← सूक्तं १.१३३ ऋग्वेदः - मण्डल १
सूक्तं १.१३४
परुच्छेपो दैवोदासिः
सूक्तं १.१३५ →
दे. वायुः । अत्यष्टिः, ६ अष्टिः
वायुः


आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये ।
ऊर्ध्वा ते अनु सूनृता मनस्तिष्ठतु जानती ।
नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥१॥
मन्दन्तु त्वा मन्दिनो वायविन्दवोऽस्मत्क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः ।
यद्ध क्राणा इरध्यै दक्षं सचन्त ऊतयः ।
सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥२॥
वायुर्युङ्क्ते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ।
प्र बोधया पुरंधिं जार आ ससतीमिव ।
प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥३॥
तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु ।
तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते ।
अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥४॥
तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्यपामिषन्त भुर्वणि ।
त्वां त्सारी दसमानो भगमीट्टे तक्ववीये ।
त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा ॥५॥
त्वं नो वायवेषामपूर्व्यः सोमानां प्रथमः पीतिमर्हसि सुतानां पीतिमर्हसि ।
उतो विहुत्मतीनां विशां ववर्जुषीणाम् ।
विश्वा इत्ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥६॥


सायणभाष्यम्

विंशेऽनुवाके षट् सूक्तानि । तत्र ‘ आ त्वा जुवः' इति षडृचं प्रथम सूक्तं पारुच्छेपमात्यष्टम् । ‘ त्वं नो वायो' इत्यन्त्या अष्टिः चतुःषष्ट्यक्षरा। ‘ वायव्यं तु ' इत्युच्यमानत्वात् इदमुत्तरं च वायुदेवत्यम् । अत्रानुक्रमणिका - ‘ आ त्वा षड्वायव्यं त्वन्त्याष्टिः' इति । विनियोगो लैङ्गिकः ।।


आ त्वा॒ जुवो॑ रारहा॒णा अ॒भि प्रयो॒ वायो॒ वह॑न्त्वि॒ह पू॒र्वपी॑तये॒ सोम॑स्य पू॒र्वपी॑तये ।

ऊ॒र्ध्वा ते॒ अनु॑ सू॒नृता॒ मन॑स्तिष्ठतु जान॒ती ।

नि॒युत्व॑ता॒ रथे॒ना या॑हि दा॒वने॒ वायो॑ म॒खस्य॑ दा॒वने॑ ॥१

आ । त्वा॒ । जुवः॑ । र॒र॒हा॒णाः । अ॒भि । प्रयः॑ । वायो॒ इति॑ । वह॑न्तु । इ॒ह । पू॒र्वऽपी॑तये । सोम॑स्य । पू॒र्वऽपी॑तये ।

ऊ॒र्ध्वा । ते॒ । अनु॑ । सू॒नृता॑ । मनः॑ । ति॒ष्ठ॒तु॒ । जा॒न॒ती ।

नि॒युत्व॑ता । रथे॑न । आ । या॒हि॒ । दा॒वने॑ । वायो॒ इति॑ । म॒खस्य॑ । दा॒वने॑ ॥१

आ । त्वा । जुवः । ररहाणाः । अभि । प्रयः । वायो इति । वहन्तु । इह । पूर्वऽपीतये । सोमस्य । पूर्वऽपीतये ।

ऊर्ध्वा । ते । अनु । सूनृता । मनः । तिष्ठतु । जानती ।

नियुत्वता । रथेन । आ । याहि । दावने । वायो इति । मखस्य । दावने ॥१

हे “वायो “त्वा त्वां “जुवः गमनशीलाः "ररहाणाः शीघ्रगामिनो बलवन्तो वा सामर्थ्यात् नियुत्संज्ञकाः अश्वाः ॥ ‘ रहि गतौ । लिटः कानच् । छान्दसोऽनुनासिकलोपः ॥ “इह अस्मिन् यज्ञे “प्रयः चरुपुरोडाशादि हविर्लक्षणमन्नं “वहन्तु प्रापयन्तु । किमर्थम् । पूर्वपीतये° पूर्ववत्पानाय । पुनः किमर्थम् । “पूर्वपीतये इतरदेवेभ्यः पुरा पानाय । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ।। किंच हे वायो “ते तव संबन्धि “मनः “अनु “सूनृता प्रियसत्यात्मिका स्तुतिरूपा अस्मदीया वाक् “तिष्ठतु आश्रित्य सर्वदा वर्ततां हर्षयत्वित्यर्थः । सूनृतेति वाङ्नाम, ‘ सूनृता ब्रह्म इति तन्नामसु उक्तत्वात् । “ऊर्ध्वा उन्नता तथा “जानती तव गुणान् विशेषेणावगच्छन्ती । सोमपानार्थं स्तुत्यर्थं च हे “वायो “मखस्य यज्ञस्य "दावने दातव्याय हविषे तत्स्वीकाराय । पुनः किमर्थम् । “दावने अस्मभ्यमभिमतदानाय । उभयत्र ददातेः कर्मणि भावे च क्रमेण औणादिको वनिः । छान्दसः उपधालोपः ॥ “नियुत्वता “रथेन नियुद्भिर्युक्तेन रथेन “आ “याहि आगच्छ ।


मन्द॑न्तु त्वा म॒न्दिनो॑ वाय॒विन्द॑वो॒ऽस्मत्क्रा॒णास॒ः सुकृ॑ता अ॒भिद्य॑वो॒ गोभि॑ः क्रा॒णा अ॒भिद्य॑वः ।

यद्ध॑ क्रा॒णा इ॒रध्यै॒ दक्षं॒ सच॑न्त ऊ॒तय॑ः ।

स॒ध्री॒ची॒ना नि॒युतो॑ दा॒वने॒ धिय॒ उप॑ ब्रुवत ईं॒ धिय॑ः ॥२

मन्द॑न्तु । त्वा॒ । म॒न्दिनः॑ । वा॒यो॒ इति॑ । इन्द॑वः । अ॒स्मत् । क्रा॒णासः॑ । सुऽकृ॑ताः । अ॒भिऽद्य॑वः । गोभिः॑ । क्रा॒णाः । अ॒भिऽद्य॑वः ।

यत् । ह॒ । क्रा॒णाः । इ॒रध्यै॑ । दक्ष॑म् । सच॑न्ते । ऊ॒तयः॑ ।

स॒ध्री॒ची॒नाः । नि॒ऽयुतः॑ । दा॒वने॑ । धियः॑ । उप॑ । ब्रु॒व॒ते॒ । ई॒म् । धियः॑ ॥२

मन्दन्तु । त्वा । मन्दिनः । वायो इति । इन्दवः । अस्मत् । क्राणासः । सुऽकृताः । अभिऽद्यवः । गोभिः । क्राणाः । अभिऽद्यवः ।

यत् । ह । क्राणाः । इरध्यै । दक्षम् । सचन्ते । ऊतयः ।

सध्रीचीनाः । निऽयुतः । दावने । धियः । उप । ब्रुवते । ईम् । धियः ॥२

हे “वायो “त्वा त्वाम् “अस्मत् अस्माकं संबन्धिनः “इन्दवः क्लेदयितारः सोमाः “मन्दन्तु मादयन्तु । व्यत्ययेन परस्मैपदम् ।। कीदृशाः सोमाः । “मन्दिनः मादयितारः “क्राणासः कुर्वाणाः स्वकार्य हर्षादिकं “सुकृताः अभिषवदशापवित्रशोधनग्रहणादिभिः सुष्ठु कृताः "अभिद्यवः अभितो द्योतयन्तः “गोभिः वाग्भिर्मन्त्ररूपाभिः “क्राणाः क्रियमाणा हूयमानाः । यद्वा । गोभिः गन्तृभिः आहवनीयं प्रति आनेतृभिः क्राणा हूयमानाः ॥ करोतेः शानच् । छान्दसः शपो लुक् । तथा “अभिद्यवः अभिगन्तारः । हे वायो “यत् यस्मात् कारणात् । हशब्दः प्रसिद्धौ। “दक्षम् अस्मद्यागदेशं प्रति गन्तुमुत्साहवन्तं समर्धयितारम् “ईं त्वां “नियुतः एतसंज्ञकास्तवाश्वा: “दावने दानाय हविःस्वीकारनिमित्तं “धियः कर्माणि उद्दिश्य “सचन्ते त्वां संगच्छन्ते यागदेशं वा । किमर्थम् । “इरध्यै प्रापयितुं परिचरितुं वा ॥ ‘ ईर गतौ । तुमर्थे कध्यैप्रत्ययः । ह्रस्वश्छान्दसः ॥ इरध्यतिः परिचरणकर्मा, इरध्यति विधेम' (नि. ३. ५. १) इति तन्नामसूक्तत्वात् । कीदृशास्ताः। “क्राणाः स्वव्यापारं रथवाहनादिकं कुर्वाणाः । ‘ क्राणाः कुर्वाणाः ' ( निरु. ४. १९) इति यास्कः । “ऊतयः रक्षणवत्यः प्रीतियुक्ता वा तथा “सध्रीचीनाः त्वया सह अञ्चन्त्यो गच्छन्त्यः ॥ ‘ सहस्य सध्रिः' । ‘विभाषाञ्चेः० इति स्वार्थे खः । व्यत्ययेनान्तोदात्तः ॥ किंच “धियः कर्मवन्तो बुद्धिमन्तो वा ऋत्विजो यजमाना वा “उप “ब्रुवते उपेत्य ब्रुवन्ति स्वाभिमतं विज्ञापयन्ति वा ॥


वा॒युर्यु॑ङ्क्ते॒ रोहि॑ता वा॒युर॑रु॒णा वा॒यू रथे॑ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ।

प्र बो॑धया॒ पुरं॑धिं जा॒र आ स॑स॒तीमि॑व ।

प्र च॑क्षय॒ रोद॑सी वासयो॒षस॒ः श्रव॑से वासयो॒षस॑ः ॥३

वा॒युः । यु॒ङ्क्ते॒ । रोहि॑ता । वा॒युः । अ॒रु॒णा । वा॒युः । रथे॑ । अ॒जि॒रा । धु॒रि । वोळ्ह॑वे । वहि॑ष्ठा । धु॒रि । वोळ्ह॑वे ।

प्र । बो॒ध॒य॒ । पुर॑म्ऽधिम् । जा॒रः । आ । स॒स॒तीम्ऽइ॑व ।

प्र । च॒क्ष॒य॒ । रोद॑सी॒ इति॑ । वा॒स॒य॒ । उ॒षसः॑ । श्रव॑से । वा॒स॒य॒ । उ॒षसः॑ ॥३

वायुः । युङ्क्ते । रोहिता । वायुः । अरुणा । वायुः । रथे । अजिरा । धुरि । वोळ्हवे । वहिष्ठा । धुरि । वोळ्हवे ।

प्र । बोधय । पुरम्ऽधिम् । जारः । आ । ससतीम्ऽइव ।

प्र । चक्षय । रोदसी इति । वासय । उषसः । श्रवसे । वासय । उषसः ॥३

अयं “वायुः “रोहिता रोहितवर्णावश्वौ “धुरि धारणप्रदेशे रथस्याग्रभागे यद्वा भारवहने “युङ्क्ते क्वचिद्योजयति । तथा क्वचित् “अरुणा अरुणवर्णौ धुरि युङ्क्ते। तथा “अजिरा अजिरौ गमनशीलौ वर्णविशेषयुक्तौ कदाचिद्युङ्क्ते । यद्वा । एतदुभयत्र संबध्यते । किमर्थं युङ्क्ते इति तदाह । "वोळ्हवे धुरं वोढुं भारवहनाय । किंच "वहिष्ठा वहिष्ठौ अतिशयेन वोढारावश्वौ ॥ वोढृशब्दात् इष्टनि तुरिष्ठेमेयःसु' इति तृलोपः । ढत्वादिकम् असिद्धत्वान्निवर्तते । द्विवचनस्य आकारः ॥ “धुरि “वोळ्हवे महद्भारं वोढुं महति भारे वोढव्ये सति । पुनःपुनर्वायुग्रहणम् अश्वयोजनवचनं च अतिशीघ्रमागच्छतीति ज्ञापनार्थम् । इदानीं प्रत्यक्षेणाह । हे वायो “पुरंधिं बहुप्रज्ञं सामर्थ्यात् यजमानमिति गम्यते । पुरंधिर्बहुधीः " (निरु. ६. १३) इति यास्कः । तं “प्र “बोधय । रथेन शीघ्रमागत्य प्रज्ञापय हविःस्वीकारायेति भावः । तत्र दृष्टान्तः । “जारः पारदारिकः “आ “ससतीम् उपपत्यागमनध्यानेन ईषत् स्वपन्तीं पुरंधिमिव प्रकृष्टशरीरधारिणीं योषितमिव । तां यथा स्वसङ्केतेन स प्रबोधयति तद्वत् त्वमपि कर्मव्यग्रेण ईषत्स्वपन्तं यजमानं प्र बोधय । किंच तदर्थं "रोदसी द्यावापृथिव्यौ “प्र “चक्षय प्रकर्षेण प्रख्यापय प्रकाशयेत्यर्थः । तत्प्रकाशार्थम् “उषसः “वासय उषःकालानपि यथावत्स्थापय प्रभातं कुर्वित्यर्थः। पुनस्तदेव प्रार्थ्यते । “श्रवसे । श्रव इत्यन्ननाम । तव हवीरूपान्नस्वीकाराय “उषसः “वासय ॥


तुभ्य॑मु॒षास॒ः शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा॑ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये॑षु र॒श्मिषु॑ ।

तुभ्यं॑ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू॑नि दोहते ।

अज॑नयो म॒रुतो॑ व॒क्षणा॑भ्यो दि॒व आ व॒क्षणा॑भ्यः ॥४

तुभ्य॑म् । उ॒षसः॑ । शुच॑यः । प॒रा॒ऽवति॑ । भ॒द्रा । वस्त्रा॑ । त॒न्व॒ते॒ । दंऽसु॑ । र॒श्मिषु॑ । चि॒त्रा । नव्ये॑षु । र॒श्मिषु॑ ।

तुभ्य॑म् । धे॒नुः । स॒बः॒ऽदुघा॑ । विश्वा॑ । वसू॑नि । दो॒ह॒ते॒ ।

अज॑नयः । म॒रुतः॑ । व॒क्षणा॑भ्यः । दि॒वः । आ । व॒क्षणा॑भ्यः ॥४

तुभ्यम् । उषसः । शुचयः । पराऽवति । भद्रा । वस्त्रा । तन्वते । दंऽसु । रश्मिषु । चित्रा । नव्येषु । रश्मिषु ।

तुभ्यम् । धेनुः । सबःऽदुघा । विश्वा । वसूनि । दोहते ।

अजनयः । मरुतः । वक्षणाभ्यः । दिवः । आ । वक्षणाभ्यः ॥४

हे वायो “तुभ्यं त्वदर्थम् "उषासः उषसः पूर्वोक्तरीत्या त्वया प्रकाशिताः “शुचयः शुद्धा दीप्ता वा “परावति अत्यन्तदूरदेशे अन्तरिक्षे “दंसु दंसेषु कर्मवत्सु। यद्वा । गृहनामैतत् ॥ अन्त्यलोपश्छान्दसः ॥ गृहवत् आच्छादकेषु । “रश्मिषु स्वकीयेषु तैः "भद्रा भन्दनीयानि कल्याणानि “वस्त्रा आच्छादनयोग्यानि वस्त्राणि “तन्वते विस्तारयन्ति । यद्वा । उषसो दंसु यागगृहेषु देवयजनेषु रश्मिषु होमाय प्रदीप्ताग्निज्वालावत्सु आगताय तुभ्यं भद्रा वस्त्रा तन्वते अग्निज्वाला एव वस्त्राणि विस्तारयन्तीत्यर्थः । उषःकाले अग्नीनां प्रज्वाल्यमानत्वात् ता एव वस्त्राणीत्युपचर्यते । ननु केवलं साधारणानि वस्त्राणि नेत्याह । “नव्येषु नूतनेषु स्तूयमानेषु ॥ ‘णु स्तुतौ ' । अचो यत् । ‘वान्तो यि प्रत्यये ' इति अवादेशः । यतोऽनावः' इत्याद्युदात्तत्वम् ॥ रश्मिषु चित्राणि नानावर्णयुक्तानि आश्चर्यभूतानि “तन्वते । उषःकाले रश्मीनां नानावर्णत्वादिति भावः । अग्निद्वारेति पक्षे ज्वालानां कालीकरालीत्यादिरूपेण नानावर्णत्वाच्चित्रत्वम् ॥ किंच हे वायो “तुभ्यं त्वदर्थं त्वद्यागार्थमेव “धेनुः घृतादिना प्रीणयित्री गौः । जातानेकवचनम् । 'सबर्दुघा । सबरिति अमृतनाम । तस्य दोग्ध्री ॥ ‘ दुहः कब्धश्च ' इति कप् ॥ सती “विश्वा “वसूनि सर्वाणि धनानि आज्यादिरूपाणि "दोहते स्वयमेव दुग्धे प्रीणयतीत्यर्थः । कर्मकर्तरि ' न दुहस्नुनमाम् ' (पा. सू. ३. १. ८९ ) इति यगभावः । छान्दसः शपो लुगभावः ।। कस्तत्र विशेषः इति चेत् उच्यते । हे वायो “दिवः दीप्तादन्तरिक्षात् "मरुतः एतन्नामकान् मेघं विशीर्य वृष्ट्युत्पादकान् त्वदंशभूतान् देवान् “अजनयः जनयसि उत्पादयसि । किमर्थमिति तदुच्यते । “वक्षणाभ्यः प्रवहणशीलाभ्यः अद्भ्यो वृष्टिलक्षणाभ्यः । तथा “वक्षणाभ्यः । नदीनामैतत्, ‘वक्षणाः रुजानाः' ( नि. १. १३. ९) इति तन्नामसु पाठात् । तासामर्थाय ॥


तुभ्यं॑ शु॒क्रास॒ः शुच॑यस्तुर॒ण्यवो॒ मदे॑षू॒ग्रा इ॑षणन्त भु॒र्वण्य॒पामि॑षन्त भु॒र्वणि॑ ।

त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये॑ ।

त्वं विश्व॑स्मा॒द्भुव॑नात्पासि॒ धर्म॑णासु॒र्या॑त्पासि॒ धर्म॑णा ॥५

तुभ्य॑म् । शु॒क्रासः॑ । शुच॑यः । तु॒र॒ण्यवः॑ । मदे॑षु । उ॒ग्राः । इ॒ष॒ण॒न्त॒ । भु॒र्वणि॑ । अ॒पाम् । इ॒ष॒न्त॒ । भु॒र्वणि॑ ।

त्वाम् । त्सा॒री । दस॑मानः । भग॑म् । ई॒ट्टे॒ । त॒क्व॒ऽवीये॑ ।

त्वम् । विश्व॑स्मात् । भुव॑नात् । पा॒सि॒ । धर्म॑णा । अ॒सु॒र्या॑त् । पा॒सि॒ । धर्म॑णा ॥५

तुभ्यम् । शुक्रासः । शुचयः । तुरण्यवः । मदेषु । उग्राः । इषणन्त । भुर्वणि । अपाम् । इषन्त । भुर्वणि ।

त्वाम् । त्सारी । दसमानः । भगम् । ईट्टे । तक्वऽवीये ।

त्वम् । विश्वस्मात् । भुवनात् । पासि । धर्मणा । असुर्यात् । पासि । धर्मणा ॥५

हे वायो “तुभ्यं त्वदर्थं “शुक्रासः दीप्ताः “शुचयः शुद्धाः । सोमस्य पातारोऽत्यन्तं शुद्धा भवन्ति । किमु वक्तव्यं तेषां शुद्धत्वे। “तुरण्यवः त्वरणयुक्ताः त्वां प्राप्तुं “उग्राः उद्गूर्णतेजसः सोमाः “मदेषु तव मदेषु निमित्तभूतेषु "भुर्वणि भरणवति यागे “इषणन्त आहवनीयं प्रति गच्छन्ति इच्छन्ति वा ॥ व्यत्ययेन आत्मनेपदम् । शश्नमौ द्वौ विकरणौ ॥ किंच अपां "भुर्वणि मेघे “इषन्त उदकमिच्छन्ति उत्पादयितुम् । अग्नौ हूयमानस्य आहुतेरादित्यद्वारा वृष्ट्युत्पादकत्वात् । यद्वा । यजमानाः त्वामुद्दिश्य आजुह्वाना अपां वर्षणम् इषन्त इच्छन्ति। किंच हे वायो "भगं भजनीयं “त्वां “त्सारी त्सरणवान् अत्यन्तभीतः “दसमानः उपक्षीणो यज्ञविघातकैः पयोव्रतादिनियमैर्वा यजमानः “तक्ववीये तस्कराणां यज्ञविघातिनाम् अन्यत्र गमनाय “ईट्टे स्तौति ॥ ‘ ईड स्तुतौ '। अदादित्वात् शपो लुक् ॥ यतः “त्वं “विश्वस्माद्भुवनात् सर्वस्माल्लोकात् भूतजाताद्वा लोकत्रयसंबन्धिनो भयात् “धर्मणा अस्मदीयहविषां धारणेन “पासि पालयसि । किंच “असुर्यात् असुरसंबन्धिनो भयात् विशेषेण “पासि “धर्मणा अस्मद्धारणेन पोषणेन वा युक्तः सन् । यत एवं करोषि अतः स्तौमीत्यर्थः ॥


त्वं नो॑ वायवेषा॒मपू॑र्व्य॒ः सोमा॑नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां॑ पी॒तिम॑र्हसि ।

उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी॑णाम् ।

विश्वा॒ इत्ते॑ धे॒नवो॑ दुह्र आ॒शिरं॑ घृ॒तं दु॑ह्रत आ॒शिर॑म् ॥६

त्वम् । नः॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । अपू॑र्व्यः । सोमा॑नाम् । प्र॒थ॒मः । पी॒तिम् । अ॒र्ह॒सि॒ । सु॒ताना॑म् । पी॒तिम् । अ॒र्ह॒सि॒ ।

उ॒तो इति॑ । वि॒हुत्म॑तीनाम् । वि॒शाम् । व॒व॒र्जुषी॑णाम् ।

विश्वाः॑ । इत् । ते॒ । धे॒नवः॑ । दु॒ह्रे॒ । आ॒ऽशिर॑म् । घृ॒तम् । दु॒ह्र॒ते॒ । आ॒ऽशिर॑म् ॥६

त्वम् । नः । वायो इति । एषाम् । अपूर्व्यः । सोमानाम् । प्रथमः । पीतिम् । अर्हसि । सुतानाम् । पीतिम् । अर्हसि ।

उतो इति । विहुत्मतीनाम् । विशाम् । ववर्जुषीणाम् ।

विश्वाः । इत् । ते । धेनवः । दुह्रे । आऽशिरम् । घृतम् । दुह्रते । आऽशिरम् ॥६

हे वायो “त्वम् "अपूर्व्यः । न विद्यते पूर्वं यस्मात् तत्पानमपूर्वम् । तदर्हतीत्यपूर्व्यः । तादृशः अत एव "प्रथमः इतरदेवेभ्यः पूर्वभूतः सन् “सोमानां “पीतिं पानम् “अर्हसि प्राप्नोषि। “सुतानाम् अभिषवकृतानां सोमानां “पीतिं पानम् “अर्हसि । यत्र यत्र अभिषवोऽस्ति तत्र सर्वत्र नियमेन पिबसीत्यर्थः । पूर्वं प्राथम्याभिप्रायेण इदानीं तु सर्वत्र सोमवति यागे अस्य पानमस्तीति ज्ञापयितुं पृथगभिधानम् । न केवलं सोमपानमात्रम् “उतो अपि तु “विहुत्मतीनां विशेषेण होमवतीनामाह्वानवतीनां वा ।। जुहोतेः संपदादिलक्षणो भावे क्विप् । ततो मतुब्ङीपौ ॥ “ववर्जुषीणाम् अनभिमतपापं वर्जयन्तीनाम् ॥ वर्जयतेर्लिटः क्वसुङीप्संप्रसारणत्वानि ॥ “विशाम् ऋत्विग्यजमानरूपाणां प्रजानां संबन्धि हविः स्वीकरोषीति शेषः । यद्वा । तेषां यष्टॄणां “विश्वाः “इत् “धेनवः सर्वा अपि गावः “ते त्वदर्थम् “आशिरम् आश्रयणद्रव्यं क्षीरं “दुहे दुहन्ति स्वयमेव ॥ कर्मकर्तरि ‘ न दुहस्नुनमाम्° इति यगभावः । ‘ लोपस्त आत्मनेपदेषु' इति तलोपः । ‘ बहुलं छन्दसि ' इति रुट् ॥ तथा “आशिरं “घृतम् उपस्तरणाभिघारणाद्याश्रयणाय योग्यं करणं द्रव्यं “दुह्रते ॥ ॥ २३ ॥

सम्पाद्यताम्

टिप्पणी

१.१३४.२ यद्ध क्राणा इरध्यै द....उप ब्रुवत ईं धियः

ईं धियः। डा. फतहसिंहः कथयति स्म यत् वेदे भूम्यस्तरे ईं शक्तिः अस्ति, स्वर्गस्य स्तरे ऊं। ऋग्वेदे १.१४३.७ ऊं धियस्य उल्लेखः अस्ति - इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम् ॥ एकः बहुवचने अस्ति, अन्यः एकवचने।

१.१३४.६

आशिरं - तृतीयसवने सोममिश्रणार्थं पयोदध्यादिकं आशिरमित्युच्यते।


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१३४&oldid=368330" इत्यस्माद् प्रतिप्राप्तम्