← सूक्तं १.७७ ऋग्वेदः - मण्डल १
सूक्तं १.७८
गोतमो राहूगणः
सूक्तं १.७९ →
दे. अग्निः। गायत्री


अभि त्वा गोतमा गिरा जातवेदो विचर्षणे ।
द्युम्नैरभि प्र णोनुमः ॥१॥
तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति ।
द्युम्नैरभि प्र णोनुमः ॥२॥
तमु त्वा वाजसातममङ्गिरस्वद्धवामहे ।
द्युम्नैरभि प्र णोनुमः ॥३॥
तमु त्वा वृत्रहन्तमं यो दस्यूँरवधूनुषे ।
द्युम्नैरभि प्र णोनुमः ॥४॥
अवोचाम रहूगणा अग्नये मधुमद्वचः ।
द्युम्नैरभि प्र णोनुमः ॥५॥


सायणभाष्यम्

' अभि त्वा ' इति पञ्चर्चं पञ्चमं सूक्तं गोतमस्यार्षमाग्नेयं गायत्रम् । तथा चानुक्रान्तम्-- अभि त्वा गायत्रं तु ' इति । विनियोगो लैङ्गिकः ॥


अ॒भि त्वा॒ गोत॑मा गि॒रा जात॑वेदो॒ विच॑र्षणे ।

द्यु॒म्नैर॒भि प्र णो॑नुमः ॥१

अ॒भि । त्वा॒ । गोत॑माः । गि॒रा । जात॑ऽवेदः । विऽच॑र्षणे ।

द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥१

अभि । त्वा । गोतमाः । गिरा । जातऽवेदः । विऽचर्षणे ।

द्युम्नैः । अभि । प्र । नोनुमः ॥१

हे "जातवेदः जातानां वेदितः “विचर्षणे विशेषेण सर्वस्य द्रष्टः एवंभूताग्ने “त्वा त्वां “गोतमाः अस्य सूक्तस्य द्रष्टा गोतम ऋषिः । ऋषेरेकत्वेऽपि पूजार्थं बहुवचनम् । “गिरा स्तोत्रलक्षणया वाचा “अभि आभिमुख्येन अस्तौदिति शेषः । तद्वद्वयमपि त्वां द्युम्नैः त्वदीयगुणप्रकाशकैर्मन्त्रैः "अभि “प्र “णोनुमः आभिमुख्येन पुनःपुनः स्तुमः ॥ नोनुमः । ‘णु स्तुतौ । अस्मात् यङ्लुगन्तात् लट् । ‘ उपसर्गादसमासेऽपि ' इति णत्वम् ॥


तमु॑ त्वा॒ गोत॑मो गि॒रा रा॒यस्का॑मो दुवस्यति ।

द्यु॒म्नैर॒भि प्र णो॑नुमः ॥२

तम् । ऊं॒ इति॑ । त्वा॒ । गोत॑मः । गि॒रा । रा॒यःऽका॑मः । दु॒व॒स्य॒ति॒ ।

द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥२

तम् । ऊं इति । त्वा । गोतमः । गिरा । रायःऽकामः । दुवस्यति ।

द्युम्नैः । अभि । प्र । नोनुमः ॥२

“रायस्कामः धनकामः “गोतमः यमग्निं “गिरा स्तुत्या "दुवस्यति परिचरति “तमु तमेव त्वां “द्युम्नैः द्योतमानैः स्तोत्रैराभिमुख्येन पुनःपुनः स्तुमः ॥ रायस्कामः । रायो धनानि कामयते इति रायस्कामः । 'कर्मण्यण् । तत्पुरुषे कृति बहुलम् ' इति बहुलवचनात् अलुक् । ' ऊडिदम् । इत्यादिना पूर्वपदस्य विभक्तेरुदात्तत्वम् । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । अतः कृकमिकंसकुम्भ ' ( पा. सू. ८. ३. ४६ ) इति विसर्जनीयस्य सत्वम् । दुवस्यति । ‘दुवस उपतापे परिचरणे च' । कण्ड्वादिः ॥


तमु॑ त्वा वाज॒सात॑ममङ्गिर॒स्वद्ध॑वामहे ।

द्यु॒म्नैर॒भि प्र णो॑नुमः ॥३

तम् । ऊं॒ इति॑ । त्वा॒ । वा॒ज॒ऽसात॑मम् । अ॒ङ्गि॒र॒स्वत् । ह॒वा॒म॒हे॒ ।

द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥३

तम् । ऊं इति । त्वा । वाजऽसातमम् । अङ्गिरस्वत् । हवामहे ।

द्युम्नैः । अभि । प्र । नोनुमः ॥३

हे अग्ने “वाजसातमं वाजानामन्नानामतिशयेन सनितारं दातारं तमेव “त्वा त्वाम् “अङ्गिरस्वत् अङ्गिरस इव "हवामहे आह्वयामः । शिष्टं गतम् ॥ वाजसातमम् । ‘ षणु दाने'। ‘जनसनखनक्रमगमो विट्'।विड्वनोरनुनासिकस्यात्' इति आत्वम्। अतिशयेन वाजसा वाजसातमः। तमपः पित्त्वादनुदात्तत्वे कृदुत्तरपदप्रकृतिस्वर एव शिष्यते । अङ्गिरस्वत् । तेन तुल्यम्' इति वतिः । ‘नभोऽङ्गिरोमनुषां वत्युपसंख्यानम्' (पा. सू. १, ४, १८. ३) इति भत्वेन पदत्वाभावात् रुत्वाद्यभावः ।।


तमु॑ त्वा वृत्र॒हन्त॑मं॒ यो दस्यूँ॑रवधूनु॒षे ।

द्यु॒म्नैर॒भि प्र णो॑नुमः ॥४

तम् । ऊं॒ इति॑ । त्वा॒ । वृ॒त्र॒हन्ऽत॑मम् । यः । दस्यू॑न् । अ॒व॒ऽधू॒नु॒षे ।

द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥४

तम् । ऊं इति । त्वा । वृत्रहन्ऽतमम् । यः । दस्यून् । अवऽधूनुषे ।

द्युम्नैः । अभि । प्र । नोनुमः ॥४

हे अग्ने “दस्यून् उपक्षपयितॄन् राक्षसादीन् “यः त्वम् “अवधूनुषे अवचालयसि स्थानात् प्रच्यावयसि “वृत्रहन्तमं वृत्राणां पाप्मनाम् अतिशयेन हन्तारं “तमु “त्वा तमेव त्वां द्युम्नैरित्यादि पूर्ववत् ॥ वृत्रहन्तमम् । अतिशयेन वृत्रहा वृत्रहन्तमः । पदसंज्ञायां नलोपे ‘नाद्धस्य ' ( पा. सू. ८. २. १७) इति तमपो नुट् । दस्यून् ।' दीर्घादटि समानपादे' इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा ' इति ऊकारः सानुनासिकः ।।


अवो॑चाम॒ रहू॑गणा अ॒ग्नये॒ मधु॑म॒द्वचः॑ ।

द्यु॒म्नैर॒भि प्र णो॑नुमः ॥५

अवो॑चाम । रहू॑गणाः । अ॒ग्नये॑ । मधु॑ऽमत् । वचः॑ ।

द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥५

अवोचाम । रहूगणाः । अग्नये । मधुऽमत् । वचः ।

द्युम्नैः । अभि । प्र । नोनुमः ॥५

ऋषिः कृतं स्तोत्रमनयोपसंहरति । “रहूगणाः रहूगणस्य पुत्रा वयं गोतमाः "अग्नये अङ्गनादिगुणयुक्ताय देवाय “मधुमद्वचः माधुर्योपेतं वचनम् “अवोचाम प्रावादिष्म । तद्वचनरूपैः द्युम्नैः द्योतमानैः स्तोत्रैः पुनःपुनरग्निं वयम् “अभि “प्र “णोनुमः आभिमुख्येन प्रकर्षेण स्तुमः ॥ ॥ २६ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.७८&oldid=207719" इत्यस्माद् प्रतिप्राप्तम्