← अध्यायः ६ लक्ष्मीतन्त्रम्
अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →
लक्ष्मीतन्त्रस्य अध्यायाः

सप्तमोऽध्यायः - 7
श्रीः[1]---
व्याचक्षेऽहं [2]ततः शक्र क्रमशस्तत्त्वपद्धतिम्।
शुद्धाशुद्धविमिश्रेयं तत्त्वपद्धतिरुच्यते ।। 1 ।।
1. - - - - - - - - - - -
[1. श्रीरुवाच B. ]
[2. तु ते E. I. ]
[3]निरम्भोदाम्बराभासो निष्पन्दोदधिसंनिभः।
स्वच्छस्वच्छन्दचैतन्यसदानन्दमहोदधिः ।। 2 ।।
2. पूर्वाध्यायोक्तानि पञ्चत्रिंशत् तत्त्वानि व्युत्क्रमेण निरूप्यन्ते। तत्रादावत्र भगवत्तत्त्वनिरूपणम्। भगवत्तत्त्वं च शान्तावस्थः परवासुदेवः, उदितावस्था व्यूहाः, तेषामपृथक्‌सिद्धा देवी चेति।
[3. निर्नीरदा E. I. ]
आकारदेशकालादिपरिच्छेदविवर्जितः[4]।
भगवानिति विज्ञेयः परमात्मा सनातनः ।। 3 ।।
3. - - - - - - - - - - - -
[4. विशेषणविवर्जितः A. B. C. F. ]
तस्याहंता परा तादृग्भगवत्ता सनातनी।
नारायणी परा सूक्ष्मा निर्विकल्पा निरञ्जन ।। 4 ।।
4. - - - - - - - - - - - - -
ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः।
षण्णां युगपदुन्मेषो गुणानां प्रथमो हि यः ।। 5 ।।
5. - - - - - - - - - - - -
भवद्भावात्मकत्वेन द्विधा स व्यपदिश्यते।
भवंस्तु वासुदेवोऽत्र भावोऽस्मिन् वासुदेवता ।। 6 ।।
6. - - - - - - - - - - - - -
शान्तिर्नाम्ना समाख्याता साहं देवी सनातनी।
संकर्षणादयो व्यूहाः साहंताः प्राङ्‌ निरूपिताः ।। 7 ।।
7. - - - - - - - - - - - - -
त्रयश्च चातुरात्म्यं तच्चत्वारोऽमी सुरेश्वर।
एतावद्भगवद्वाच्यं [5]निस्तत्त्वं तत्त्वमुत्तमम् ।। 8 ।।
8. निस्तत्त्वम्; तत्त्वान्तरेभ्यो निष्क्रान्तम्, अतिशयितमित्यर्थः। तदेवाह---तत्त्वमुत्तममिति।
[5. तत्त्वतः D. E. I. ]
नभस्तु परमं व्योम परमाकाशशब्दितम्।
यत्र [6]देवो मया सार्धं विभज्यात्मानमात्मना ।। 9 ।।
9. - - - - - - - - - - - - - - -
[6. देशे B. F. ]
क्रीडते रमया विष्णुः परमात्मा सनातनः।
षाड्‌गुण्यस्य समुन्मेषः स देशः परमाम्बरम् ।। 10 ।।
10. परव्योम्नः षाड्‌गुण्यसमुन्मेषरूपत्वकथनेनाजडत्वमभिप्रेतम्; जडत्वपक्षोऽप्यस्ति परेषाम्।
पुरुषो भोक्तृकूटस्थः सर्वज्ञः सर्वतोमुखः।
अंशतः प्रसरन्त्यस्मात्सर्वे जीवाः सनातनाः ।। 11 ।।
11. भोक्तृकूटस्थो जीवसमष्टिरूपः पुरुषो हितण्यगर्भः।
[7]प्रलये त्वपियन्त्येनं कर्मात्मानो नरं परम्।
इयं मातृदशा सा मे [8]या ते पूर्वं मयोदिता ।। 12 ।।
12. - - - - - - - - - - - - - -
[7. प्रल्ये त्वपि यान्त्येनं A.; प्रलयेऽपि विशन्त्येनं E. F. I. ]
[8. पूर्वमेव B. F. ]
महालक्ष्मीः समाख्याता शक्तितत्त्वं मनीषिभिः।
नियतिस्तु महाविद्या कालः काली प्रकीर्तिता ।। 13 ।।
13. - - - - - - - - - - - - -
सत्त्वं रजस्तमश्चेति गुणत्रयमुदाहृतम्।
सुखरूपं स्मृतं सत्त्वं स्वच्छं ज्ञानकरं [9]लघु ।। 14 ।।
14. - - - - - - - - - - - - - -
[9. सुर B. ]
दुःखरूपं रजो ज्ञेयं चलं रक्तं प्रवर्तकम्।
[10]मोहरूपं तमो ज्ञेयं गुरु कृष्णं नियामकम् ।। 15 ।।
15. - - - - - - - - - - - - - - -
[10. E. omits three lines from here. ]
माया चैव प्रसूतिश्च प्रकृतिश्चेति[11] वासव।
पुरस्ताद्व्याकृतं तुभ्यं तदेतत्प्रकृतित्रिकम् ।। 16 ।।
16. - - - - - - - - - - - -
[11. प्रकृतिश्चैव B. ]
[12]भूतानि दशसंख्यानि तथा खानि त्रयोदश।
त्रयोविंशतिरप्येते सुस्पष्टं व्याकृता पुरा[13] ।। 17 ।।
17. - - - - - - - - - - - - - -
[12. A. B. C. I. omit this line. ]
[13. व्याकृतं मया B. ]
तदयं मम संकोचः प्रमाता शुद्धचिन्मयः।
स्वान्तःस्फुरिततत्त्वौघः स्थितो दर्पणवत्सदा ।। 18 ।।
18. एवं षष्ठाध्याये 42, 43, 44 तमैः श्लोकैः प्रस्तुतानि पञ्चत्रिंशतं तत्त्वानि निरूप्य, तत्रैव 35 तमे श्लोके प्रस्तुता आत्मनश्चतस्रो दशा निरूपयति---तदयमित्यारभ्य यावदध्यायपरिसमाप्ति।
चातूरूप्यं तु यत्तस्य तदिहैकमनाः शृणु।
आद्यं शून्यमयो माता मूर्छादौ परिकीतितः ।। 19 ।।
19. - - - - - - - - - - - - -
[14]ततः प्राणमयो माता सुषुप्तौ परिकीर्तितः।
प्राणा एव प्रतायन्ते सुषुप्तौ पुरुषस्य तु ।। 20 ।।
20. - - - - - - - - - - - -
[14. B. omits this line. ]
मूर्छाविषोपघातादौ प्राणोऽपि विनिवर्तते।
केवलं स्वात्मसत्तैव[15] ततः शून्यस्तदा पुमान् ।। 21 ।।
21. - - - - - - - - - - - - - - -
[15. संज्ञैव G. ]
तृतीयोऽष्टपुरीमात्रः स्वप्ने माता प्रकीर्तितः।
प्राणा भूतानि कर्माणि करणानि त्रयो गुणाः ।। 22 ।।
22. अष्टपुरीमात्रः। मात्रशब्दः प्रमाणार्थकः; केवलार्थको वा। बाह्यचेष्टारहित इत्यर्थः। अष्टपुर्यश्चानन्तरश्लोके वक्ष्यन्ते।
प्राग्वासना अविद्या च लिङ्गं पुर्यष्टकं स्मृतम्।
स्वप्नेऽन्तःकरणेनैव स्वैरं हि परिवर्तते ।। 23 ।।
23. लिङ्गं सूक्ष्मशरीरम्।
चेष्टमानः स्वदेहेन देही जाग्रद्दशां गतः।
चातूरूप्यमिदं [16]पुंसस्रैरूप्यमपि मे शृणु ।। 24 ।।
24. - - - - - - - - - - - - - -
[16. पुंसां B. ]
ज्ञानक्रियास्वरूपाणां संकोचस्रिविधस्तु यः[17]।
तस्य तद्धि त्रिरूपत्वं तस्य व्याख्यामिमां शृणु ।। 25 ।।
25. - - - - - - - - - - - - - -
[17. विधः स्मृतः B. ]
मायया ज्ञानसंकोच [18]आनैश्वर्यात्क्रियाव्ययः।
अशक्तेरणुता रूपे त्रिधैव व्यपदिश्यते ।। 26 ।।
26. क्रियाव्ययः अभीप्सितक्रियाकरणासामर्थ्यम्। आनैश्वर्यमित्यत्र अनीश्वरस्य भाव इत्यर्थे ष्यञि उभयपदवृद्धिः। स्वरूपसंकोचेनाणुरूप इत्युक्त्या जीवस्य स्वाभाविकं विभुरूपत्वमिति न मन्तव्यम्, तस्याणुस्वरूपत्वस्यानेकप्रमाणसिद्धत्वात्। तस्मादत्र विशिष्याणुरूपत्ववर्णनमसर्व्रशक्तत्वासर्वज्ञत्वादिपरं वेदितव्यम्। तदेवाशक्तेरित्यनेन विव्रियते।
[18. ज्ञानै I. ]
अणुः किंचित्करश्चैव किंचिज्ज्ञश्चायमित्युत[19]।
द्वैरूप्यमैकरूप्यं च पूर्वमेव निरूपितम् ।। 27 ।।
27. - - - - - - - - - - - -
[19. उच्यते B. D. ]
एवं [20]मातृदशा मेऽद्य सविशेषा प्रकीर्तिता।
आन्तः करणिकीं चैव दशां शक्राद्य मे शृणु ।। 28 ।।
28. पूर्वाद्याये अन्तःकरणदशा द्वितीया निर्दिष्टा। सात्र विव्रियते।
[20. मातृदशामेत्य सविशेषाः प्रकीर्तिताः A. B. ]
स्वच्छन्दा संविदेवाहं स्वतश्चेतनतां गता।
हित्वा चेतनतां तां चाप्यवरूढा ततः [21]क्रमात् ।। 29 ।।
29. - - - - - - - - - - - - - - - -
[21. पदात् E. I. ]
चैत्यसंकोचनी चित्तमन्तः करणमीरितम्।
मनोबुद्धिरहंकार इत्येतत् त्रितयं च[22] तत् ।। 30 ।।
30. चैत्यम्; चितो भावः, चैतन्यमित्यर्थः।
[22. तु B. I. ]
[23]विकल्पोऽध्यवसायश्चाप्यभिमानश्च वृत्तयः।
मनो विकल्पयत्यर्थमहंकारोऽभिमन्यते ।। 31 ।।
31. विकल्पः; विविधः कल्पः, अनिर्णयात्मकं ज्ञानम्। अभिमन्यते; स्वकीयत्वेन बुध्यते।
[23. विकल्पो व्यवसायः A. I. ]
अध्यवस्यति बुद्धिश्च चेतनाधिष्ठिता सदा।
बुद्धिरध्यात्ममित्युक्ता निर्णयोऽप्यधिभूतकम्[24] ।। 32 ।।
32. अध्यवस्यति; निश्विनोति।
[24. अधिभौतिकम् A. B. ]
बुद्धिदर्पणसंलीनः क्षेत्रज्ञश्चाधिदैवतम्।
अहंकृतिस्तथाध्यात्ममभिमानोऽधिभूतकम् ।। 33 ।।
33. - - - - - - - - - - - -
अधिदैवमथो रुद्रो मनोऽध्यात्मं प्रकीर्तितम्।
विकल्पोऽप्यधिभूतस्तु चन्द्रमा अधिदैवतम् ।। 34 ।।
34. - - - - - - - - - - - -
प्राणसंरम्भसंकल्पा गुणा एषां क्रियाविधौ।
[25]प्राणः प्रयत्न इत्युक्तः संरम्भो गर्व उच्यते ।। 35 ।।
35. - - - - - - - - - - - - - -
[25. F. omits this line. ]
[26]फलस्वाम्यस्वरूपश्च गर्वः संरम्भ उच्यते।
औदासीन्यच्युतिः प्रोक्तः संकल्पो मानसो बुधैः ।। 36 ।।
36. - - - - - - - - - - - - - -
[26. E. I. omit this line; फलस्वत्वस्वरूपश्च संरम्भो गर्व उच्यते B. ]
व्याख्यातेयं द्वितीया मे ह्यान्तःकरणिकी दशा।
प्रच्यवन्ती ततो रूपादान्तः करणिकादहम् ।। 37 ।।
37. - - - - - - - - - - - -
स्त्यानतां क्रमशः प्राप्ता बहिष्करणसंज्ञिता[27]।
करणानि तु बाह्यानि व्याख्यातानि मया पुरा ।। 38 ।।
38. - - - - - - - - - - - - - -
[27. संज्ञिका E. ]
ज्ञानेन्द्रियप्रवृत्तौ तु मनआदि प्रवर्तते।
चक्षुरालोकयत्यर्थं विकल्पयति [28]तन्मनः ।। 39 ।।
39. - - - - - - - - - - - - - -
[28. कर्मणः E. I. ]
[29]आलोकनविकल्पस्थमहंकारोऽभिमन्यते।
अध्यवस्य ततो बुद्धिः क्षेत्रज्ञाय प्रयच्छति ।। 40 ।।
40. अध्यवस्य; अध्यवसाय, अध्यवसायं कृत्वेत्यर्थः।
[29. आलोचन I. ]
कर्मेन्द्रियप्रवृत्तौ तु विपर्यस्तः क्रमः स्मृतः।
संकल्पादेः पराचीना वचनादिक्रिया यतः ।। 41 ।।
41. पराचीना; पस्चाद्भवा।
अध्यात्मादिविशेषोऽत्र सर्वः पूर्वमुदीरितः।
तृतीयेयं विधाख्याता बहिष्करणवर्तिनी ।। 42 ।।
42. - - - - - - - - - - - -
चतुर्थीं त्वमिमां कोटिं मेयरूपां तु मे शृणु।
मेयं [30]तु द्विविधं तावद्बहिरन्तर्व्यवस्थया ।। 43 ।।
43. मेयेति। इदमेव भावभूमिकेति पूर्वं निर्दिष्टम्।
[30. तद्‌ E. ]
बाह्यं तु नीलपीतादि सुखदुःखाद्यथान्तरम्।
आभिश्चतसृभिश्चाहं विधाभिः स्त्यानतां गता ।। 44 ।।
44. - - - - - - - - - - - - - -
स्वचित्तोत्थविकल्पार्थैः प्रत्यक्षाप्यस्मि विस्मृता।
सदाचार्योपदेशेन सत्तर्कमनुरुन्धता ।। 45 ।।
45. - - - - - - - - - - -
निरूप्ये निपूणैर्यत्र [31]मेयेऽप्यस्मि तदा स्फुटम्।
विलाप्य सकलं भावं चेत्यरूपमिमं तथा ।। 46 ।।
46. चेत्यम्; मेयम्।
[31. मेयेवास्मि A. B. D. I. ]
स्वच्छन्दा पूर्णचिद्रूपा प्रकाशेऽहं तदा स्वयम्।
स्वच्छा स्वच्छतरा साहं ततः करणसंज्ञिता ।। 47 ।।
47. - - - - - - - - - - - - -
ततो मातर्यतिस्वच्छा स्फुरामि स्वच्छचिन्मयी।
आरोहमवरोहं च भावयन्मामकावुभौ।
मच्चित्तो मद्गतप्राणो मद्भावायोपपद्यते ।। 48 ।।
48. - - - - - - - - - - - -
इति [32]श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे [33]प्रमातृकरणप्रकाशो नाम सप्तमोऽध्यायः
[32. पञ्चरात्र A.; पाञ्चरात्रे I.; पञ्चरात्रे सारे B. E. F. ]
[33. A. B. C. D. F. I. omit the title; शुद्धमिश्रतत्त्वनिरूपणं G. ]
********इति सप्तमोऽध्यायः********