← अध्यायः १३ लक्ष्मीतन्त्रम्
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →
लक्ष्मीतन्त्रस्य अध्यायाः

चतुर्दशोऽध्यायः - 14
{1}श्रीः---
ज्ञानस्वरूपो भगवान् देशकालाद्यभेदितः{2}।
वासुदेवः परं ब्रह्म गुणशून्यं निरञ्जनम् ।। 1 ।।
{1. श्रीरुवाच B. E. }
{2. भेदतः E. F. I. }
सुखं सदैकरूपं तु षाड्‌गुण्यमजरामरम्{3}।
तस्याहं परमा शक्तिरहंता शाश्वती ध्रुवा ।। 2 ।।
{3. षाड्‌गुण्यं सचराचरम् C. }
व्यापारशक्तिरेषा मे सिसृक्षालक्षणा भवेत्{4}।
{5}अयुतायुतकोट्योघकोटिकोट्ययुतांशतः{6} ।। 3 ।।
{4. भवत् F. G. I. }
{5. अयुतायुतकोट्याश्च A. B. }
{6. अर्बुदांशतः E. I. }
साहं सृजामि स्वाच्छन्द्याद् द्विधा भेदमुपेयुषी।
चेत्यचेतनभावेन चिच्छक्तिश्चेतनोऽनयोः ।। 4 ।।
चेत्यचेतनतां प्राप्ता संविदेव मदात्मिका।
संविदेव हि मे रूपं{7}स्वच्छस्वच्छन्दनिर्भरा ।। 5 ।।
{7. रूपं मे E. I. }
सा त्विक्षुरसवद्योगात् स्त्यानतां प्रतिपद्यते।
अतो {8}निरूप्यमाणं तच्चेत्यं {9}चित्त्वमुपेष्यति ।। 6 ।।
{8. निवेद्यमानं A. B. C. D. }
{9. चित्त्वं न मुञ्चति C. }
यथा हि वह्निना लीढमिन्धनं तन्मयं भवेत्।
एवं {10}चिता समालीढं चेत्यं चिन्मयतां व्रजेत् ।। 7 ।।
{10. चेत्यं समालीढमेवं A.; च तामसा E. }
नीले पीते सुखे दुःखे चित्स्वरूपमखण्डितम्।
विशिनष्टि {11}विकल्पस्तच्चित्रयोपाधिसंपदा ।। 8 ।।
{11. विकल्पस्थश्चित्रया E. I. }
{12}विकल्पोऽपि हि मद्रूपं स्वाच्छन्द्यादेव निर्मितम्।
चेत्यं {13}विकल्प्यते येन बहिरन्तर्व्यवस्थया ।। 9 ।।
{12. अल्पयैव महद्रूपं A. B. C. }
{13. विकल्पभेदेन E. }
न बहिर्नैव चान्तस्तच्चिद्रूपं मम तत् परम्{14}।
वेद्यवेदकरूपेण भेद्यते मे स्वयंतया ।। 10 ।।
{14. अमलं परम् A. B. C. D. }
यद्विकल्पैरनाक्रान्तं{15} यच्छब्दैरकदर्थितम्।
यदुपाधिभिरम्लानं{16} रूपं तच्चेत्यतां गतम् ।। 11 ।।
{15. अनाग्रातं E. }
{16. अस्त्यानं A. E. I. }
दूरापास्तविकल्पेन चेतसा {17}यत्र भूयते।
मध्यमां वृत्तिमास्थाय चेत्यं संवित्तया तदा ।। 12 ।।
{17. येन A. D. E. F. G. }
यथा चक्षुस्थितं रूपं बाह्ये स्वं रूपमीक्ष्यते{18}।
{19}तथा ज्ञानस्थितं रूपं ज्ञेये स्वं रूपमीक्ष्यते ।। 13 ।।
{18. ईक्षते B. }
{19. B. C. D. E. omit this line. }
{20}यथा वह्निसमाविष्टं काष्ठं तद्रूपमीक्ष्यते।
तथा संवित्समाविष्टं चेत्यं संवित्तयेक्ष्यते ।। 14 ।।
{20. E. omits this line. }
वेद्यं वेदनतां नीत्वा {21}यदा वेत्त्रा निरूप्यते।
तदावित्तिमयी साहं प्रत्यक्षा स्फुटभासिनी ।। 15 ।।
{21. यत्र A. B. D. }
अहंतैव हि चित्तत्वं वेद्याद्भिन्नं स्वलक्षणम्।
सा चाहमेव तेनाहं {22}सर्वतः शुद्धचिन्मयी ।। 16 ।।
{22. सर्वशुद्धात्र चिन्मयी C. }
संप्लुतेदंपदद्वीपे प्राप्तैकध्ये चिदम्बुधौ।
मज्जतां चैव चेत्यानामस्मि हस्तावलम्बनम् ।। 17 ।।
मद्ध्यानामृतनिष्यन्दक्षालिताशेषवासनाः।
मामेवात्मनि पस्यन्ति चेत्यौघग्रसनीं चितम् ।। 18 ।।
मम {23}चित्तैकरूपाया वेद्यवेदकतां जनाः।
अविद्ययैव मन्यन्ते मत्संकल्पितया {24}पुरा ।। 19 ।।
{23. चित्रैक A. D. E. G. }
{24. तथा A. B. D. F. }
न शान्ता नोदिता नापि मद्यमाहं स्वरूपतः।
मद्विवेकजुषामेवं प्रकाशे जागरास्वपि ।। 20 ।।
परित्यक्तविभागेन निस्तरङ्गेण चेतसा।
{25}ज्ञाये विकल्प्यमाना तु प्रत्यक्षाप्यस्मि विस्मृता ।। 21 ।।
{25. B. omits 4 lines from here. }
पुरः स्थितो यथा भावश्चेतसोऽन्याभिलाषिणः।
न भासते तथैवाहं न भासे वासनाजुषाम् ।। 22 ।।
बुभुत्सावान् यथा {26}वृत्तीर्निरुध्यान्यत्र चेतसा।
प्रत्यक्षमीक्षते वस्तु तथा मां शुद्धसंविदम् ।। 23 ।।
{26. वृत्तिं E. }
सदैवाप्रतिबद्धाया भान्त्या एव {27}वपुर्मम।
प्रत्यक्षं चेत्यसंचारकालेऽपि विमलात्मनाम्{28} ।। 24 ।।
{27. पुनः E. G. }
{28. विदितात्मनाम् A. B. C. D. G. }
यथा जात्या सितं {29}वस्रं रक्तं रागेण केनचित्।
पुनः स्ववर्णमप्राप्य नैव रागान्तरं श्रयेत् ।। 25 ।।
{29. वस्तु E. }
नीलाद्येवं विदन् पीतं मध्ये शुद्धचिदात्मनि।
मयि चेन्नैव विश्रान्तः पीतं विद्यात्कथं न्वयम् ।। 26 ।।
तथैवोच्चारयन् वाक्यं वर्णाद्वर्णं कथं व्रजेत्।
यदि मध्ये न विश्रान्तो मयि शुद्धचिदात्मनि ।। 27 ।।
एवं शुद्धा स्वतन्त्रापि यदाकारोपरागिणी।
तत्त्यागापरसंचारा मध्ये शुद्धैव भाम्यहम् ।। 28 ।।
दक्षिणेतरसंचारनिरोधान्मध्यमाश्रितः।
अग्नीषोमेन्धनो भावः प्रकाशयति मे पदम् ।। 29 ।।
धिया ध्येयमनालम्ब्य विषयं चास्पृशन् बहिः।
यदन्तरा वेदयते तन्मे रूपमनाकुलम् ।। 30 ।।
अनुवृत्ता तु या सम्यक् तेजस्यपि तमस्यपि।
भाति भावेऽप्यभावेऽपि सा मे तनुरकर्बुरा ।। 31 ।।
निवृत्तविषयेच्छस्य मद्भक्त्युल्लसितात्मनः।
आन्तरं यदनालम्बमहंत्वं तद्वपुर्मम ।। 32 ।।
तदेवाभ्यस्यमानानां देहप्राणाद्यगोचरम्।
विवेकिनामहंरूपं मद्भावेनावतिष्ठते ।। 33 ।।
ततस्तेजो यथैवार्कं व्यज्यते न तु जन्यते।
भावैश्चिद्रूपमप्येवं व्यक्तं नैव च जन्यते ।। 34 ।।
भावैर्विना यथा भानुः समुदेति नभःस्थले।
वेद्यैर्विनैव मे रूपमेवं प्रद्योतते स्वयम् ।। 35 ।।
अत्यन्ताच्छस्वभावत्वात् स्फटिकादिर्यथा मणिः।
उपरक्तो जपाद्यैस्तु स्वेन रूपेण नेक्ष्यते ।। 36 ।।
मत्संकल्पसमुद्रिक्तैश्चेत्यैः{30} स्वच्छाहमप्यथ{31}।
पृथग्जनैर्न लक्ष्यास्मि नैवाहं नास्मि तावता ।। 37 ।।
{30. समुद्वृत्तेश्चैत्यैः E. }
{31. उत I. }
कुण्डलादेर्यथा भिन्ना न लक्ष्या कनकस्थितिः।
{32}न च शक्या विनिर्देष्टुं तथाप्यस्त्येव सा ध्रुवम् ।। 38 ।।
{32. F. omits 3 lines from here; न च शक्यैव निर्देष्टुं I. }
एवं नित्या विशुद्धा च सुखदुःखाद्यभेदिता।
स्वसंवेदनसंवेद्या मम संविन्मयी स्थितिः ।। 39 ।।
विज्ञातरि तथा ज्ञाने ज्ञेये जानातिनान्वयः।
योऽयं मदन्वयः सोऽयं प्रत्ययार्थाविशेषितः ।। 40 ।।
देशकालक्रियाकाराः प्रसिद्धा भेदहेतवः।
तान् भेदयति या संवित्तस्या भेदः कुतो भवेत् ।। 41 ।।
चेत्यभेदो हि यः कालो भूतादित्रितयात्मकः।
संविन्महोदधौ सोऽपि विलीनस्तन्मयो भवेत् ।। 42 ।।
यदा हि वर्तमानायां मयि भूतभविष्यती।
प्रतिक्षिप्ते तदा चेयं नैव स्याद्वर्तमानता ।। 43 ।।
आधारोऽहमशेषाणां नैवाधेयास्मि केनचित्।
देशोऽप्याधारतः क्लप्तस्ततो मे नैव विद्यते ।। 44 ।।
काप्यवस्था {33}न मे सास्ति यस्यां संविन्न वर्तते।
तेन मां चिद्धनामेकां सर्वाकारामुपासते ।। 45 ।।
{33. तु मे नास्ति A. B. C. }
कालो देशस्तथाकारः क्रिया कर्ता च कर्म च।
करणं संप्रदानं च भवेद्यच्च ततः फलम् ।। 46 ।।
भोगो भोक्ता च तत्सर्वं विलीनं {34}संविदात्मनि।
देवा दैत्यास्तथा नागा गन्ध्रवा रक्षसां गणाः ।। 47 ।।
{34. सर्वदा A. G. }
विद्याधराः पिशाचाश्च भूताश्चेति गणाष्टकम्।
मनुजा बहुधात्मानो वर्णकर्मादिभेदिताः ।। 48 ।।
पशवोऽथ मृगाश्चैब पक्षिणश्च सरीसृपाः{35}।
स्थावराश्च तथैवान्ये कपूयचरणात्मकाः ।। 49 ।।
{35. ससरीसृपाः E. I. }
स्वर्गस्था नरकस्थाश्च लोकाश्चैव चतुर्दश।
सरिद्‌द्वीपसमुद्राश्च विविधा ह्यण्डपद्धतिः ।। 50 ।।
उच्चावचानि तत्त्वानि विविधाः शब्दराशयः।
भोग्यं भोगोपकरणं भोगस्थानं च यत् स्मृतम् ।। 51 ।।
कोशाः षट्‌ कोशजाश्चैव{36} चेतनाचेतनात्मकाः।
शुद्धाशुद्धमयौ भावौ पुरुषार्थश्चतुर्विधः ।। 52 ।।
{36. एते A. B. C. F. }
सर्वं प्रकृतिभिर्नद्धं कालेन कलितं तथा।
इत्येतत्सकलं वस्तु भावाभावस्वरूपकम् ।। 53 ।।
अमन्मयं मन्मयं च मयि लीनमवस्थितम्।
सर्वात्मना सदैवाहं स्वच्छस्वच्छन्दचिन्मयी ।। 54 ।।
लक्ष्या सुखमयी शान्ता भावे भावे विपश्चिता।
एवं व्यवस्थिताया मे तिरोभावाभिधानया ।। 55 ।।
बद्धा शक्त्या तु चिच्छक्तिः स्वतो मां नैव विन्दति।
यदा निर्विद्यते {37}सासौ मदनुग्रहबिन्दुना ।। 56 ।।
{37. वासौ B. }
उपायैर्मां तदाराध्य{38} जीवश्चिच्छक्तिसंज्ञकः।
संक्षिण्वन् {39}निखिलान्क्लेशान्विधून्वन्वासनारजः ।। 57 ।।
{38. मान्तराराध्य B. }
{39. सकलान् कोशान् E.; निखिलान् कोशान् G. I. }
संप्राप्य ज्ञानसद्भावं योगक्षपितबन्धनः{40}।
मामेव परमानन्दमयीं लक्ष्मीं स विन्दति ।। 58 ।।
{40. कल्मषः E. I. }
इति {41}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे {42}लक्ष्मीस्वरूपप्रकाशो नाम चतुर्दशोऽध्यायः
{41. श्रीपञ्चरात्रे F.; श्रीपाञ्चरात्रे सारे I. }
{42. A. G. I. omit लक्ष्मी. }
********इति चतुर्दशोऽध्यायः********