← अध्यायः १६ लक्ष्मीतन्त्रम्
अध्यायः १७
[[लेखकः :|]]
अध्यायः १८ →
लक्ष्मीतन्त्रस्य अध्यायाः

सप्तदशोऽध्यायः - 17
शक्रः---
नमस्ते कमलावासे जनन्यै सर्वदेहिनाम्।
गृहिण्यै पद्मनाभस्य नमस्ते सरसीरुहे ।। 1 ।।
1. - - - - - - - - - - - - -
उपायास्ते त्रयः पूर्वे कथिता अवधारिताः।
व्याचक्ष्वाम्ब चतुर्थं {1}तमुपायं परमम्बुजे ।। 2 ।।
2. - - - - - - - - - - - - - -
{1. त्वम् E. I. }
श्रीः---
एको नारायणो देवो वासुदेवः सनातनः।
चातुरात्म्यं परं ब्रह्म सच्चिदानन्दमव्रणम् ।। 3 ।।
3. - - - - - - - - - - - - -
एकाहं परमा शक्तिस्तस्य देवी सनातनी।
करोमि सकलं कृत्यं सर्वभावानुगामिनी ।। 4 ।।
4. - - - - - - - - - - - -
{2}शान्तानन्तचिदानन्दं यद् ब्रह्म परमं ध्रुवम्।
महाविभूतिसंस्थानं सर्वतः समतां गतम् ।। 5 ।।
5. महाविभूतिः नित्यविभूतिः। "त्रिपादस्यामृतं दिवि" इत्युक्तरीत्या लीलाविभूत्यपेक्षया तस्या महत्त्वात् महाविभूतित्वम्।
{2. शान्तानन्द A. B. G. }
तस्य शक्तिरहं ब्राह्नी शान्तानन्दचिदात्मिका।
महाविभूतिरनघा सर्वतः समतां गता ।। 6 ।।
6. - - - - - - - - - - -
आश्वासनाय जीवानां यत्तन्मूर्तीकृतं महः।
नारायणः परं ब्रह्म दिव्यं नयननन्दनम् ।। 7 ।।
7. - - - - - - - - - - - -
तदा मूर्तिमती साहं शक्तिर्नारायणी परा।
समा समविभक्ताङ्गा सर्वावयवसुन्दरी ।। 8 ।।
8. - - - - - - - - - - -
तयोर्नौ परमं व्योम निर्दुःखं {3}पदमुत्तमम्।
षाड्‌गुण्यप्रसरो दिवियः स्वाच्छन्द्याद्देशतां गतः ।। 9 ।।
9. मदीयेच्छया षाड्‌गुण्यप्रसर एवाप्राकृतदिव्यदेशतां प्राप्त इत्यर्थः।
{3. सुखं I. }
स्वकर्मनिरतैः सिद्धैर्वेदवेदान्तपारगैः।
अनेकजन्मसंताननिःशेषितकषायकैः ।। 10 ।।
10. - - - - - - - - - - -
क्लेशेन महता सिद्धैरन्तरायातिगैः क्रमात्।
संख्याविधिविधानज्ञैः सांख्यैः संख्यानपारगैः ।। 11 ।।
11. - - - - - - - - - - - - -
प्रत्याहृतेन्द्रियग्रामैर्धारणाध्यानशालिभिः।
यौगैः{4} समाहितैः शश्वत्क्लेशेन यदवाप्यते ।। 12 ।।
12. - - - - - - - - - - - - - -
{4. योगैः A. B. I. }
अच्छिद्राः पञ्चकालज्ञाः पञ्चयज्ञविचक्षणाः।
पूर्णे वर्षशते धीराः प्राप्नुवन्ति यदञ्जसा ।। 13 ।।
13. अच्छिद्राः; भगवदननुभवरूपच्छिद्ररहिताः। यथोक्तम्---"यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते। सा हानिस्तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया।।" इति। अभिगमनोपादानेज्यास्वाध्याययोगाख्याः पञ्च कालाः।
यत्तत्पुराणमाकाशं सर्वस्मात् परमं ध्रुवम्।
यत्पदं प्राप्य तत्त्वज्ञा मुचन्ते सर्वबन्धनैः ।। 14 ।।
14. - - - - - - - - - - - -
सूर्यकोटिप्रतीकाशाः पूर्णेन्द्वयुतसंनिभाः।
यस्मिन् पदे विराजन्ते मुक्ताः संसारबन्धनैः ।। 15 ।।
15. - - - - - - - - - - - - -
इन्द्रियच्छिद्रविधुरा द्योतमानाश्च सर्वतः।
अनिष्यन्दा अनाहाराः षाड्‌गुण्यतनवोऽमलाः{5} ।। 16 ।।
16. - - - - - - - - - - - - - - -
{5. सहितामलाः A. B. C. }
एकान्तिनो महाभागा यत्र पश्यन्ति नौ सदा।
क्षपयित्वाधिकारान् स्वान् शश्वत्कालेन भूयसा ।। 17 ।।
17. क्षपयित्वेति। अत्र "यावदधिकारमवस्थितिराधिकारिकाणाम्" इति शारीरकसूत्रं तदुपबृंहणानि वचनानि चानुसंधेयानि।
{6}वेधसो यत्र मोदन्ते शंकराः सपुरंदराः।
सूरयो नित्यसंसिद्धाः{7} सर्वदा{8} सर्वदर्शिनः ।। 18 ।।
18. - - - - - - - - - - - - - - -
{6. वसवो A. B. F. }
{7. संबन्धाः D. }
{8. सर्वज्ञाः A. B. C. F. }
वैष्णवं परमं रूपं साक्षात्कुर्वन्ति यत्र ते।
अष्टाक्षरैकसक्तानां द्विषट्‌कार्णरतात्मनाम् ।। 19 ।।
19. अष्टाक्षरः नारायणाष्टाक्षरमन्त्रः। द्विषट्‌कार्णः वासुदेवद्वादशाक्षरमन्त्रः।
षडक्षरप्रसक्तानां प्रणवासक्तचेतसाम्।
जितंतासक्तचित्तानां तारिकानिरतात्मनाम् ।। 20 ।।
20. षढक्षरः श्रीविष्णुषडक्षरमन्त्रः। जितंता "जितते पुण्डरीकाक्ष" इत्यादिश्लोकरूपमन्त्रः। अस्य महि मादिकमहिर्बुध्न्यसंहितायामुक्तं वेदितव्यम्। तारिका ह्रींमन्त्रः।
अनुताराप्रसक्तानां यत् पदं विमलात्मनाम्।
अनन्तविहगेशानविष्वक्सेनादयोऽमलाः ।। 21 ।।
21. अनुतारा श्रींमन्त्रः।
मदाज्ञाकारिणो यत्र मोदन्ते सकलेश्वराः।
तत्र दिव्यवपुः श्रीमान् देवदेवो जनार्दनः ।। 22 ।।
22. - - - - - - - - - - - -
अनन्तभोगपर्यङ्के निषण्णः {9}सुसुखोज्ज्वले।
विज्ञानैश्वर्यवीर्यस्थैः शक्तितेजोबलोल्बणैः ।। 23 ।।
23. - - - - - - - - - - - -
{9. ससुखो B. }
आयुधैर्भूषणैर्दिव्यैरद्भुतैः समलंकृतः।
पञ्चात्मना सुपर्णेन पक्षिराजेन सेवितः ।। 24 ।।
24.पञ्चात्मना पञ्चोपनिषन्मन्त्रस्वरूपेण।
सारूप्यमेयुषा{10} साक्षाच्छ्रीवत्सकृतलक्ष्मणा।
सेनान्या सेवितः सम्यग्विष्वक्सेनेन दीप्यता{11} ।। 25 ।।
25. सारूप्यं शङ्खचक्रादिना भगवत्सारूप्यम्। तदेवाह---श्रीवत्सेति। इदं च विशेषणद्वयं सेनान्येत्यनेनान्वेति।
{10. ईयुषा A. C. D. F. }
{11. दीव्यता E. F. }
क्षेमाय सर्वलोकानामाध्यानाय मनीषिणाम्।
मुक्तयेऽखिलबन्धानां रूपदानाय योगिनाम् ।। 26 ।।
26. - - - - - - - - - - - - -
आस्ते नारायणः श्रीमान् वासुदेवः सनातनः।
सुकुमारो युवा देवः श्रीवत्सकृतलक्षणः ।। 27 ।।
27. - - - - - - - - - - -
चतुर्भुजो विशालाक्षः किरीटी कौस्तुभं वहन्।
हारनूपुरकेयूरकाञ्चीपीताम्बरोज्ज्वलः ।। 28 ।।
28. - - - - - - - - - - - -
वनमालां दधद्दिव्यां पञ्चशक्तिमयीं पराम्।
सर्वावयवसंपन्नः{12} सर्वावयवसुन्दरः ।। 29 ।।
29. सृष्टिस्थितिसंहारनिग्राहानुग्रहाः पञ्च शक्यः।
{12. संपूर्णः E. }
{13}राजराजोऽखिलस्यास्य विश्वस्य परमेश्वरः।
कान्तस्य तस्य देवस्य विष्णोः सद्गुणशालिनः ।। 30 ।।
30. - - - - - - - - - - - - - -
{13. रामो राजा B. G. }
दयिताहं सदा देवी ज्ञानानन्दमयी परा।
अनवद्यानवद्याङ्गी नित्यं तद्धर्मधर्मिणी ।। 31 ।।
31. - - - - - - - - - - - -
ईश्वरी सर्वभूतानां पद्माक्षी पद्ममालिनी।
शक्तिभिः सेविता नित्यं सृष्टिस्थित्यादिभिः परा ।। 32 ।।
32. ईश्वरीति। ईष्टे इत्यर्थे कर्तरि औणादिको वरट्‌ प्रत्ययः।
द्वात्रिंशता सहस्रेण सृष्टिशक्तिभिरावृता।
{14}वृता तद्‌द्विगुणाभिश्च दिव्याभिः स्थितिशक्तिभिः ।। 33 ।।
33. - - - - - - - - - - - - - -
{14. B. omits this line. }
ततश्च द्विगुणाभिश्च पूर्णा संहृतिशक्तिभिः।
नायिका सर्वशक्तीनां सर्वलोकमहेश्वरी ।। 34 ।।
34. - - - - - - - - - - - -
महिषी देवदेवस्य सर्वकामदुघा विभोः।
तुल्या गुणवयोरूपैर्मनःप्रमथनी{15} हरेः ।। 35 ।।
35. - - - - - - - - - - - - -
{15. प्रमथने A. B. F. }
तैस्तैरनुगुणैर्भावैरहं देवस्य शार्ङ्गिणः।
करोमि सकलं कृत्यं नित्यं तद्धर्मधर्मिणी ।। 36 ।।
36. - - - - - - - - - - - - -
साहमङ्के स्थिता{16} विष्णोर्देवदेवस्य शार्ङ्गिणः।
लालिता तेन चात्यन्तं सामरस्यमुपेयुषी ।। 37 ।।
37. - - - - - - - - - - - -
{16. अङ्कस्थिता A. C. D. F. G. }
कदाचित् सर्वदर्शिन्याः कृपा मे स्वयमुद्गता।
क्लिश्यतः प्राणिनो दृष्ट्वा संसारज्वलनोदरे ।। 38 ।।
38. - - - - - - - - - - - - - -
कथं न्विमे{17} भविष्यन्ति {18}दुःखोत्तीर्णाः सुखोत्तराः।
{19}संसारपरसीमानमाप्रुयुर्मां कथं न्विति{20} ।। 39 ।।
39. - - - - - - - - - - - - - -
{17. त्विमे A. B. C. F. }
{18. दुःखात् E. }
{19. B. omits 4 lines from here. }
{20. त्विति A. }
साहमन्तः कृपाविष्टा{21} देवदेवमचूचुदम्।
भगवन् देवदेवेश लोकनाथ मम प्रिय ।। 40 ।।
40. - - - - - - - - - - - -
{21. जुष्टा E. I. }
सर्वादे सर्वमध्यान्त सर्व सर्वोत्तराच्युत।
गोविन्द पुण्डरीकाक्ष पुराण पुरुषोत्तम{22} ।। 41 ।।
41. - - - - - - - - - - - - - -
{22. पुरुषेस्वर E. I. }
दुस्तरापारसंसारसागरोत्तारकारण।
व्यक्ताव्यक्तज्ञकालाख्यक्लृप्तभावचतुष्टय ।। 42 ।।
42. - - - - - - - - - - - -
वासुदेव जगन्नाथ संकर्षण जगत्प्रभो।
प्रद्युम्न {23}सुभग श्रीमन्ननिरुद्धापराजित ।। 43 ।।
43. - - - - - - - - - - - - -
{23. सर्वग E. I. }
नानाविभवसंस्थान नानाविभवभाजन{24}।
दिव्यशान्तोदितानन्दषाड्‌गुण्योदयविग्रह ।। 44 ।।
44. - - - - - - - - - - - -
{24. भावन A. B. F. G. }
स्फुरत्किरीटकेयूरहारनूपुरकौस्तुभ।
पीताम्बर महोदार पुण्डरीकनिभेक्षण ।। 45 ।।
45. - - - - - - - - - - -
चतुर्मूर्ते चतुर्व्यूह शरदिन्दीवरद्युते।
अभिरामशरीरेश नारायण जगन्मय ।। 46 ।।
46. - - - - - - - - - - -
अमी हि प्राणिनः सर्वे निमग्नाः क्लेशसागरे।
उत्तारं प्राणिनामस्मात्कथं चिन्तयसि प्रभो ।। 47 ।।
47. - - - - - - - - - - - - -
इत्युक्तो देवदेवेशः स्मयमानोऽब्रवीदिदम्।
अरविन्दासने देवि पद्मगर्भे सरोरुहे ।। 48 ।।
48. - - - - - - - - - - -
उत्तारहेतवोऽमीषामुपाया विहिता मया।
कर्म सांख्यं तथा योग इति शास्त्रव्यपाश्रयाः ।। 49 ।।
49. - - - - - - - - - - - - - -
प्रत्यवोचमहं देवमित्युक्ता पुरुषोत्तमम्।
देवदेव न ते शक्याः कर्तुं कालेन गच्छता ।। 50 ।।
50. - - - - - - - - - - - - - -
कालो हि कलयन्नेव{25} स्वतन्त्रो भवदात्मकः।
ज्ञानं सत्त्वं बलं चैषामायुश्च विनिकृन्तति{26} ।। 51 ।।
51. - - - - - - - - - - - - - -
{25. एकः D. }
{26. परिकृन्तति B.; आयुश्चापि निकृन्तति E. }
अन्तःकरणसंस्था हि वासना विविधात्मिकाः।
तत्तत्कालवशं प्राप्य यातयन्ति शरीरिणः{27} ।। 52 ।।
52. - - - - - - - - - - - - - -
{27. शरीरिणाम् B. }
उदासीनो भवानेवं प्राणिनां कर्म कुर्वताम्।
{28}तत्तत्कालानुकूलानि तत्फलानि प्रयच्छति ।। 53 ।।
53. - - - - - - - - - - - - - -
{28. तत्तद्दशा E. }
येन त्वं बत संरब्धः प्राणिनः पालयिष्यसि।
प्रब्रूहि तमुपायं मे प्रणतायै जनार्दन ।। 54 ।।
54. - - - - - - - - - - -
इत्युक्तः प्रत्युवाचेदं भगवानुत्स्मयन्निव।
सरोरुहे विजानीषे सर्वमेवात्मनो गतम् ।। 55 ।।
55. - - - - - - - - - - - -
मां तु जिज्ञाससे देवि तथापि शृणु भामिनि।
{29}उपायाश्चाप्यपायाश्च शास्रीया निर्मिता मया ।। 56 ।।
56. उपायाः पुण्यसंपादकाः ज्योतिष्टोमादयः। अपायाः पापसंपादकाः परहिंसादयः।
{29. अपायाश्चाप्युपायास्च E. }
विहिता य उपायास्ते निषिद्धाश्चेतरे मताः।
अधो नयन्त्यपायास्तं य {30}एनाननुवर्तते ।। 57 ।।
57. - - - - - - - - - - - - -
{30. एतान् A. B. F. }
ऊर्ध्वं नयन्त्युपायास्तं य {31}एनाननुवर्तते।
उपायापायसंत्यागी{32} मध्यमां वृत्तिमाश्रितः ।। 58 ।।
58. संत्यागीति। पुण्यपापसंपादकानि काम्यनिषिद्धानि परित्यज्य नित्यनैमित्तिकक्रियापर इत्यर्तः।
{31. एतान् A. C. }
{32. संत्यागात् D. }
मामेकं शरणं प्राप्य मामेवान्ते समश्नुते।
षडङ्गं तमुपायं च शृणु मे पद्मसंभवे ।। 59 ।।
59. मामेकम्; मामेवेत्यर्थः। एकशब्दोऽवधारणार्थः सन् अन्ययोगव्यवच्छेदे वर्तते। अत्रेदं बोध्यम्---शरणवरणात् पूर्वं मध्यमवृत्त्याश्रयणं भवतु वा, मा वा। अस्ति चेत्, शरणवरणे त्वरामुपजनयति। न चेत्, विलम्बः। शरणवरणानन्तरं तु यावज्जीवं मध्यमवृत्त्याश्रयणमवश्यं कर्तव्यम्। न चेत् विलम्बेन फलं स्यात्। पूर्वकृतानि तु कर्माणि न्यासबलादेव नश्यन्ति। पश्चात् कृतानि तु प्रामादिकानि न श्लिष्यन्ति। बुद्धिपूर्वकृतान्यपि प्रायश्चित्तापनोद्यानि भवन्ति। अतः चान्द्रायणादिप्रायश्चित्तपरिहरणाय मध्यमवृत्त्याश्रणमावश्यकं विधीयत इति।
आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम्।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ।। 60 ।।
60. - - - - - - - - - - - -
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः।
एवं मां शरणं प्राप्य वीतशोकभयक्लमः ।। 61 ।।
61. - - - - - - - - - - - -
निरारम्भो निराशीश्च{33} निर्ममो निरहंकृतिः।
मामेव शरणं प्राप्य तरेत् संसारसागरम् ।। 62 ।।
62. - - - - - - - - - - - -
{33. निराशी च A. D. E. }
{34}सत्कर्मनिरताः शुद्धाः सांख्ययोगविदस्तथा{35}।
नार्हन्ति शरणस्थस्य कलां कोटितमीमपि ।। 63 ।।
63. सत्कर्मनिरताः; कर्मयोगनिष्ठाः। सांख्यविदः; ज्ञानयोगिनः। योगविदः; भक्तियोगिनः।
{34. स्वकर्म C.; षट्‌कर्म G. }
{35. विदश्च ये E. }
इति तस्य वचः श्रुत्वा देवदेवस्य शार्ङ्गिणः।
प्रीताहमभवं शक्र तदिदं वर्णितं तव ।। 64 ।।
64. - - - - - - - - - - -
शक्रः---
{36}देवप्रिये महादेवि नमस्ते पङ्कजासने।
आनुकूल्यादिकं भावं मम व्याचक्ष्व विस्तरात् ।। 65 ।।
65. - - - - - - - - - - - - - -
श्रीः---
आनुकूल्यमिति प्रोक्तं सर्वभूतानुकूलता।
अन्तः स्थिताहं सर्वेषां भावानामिति निश्चयात् ।। 66 ।।
66. आनुकूल्यसंकल्पो न केवलमावयोर्विषये। किंतु अस्मच्छेषभूतेषु सर्वेष्वपि भूतेष्वित्याह---सर्वेति।
मयीव सर्वभूतेषु ह्यानुकूल्यं समाचरेत्।
तथैव प्रातिकूल्यं च भूतेषु परिवर्जयेत् ।। 67 ।।
67. - - - - - - - - - - - -
त्यागो गर्वस्य कार्पण्यं श्रुतशीलादिजन्मनः।
अङ्गसामग्र्यसंपत्तेरशक्तेरपि कर्मणआम् ।। 68 ।।
68. - - - - - - - - - - - -
अधिकारस्य चासिद्धेर्देशकालगुणक्षयात्।
उपाया नैव सिद्यन्ति ह्यपाया बहुलास्तथा ।। 69 ।।
69. - - - - - - - - - - - -
इति या गर्वहानिस्तद्दैन्यं कार्पण्यमुच्यते।
शक्तेः सूपसदत्वाच्च कृपायोगाच्च शाश्वतात् ।। 70 ।।
70. - - - - - - - - - - - - -
ईशेशितव्यसंबन्धादनिदंप्रथमादपि।
रक्षिष्यत्यनुकूलान्न इति या सुदृढा मतिः ।। 71 ।।
71. - - - - - - - - - - - -
स विश्वासो भवेच्छक्र सर्वदुष्कृतनाशनः।
करुणावानपि व्यक्तं शक्तः स्वाम्यपि देहिनाम् ।। 72 ।।
72. - - - - - - - - - - - - -
अप्रार्थितो न गोपायेदिति तत्प्रार्थनामतिः।
गोपायिता भवेत्येवं गोप्तृत्ववरणं स्मृतम् ।। 73 ।।
73. - - - - - - - - - - - -
तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता।
केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते ।। 74 ।।
74. - - - - - - - - - - - -
निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः।
संन्यासस्त्याग इत्युक्तः शरणागतिरित्यपि ।। 75 ।।
75. - - - - - - - - - - - -
उपायोऽयं चतुर्थस्ते प्रोक्तः शीघ्रफलप्रदः।
अस्मिन् हि वर्तमानानां विधौ विप्रनिषेविते ।। 76 ।।
76. - - - - - - - - - - - -
पूर्वे त्रय उपायास्ते भवेयुरमनोहराः।
आनुकूल्येतराभ्यां च विनिवृत्तिरपायतः ।। 77 ।।
77. - - - - - - - - - - - -
कार्पण्येनाप्युपायानां विनिवृत्तिरिहोदिता{37}।
रक्षिष्यतीति विश्वासादभीष्टोपायकल्पनम्{38} ।। 78 ।।
78. - - - - - - - - - - - - - -
{37. इहेरिता E. I. }
{38. रक्षणोपायकल्पनम् A. G. }
गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम्।
सर्वज्ञोऽपि हि विश्वेशः सदा कारुणिकोऽपि सन् ।। 79 ।।
79. शरण्यस्य सर्वज्ञत्वात् करुणाकरत्वाच्च स्वयमेवार्तान् रक्षिष्यतीत्याशङ्क्याह---सर्वज्ञोऽपीति। संसारतन्त्रवाहित्वं नाम लीलाविभूतिनिर्वहणम्। व्याजानपेक्षरक्षणे सुकृद्दुष्कृत्साधारण्येन सर्वरक्षणप्रसक्तौ धर्माधर्मकृत्याकृत्यन्यायान्यायसंकरप्रसङ्गः। स्वेच्छया कांश्चिदेव रक्षन् अन्यान् न रक्षति चेत् "समोऽहं सर्वभूतेषु" इत्युद्धोषयतस्तस्य वैषम्यनैर्घृण्यप्रसङ्ग इति भावः।
संसारतन्त्रवाहित्वाद्रक्षापेक्षां प्रतीक्षते।
आत्मात्मीयभरन्यासो ह्यात्मनिक्षेप उच्यते ।। 80 ।।
80. - - - - - - - - - - - - -
हिंसास्तेयादयः शास्रैरपायत्वेन दर्शिताः।
कर्मसांख्यादयः शास्रैरुपायत्वेन दर्शिताः ।। 81 ।।
81. - - - - - - - - - - - -
अपायोपायसंत्यागी {39}मध्यमां स्थितिमास्थितः।
रक्षिष्यतीति निश्चित्य निक्षिप्तस्वस्वगोचरः ।। 82 ।।
82. - - - - - - - - - - - -
{39. माध्यमीं A. C. F. G. }
बुध्येत देवदेवेशं{40} गोप्तारं पुरुषोत्तमम्।
शक्रः---
उपायापाययोर्मध्ये कीदृशी स्थितिरम्बिके ।। 83 ।।
83. - - - - - - - - - - - -
{40. देवदेवं तं E. I. }
अपायोपायतामेव क्रिया सर्वावलम्बते।
स्वीकारे{41} व्यतिरिके{42} च निषेधविधिशास्रयोः ।। 84 ।।
84. निषिद्धस्वीकारे विहितास्वीकारे चापायः। विहितस्वीकारे निषिद्धास्वीकारे चोपायः।
{41. स्वीकारः E. }
{42. व्यतिरेकः E. }
दृश्यते कर्मणो व्यक्तमपायोपायरूपता।
श्रीः---
त्रिविधां पश्य देवेश कर्मणो गहनां गतिम् ।। 85 ।।
85. - - - - - - - - - - - -
निषेधविधिशास्रेभ्यस्तां विधां च निबोध मे।
अनर्थसाधनं किंचित्किंचिच्चाप्यर्थसाधनम् ।। 86 ।।
86. हिंसादि अनर्थसाधनम्। ज्योतिष्टोमादि स्वर्गाद्यर्थसाधनम्। प्रायश्चित्तादि अनर्थपरिहारकम्।
अनर्थपरिहारं{43} च {44}किंचित् कर्मोपदिश्यते।
त्रैराश्यं कर्मणामेवं विज्ञेयं शास्रचक्षुषा ।। 87 ।।
87. - - - - - - - - - - -
{43. परिहाराय E. I. }
{44. किंचिद्धर्मोऽपि E. }
अपायोपायसंज्ञौ तु पूर्वराशी परित्यजेत्।
{45}तृतीयो द्विविधो राशिरनर्थपरिहारकः ।। 88 ।।
88. अनर्थपरिहारकं तृतीयं द्विविधम्---चान्द्रायणादि प्रायश्चित्तम् उत्पन्नानर्थनाशकम्। नित्यनैमित्तिकादि भाव्यनर्थपरिहारकमिति।
{45. In F. the chapter ends with thsi verse. }
प्रायश्चित्तात्मकः कश्चिदुत्पन्नानर्थनाशनः।
तमंशं नैव कुर्वीत मनीषी पूर्वराशिवत् ।। 89 ।।
89. तृतीये प्रथमां विधामाह---प्रायस्चित्तेति।
क्रियमाणं न कस्मैचिद्यदर्थाय प्रकल्पते।
अक्रियावदनर्थाय {46}तत्तु कर्म समाचरेत् ।। 90 ।।
90. तृतीये द्वितीयां विधामाह---क्रियमाणेत्यादि। नित्यनैमित्तिकरूपमित्यर्थः।
{46. कर्म तत्तु E. I. }
एषा {47}सा वैदिकी निष्ठा ह्युपायापायमध्यमा।
अस्यां स्थितो जगन्नाथं प्रपद्येत जनार्दनम् ।। 91 ।।
91. - - - - - - - - - - - - -
{47. हि A. B. C. G. }
सकृदेव हि शास्रार्थः कृतोऽयं तारयेन्नरम्।
उपायापायसंयोगे निष्ठया हीयतेऽनया ।। 92 ।।
92. - - - - - - - - - - - -
अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत्।
प्रायस्चित्तिरियं सात्र यत्पुनः शरणं श्रयेत्{48} ।। 93 ।।
93. अपायसंप्लव इति। बुद्धिपूर्वापराधसंभव इत्यर्थः।
{48. व्रजेत् B. C. G. }
उपायानामुपायत्वस्वीकारेऽप्येतदेव हि।
अविप्लवाय धर्माणां पालनाय कुलस्य च ।। 94 ।।
94. ज्योतिष्टोमादीनां मोक्षोपायत्वस्वीकारेऽपि निष्ठाप्रच्युतिर्भवत्येव। तस्मात् तानि न कुर्वीत। अयमत्र निर्गलितार्थः---भक्तियोगनिष्ठानां तद्योगमहिम्नेव प्रपत्तियोगनिष्ठानामपि प्रपत्तिमहिम्नैव पूर्वतनानि सर्वाण्यपि बुद्धिपूर्वकाण्यबुद्धिपूर्वकाणि च मोक्षविरोधिकर्माणि समूलनाशं नश्यन्ति। प्रपन्नानां प्रायशः प्रपत्तेरनन्तरं तादृशानि कर्माणि न संभवन्त्येव। कदाचिज्जातान्यप्यबुद्धिपूर्वकाणि अश्लिष्टानि भवन्ति। बुद्धिपूर्वकाणि तु पुनः प्रपदनेन नश्यन्ति। अकृतपुनःप्रपदनानां तु स्वल्पदण्डेन तद्भोगात्तन्नाशः। प्रारब्धकर्माण्यपि प्रपन्नस्यार्तितारतम्येन सद्यो वा तद्देहावसाने वा नश्यन्ति। भक्तियोगात् न्यासयोगस्यायं महिमातिशयः---भक्तियोगः प्रारब्धकर्माणि नापोहयितुमलम्। न्यासयोगस्तु प्रारब्धकर्माण्यप्यपोहयितुमलम्। यद्यार्त्यतिशयात् प्रपत्तिकाले सद्यस्तन्नाशोऽपि प्रार्थितः, तदा सद्य एव तानि नस्यन्ति। यदि तद्देहावसने प्रार्थितः, तदा तद्देहावसान एव नश्यन्ति। न तु भक्तियोगनिष्ठानामिव तद्भोगार्थदेहान्तरापादकानि। तथा चाहुः---"साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी" इति। किंच वैदिकानि काम्यकर्माणि निष्कामनया भक्तियोगाङ्गतयानुष्ठातुमभ्यनुज्ञायन्ते। प्रपन्नानां तु निष्कामनयापि तेषामनुष्ठानं स्वरूपविरुद्धमिति।
संग्रहाय च लोकस्य मर्यादास्थापनाय च।
प्रियाय मम विष्णोश्च देवदेवस्य शार्ङ्गिणः ।। 95 ।।
95. - - - - - - - - - - - - -
मनीषी वैदिकाचारं मनसापि न लङ्घयेत्।
यथा हि वल्लभो राज्ञो नदीं राज्ञा प्रवर्तिताम् ।। 96 ।।
96. - - - - - - - - - - - - - -
लोकोपयोगिनीं रम्यां बहुसस्यविवर्धिनीम्।
लङ्घयञ्शूलमारोहेदनपेक्षोऽपि तां प्रति ।। 97 ।।
97. - - - - - - - - - - -
एवं विलङ्घयन् मर्त्यो मर्यादां वेदनिर्मिताम्।
प्रियोऽपि न प्रियोऽसौ मे मदाज्ञाव्यतिवर्तनात् ।। 98 ।।
98. अयं भावः---नित्यनैमित्तिककर्माणि न सर्वथा फलरहितानि। किंतु प्रत्यवायोत्पत्तिनिरोधफलानि। आनुषङ्गिकमपि हि प्राजापत्यादिलोकप्राप्तिरूपफलं स्मर्यते। तत्र विनियोगपृथक्त्वात् प्रत्यवायोत्पत्तिनिरोधफलकानि तान्याद्रियन्ते। प्रत्यवायश्च भगवन्निग्रह एव। एवंच भगवन्निग्रहोत्पत्तिनिरोधाय तानि क्रियन्त इति न सर्वात्मना निरर्थकानीति। अतः "प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते" इति चोद्यस्य नावकाशः।
उपायत्वग्रहं तत्र {49}वर्जयन् मनसा सुधीः।
चतुर्थमाश्रयन्नेवमुपायं शरणाश्रयम् ।। 99 ।।
99. - - - - - - - - - -
{49. वर्जयेत् A. B. C. G. }
अतीत्य सकलं क्लेशं संविशत्यमलं पदम्।
अपायोपायनिर्मुक्तां मध्यमां {50}स्थितिमास्थिता ।। 100 ।।
100. - - - - - - - - - - - - - -
{50. वृत्तिम् E. }
शरणागतिरग्र्यैषा संसारार्णवतारिणी।
इदं शरणमज्ञानामिदमेव विजानताम् ।। 101 ।।
101. - - - - - - - - - - -
इदं तितीर्षतां पारमिदमानन्त्यमिच्छताम्।
{51}प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे ।। 102 ।।
102. - - - - - - - - - - - - -
{51. प्रायश्चित्ति E. }
मामेकां देवदेवस्य महिषीं शरणं {52}श्रयेत्।
{53}उपायाद्विरतः शश्वन्मां चैव{54} शरणं व्रजेत् ।। 103 ।।
103. - - - - - - - - - - - - - - - -
{52. व्रजेत् B. E. G. }
{53. अपायात् B. E. }
{54. चापि A. C. }
तनूकृत्याखिलं पापं मां चाप्नोति नरः शनैः।
अथोपायप्रसक्तश्च भुक्त्वा भोगाननामयान्{55} ।। 104 ।।
104. - - - - - - - - - - - - - -
{55. अमानवान् A. B. C. }
अन्ते विरक्तिमासाद्य विशते परमं पदम्।
उपायः सुकरः सोऽयं दुष्करस्च मतो मम ।। 105 ।।
105. ननु चिरकालसाध्यस्य भक्तियोगस्य क्षणकालसाध्यस्य न्यासयोगस्य च मोक्षाक्यतुल्यफलत्वं न घटते, गुरुलघूपाययोर्विकल्पायोगात्। तथा सति प्रेक्षावन्तः सर्वेऽपि लघूपाय एव प्रवर्तेरन्, न गुरूपाय इति तद्विधेरननुष्ठानलक्षणमप्रामाण्यं स्यादित्यत्राह---उपायः सुकर इति। यद्यप्ययं न्यासयोगः क्षणकालकर्तव्यत्वात् कर्माद्यनङ्गकत्वाच्च सुकर एव, तथाप्यत्यन्तदुर्लभमहाविश्वासाद्यङ्गापेक्षत्वात् दुरूहमध्यमवृत्त्याश्रयत्वाच्च दुष्कर एवेति भावः। अत्र यद्यपि ज्ञानशक्त्यादिपौष्कल्यतद्राहित्याभ्यामधिकारिभेदात् व्यवस्था सुवचा, तथापि `इदमेव विजानताम्' इत्यादिना ज्ञानादिमतामपि न्यासयोगविधानात् सा रीतिर्नादृता।
शिष्टैर्निषेव्यते सोऽयमकामहतचेतनैः।
अकामैश्च सकामैश्च तस्मात्सिद्ध्यर्थमात्मनः ।। 106 ।।
106. - - - - - - - - - - - - - -
अर्चनीया नरैः शश्वन्मम मन्त्रमयी तनुः।
प्रविश्य विधिवद्दीक्षां गुरोर्लब्ध्वार्थसंपदः{56}।
मन्मयैरर्चयेन्मन्त्रैर्मामिकां मान्त्रिकीं{57} तनुम् ।। 107 ।।
107. - - - - - - - - - - - - - -
{56. संपदम् E. I. }
{57. मम मन्त्रमयीं E. I. }
इति {58}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे रहस्योपायप्रकाशो{59} नाम सप्तदशोऽध्यायः
{58. A. omits श्रीपाञ्चरात्रसारे. }
{59. प्रसङ्गो A. B. G. }
********इति सप्तदशोऽध्यायः********