, समृद्धिः, विभूतिरिति चतस्रो लक्ष्मीसख्यः। तासां बीजमन्त्राः ऋं, वृं, सिं, विं इति प्रत्येकं टं इति सहिताः।
{8. मायाक्तं I. }
वरुणं रामयुक्तं च चत्वारो बीजनायकाः।
चन्द्री व्यापी क्रमाद्योज्यौ सर्वेषां मूर्द्नि वै ततः ।। 31 ।।
31. - - - - - - - - - - - - - -
ऋद्धिर्वृद्धिः समृद्धिश्च विभूतिश्च सखीगणः।
तारं बीजंततः संज्ञा स्वाहा चासां मनुः स्मृतः ।। 32 ।।
32. ओं ऋं टं ऋद्ध्यै स्वाहा इत्यादयो मन्त्राः।
सख्यश्चतस्र एताः स्युर्द्विभुजाः सौम्यदर्शनाः।
पद्मकोशप्रतीकाशाः श्रीवृक्षचमरङ्किताः ।। 33 ।।
33. - - - - - - - - - - - -
पद्मासनोपविष्टाश्च प्रेक्षमाणा मदाननम्।
एवं ध्येयास्तु सख्यस्तास्चतुरोऽनुचराञ्शृणु ।। 34 ।।
34. - - - - - - - - - - - -
लावण्यः सुभगश्चैव सौभाग्यश्च तृतीयकः।
चतुर्थः सौमनस्यश्च चत्वारोऽनुचरा मम ।। 35 ।।
35. लक्ष्म्यनुचरा लावण्यादयः।
चतुर्भुजाः सौम्यवक्त्रा नीलकौशेयवाससः।
दधतः पद्मकुम्भौ च नलिनीद्वजमेव च ।। 36 ।।
36. - - - - - - - - - - - -
प्रफुल्लामलवृक्षं च चतुर्भिः स्वभुजैः शुभैः।
मन्त्रानेषां प्रवक्ष्यामि तत्त्वतस्तान्निबोध मे ।। 37 ।।
37. - - - - - - - - - - - -
विबुधस्त्वादिदेवाढ्यः सोमोऽथ भुवनस्थितिः{9}।
द्विधामृतं समादाय भूधराभ्यां नियोजयेत् ।। 38 ।।
38. अनुचरमन्त्रा उच्यन्ते---विबुध इत्यादिना। लां सुं, सौ, सौ, टं इति बीजमन्त्राः।
{9. स्थितः B. I. }
चन्द्रिव्यापिसमेतानि स्मरेद्बीजानि तत्त्वतः।
तारं बीजं ततः संज्ञा नमस्चान्ते मनोः स्मृतः ।। 39 ।।
39. ओं लां टं लावण्याय नमः इत्यादयो मन्त्राः।
एतत् साङ्गपरीवारं लक्ष्मीरूपं निदर्शितम्।
कीर्त्याख्याया द्वितीयाया मूर्ते रूपादिकं शृणु{10} ।। 40 ।।
40. - - - - - - - - - - - - - - -
{10. रूपादि तच्छृणु A. G. }
रूपेण सदृशी लक्ष्म्या वर्णतश्चम्पकप्रभा।
शेषे लक्ष्मीसमा रूपे मूर्तिमन्त्रान्निबोध मे ।। 41 ।।
41. - - - - - - - - - - - -
तारं मद्धृदयं पश्चात् करालो विष्णुसंयुतः।
स्रग्धरश्चानलारूढ ऐश्वर्यपरिभूषितः ।। 42 ।।
42. ओं ह्रीं क्रीं त्रैं नमः सदोदितानन्दविग्रहायै ह्रीं क्रीं स्वाहा इति विंशत्यर्णो मन्त्रः।
नमः सदोदितानन्दविग्रहायैपदं ततः।
मद्बीजं कमलारूढमनलं विष्णुभूषितम् ।। 43 ।।
43. - - - - - - - - - - - -
व्यापिना च समायुक्तमन्ते बीजमिदं स्मरेत्।
स्वाहापदं मनुः सोऽयं विंशत्यर्णस्तु कीर्तितः ।। 44 ।।
44. - - - - - - - - - - - - -
अङ्गमन्त्रान्निबोधाद्य गदन्त्या मे निशामय।
करालमनलारूढं कृत्वा संयोज्य पूर्ववत् ।। 45 ।।
45. अङ्गमन्त्राः क्रां क्रीं इत्यादिका लक्ष्म्या इव ज्ञेयाः।
आनन्दाद्यैः स्वरैश्चन्द्रिव्यापियुक्तैः श्रियो यथा।
अङ्गमन्त्रा इमे कीर्तेः सखीरूपमनूञ्छृणु ।। 46 ।।
46. सखीत्यादि। सखीः तासां रूपाणि मनूंश्च शृण्वित्यर्थः।
द्युतिः सरस्वती मेधा श्रुतिः सख्य इमाः स्मृताः।
द्विभुजा हेमवर्णाभाः कीर्तिरूपाः स्मिताननाः ।। 47 ।।
47. - - - - - - - - - - - - -
सुपुस्तकं करे वामे दक्षिणे चामरं करे।
मन्त्रान् कीर्तिसखीनां तु गदन्त्या मे निशामय ।। 48 ।।
48. - - - - - - - - - - - - -
मदनं चामृतं चैव प्रधानं शंकरं तथा।
एतान् कृत्वानलारूढान् मायया परिभूषयेत् ।। 49 ।।
49. मदनमित्यादि। म्रीं, स्रीं, म्रीं, श्रीं, टं इति मन्त्राः।
चन्द्रिणं व्यापिनं दद्यात् सखीमन्त्रानिमान् स्मरेत्।
कीर्तेरनुचराणां {11}तु नामरूपादिकं शृणु ।। 50 ।।
50. - - - - - - - - - - - - -
{11. च B. C. F. }
वागीशो जयदश्चैव{12} प्रसादस्राण एव च।
ध्येयाः किंशकवर्णाभाः {13}कान्तरूपा मनोहराः ।। 51 ।।
51. कीर्तेरनुचराः---वागीशादयः।
{12. अभयदश्चैव B. C. F. }
{13. कान्ति B. F. }
श्वेताम्बरास्चतुर्हस्ताः सर्वाभरणभूषिताः।
वामदक्षिणहस्ताभ्यां मुख्याभ्यां तेषु चिन्तयेत् ।। 52 ।।
52. - - - - - - - - - - - - -
शङ्खमिन्दुशताभं च कदम्बाख्यं महाद्रुमम्।
सपुष्पं षट्‌पदोपेतमपराभ्यां निबोध मे ।। 53 ।।
53. - - - - - - - - - - -
पूर्णचन्द्रोपमं वामे दर्पणं दक्षिणे करे।
मयूरव्यजनं शुभ्रं दधतश्चारुलोचनाः ।। 54 ।।
54. - - - - - - - - - - -
वराहमादिदेवाढ्यमप्रमेयं च केवलम्।
पवित्रमनलारूढं स्रग्धरं च तथाविधम् ।। 55 ।।
55. वराहो वकारः। पवित्रं पकारः। स्रग्धरः तकारः।
आदिदेवान्वितं कृत्वा तेषामूर्ध्वं सुयोजयेत्{14}।
चन्द्रिणं व्यापिनं चान्ते मन्त्रा अनुचराश्रिताः ।। 56 ।।
56. - - - - - - - - - - - - -
{14. मूर्धसु योजयेत् A. G. }
कीर्तेर्द्वितीयमूर्तेर्वै क्रमोऽयं परिकीर्तितः।
रूपादिकं तृतीयाया जयाया मे निशामय ।। 57 ।।
57. - - - - - - - - - - - -
रूपेण सदृशी लक्ष्म्या जया परमशोभना।
तारश्च तारिका चैव जन्महन्ता चतुर्गतिः ।। 58 ।।
58. तारः प्रणवः। तारिका ह्रीं मन्त्रः। जन्महन्ता जकारः। चतुर्गतिः यकारः।
आदिदेवान्वितः पश्चात् स एवैश्वर्यसंयुतः।
{15}तारमादाय तस्यान्ते कालं सपरमेश्वरम् ।। 59 ।।
59. कालः मकारः। परमेश्वरः विसर्गः।
{15. नरम् A. B. F. }
व्यापको जन्महन्ता सरामोऽथ स्रग्धरस्तथा।
आदिदेवान्वितो धर्ता प्रधानश्च तथाविधः ।। 60 ।।
60. व्यापकः अकारः। रामः इकारः। धर्ता धकारः। प्रधानः मकारः।
वरुणोऽथामृतस्थश्च धन्वी रामविभूषितः।
वैराजश्चादिदेवाढ्यः शङ्ख ऐस्वर्यभूषितः ।। 61 ।।
61. धन्वी थकारः। वैराजः तकारः। शङ्खः यकारः।
तारिका शाश्वतोऽशेषभुवनाधारविष्णुमान्।
व्योमेशभूषितश्चाथ वह्निपत्नी ततः परम् ।। 62 ।।
62. शाश्वतः जकारः। विष्णुः इकारः। व्योमेशः अनुस्वारः। वह्निपत्नी स्वाहाकारः।
जयाया मूर्तिमन्त्रोऽयमङ्गमन्त्रान् निबोध मे।
जन्महन्तारमादाय कालपावकभूषितम् ।। 63 ।।
63. कालपावकः रेफः।
स्वरैर्विभूषयेत् प्राग्वच्चन्द्रिव्यापिसमन्वितैः।
अङ्गानि हृदयादीनि जयायास्तानि संस्मरेत् ।। 64 ।।
64. - - - - - - - - - - - - -
जयन्ती विजया चैव तृतीया चापराजिता।
सिद्धिश्चतुर्थी विज्ञेया जयासख्य इमाः स्मृताः ।। 65 ।।
65. - - - - - - - - - - - - -
अजितं विष्णुसंयुक्तं वरुणं {16}चेद्धसंयुतम्।
केवलव्यापकं चैव सोममिष्टविभूषितम् ।। 66 ।।
66. अजितः जकारः। वरुणः वकारः। इद्धः इकारः। सोमः सकारः। इष्टः इकारः।
{16. सिद्धसंयुतम् A.; चेद्धसंज्ञितम् C.; चेन्द्रसंयुतम् F. }
चन्द्रिव्यापिसमायुक्तं कृत्वा संयोज्य संज्ञया।
स्वाहामन्ते समायोज्य सखीमन्त्रानिमान् स्मरेत् ।। 67 ।।
67. - - - - - - - - - - - - - -
{17}नीलनीरदवर्णाभाः प्रसन्नवदनेक्षणाः।
पीताम्बरधराः सर्वाः सख्यः कनककुण्डलाः ।। 68 ।।
68. जयासखीनां रूपमाह---नीलेत्यादिना।
{17. C. and G. omit three lines from here.
कुन्दकुड्‌मलवर्णाभाः प्रसन्नवदनेक्षणाः। पीताम्बरधराः सर्वीः प्रसन्नमुखपङ्कजाः।। A. }
{18}सितचामरहस्ताश्च चित्रवेत्रलताकराः।
निरीक्षमाणा वदनं जयाया अजितस्य च ।। 69 ।।
69. - - - - - - - - - - - -
{18. F. omits this line. }
प्रतापी जयभद्रश्च तृतीयस्तु महाबलः।
उत्साहश्चेति वर्गोऽयं जयानुचरसंज्ञितः ।। 70 ।।
70. जयानुचरा उच्यन्ते---प्रतापीत्यादिना।
रक्ताम्बरधराः सर्वे चतुर्हस्ता महाबलाः।
धनुर्बाणकराश्चैव गदाचक्रधरास्तथा ।। 71 ।।
71. जयानुचराणां रूपमाह---रक्तेत्यादि।
इत्थं तेऽनुचरा ज्ञेयाः{19} पुष्पाभरणभूषिताः।
पद्मनाभोऽनलारूढोऽजितः कालस्तथैव च ।। 72 ।।
72. पद्मनाभः पकारः। अजितः जकारः। कालः मकारः। उद्दामः उकारः।
{19. ध्येयाः A. B. }
उद्दामश्च सुरेशैते चन्द्रिव्यापिविभूषिताः।
प्रणवाद्या नमोऽन्ताश्च संज्ञया च समन्विताः ।। 73 ।।
73. - - - - - - - - - - - - -
जयानुचरमन्त्रास्ते विज्ञेया वृत्रसूदन।
अयं तृतीयमूर्तेर्मे जयाया विधिरद्भुतः ।। 74 ।।
74. - - - - - - - - - - - -
चतुर्थ्याः संविधानं मे मायामूर्तेर्निशामय।
सर्वाश्चर्यकरी देवी देवदेवस्य शार्ङ्गिणः ।। 75 ।।
75. - - - - - - - - - - - -
माया नाम महाशक्तिस्तुरीया मे तनुः परा।
रूपेण सदृशी लक्ष्म्या मूर्तिमन्त्रं निशामय ।। 76 ।।
76. - - - - - - - - - - - -
आदाय तारकं पूर्वं तारिकां तदनु स्मरेत्।
मायायै च नमः पश्चात् काल ओदनसंस्थितः ।। 77 ।।
77. ओदनः ओकारः।
वामभ्रूसंयुतः सूर्यः स्रघ्धरो विष्णुभूषितः।
केवलोऽसौ नरान्त्योऽथ मदनो गोपनान्वितः ।। 78 ।।
78. नरः नकारः। मदनः मकारः। गोपनः आकारः।
पुण्डरीकोऽनलारूढो रामवांस्तदनन्तरम्।
ताललक्ष्मादिदेवाढ्यः शङ्ख ऐश्वर्यसंयुतः ।। 79 ।।
79. पुण्डरीकः शकारः। ताललक्ष्मा तकारः।
ततः कालोऽनलारूढो मायाव्यापिसमन्वितः।
मायाबीजमिदं दिव्यं तारिकोर्ध्वस्थितं स्मरेत् ।। 80 ।।
80. - - - - - - - - - - - - -
वह्निजाया तदन्ते स्याद्विंशत्यर्णो मनुः स्मृतः।
अङ्गान्यस्य प्रवक्ष्यामि तानि मे त्वं निशामय ।। 81 ।।
81. - - - - - - - - - - - - - -
मायाबीजं समादाय गोपनाद्यैः स्वरैः क्रमात्।
विभेद्य पूर्ववत् कार्या ह्यङ्गक्लृप्तिर्विपश्चिता ।। 82 ।।
82. - - - - - - - - - - - - -
मोहिनी भ्रामणी दुर्गा प्रेरणी च सुरेश्वर।
मायासख्यश्चतस्रस्ता विज्ञेया रत्नभासुराः ।। 83 ।।
83. - - - - - - - - - - - -
लावण्येन च वीर्येण सौन्दर्येण च तेजसा।
मायातुल्या इमा देव्यः सितवस्रानुलेपनाः ।। 84 ।।
84. - - - - - - - - - - - -
चामराङ्कुशहस्ताश्च बद्धपद्मासनस्थिताः।
मन्त्रानासां प्रवक्ष्यामि शृणु त्वं बलसूदन ।। 85 ।।
85. - - - - - - - - - - - -
प्रधान ओदनारूढो ध्रुवो रेफादिदेववान्।
मदनो भुवनारूढो योऽनलैश्वर्यसंयुतः ।। 86 ।।
86. ध्रुवः भकारः। भुवनम् उकारः।
चन्द्रिव्यापियुता ह्येते सर्वे प्रणवपीठगाः।
संज्ञाश्वाहायुजो मायासखीमन्त्रा इमे स्मृताः ।। 87 ।।
87. - - - - - - - - - - - -
मायामयो महामोहः शम्बरश्च कलीश्वरः।
चत्वारोऽनुचरा एते काकालीकज्जलोपमाः ।। 88 ।।
88. - - - - - - - - - - - -
चतुर्भुजा महाकायाः सौम्यवक्त्राः स्मिताननाः।
केयूराभरणोपेताः पीतकौशेयवाससः ।। 89 ।।
89. - - - - - - - - - -
हारनूपुरसंयुक्ता नानाकुसुमभूषिताः।
तुषारधूलिधवलाःखड्गपाशकरोद्यताः ।। 90 ।।
90. - - - - - - - - - -
बाणं कार्मुकमन्यस्मिन्नातपत्रं करद्वये।
प्रधानो गोपनोपेतः केवलस्तदननत्रम् ।। 91 ।।
91. - - - - - - - - - - -
शंकरः केवलश्चैव केवलः कमलस्तथा।
चन्द्री व्यापी च सर्वेषां क्रमान्मूर्धसु विन्यसेत् ।। 92 ।।
92. - - - - - - - - - - - - -
तारकाद्या नमोऽन्ताश्च संज्ञया च समन्विताः।
मन्त्रा मायामयादीनां चतुर्णां बलसूदन ।। 93 ।।
93. - - - - - - - - - - - -
सर्वेषामङ्गमन्त्राणां ध्यानं सामान्यमीरितम्।
मुद्राश्चाङ्गसमेतानां देवानामपि वासव ।। 94 ।।
94. - - - - - - - - - - - -
याः पुरस्तान्मया प्रोक्ता दर्शयेत्ता यथायथम्।
एकैकशः समस्ता वा देवीरेता भजन्नरः ।। 95 ।।
95. - - - - - - - - - - - -
यथामति यथोत्साहं युज्यते परया श्रिया।
एताश्चतस्रस्तन्व्यो मे भगवत्किरणात्मिकाः ।। 96 ।।
96. - - - - - - - - - - - -
याभिः स भगवान् देवः पूर्णरूपोऽवतिष्ठते।
एकैकस्या असंख्याताः शक्तयस्तत्तदात्मिकाः ।। 97 ।।
97. - - - - - - - - - - - -
अनन्तपरिवारास्ता इति शक्तिमयं जगत्।
आसां चतसृणामेकां शक्तीनां परमेश्वरीम् ।। 98 ।।
98. - - - - - - - - - - - -
मूलभूतां पराहंतां विष्णोस्तद्धर्मधर्मिणीम्।
सर्वशक्तिमयीं तां मां शक्तिचक्रस्य नायिकाम् ।। 99 ।।
99. - - - - - - - - - - - - -
प्रकाशानन्दयोरन्तरनुस्यूतामनुस्मरेत्।
अग्नीषोमद्वयान्तःस्थां मध्यमार्गानुवर्तिनीम् ।। 100 ।।
100. - - - - - - - - - - - -
अपराच्या मनोवृत्त्या {20}मन्वीत मतिमान्नरः।
अस्तमानाय्य सौषुम्ने मार्गे सूर्यनिशाकरौ ।। 101 ।।
101. - - - - - - - - - - - -
{20. F. omits four quarters from here. }
अपराचीनया वृत्त्या कुर्वीत मयि संस्थितिम्।
शक्रः---
देवदेवमये देवि सरसीरुहसंस्थिते ।। 102 ।।
102. - - - - - - - - - -
मुद्रा देवीसखीनां च किंकराणां च मे वद।
श्रीः---
देवीनां दर्शिता मुद्राः पुरैव बलसूदन ।। 103 ।।
103. - - - - - - - - - - -
तत्सखीनामिदानीं तु षोडशानां निबोध मे।
संमुखौ तु करौ कृत्वा सुस्पष्टौ सुप्रसारितौ ।। 104 ।।
104. - - - - - - - - - - - - -
कनिष्ठानामिकाभ्यां वै युगलं युगलं हरेत्।
मेलयेन्नखदेशाच्च यथा स्यादेकपिण्डवत् ।। 105 ।।
105. - - - - - - - - - - - -
अङ्गुलीभिश्चतसृभिः पाणिमध्ये निराश्रयम्।
अङ्गुष्ठौ दण्डवत्कृत्वा प्रान्तलग्नौ प्रसारितौ ।। 106 ।।
106. - - - - - - - - - - - - -
अङ्गुलीनां चतसृणां विश्रान्तौ चोदरावधेः।
सर्पकुण्डलवत्कृत्वा प्रयत्नात्तर्जनीद्वयम् ।। 107 ।।
107. - - - - - - - - - - - -
प्रसार्य चाग्रतो लग्ने मध्यमे द्वे सुरेश्वर।
कनीयस्यौ ऋजूसूते समारभ्य करद्वयम् ।। 108 ।।
108. - - - - - - - - - - - -
कुर्याच्चैवातिसंलग्नं मणिबन्धावसानतः।
ईषदङ्गुष्ठमूले तु मणिबन्धं करद्वयात् ।। 109 ।।
109. - - - - - - - - - - - -
कुर्याद्विकसितं चैव मुद्रैषा बलसूदन।
महायोन्यभिधाना च त्रिलोकजननी परा ।। 110 ।।
110. - - - - - - - - - - - -
वशीकुर्याज्जगत् सर्वं कामतो यदि योजिता।
अत्रानुष्ठानयत्ता स्री बद्ध्वा दूरात् प्रदर्शयेत् ।। 111 ।।
111. - - - - - - - - - - - - -
मुनीनां गतसङ्गानां क्षोभं जनयते क्षणात्।
पुरुषोऽत्राभियुक्तो वा दर्शयेद्वनितासु च ।। 112 ।।
112. - - - - - - - - - - - -
निवृत्तकामधर्मासु चाबलास्वथवा मुनेः।
क्षुभ्यन्त्यमदनास्ताश्च सकामायास्तु का कथा ।। 113 ।।
113. - - - - - - - - - - - - - -
एषा साधारणी मुद्रा सर्वासामपि वासव।
वक्ष्येऽथानुचराणां तु षोडशानां समासतः ।। 114 ।।
114. - - - - - - - - - - - -
पृष्ठलग्नौ करौ कृत्वा मोक्षयेत्तदनन्तरम्।
प्रदेशिनीयुगं चैव कनिष्ठायुगलं तथा ।। 115 ।।
115. - - - - - - - - - - - -
अधोमुखं तु सुस्पष्टं ताभ्यां मध्यं{21} महामते।
कनिष्ठिकाद्वयं लग्नं विरलं तर्जनीयुगम् ।। 116 ।।
116. - - - - - - - - - - - -
{21. मध्यां C. F. }
मध्यमानामिकायां तु युग्मं युग्मं तु धारयेत्।
एकलग्नं नखोद्देशाद्यावत्पर्व{22} तु मध्यमम् ।। 117 ।।
117. - - - - - - - - - - - - - -
{22. पद्मं A. }
ऊर्ध्ववक्त्रं सुरश्रेष्ठ समेन धरणेन तु।
सुस्पष्टौ लम्बमानौ चाप्यङ्गुष्ठौ चाप्यधोमुखौ ।। 118 ।।
118. - - - - - - - - - - - - - -
परस्परं तु दूरस्थौ मुद्रैषा सर्वकामदा।
स्वस्वमन्त्रयुता कार्या सर्वेषामियमेकिका ।। 119 ।।
119. - - - - - - - - - - - -
साधारण्याविमे प्रोक्ते मुद्रे सख्यनुचारिणाम्।
इत्थं सपरिवाराभिस्तां मां चतसृभिर्युताम् ।। 120 ।।
120. चतसृभिरिति। लक्ष्मीकीर्तिजयामायाभिरित्यर्थः।
विभूतिभिरुपास्यैवं मामेवान्ते समश्नुते।
विभूतयो ह्यनन्ता मे तत्त्वतात्त्विकसंश्रयाः ।। 121 ।।
121. - - - - - - - - - - - - -
कोटिकोटिपरीवारा एकैकास्ताश्च वासव।
एताः प्रधानभूतास्ताश्चतस्रः परिकीर्तिताः{23} ।। 122 ।।
122. - - - - - - - - - - - - - -
{23. ते च कीर्तिताः B. C. }
इति मे मूर्तिमन्त्राणामङ्गमन्त्रादिभिः सह।
कथितस्ते समुद्देशः साधनादीनि मे शृणु ।। 123 ।।
123. - - - - - - - - - - - -
इति {24}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे मूर्तिप्रकाशो नाम पञ्चचत्वारिंशोऽध्यायः
{24. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. }
********इति पञ्चचत्वारिंशोऽध्यायः********