← अध्यायः ५४ लक्ष्मीतन्त्रम्
अध्यायः ५५
[[लेखकः :|]]
अध्यायः ५६ →
लक्ष्मीतन्त्रस्य अध्यायाः

पञ्चपञ्चाशोऽध्यायः - 55
श्रीः---
आधारान् संप्रवक्ष्यामि शृणु त्वं पाकशासन।
अथ मेढ्रान्तरे मेढ्रे नाभिमध्ये धनाधिप ।। 1 ।।
हृदि कूपे भ्रुवोर्मध्ये षट्‌ पद्मानि स्मरेद्‌ बुधः।
वेदै रसैः प्रजानाथैरर्कैश्चैव विकारकैः ।। 2 ।।
अश्विब्यां च दलैर्युक्तान् सूर्यकोटिसमप्रभान्।
कादितान्तैः स्वरैः सूर्यवर्णान्ताभ्यां च संयुतान् ।। 3 ।।
पङ्कजेष्वेषु मां देवीं रत्नदीपाकृतिं स्मरेत्।
यत्र यत्र भवेद्वाञ्छा तत्रस्थो योगमभ्यसेत् ।। 4 ।।
प्रथमाधारमारभ्य द्वादशान्ताम्बुजातताम्।
एकां दीपाकृतिं ध्यायेद्देहस्थामादिकां पराम् ।। 5 ।।
क्रमोत्क्रमाभ्यां स्मरतस्तामिमां चिन्मयीं पराम्।
यदा लयं मनो याति सा सत्ता वैष्णवी परा ।। 6 ।।
देहबन्घे च वाञ्छा चेद्देहं त्वं मामकं शृणु।
एकस्मिन् हृदये तोयं माहेन्द्रं मण्डपं स्मरेत् ।। 7 ।।
चतुर्द्वारयुतं तत्र संस्मरेद् द्वारपालिकाः।
बलाकिनीं पुरः श्यामां वनमालां तथापरे ।। 8 ।।
श्वेतां विबीषिकां पश्चादुक्तवर्णामनुस्मरेत्।
उत्तरे शांकरीं शक्र धूम्रवर्णामनुस्मरेत् ।। 9 ।।
तत्र मण्डपमध्ये तु सहस्रादित्यसंनिभम्।
अष्टपत्रं स्मरेत् पद्मं कर्णिकाकेसरोज्ज्वलम् ।। 10 ।।
पूर्वे दले वासुदेवं संकर्षं चैव दक्षिणे।
प्रद्युम्नं पश्चिमे पत्रे त्वनिरुद्धमथोत्तरे ।। 11 ।।
शङ्खचक्रधरान् सर्वान् वनमालाविभूषितान्।
युगानुसारिकान्तींश्च स्मरेदभिमुखान् मम ।। 12 ।।
गुल्गुलुं च गुरुण्यं च मदनं शललं तथा।
गजेन्द्रान् संस्मरेत् कोणे सुधां मामभिषिञ्चतः ।। 13 ।।
कर्णिकाबीजमध्यस्थां सर्वलोकमहेश्वरीम्।
मां स्मरेत्तप्तहेमाभां पङ्कजद्वयधारिणीम् ।। 14 ।।
वरदाभयहस्तां च सर्वाभरणभूषिताम्।
अनिर्देश्यामनौपम्यां विष्णुपत्नीमनिन्दिताम् ।। 15 ।।
स्मितज्योत्स्नानुगैर्दिव्यैरसितापाङ्गसंभवैः।
सिञ्चन्तीं किरणैः शीतैस्तप्ततप्तं जगत्त्रयम् ।। 16 ।।
उत्पाद्य ज्ञानतो भोगांस्तैर्यजेत् परमेश्वरीम्।
ब्रह्मानन्दमयैः सम्यङ् मन्मयैर्दोषवर्जितैः ।। 17 ।।
यद्वा नारायणाङ्कस्थां तत्सङ्गाह्लादभूषिताम्।
करेण दक्षिणेनेशमाश्लिष्यन्तीं निरन्तरम् ।। 18 ।।
प्रतिपत्तिस्तु कर्तव्या तदा वैमानिकी तनौ।
दांपत्यं तदमीमांस्यमावयोः श्रुतिगह्वरम् ।। 19 ।।
बीजस्य स्थान{1} . . . . . . . . .

{1. It is written in the original MS. that about twelve pages of matter are missing after this. Evidently, the end of the 55th chapter, the whole of the 56th chapter and the beginning of the 57th chapter are missing. }