← अध्यायः ४० लक्ष्मीतन्त्रम्
अध्यायः ४१
[[लेखकः :|]]
अध्यायः ४२ →
लक्ष्मीतन्त्रस्य अध्यायाः

एकचत्वारिंशोऽध्यायः - 41
शक्रः---
नमो नित्यानवद्यायै जनन्यै सर्वदेहिनाम्।
आधारेशात्मरूपायै शुद्धाशुद्धाखिलाध्वनाम् ।। 1 ।।
1. - - - - - - - - - - - -
बाह्यान्तरविभागेन श्रुतो यागः सविस्तरः।
संप्रति श्रोतुमिच्छामि त्वत्तो दीक्षाविनिर्णयम् ।। 2 ।।
2. - - - - - - - - - - - -
श्रीः---
एको नारायणः श्रीमान् षाड्‌गुण्यमहिमोज्ज्वलः।
तस्य षाड्‌गुण्यरूपाहं शक्तिरेका सनातनी ।। 3 ।।
3. - - - - - - - - - - - -
आत्मानं विभजाम्येका पञ्चधा देवसंविदा।
शब्दरूपार्थरूपाभ्यां वृत्तिरूपेण वासव ।। 4 ।।
4. - - - - - - - - - - - -
तथैवाचार्यरूपेण दीक्षाख्येनापरेण तु।
यद् द्यति क्लेशकर्मादीनीक्षयत्यखिलं पदम् ।। 5 ।।
5. दीक्षाशब्दनिर्वचनं यदित्यादिना। द्यति खण्डयति। "दो अवखण्डने" इति धातुः।
क्षपयित्वा मलं सर्वं ददाति च परं पदम्।
दीक्षेति तेन तत्त्वज्ञैर्वर्ण्यते वेदपारगैः ।। 6 ।।
6. निर्वचनान्तरं क्षपयित्वेति।
दीक्षा सा त्रिविधा तावत् स्थूलसूक्ष्मपरात्मना।
पुनर्दीक्ष्यविभेदेन त्रिविधा सा चतुर्विधा ।। 7 ।।
7. - - - - - - - - - - - -
समयी पुत्रकश्चैव तृतीयः साधकस्तथा।
आचार्यश्चेति दीक्ष्यास्ते तेषामन्यत्र विस्तरः ।। 8 ।।
8. - - - - - - - - - - - - -
महामण्डलयागेन{1} हवनाद्वाथ केवलात्।
वाचा केवलया वापि दीक्षैषा त्रिविधा पुनः ।। 9 ।।
9. - - - - - - - - - - - -
{1. योगेन B. }
वित्ताढ्यस्याल्पवित्तस्य द्रव्यहीनस्य च क्रमात्।
आनीय दृढसंकल्पं चिरकालपरीक्षितम् ।। 10 ।।
10. - - - - - - - - - - - -
आचार्यः प्रणतं शिष्यं संसारानलतापितम्।
नवाम्बुजं विधायादौ तस्मिन् कुम्भं {2}समिज्य च ।। 11 ।।
11. समिज्येति। संपूज्येत्यर्थः।
{2. समीक्ष्य च F. }
{3}निर्णिक्तपाप्मनः शिष्यान् प्रायश्चित्तैः पृथग्विधैः।
सुस्नातान् धौतवस्रांश्च पवित्रीकृतविग्रहान् ।। 12 ।।
12. - - - - - - - - - - - -
{3. निर्णीत A. B. C. }
आनीय भगवद्भक्तान् शुभाः कन्याः स्रियस्तथा।
पञ्चगव्येन पूतांश्च दन्तधावनपूर्वकम् ।। 13 ।।
13. कन्याः स्रियस्तथेति तासामपि तान्त्रिकदीक्षाधिकारमाह।
पुष्पाञ्जलिभृतश्चैव बद्धाक्षान्नववाससा।
आपादमूर्धपर्यन्तमेकसूत्रं प्रकल्पयेत् ।। 14 ।।
14. - - - - - - - - - - -
त्रिगुणं त्रिगुणग्रन्थींस्तत्सूत्रे तत्त्वसंख्यया।
कृत्वा मूर्धादिपादान्तं बावयेत्तत्त्वपद्धतिम् ।। 15 ।।
15. त्रिगुणेति। सत्त्वरजस्तमोमयग्रन्थीनित्यर्थः। तत्त्वसंख्या सप्तविंशतिः।
ईशकालादि भूम्यन्तं सप्तविंशतिसंख्यया।
तत्त्वानि ग्रन्थयो ज्ञेया ग्रन्थिस्थास्तु गुणास्रयः ।। 16 ।।
16. - - - - - - - - - - - - -
मायाविद्याक्रियात्मानस्ते पाशाः परिकीर्तिताः।
स्थूलसूक्ष्मात्मको देहः शुभाशुभफलप्रदः ।। 17 ।।
17. - - - - - - - - - - - -
रञ्जितोऽयं गुणैश्चित्रैरशेषकलुषास्पदम्।
संपातहोमकर्मान्ते देहं सूत्रमयं स्वयम् ।। 18 ।।
18. संपातहोमः तत्त्वाहुतिः।
छित्वा छित्वा तु होतव्यं भोगनिर्मूलकारणम्।
ललाटे चेश्वरं ध्यायेच्चिद्रूपं सर्वतोमुखम् ।। 19 ।।
19. अवयवभेदेन तत्त्वध्यानमाह--ललाट इति।
स्वबीजेन स्थितं ध्यात्वा जुहुयात्तत्त्वसंख्यया।
सिन्दूरपुञ्जसंकाशं प्रधानं भ्रूयुगे स्मरेत् ।। 20 ।।
20. - - - - - - - - - - - -
तालुमूर्ध्नि स्थितां बुद्धिं पूर्णेन्दुकिरणोपमाम्।
तालुमध्ये त्वहंकारं कुसुमाभं विचिन्तयेत् ।। 21 ।।
21. - - - - - - - - - - - - -
तालुकर्णान्तरे ध्यायेन्मनो {4}राजोपलद्युति।
{5}कण्ठहृत्पद्मयोर्मध्ये विभक्ते पञ्चधा समे ।। 22 ।।
22. राजोपलं वज्रम्।
{4. राजफलद्युति B. }
{5. हृत्कण्ठ A. }
प्रस्फुरत्तारकाकाराञ्छ्रोत्रादीन् पञ्च चिन्तयेत्।
हृन्नाब्योः पञ्चधा मद्ये वागादीनि स्मरेत्तथा ।। 23 ।।
23. - - - - - - - - - - - -
स्मरेच्छब्दादितन्मात्रा नाभिबस्त्यग्रमध्यमे।
ऊर्वोराचरणद्वन्द्वात् स्थूलभूतानि संस्मरेत् ।। 24 ।।
24. - - - - - - - - - - - -
स्वैः स्वैर्बिम्बैः समेतानि ताराकाराणि तान्यपि।
उच्चार्य प्रणवं तत्र तत्तद्बीजं समुच्चरेत् ।। 25 ।।
25. - - - - - - - - - - - -
तत्त्वसंज्ञां ततः स्वाहा संपाताहुतिरीदृशी।
गुरुः संपातहोमान्ते स्वयं लक्ष्मीमयो भवन् ।। 26 ।।
26. - - - - - - - - - - - -
पूर्णाहुतिं ततो दद्यात्तारया वौषडन्तया।
एवं संपातहोमान्ते सूत्रं तद्ग्रन्थिमद् दृढम् ।। 27 ।।
27. - - - - - - - - - - - - -
शरावसंपुटान्तःस्थं विनिवेद्य मदन्ततः।
आनीतस्याथ शिष्यस्य नेत्रबन्धं विघट्टयेत् ।। 28 ।।
28. - - - - - - - - - - - - -
प्रदत्तपुस्तकं सम्यग्गुरुं स्वमभिवादयेत्।
स शिष्योऽग्निसमीपस्थो जुहुयात्तारया धिया ।। 29 ।।
29. - - - - - - - - - - - -
अङ्गैरुपाङ्गैर्लक्ष्म्यादिपरिवारैश्च सर्वशः{6}।
अधिकारी भवत्येवं {7}जपेऽग्नौ श्रवणेऽर्चने ।। 30 ।।
30. - - - - - - - - - - - - -
{6. सर्वतः B. F. }
{7. जपने B. F. }
दीक्षायामध्वशुद्ध्यर्थं मूलाद्यैर्जुहृयात्ततः।
तिलेन चापि जुहुयाच्छताद्यं तु दशावरम् ।। 31 ।।
31. - - - - - - - - - - - -
पूर्णाहुतिं घृतेनैव तारयैव तु पातयेत्।
एषा दीक्षा भवेन्मान्त्री सर्वमन्त्रवियोजनी ।। 32 ।।
32. - - - - - - - - - - - -
एतावत्यधिकारे तु शिष्यान् भोगैकलम्पटान्।
ग्राहयेदीप्सितान् मन्त्रान् प्रकृतिप्राकृतांस्तु वा ।। 33 ।।
33. - - - - - - - - - - - - -
{8}सिध्यन्ति संमुखा मन्त्राः सर्वे प्रकृतिसंभवाः।
तत्त्वानि त्वस्य शोध्यानि वक्ष्यमाणप्रकारतः ।। 34 ।।
34. - - - - - - - - - - - -
{8. G. omits this line. }
शुद्धतत्त्वाध्ववर्गस्य मन्त्रग्रहणमिष्यते।
{9}एषा दीक्षा भवेन्मान्त्री तत्त्वदीक्षां निबोध मे ।। 35 ।।
35. - - - - - - - - - - - - - -
{9. B. omits four lines from here. }
ओं बीजं तत्त्वसंज्ञां च {10}शोधयस्वाभिधान्वयात्।
आहुतीनां दशावृत्त्या सम्यग्ध्यानसमन्वयात् ।। 36 ।।
36. - - - - - - - - - - - -
{10. शुद्धया स्वाहया C. }
क्षित्यादिरीश्वरान्तः स्यात्तत्त्वग्रामो विशोधितः।
होमादौ दीक्षणीयस्य संज्ञा योज्या यथार्थतः ।। 37 ।।
37. - - - - - - - - - - - - -
बद्धपद्मासने शिष्ये सद्गुरुः स्वसमीपगे।
ध्यायेद्भूम्यन्तमीशाद्यं समग्रां तत्त्वपद्धतिम् ।। 38 ।।
38. - - - - - - - - - - - - -
निरीक्ष्य लक्ष्मीनेत्राभ्यां लक्ष्मीहस्तेन संस्पृशेत्।
उपसंहृत्य भूम्याद्यामीशाद्यां तु पुनः सृजेत् ।। 39 ।।
39. गुरोर्लक्ष्मीमयत्वस्य पूर्वमुक्तत्वात् तन्नेत्रे लक्ष्मीनेत्रे इत्युच्येत्। लक्ष्मीहस्तेन तारिकायुक्तहस्तेन।
इत्थं शिष्यतनुस्थानां तत्त्वानां जडरूपिणाम्।
आवहत्याशु संबोधं दीक्षा ध्यानमयी त्वियम् ।। 40 ।।
40. - - - - - - - - - - - - -
पाशसूत्रमथाधाय शरावद्वयमध्यगम्।
गत्वा कुण्डसमीपं तु तदुत्सार्य निधाय च ।। 41 ।।
41. - - - - - - - - - - - - -
{11}तारया साङ्गया हुत्वा सहस्राद्यं शतावरम्।
पुष्पमेकमथादाय बहुशोऽप्यभिमन्त्र्य च ।। 42 ।।
42. - - - - - - - - - - - -
{11. B. C. omit six lines from here. }
हृदये ताडयेच्छिष्यं तारया हुंफडन्तया।
शिष्यं भूतत्त्वगं स्मृत्वा तद्भोगान् भोजयेद्धिया ।। 43 ।।
43. - - - - - - - - - - - - -
समाप्ताखिलभूभोगं तत उद्धृत्य योजयेत्।
अप्तत्त्वे तत्र चाप्येवं मत्वेशाद्विधिरीदृशः ।। 44 ।।
44. - - - - - - - - - - - -
तारया साङ्गया हुत्वा छित्वा ग्रन्थिं तु पार्थिवम्।
निधाय स्रुचि संपूर्य सर्पिषा जुहुयात्तया ।। 45 ।।
45. - - - - - - - - - - - -
तारिकायाः परे भावे कुण्डस्थे ज्वलनत्विषि।
अप्तत्त्वं क्रामयेत्सूक्ष्मं तदप्येवं तु होमयेत् ।। 46 ।।
46. - - - - - - - - - - - - -
तत्सूक्ष्मं क्रामयेद्वह्निं जुहुयात् पूर्णया च तत्।
एवं क्रमेण हुत्वा तु पूर्णाहुतिपरंपराम् ।। 47 ।।
47. - - - - - - - - - - -
प्रकृतिं पुरुषं नीत्वा पुरुषं चेश्वरं नयेत्।
ईश्वरात् परमं तत्त्वं तत्त्वग्रामे न विद्यते ।। 48 ।।
48. - - - - - - - - - - - -
स्थूलसूक्ष्मपराकारा शक्तिरीश्वररूपिणी।
पुरुषो हीश्वरात्तत्त्वादधो यातो यतोऽशुचिः ।। 49 ।।
49. - - - - - - - - - - - - -
प्राप्य तत् परमं तत्त्वं शुचिरेव भवत्ययम्।
विश्वात्मा विश्वतश्चक्षुस्ततो दीक्ष्यो भवत्ययम् ।। 50 ।।
50. - - - - - - - - - - - - -
भोगमोक्षप्रसिद्ध्यर्थं स्यातां पूर्णाहुती ततः।
सकलं निष्कलं शिष्यं ध्यात्वा स्रुचि घृतं तथा ।। 51 ।।
51. - - - - - - - - - - - - -
द्वयं तदेकीकुर्वन् वै परातीतः स्थितो गुरुः।
ध्यायन् विज्ञानशब्दात्मा पश्यन्तीरूपमुत्तमम् ।। 52 ।।
52. - - - - - - - - - - - - -
तारिकायाः परं भावमनुच्छ्रायमनाहतम्।
तेन शिष्यं समीकुर्वंस्तारया वौषडन्तया ।। 53 ।।
53. - - - - - - - - - - - - -
पूर्णाहुत्याथ शिष्यस्य स्थितये देहपातनात्।
नमोऽन्तया ध्रुवाद्येवं तारया जुहुयाद्बहु ।। 54 ।।
54. - - - - - - - - - - - -
तत्र पूर्णाहुतिं दत्वा महापूर्णमथ क्षिपन्।
शिष्यं गुरुः स्वमात्मानं मां च लक्ष्मीं सनातनीम् ।। 55 ।।
55. - - - - - - - - - - - - - - -
क्षीरे क्षीरमिव ध्यायेत् सर्वं मयि समीकृतम्।
एवं लक्ष्मीमयीकृत्य शिष्यं विज्ञानवायुना ।। 56 ।।
56. - - - - - - - - - - - - -
आकृष्य क्रमतो मन्त्रमिमं संश्रावयेत् पुन।
हृदये स्थापयित्वा मां तारामुपदिशेत्ततः ।। 57 ।।
57. - - - - - - - - - - - -
अङ्गोपाङ्गादिकं सर्वं शास्रीयं क्रममेव च।
दिशेत् सामयिकं धर्मं मन्त्रगुप्त्यादिकं हि यत् ।। 58 ।।
58. - - - - - - - - - - - - - -
विष्णुहस्तं ततो दद्यान्मूर्ध्नि पृष्ठे हृदन्तरे।
तदङ्गं मुद्रयालक्ष्य शिष्येणाराधयेत्तु{12} माम् ।। 59 ।।
59. - - - - - - - - - - - - - -
{12. धारयेत्तु B. }
तारया कुम्भमादाय यत्रेष्टं गुरुणा पुरा।
अङ्गोपाङ्गादिसंयुक्तां तारिकां मनसा गृणन् ।। 60 ।।
60. - - - - - - - - - - - - -
अभिषिञ्चेद्गुरुः शिष्यं प्रसन्नेनान्तरात्मना।
लब्धरूपस्ततः शिष्यः संसाराम्बुधिपारगः ।। 61 ।।
61. - - - - - - - - - - - -
महता विभवेनाथ गुरुयागं समाचरेत्।
कृत्वा त्वाधारशक्त्यादि गुरुं तत्र निवेश्य च ।। 62 ।।
62. - - - - - - - - - - - - -
अर्घ्याद्यैः पूजयेत् सर्वैः स्वर्णरत्नादिभिस्तथा।
आशितं तर्पितं पश्चान्मन्त्रेणानेन पूजयेत् ।। 63 ।।
63. - - - - - - - - - - - -
अज्ञानगहनालोकसूर्यसोमाग्निमूर्तये।
दुःखत्रयाग्निसंतापशान्तये गुरवे नमः ।। 64 ।।
64. - - - - - - - - - - - -
गृहीत्वा तु ततोऽनुज्ञां मन्त्रमावर्तयेत्ततः।
साधयेच्च यथाकामं यावद्यावदभीप्सति{13} ।। 65 ।।
65. इतः परं काश्यपाद्यन्वयभवा एव परार्थयजनाधिकारिण इति प्रतिपादनपरो ग्रन्थो न सार्वत्रिको दृश्यते; किं तु आन्ध्राक्षरमुद्रितपुस्तक एव दृश्यते। स च कुण्डलितः। अतो भागोऽयं कैश्चित् देवालयेषु स्वेषामेव परार्थयजनाधिकारं स्थापयितुकामैः संयोजितः स्यादित्यस्त्युन्नेतुमवकाशः। आद्यत्विकानुष्ठानविरुद्धश्चायं भागः।
{13. After verse 65, the Telugu printed editon has the following additional passages within brackets:
शक्रः---
पद्मे त्वयोक्तदीक्षायां दीक्षिता ये मधुद्विषः।
पूजायामधिकारो हि तेषां वान्यस्य नेश्वरि ।।
श्रीः---
इन्द्रेदं परमं गुह्यं स्नेहात्ते कथयाम्यहम्।
मोक्षार्थं दीक्षिता भूमौ सन्ति वर्णत्रयेषु च ।।
सर्वे तेऽनधिकारा हि परार्थयजने तथा।
तेषां मद्ये महाभागा विष्णुपादार्पिताशयाः ।।
परमैकान्तिनो लोके मुनयोऽष्टौ शतं हिते।
काण्वमाध्यंदिनविदः पञ्चरात्रपरायणाः ।।
शरणागतिधर्मज्ञा द्वयाग्र्यमनुतत्पराः।
कात्यायनमुनिप्रोक्तसूत्रकर्मक्रियाश्रिताः ।।
काश्यपो गौतमश्चाथ भृगुराश्वलायनोऽङ्गिराः।
इत्यादयो मुनिश्रेष्ठाः परार्थयजने हरेः ।।
साधिकारा भवन्त्यन्ये यजने नाधिकारिणः।
एते भक्ता मम हरेः प्रिया भागवता इणे ।।
अन्ये भागवता नैव पूजायामावयोर्द्वयोः।
भक्त्या भागवताश्चान्ये यद्वा भगवतो हरेः ।।
सुभक्ताश्चेतरे लोके प्रोक्ता भागवता इति।
काश्यपादिमुनिश्रेष्ठगोत्रजेर्हि परार्चना ।।
कार्या भागवतैरन्यैः कृता यदि परार्चना।
मोहेन राजराष्ट्राणां बलाद्दोषो भविष्यति ।।
ततः समस्तयत्नेन कार्यो भागवतैः सदा।
काश्यपाद्यन्वयभवो दीक्षितो यो निरक्षरः ।।
स एवाराधने योग्यः पावनो ब्रह्मविन्महान् ।।}
इति दीक्षाभिषेकौ ते वर्णितौ बलसूदन।
सम्यक्समाधिसंपाद्यं किं भूयः श्रोतुमिच्चसि ।। 66 ।।
66. - - - - - - - - - - - - -
इति {14}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे दीक्षाभिषेकप्रकारो{15} नामैकचत्वारिंशोऽध्यायः
{14. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. }
{15. प्रकाशो G. }
********इत्येकचत्वारिंशोऽध्यायः********