← सूक्तं १.१०२ ऋग्वेदः - मण्डल १
सूक्तं १.१०३
कुत्स आङ्गिरसः
सूक्तं १.१०४ →
दे. इन्द्रः। त्रिष्टुप्।


तत्त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम् ।
क्षमेदमन्यद्दिव्यन्यदस्य समी पृच्यते समनेव केतुः ॥१॥
स धारयत्पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज ।
अहन्नहिमभिनद्रौहिणं व्यहन्व्यंसं मघवा शचीभिः ॥२॥
स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्नचरद्वि दासीः ।
विद्वान्वज्रिन्दस्यवे हेतिमस्यार्यं सहो वर्धया द्युम्नमिन्द्र ॥३॥
तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत् ।
उपप्रयन्दस्युहत्याय वज्री यद्ध सूनुः श्रवसे नाम दधे ॥४॥
तदस्येदं पश्यता भूरि पुष्टं श्रदिन्द्रस्य धत्तन वीर्याय ।
स गा अविन्दत्सो अविन्ददश्वान्स ओषधीः सो अपः स वनानि ॥५॥
भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् ।
य आदृत्या परिपन्थीव शूरोऽयज्वनो विभजन्नेति वेदः ॥६॥
तदिन्द्र प्रेव वीर्यं चकर्थ यत्ससन्तं वज्रेणाबोधयोऽहिम् ।
अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा ॥७॥
शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र यदावधीर्वि पुरः शम्बरस्य ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥८॥



सायणभाष्यम्

‘ तत्ते ' इति अष्टर्चं दशमं सूक्तं कुत्सस्यार्षमैन्द्रं त्रैष्टुभम् । तथा चानुक्रान्तं-- तत्तेऽष्टौ ' इति । तृतीये छन्दोमे निष्केवल्ये इदं सूक्तं निविद्धानम्। ‘विश्वजितः' इति खण्डे सूत्रितं-’ तत्त इन्द्रियमिति निष्केवल्यम्' ( आश्व. श्रौ. ८. ७ ) इति ॥


तत्त॑ इंद्रि॒यं प॑र॒मं प॑रा॒चैरधा॑रयंत क॒वयः॑ पु॒रेदं ।

क्ष॒मेदम॒न्यद्दि॒व्य१॒॑न्यद॑स्य॒ समी॑ पृच्यते सम॒नेव॑ के॒तुः ॥१

तत् । ते॒ । इ॒न्द्रि॒यम् । प॒र॒मम् । प॒रा॒चैः । अधा॑रयन्त । क॒वयः॑ । पु॒रा । इ॒दम् ।

क्ष॒मा । इ॒दम् । अ॒न्यत् । दि॒वि । अ॒न्यत् । अ॒स्य॒ । सम् । ई॒मिति॑ । पृ॒च्य॒ते॒ । स॒म॒नाऽइ॑व । के॒तुः ॥१

तत् । ते । इन्द्रियम् । परमम् । पराचैः । अधारयन्त । कवयः । पुरा । इदम् ।

क्षमा । इदम् । अन्यत् । दिवि । अन्यत् । अस्य । सम् । ईमिति । पृच्यते । समनाऽइव । केतुः ॥१

हे इन्द्र "ते त्वदीयं “परमम् उत्कृष्टं “तत् प्रसिद्धम् “इदं वर्तमानम् “इन्द्रियं बलं "पुरा पूर्वस्मिन् काले "कवयः क्रान्तदर्शिनः स्तोतारः “पराचैः पराचीनं पराङ्मुखम् । यद्वा । पराचैः पराञ्चनैः। परागमनैर्युक्तम् । युद्धाभिमुखमेव “अधारयन्त धृतवन्तः । अपि च "अस्य इन्द्रस्य “अन्यत् एकम् इदम् अग्न्याख्यं ज्योतिः “क्षमा क्षमायां भूमौ वर्तते । “अन्यत् अप्येकं सूर्याख्यं “दिवि द्युलोके । “ई तदिदमुभयविधमिन्द्रस्य ज्योतिः “सं “पृच्यते परस्परं संयुज्यते । रात्रावादित्योऽग्निना संयुक्तो भवति । ‘अग्निं वावादित्यः सायं प्रविशति तस्मादग्निर्दूरान्नक्तं ददृशे' इति श्रुतेः । अहनि त्वग्निः सूर्येण संगच्छते । ‘ उद्यन्तं वावादित्यमग्निरनुसमारोहति तस्माद्धूम एवाग्नेर्दिवा ददृशे' (तै. ब्रा. २. १.२. ९-१० ) इति श्रुतेः । अनयोः परस्परसंगमने दृष्टान्तः । “समनेव केतुः । समनशब्दः संग्रामवाची । यथा समने संग्रामे युध्यमानयोः उभयोः केतुर्ध्वजो ध्वजान्तरेण संयुज्यते तद्वत् ॥ इन्द्रियम् । इन्द्रस्य लिङ्गं बलम् । इन्द्रियमिन्द्रलिङ्गम् ' इति घच्प्रत्ययान्तो निपात्यते । पराचैः । अव्ययमेतत् उच्चैर्नीचैरिति यथा । यास्कस्त्वाह-’ पराचैः पराञ्चनैः ' ( निरु. ११. २५) इति । क्षमा । ‘सुपां सुलुक् ' इति सप्तम्या लुक् । ईमो मलोपः सांहितिकश्छान्दसः । समनेव । षम ष्टम अवैक्लव्ये '। ‘ अन्येभ्योऽपि दृश्यते ' ( पा. सू. ३. ३. १३० ) इति युच् । ‘सुपां सुलुक् ' इति सप्तम्या आकारः । ‘ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' इति समासः ॥


स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ वज्रे॑ण ह॒त्वा निर॒पः स॑सर्ज ।

अह॒न्नहि॒मभि॑नद्रौहि॒णं व्यह॒न्व्यं॑सं म॒घवा॒ शची॑भिः ॥२

सः । धा॒र॒य॒त् । पृ॒थि॒वीम् । प॒प्रथ॑त् । च॒ । वज्रे॑ण । ह॒त्वा । निः । अ॒पः । स॒स॒र्ज॒ ।

अह॑न् । अहि॑म् । अभि॑नत् । रौ॒हि॒णम् । वि । अह॑न् । विऽअं॑सम् । म॒घऽवा॑ । शची॑भिः ॥२

सः । धारयत् । पृथिवीम् । पप्रथत् । च । वज्रेण । हत्वा । निः । अपः । ससर्ज ।

अहन् । अहिम् । अभिनत् । रौहिणम् । वि । अहन् । विऽअंसम् । मघऽवा । शचीभिः ॥२

सः इन्द्रः “पृथिवीम् असुरैः पीडितां भूमि “धारयत् धृतवान् । पीडाराहित्येन स्थिताम् अकरोदित्यर्थः । तदनन्तरं "पप्रथच्च तां भूमिं विस्तीर्णामकरोत् । अपि च "वज्रेण आयुधेन हन्तव्यान् वृत्रादीन् “हत्वा “अपः वृष्ट्युदकानि “निः “ससर्ज मेघान्निर्गमयामास । एतदेव स्पष्टीक्रियते । “अहिम् । अन्तरिक्षे वर्तमानं मेघम् अहन् वज्रेण वर्षणार्थमताडयत् । “रौहिणम् । रौहिणो नाम कश्चिदसुरः । तं च "वि “अभिनत् व्यदारयत् । अपि च “मघवा धनवानिन्द्रः “शचीभिः आत्मीयैर्युद्धकर्मभिः “व्यंसं विगतभुजं वृत्रासुरम् "अहन् अवधीत् ॥ पप्रथत् । पृथुं करोति प्रथयति । ‘ तत्करोति । इति णिच् । णाविष्ठवत्प्रातिपदिकस्य कार्यम् ' ( पा. सू. ६. ४. १५५. १ ) इति वचनात् ‘र ऋतो हलादेर्लघोः ' ( पा. सू. ६. ४. १६१ ) इति ऋकारस्य रत्वम् । ‘ टेः ' इति टिलोपः । तस्य स्थानिवद्भावात् वृद्ध्यभावः । प्रथयतेर्लुङि चङि णिलोपः। द्विर्वचने ‘चङ्यन्यतरस्याम्' ( पा. सू. ६. १. २१८) इति चङः पूर्वस्योदात्तत्वम् । न णिलोपस्य स्थानिवत्त्वं, ‘न पदान्त ' इत्यादिना स्वरविधिं प्रति तन्निषेधात् । पूर्वपदस्य असमानवाक्यस्थत्वात् निघाताभावः ॥


स जा॒तूभ॑र्मा श्र॒द्दधा॑न॒ ओजः॒ पुरो॑ विभिं॒दन्न॑चर॒द्वि दासीः॑ ।

वि॒द्वान्व॑ज्रिं॒दस्य॑वे हे॒तिम॒स्यार्यं॒ सहो॑ वर्धया द्यु॒म्नमिं॑द्र ॥३

सः । जा॒तूऽभ॑र्मा । श्र॒त्ऽदधा॑नः । ओजः॑ । पुरः॑ । वि॒ऽभि॒न्दन् । अ॒च॒र॒त् । वि । दासीः॑ ।

वि॒द्वान् । व॒ज्रि॒न् । दस्य॑वे । हे॒तिम् । अ॒स्य॒ । आर्य॑म् । सहः॑ । व॒र्ध॒य॒ । द्यु॒म्नम् । इ॒न्द्र॒ ॥३

सः । जातूऽभर्मा । श्रत्ऽदधानः । ओजः । पुरः । विऽभिन्दन् । अचरत् । वि । दासीः ।

विद्वान् । वज्रिन् । दस्यवे । हेतिम् । अस्य । आर्यम् । सहः । वर्धय । द्युम्नम् । इन्द्र ॥३

“जातूभर्मा । जातू इत्यशनिमाचक्षते । भर्म आयुधम् । अशनिरूपमायुधं यस्य स तथोक्तः । यद्वा जातानां प्रजानां भर्ता । "ओजः ओजसा बलेन निष्पाद्यं कार्यं “श्रद्दधानः आदरातिशयेन कामयमानः' एवंभूतः “सः इन्द्रः "दासीः दस्युसंबन्धीनि “पुरः पुराणि विभिन्दन् विनाशयन् “वि “अचरत् विविधमगच्छत् । हे “वज्रिन् वज्रवन् इन्द्र “विद्वान् स्तुतीः विजानंस्त्वम् “अस्य स्तोतुः “दस्यवे उपक्षयकारिणे शत्रवे “हेतिम् आयुधं विसृजेति शेषः । अपि च हे “इन्द्र “आर्यं “सहः । आर्या विद्वांसः स्तोतारः । तदीयं बलं “वर्धय अतिवृद्धं कुरु । तथा “द्युम्नं तदीयं यशश्च प्रवर्धय ।। जातूभर्मा । ‘ जनी प्रादुर्भावे । ‘ अन्येष्वपि दृश्यते ' इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात् केवलादपि डप्रत्ययः । जान् तूर्वतीति जातूः । ‘तुर्वी हिंसार्थः । क्विपि ‘राल्लोपः' इति वलोपः । भ्रियते इति भर्म । अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । जातूः भर्म यस्य । छान्दसो रेफलोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पक्षान्तरे तु जनेर्निष्ठा । ‘ जनसनखनाम्' इति आत्वम् । जातं सर्वं भर्म भर्तव्यं येन । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वर्णव्यापत्त्या अकारस्य ऊकारः ॥


तदू॒चुषे॒ मानु॑षे॒मा यु॒गानि॑ की॒र्तेन्यं॑ म॒घवा॒ नाम॒ बिभ्र॑त् ।

उ॒प॒प्र॒यंद॑स्यु॒हत्या॑य व॒ज्री यद्ध॑ सू॒नुः श्रव॑से॒ नाम॑ द॒धे ॥४

तत् । ऊ॒चुषे॑ । मानु॑षा । इ॒मा । यु॒गानि॑ । की॒र्तेन्य॑म् । म॒घऽवा॑ । नाम॑ । बिभ्र॑त् ।

उ॒प॒ऽप्र॒यन् । द॒स्यु॒ऽहत्या॑य । व॒ज्री । यत् । ह॒ । सू॒नुः । श्रव॑से । नाम॑ । द॒धे ॥४

तत् । ऊचुषे । मानुषा । इमा । युगानि । कीर्तेन्यम् । मघऽवा । नाम । बिभ्रत् ।

उपऽप्रयन् । दस्युऽहत्याय । वज्री । यत् । ह । सूनुः । श्रवसे । नाम । दधे ॥४

“नाम शत्रूणां नामकं “तत् इन्द्रस्य बलम् “ऊचुषे उक्तवते स्तुवते यजमानाय “कीर्तेन्यं कीर्तनीयं स्तुत्यम् । नामकं तद्बलं “बिभ्रत् धारयन् “मघवा धनवानिन्द्रः “मानुषा मनुष्याणां संबन्धीनि “इमा इमानि दृश्यमानानि “युगानि अहोरात्रसंघनिष्पाद्यानि कृतत्रेतादीनि सूर्यात्मना निष्पादयतीति शेषः । किं पुनस्तन्नाम । “दस्युहत्याय दस्यूनां वृत्रादीनां हननाय “उपप्रयन् गृहसमीपान्निर्गच्छन् “वज्री वज्रवान् “सूनुः शत्रूणां प्रेरयितेन्द्रः “यद्ध यत् खलु “नाम शत्रूणां नामकं “श्रवसे जयलक्षणाय यशसे “दधे धृतवान् ॥ ऊचुषे । ब्रूञ् व्यक्तायां वाचि'। ‘ ब्रुवो वचिः '। लिटः क्वसुः । ‘ वचिस्वपि । इत्यादिना संप्रसारणम् । चतुर्थ्येकवचने भसंज्ञायां वसोः संप्रसारणम्' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् । क्वसुप्रत्ययाद्युदात्तत्वम् । कीर्तेन्यम् । ‘ कॄत संशब्दने ' ।' कृत्यार्थे तवैकेन्” ' इति केन्यप्रत्ययः । मघवा । मघशब्दात् ‘छन्दसीवनिपौ' इति मत्वर्थीयो वनिप्। बिभ्रत् । ‘ डुभृञ् धारणपोषणयोः । शतरि जुहोत्यादित्वात् शपः श्लुः । ‘ भृञामित्' इति अभ्यासस्य इत्वम् । नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ।


तद॑स्ये॒दं प॑श्यता॒ भूरि॑ पु॒ष्टं श्रदिंद्र॑स्य धत्तन वी॒र्या॑य ।

स गा अ॑विंद॒त्सो अ॑विंद॒दश्वा॒न्त्स ओष॑धीः॒ सो अ॒पः स वना॑नि ॥५

तत् । अ॒स्य॒ । इ॒दम् । प॒श्य॒त॒ । भूरि॑ । पु॒ष्टम् । श्रत् । इन्द्र॑स्य । ध॒त्त॒न॒ । वी॒र्या॑य ।

सः । गाः । अ॒वि॒न्द॒त् । सः । अ॒वि॒न्द॒त् । अश्वा॑न् । सः । ओष॑धीः । सः । अ॒पः । सः । वना॑नि ॥५

तत् । अस्य । इदम् । पश्यत । भूरि । पुष्टम् । श्रत् । इन्द्रस्य । धत्तन । वीर्याय ।

सः । गाः । अविन्दत् । सः । अविन्दत् । अश्वान् । सः । ओषधीः । सः । अपः । सः । वनानि ॥५

हे ऋत्विग्यजमानलक्षणा जनाः “अस्य “इन्द्रस्य “तत् इदं वीर्यं “पुष्टं प्रवृद्धम् । अत एव “भूरि विस्तीर्णं “पश्यत आलोकयत । तस्मै च “वीर्याय “श्रत “धत्तन बहुमानं कुरुत । किं पुनस्तद्वीर्यमिति चेत् उच्यते । “सः इन्द्रः पणिभिरपहृता: “गाः येन वीर्येण "अविन्दत् अलभत । तथा तैरपहृतान् “अश्वान् “सः इन्द्रो येन "अविन्दत् । अपि च "सः इन्द्रः “ओषधीः ओषध्युपलक्षितां सर्वां भूमिं येन वीर्येणालभत । तथा वृत्रेण निरुद्धाः "अपः वृष्ट्युदकानि "सः इन्द्रो येनालभत । तथा “वनानि वननीयानि संभजनीयानि धनानि "सः इन्द्रो येन वीर्येण प्राप्नोत् ॥ धत्तन ।तप्तनप्तनथनाश्च ' इति तस्य तनादेशः । अविन्दत् । विद्लृ लाभे'। ‘शे मुचादीनाम् ' इति नुम् ॥ ॥ १६ ॥


भूरि॑कर्मणे वृष॒भाय॒ वृष्णे॑ स॒त्यशु॑ष्माय सुनवाम॒ सोमं॑ ।

य आ॒दृत्या॑ परिपं॒थीव॒ शूरोऽय॑ज्वनो वि॒भज॒न्नेति॒ वेदः॑ ॥६

भूरि॑ऽकर्मणे । वृ॒ष॒भाय॑ । वृष्णे॑ । स॒त्यऽशु॑ष्माय । सु॒न॒वा॒म॒ । सोम॑म् ।

यः । आ॒ऽदृत्य॑ । प॒रि॒प॒न्थीऽइ॑व । शूरः॑ । अय॑ज्वनः । वि॒ऽभज॑न् । एति॑ । वेदः॑ ॥६

भूरिऽकर्मणे । वृषभाय । वृष्णे । सत्यऽशुष्माय । सुनवाम । सोमम् ।

यः । आऽदृत्य । परिपन्थीऽइव । शूरः । अयज्वनः । विऽभजन् । एति । वेदः ॥६

"भूरिकर्मणे बहुविधेन शत्रुवधादिरूपेण कर्मणा युक्ताय "वृषभाय वृषभवत् सर्वेषु देवेषु श्रेष्ठाय “वृष्णे सेचनसमर्थाय “सत्यशुष्माय अवितथबलायेन्द्राय तदर्थं “सोमं “सुनवाम होमार्थं रसरूपं करवाम । “शूरः शौर्योपेतः “यः इन्द्रः "आदृत्य धनविषयमादरं कृत्वा “अयज्वनः अयजमानस्य “वेदः धनं विभजन् तस्मात् अयजमानाद्विभक्तं कुर्वन्नपहरन् “एति । यजमानेभ्यस्तद्धनं दातुं गच्छति । तत्र दृष्टान्तः। “परिपन्थीव । यथा मार्गनिरोधकश्चोरो गच्छतां पुण्यपुरुषाणां धनं बलात्कारेणापहृत्य गच्छति तद्वत् ॥ आदृत्य । ‘दृङ् आदरे '। ‘समासेऽनञ्पूर्वे क्त्वो ल्यप् ' (पा. सू. ७. १. ३७ )। तस्य स्थानिवद्भावेन कृत्त्वे सति ‘ह्रस्वस्य पिति कृति ' इति तुक् । परिपन्थीव । 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ' ( पा. सू. ५, २. ८९ ) इति इनिप्रत्ययान्तो निपात्यते ।।


तदिं॑द्र॒ प्रेव॑ वी॒र्यं॑ चकर्थ॒ यत्स॒संतं॒ वज्रे॒णाबो॑ध॒योऽहिं॑ ।

अनु॑ त्वा॒ पत्नी॑र्हृषि॒तं वय॑श्च॒ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ॥७

तत् । इ॒न्द्र॒ । प्रऽइ॑व । वी॒र्य॑म् । च॒क॒र्थ॒ । यत् । स॒सन्त॑म् । वज्रे॑ण । अबो॑धयः । अहि॑म् ।

अनु॑ । त्वा॒ । पत्नीः॑ । हृ॒षि॒तम् । वयः॑ । च॒ । विश्वे॑ । दे॒वासः॑ । अ॒म॒द॒न् । अनु॑ । त्वा॒ ॥७

तत् । इन्द्र । प्रऽइव । वीर्यम् । चकर्थ । यत् । ससन्तम् । वज्रेण । अबोधयः । अहिम् ।

अनु । त्वा । पत्नीः । हृषितम् । वयः । च । विश्वे । देवासः । अमदन् । अनु । त्वा ॥७

हे "इन्द्र “तत् "वीर्यं वीरकर्म "प्रेव "चकर्थ प्रख्यातमिवाकार्षीः । किं पुनस्तद्वीर्यम् । “ससन्तं स्वपन्तं मदोन्मत्तम् "अहिं वृत्रं “वज्रेण कुलिशेन “यत् येन वीर्येण त्वम् 'अबोधयः । प्रबुद्धः सन् मया सह युद्धं करोत्विति “हृषितं तादृशस्य वृत्रस्य हननेन प्राप्तहर्षं त्वाम् “अनु पश्चात् "पत्नीः देवपत्न्यः “अमदन् हर्षं प्राप्ताः । अपि च “वयश्च गमनशीला मरुतोऽपि तथा “विश्वे “देवासः अन्ये च सर्वे देवाः त्वाम् “अनु पश्चात् अमदन अमाद्यन् ॥ ससन्तम् । षस स्वप्ने '। अदादित्वात् शपो लुक् । पत्नीः ।' वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । अमदन् । मदी हर्षे '। व्यत्ययेन शप् ॥


शुष्णं॒ पिप्रुं॒ कुय॑वं वृ॒त्रमिं॑द्र य॒दाव॑धी॒र्वि पुरः॒ शंब॑रस्य ।

तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥८

शुष्ण॑म् । पिप्रु॑म् । कुय॑वम् । वृ॒त्रम् । इ॒न्द्र॒ । य॒दा । अव॑धीः । वि । पुरः॑ । शम्ब॑रस्य ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥८

शुष्णम् । पिप्रुम् । कुयवम् । वृत्रम् । इन्द्र । यदा । अवधीः । वि । पुरः । शम्बरस्य ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥८

हे "इन्द्र त्वं शुष्णादींश्चतुरोऽसुरान् "यदा “अवधीः हतवानसि तदानीं “शम्बरस्य असुरस्य “पुरः नगराणि “वि दारितवानसि । असुराणां मुख्येषु हतेष्वन्यान्यन्यप्यसुरपुराणि विदीर्णानि आसन्नित्यर्थः । यदनेन सूक्तेन प्रार्थितमस्मदीयं तत् मित्रादयः “ममहन्तां पूजितं कुर्वन्तु । शुष्णम् । शुष शोषणे'। अन्तर्भावितण्यर्थात् ' तृषिशुषिरसिभ्यः किच्च ' ( उ. सू. ३. २९२ ) इति नप्रत्ययः । ‘ नित् । इत्यनुवृत्तेराद्युदात्तत्वम् । पिप्रुम् । ‘पॄ” पालनपूरणयोः, पृ इत्येके '। औणादिक कुप्रत्ययः । ‘ छन्दस्युभयथा ' इति तस्य सार्वधातुकत्वे सति शप् । जुहोत्यादित्वात् श्लुः । ‘ अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् । कुयवम् । यवो यवनं मिश्रणम् । कुत्सितं यवनमस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शम्बरस्य । शमयतीति शम्ब आयुधम् । ‘शमेर्बन्' ( उ. सू. ४. ५३४) । ततो मत्वर्थीयो रप्रत्ययः ॥ ॥ १७ ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१०३&oldid=207749" इत्यस्माद् प्रतिप्राप्तम्