← सूक्तं १.१६८ ऋग्वेदः - मण्डल १
सूक्तं १.१६९
अगस्त्यो मैत्रावरुणिः।
सूक्तं १.१७० →
दे. इन्द्रः। त्रिष्टुप्, २ चतुष्पदा विराट्।


महश्चित्त्वमिन्द्र यत एतान्महश्चिदसि त्यजसो वरूता ।
स नो वेधो मरुतां चिकित्वान्सुम्ना वनुष्व तव हि प्रेष्ठा ॥१॥
अयुज्रन्त इन्द्र विश्वकृष्टीर्विदानासो निष्षिधो मर्त्यत्रा ।
मरुतां पृत्सुतिर्हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ ॥२॥
अम्यक्सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति ।
अग्निश्चिद्धि ष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि ॥३॥
त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम् ।
स्तुतश्च यास्ते चकनन्त वायो स्तनं न मध्वः पीपयन्त वाजैः ॥४॥
त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिदृतायोः ।
ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः ॥५॥
प्रति प्र याहीन्द्र मीळ्हुषो नॄन्महः पार्थिवे सदने यतस्व ।
अध यदेषां पृथुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः ॥६॥
प्रति घोराणामेतानामयासां मरुतां शृण्व आयतामुपब्दिः ।
ये मर्त्यं पृतनायन्तमूमैरृणावानं न पतयन्त सर्गैः ॥७॥
त्वं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः ।
स्तवानेभि स्तवसे देव देवैर्विद्यामेषं वृजनं जीरदानुम् ॥८॥


सायणभाष्यम्

' महश्चित्वम् ' इत्यष्टर्चं पञ्चमं सूक्तमैन्द्रमागस्त्यं त्रैष्टुभम् । द्वितीया चतुष्पदा विराट् 'अथ चतुष्पदा', 'विराड्दशकैः' इत्युक्तत्वात् , ‘विराजो दिशः' (पि. सू. ३.५) इति पिङ्गलनागेन सूत्रितत्वाच्च । महोऽष्टौ द्वितीया विराट्' इत्यनुक्रमणिका । समूळ्हे दशरात्रे द्वितीये छन्दोमे मरुत्वतीये इदं 'विश्वजितोऽग्निं नरः' इति खण्डे सूत्रितं-- द्वितीयस्य शंसा महां महश्चित्वमिन्द्र ' ( आश्व. श्रौ. ८. ७) इति ॥


म॒हश्चि॒त्त्वमि॑न्द्र य॒त ए॒तान्म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता ।

स नो॑ वेधो म॒रुतां॑ चिकि॒त्वान्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा॑ ॥१

म॒हः । चि॒त् । त्वम् । इ॒न्द्र॒ । य॒तः । ए॒तान् । म॒हः । चि॒त् । अ॒सि॒ । त्यज॑सः । व॒रू॒ता ।

सः । नः॒ । वे॒धः॒ । म॒रुता॑म् । चि॒कि॒त्वान् । सु॒म्ना । व॒नु॒ष्व॒ । तव॑ । हि । प्रेष्ठा॑ ॥१

महः। चित्। त्वम्। इन्द्र । यतः । एतान् । महः । चित् । असि। त्यजसः । वरूता ।

सः । नः । वेधः । मरुताम् । चिकित्वान् । सुम्ना । वनुष्व । तव । हि । प्रेष्ठा ॥ १ ॥

हे “इन्द्र “त्वं “यतः कारणात् “एतान् मरुतः “महश्चित् महतोऽपि सामर्थ्यातिशयवत्त्वात् त्वं निरपेक्षेणापि स्नेहात् न त्यजसीति शेषः । अतः कारणात् “महश्चिदसि । चित् इति पादपूरणः । महतोऽपि “त्यजसः त्यागात् । यद्वा । एतत् क्रोधनाम । क्रोधाद्वा । “वरूता वरिता रक्षिता असि भवसि । यद्वा । मरुतोऽपि त्यागात् वृष्ट्यादिविषयात् वारयितासि । यस्मादेवं तस्मात् हे “मरुतां “वेधः विधातः “सः तादृशस्त्वं चिकित्वान् चेतनावान् अस्मदनुग्रहविषयज्ञानोपेतः सन् “नः अस्मभ्यं “सुम्ना सुखानि मरुदायत्तानि वृष्ट्यादिरूपाणि “वनुष्व देहि । तानि सुन्नानि “तव “हि “प्रेष्ठा तव खलु प्रियतमानि । हिशब्दः ‘अयमिन्द्रो मरुत्सखा ' (ऋ. सं. ८.७६. २ ) इत्यादिश्रुतिषु प्रसिद्धयर्थः ॥


अयु॑ज्रन्त इन्द्र वि॒श्वकृ॑ष्टीर्विदा॒नासो॑ नि॒ष्षिधो॑ मर्त्य॒त्रा ।

म॒रुतां॑ पृत्सु॒तिर्हास॑माना॒ स्व॑र्मीळ्हस्य प्र॒धन॑स्य सा॒तौ ॥२

अयु॑ज्रन् । ते । इ॒न्द्र॒ । वि॒श्वऽकृ॑ष्टीः । वि॒दा॒नासः॑ । निः॒ऽसिधः॑ । म॒र्त्य॒ऽत्रा ।

म॒रुता॑म् । पृ॒त्सु॒तिः । हास॑माना । स्वः॑ऽमीळ्हस्य । प्र॒ऽधन॑स्य । सा॒तौ ॥२

अयुज्रन् । ते । इन्द्र । विश्वऽकृष्टीः । विदानासः । निःऽसिधः । मर्त्यऽत्रा ।

मरुताम् । पृत्सुतिः । हासमाना । स्वःऽमीळ्हस्य । प्रऽधनस्य । सातौ ॥ २ ॥

पूर्वमन्त्रे मरुतामिन्द्रसाहाय्यमुक्तम् । अत्रेन्द्रस्य मरुत्साहाय्यमुच्यते । हे “इन्द्र “ते मरुतः “अयुज्रन् युज्यन्ते त्वया सुक्ता भवन्तीत्यर्थः। कीदृशास्ते । “विश्वकृष्टीः विश्वकृष्टयो राज्यत्वेन सर्वजनवन्तः किंच “मर्त्यत्रा मर्त्येषु मर्त्यार्थं निष्षिधः निःशेषेणोदकस्य सेत्तॄन् मेघान् “विदानासः जानानाः। किंच येषां “मरुतां “पृत्सुतिः सेना स्वर्मीळ्हस्य “प्रधनस्य सुखसेक्तुः । प्रकृष्टधनवतो वृत्रादिसंग्रामस्य “सातौ लाभे जये निमित्तभूते सति सेना “हासमाना हासं कुर्वती हर्षयुक्ता भवति । यद्वा । सुखेन मिह्यते जलं यस्मिन् तादृशस्य प्रधनस्य प्रकृष्टोदकाख्यधनसाधनस्य संग्रामस्य सातौ ।। मेघभेदनायेति यावत् । येषामीदृशी सेनास्ति ते मरुतोऽयुज्रन्निति संबन्धः ॥


अम्य॒क्सा त॑ इन्द्र ऋ॒ष्टिर॒स्मे सने॒म्यभ्वं॑ म॒रुतो॑ जुनन्ति ।

अ॒ग्निश्चि॒द्धि ष्मा॑त॒से शु॑शु॒क्वानापो॒ न द्वी॒पं दध॑ति॒ प्रयां॑सि ॥३

अम्य॑क् । सा । ते॒ । इ॒न्द्र॒ । ऋ॒ष्टिः । अ॒स्मे इति॑ । सने॑मि । अभ्व॑म् । म॒रुतः॑ । जु॒न॒न्ति॒ ।

अ॒ग्निः । चि॒त् । हि । स्म॒ । अ॒त॒से । शु॒शु॒क्वान् । आपः॑ । न । द्वी॒पम् । दध॑ति । प्रयां॑सि ॥३

अम्यक् । सा । ते । इन्द्र । ऋष्टिः । अस्मे इति । सनेमि । अभ्वम् । मरुतः । जुनन्ति ।

अग्निः । चित् । हि । स्म । अतसे । शुशुक्वान् । आपः । न । द्वीपम् । दधति । प्रयांसि ॥३॥

हे "इन्द्र "ते तव "सा प्रसिद्धा “ऋष्टिः वज्राख्यायुधविशेषः "अस्मे अस्मद्वृष्ट्यर्थम् “अम्यक् प्राप्नोति मेघसमीपे । एवं च सति “मरुतः अपि ।' सनेमि अह्राय' ' (नि. ३. २७. ४ ) इति षट् पुराणनामानि इत्युक्तत्वात् "सनेमि इति पुराणनाम' । पुराणं चिरकालं संगृहीतम् "अभ्वम् उदकं "जुनन्ति क्षिपन्ति वर्षन्तीत्यर्थः । वृष्ट्या सस्यादिसमृद्धौ सत्याम् “अग्निश्चिद्धि “ष्म । हि स्म इति पूरणे । अग्निरपि "अतसे संतते कर्मणि निमित्तभूते सति “शुशुक्वान् दीप्यमानो वर्तते । पश्चात् 'प्रयांसि चरुपुरोडाशादिहवींषि दधति धारयन्ति ददति वा यजमानाः । किमिव । "आपो "न “द्वीपम् । द्विपार्श्वस्थोदकवान्पर्वतादिद्वीपः । तं यथा आपो धारयन्ति तद्वत् । यद्वा । आयुधमेवोच्यते । वज्राख्यायुधविशेषोऽतसे काष्ठसमूहे शुशुक्वान् दीपयन्नग्निश्चित् । चिच्छब्दः उपमार्थे ' दधि चिदित्युपमार्थे ' ( निरु. १. ४ ) इति यास्केनोपमार्थस्योक्तत्वात् । काष्ठे ज्वलन्नग्निरिव तद्वद्दीप्तो वर्तते । एतदेव दीप्तत्वमपेक्ष्य सेत्युक्तम् । एवं च सति आपो द्वीपमिव वृष्ट्युदकानि प्रयांसि सस्याद्यन्नानि दधति धारयन्ति । एतत्सर्वं महानुभावस्येन्द्रस्य ऋष्टेः सामर्थ्यमितीन्द्रस्य स्तुतिः ॥


त्वं तू न॑ इन्द्र॒ तं र॒यिं दा॒ ओजि॑ष्ठया॒ दक्षि॑णयेव रा॒तिम् ।

स्तुत॑श्च॒ यास्ते॑ च॒कन॑न्त वा॒योः स्तनं॒ न मध्व॑ः पीपयन्त॒ वाजै॑ः ॥४

त्वम् । तु । नः॒ । इ॒न्द्र॒ । तम् । र॒यिम् । दाः॒ । ओजि॑ष्ठया । दक्षि॑णयाऽइव । रा॒तिम् ।

स्तुतः॑ । च॒ । याः । ते॒ । च॒कन॑न्त । वा॒योः । स्तन॑म् । न । मध्वः॑ । पी॒प॒य॒न्त॒ । वाजैः॑ ॥४

त्वम् । तु । नः । इन्द्र । तम् । रयिम् । दाः । ओजिष्ठया । दक्षिणयाऽइव । रातिम् ।

स्तुतः । च । याः । ते । चकनन्त । वायोः । स्तनम् । न । मध्वः। पीपयन्त । वाजैः ॥४॥

हे “इन्द्र “त्वं “तु । तुः अवधारणे । त्वमेव “तं रयिं त्वद्दानयोग्यं गवादिधनं “दाः देहि । यस्मादितरेभ्योऽपि त्वमेव बहुप्रदः अतोऽतिमहद्धनं देहीत्यर्थः । वयं तु "ओजिष्ठया ओजस्वितमया परिक्रमणार्हया "दक्षिणया समृद्धिसाधनया गवादिलक्षणया ऋत्विजम् "इव "रातिं दातारं त्वां प्रीणयाम इति शेषः । यद्वा । दक्षिणाशब्दो देयद्रव्यसामान्यवचनः । रातिशब्दो बन्धुवचनः । हिरण्यादिसारवद्द्रव्यप्रदानेन बन्धुं यथा वशीकुर्वन्ति तद्वत् त्वां वशीकुर्म इत्यर्थः। किंच “वायोः धौतयुवक्षेपिष्ठस्य शीघ्रवरप्रदस्य “ते ॥ कर्मणि षष्ठी । वायुं त्वां “स्तुतः येऽस्मदीयाः स्तोतारः “चकनन्त कामयन्ते अस्तवन् । “याः स्तुतयः त्वामेव अकामयन्तेति वा योजना ॥ कनतेर्ण्यन्तात् लुङि चङि रूपम् । ‘चङ्यन्यतरस्याम् ' इति चङः पूर्वमक्षरमुदात्तम् ॥ त्वां होत्रादयः “वाजैः हविर्लक्षणैरन्नैः "पीपयन्त आप्याययन्ति । तत्र दृष्टान्तः । "मध्वः मधुरस्य स्तन्यस्य लाभाय वाजैः सारवद्भिरन्नविशेषैः "स्तनं “न । तं यथा आप्याययन्ति तद्वद्वयं त्वां बहुकृतप्रदानाय स्तुत्या हविषा आप्याययामः । एवं तु दातव्यत्वेन प्रसिद्धं धनं सर्वदा देहीत्यर्थः । ।


त्वे राय॑ इन्द्र तो॒शत॑माः प्रणे॒तार॒ः कस्य॑ चिदृता॒योः ।

ते षु णो॑ म॒रुतो॑ मृळयन्तु॒ ये स्मा॑ पु॒रा गा॑तू॒यन्ती॑व दे॒वाः ॥५

त्वे इति॑ । रायः॑ । इ॒न्द्र॒ । तो॒शऽत॑माः । प्र॒ऽने॒तारः॑ । कस्य॑ । चि॒त् । ऋ॒त॒ऽयोः ।

ते । सु । नः॒ । म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । ये । स्म॒ । पु॒रा । गा॒तु॒यन्ति॑ऽइव । दे॒वाः ॥५

त्वे इति । रायः । इन्द्र । तोशऽतमाः । प्रऽनेतारः । कस्य । चित् । ऋतऽयोः ।

ते। सु । नः । मरुतः । मृळयन्तु । ये । स्म । पुरा । गातुयन्तिऽइव । देवाः ॥ ५ ॥

हे “इन्द्र “त्वे तव "रायः धनविशेषाः “तोशतमाः अतिशयेन प्रीणयितारः ॥ तुष्यतेस्तोषः । छान्दसं शत्वम् ॥ यद्वा । ते रायो रातयो बन्धवो बन्धुभूताः सखिभूता मरुतः तोशतमाः । तोशतिर्वधकर्मा, नितोशयति निबर्हयति' ( नि. २. १९. २९) इति तन्नामसु पाठात् । तोशतमा हिंसितृतमा अवर्षकाणां मेघानाम् । "कस्य चिदृतायोः । ऋतमिति यज्ञनाम। कस्यापि यज्ञेच्छोर्यजमानस्य "प्रणेतारः प्रकर्षेण निर्वोढारः। "ते "मरुतः "नः अस्मान् सुष्टु "मृळयन्तु । के ते। "ये “स्म ये खलु "देवाः द्योतनशीला मरुतः "पुरा पूर्वं "गातुयन्तीव यज्ञगमनमिच्छन्तीव ते आगत्य मृळयन्तु ॥ ॥ ८ ॥


प्रति॒ प्र या॑हीन्द्र मी॒ळ्हुषो॒ नॄन्म॒हः पार्थि॑वे॒ सद॑ने यतस्व ।

अध॒ यदे॑षां पृथुबु॒ध्नास॒ एता॑स्ती॒र्थे नार्यः पौंस्या॑नि त॒स्थुः ॥६

प्रति॑ । प्र । या॒हि॒ । इ॒न्द्र॒ । मी॒ळ्हुषः॑ । नॄन् । म॒हः । पार्थि॑वे । सद॑ने । य॒त॒स्व॒ ।

अध॑ । यत् । ए॒षा॒म् । पृ॒थु॒ऽबु॒ध्नासः॑ । एताः॑ । ती॒र्थे । न । अ॒र्यः । पौंस्या॑नि । त॒स्थुः ॥६

प्रति । प्र । याहि । इन्द्र । मीळ्हुषः । नॄन् । महः । पार्थिवे । सदने । यतस्व ।

अध । यत् । एषाम् । पृथुऽबुध्नासः । एताः । तीर्थे । न । अर्यः । पौंस्यानि । तस्थुः ॥ ६ ॥

हे "इन्द्र त्वं "मीळ्हुषः उदकसेक्तॄन् "नॄन् जगन्नेतॄन् नराकारान् वा "महः महतः मेघान् “प्रति “प्र याहि अभिगच्छ । मेघानां वृत्ररूपेण नराकारत्वं युक्तम् । गत्वा च "पार्थिवे "सदने । पृथिवीत्यन्तरिक्षनाम । तत्संबन्धिनि स्थाने "यतस्व प्रयत्नं कुरु । तैः सह युध्यस्वेत्यर्थः । यद्वा । हविष्प्रदातॄन् कर्मनिर्वाहकान् महतो यजमानान् प्रति गच्छ। गत्वा च पार्थिवे सदने देवयजने यतस्व । यत्नं कुरु हविर्भोजनाय । अध अपि "यत् यदा “एषां त्वत्साहाय्यकारिणां मरुतां संबन्धिनः “पृथुबुध्नासः विस्तीर्णमूलाः “एताः पृषद्वर्णा गन्तारो वा अश्वाः "अर्यः अरेः शत्रोः "पौंस्यानि "तीर्थे “न युद्धमार्गं इव “तस्थुः तिष्ठन्ति मेघानाक्रमन्ते । यद्वा । एषां मरुतां पृथुबुध्नासो बृहन्मूला एताः कृष्णवर्णा मेघास्तिष्ठन्ति । तत्र दृष्टान्तः । अर्यः अरणीयस्य स्वामिनः पौंस्यानि बलानि तीर्थं न राजवीथ्यां यथा तिष्ठन्ति तद्वत् ॥


प्रति॑ घो॒राणा॒मेता॑नाम॒यासां॑ म॒रुतां॑ शृण्व आय॒तामु॑प॒ब्दिः ।

ये मर्त्यं॑ पृतना॒यन्त॒मूमै॑रृणा॒वानं॒ न प॒तय॑न्त॒ सर्गै॑ः ॥७

प्रति॑ । घो॒राणा॑म् । एता॑नाम् । अ॒यासा॑म् । म॒रुता॑म् । शृ॒ण्वे॒ । आ॒ऽय॒ताम् । उ॒प॒ब्दिः ।

ये । मर्त्य॑म् । पृ॒त॒ना॒ऽयन्त॑म् । ऊमैः॑ । ऋ॒ण॒ऽवान॑म् । न । प॒तय॑न्त । सर्गैः॑ ॥७

प्रति । घोराणाम् । एतानाम् । अयासम् । मरुताम् । शृण्वे । आऽयताम् । उपब्दिः ।

ये । मर्त्यम् । पृतनाऽयन्तम् । ऊमैः । ऋणऽवानम् । न । पतयन्त । सर्गैः ॥ ७ ॥

हे इन्द्र ते संबन्धिनां “घोराणां भयानकानां शब्दाभिमानानां वा “एतानाम् एतवर्णानाम् “अयासाम् अयमानानां गमनशीलानां "मरुताम् “आयताम् आगन्तॄणां मरुताम् “उपब्दिः उप गुर्वादिसमीपे गम्यते ज्ञायते उपपद्यते इति वा उपब्दिर्वाक्। “शृण्वे श्रूयते ।। कर्मणि कर्तृप्रत्ययः । ते एव विशिष्यन्ते। "ये मरुतः "मर्त्यं मरणधर्माणम् "ऊमैः स्वरक्षणैरुदकनिगमनसाधनैर्वा "पृतनायन्तं पृतनामात्मन इच्छन्तं वैरिणं मेघं वा सर्गैः सृष्टैः स्वकीयप्रहारविशेषैः "पतयन्त पातयन्ति तेषामेव ध्वनिः श्रूयते इत्यर्थः । पातने दृष्टान्तः । “सर्गैः “ऋणवानं “न ॥ ‘छन्दसीवनिपौ° ' इति वनिप् ॥ ऋणवन्तम् अधम वैरिणमिव। तं यथा पीडयित्वा तदीयं धनमपहरन्ति तद्वत् । एवंमहानुभावा मरुतस्तवानुगा इतीन्द्रस्य स्तुतिः ॥


त्वं माने॑भ्य इन्द्र वि॒श्वज॑न्या॒ रदा॑ म॒रुद्भि॑ः शु॒रुधो॒ गोअ॑ग्राः ।

स्तवा॑नेभिः स्तवसे देव दे॒वैर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥८

त्वम् । माने॑भ्यः । इ॒न्द्र॒ । वि॒श्वऽज॑न्या । रद॑ । म॒रुत्ऽभिः॑ । शु॒रुधः॑ । गोऽअ॑ग्राः ।

स्तवा॑नेभिः । स्त॒व॒से॒ । दे॒व॒ । दे॒वैः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥८

त्वम् । मानेभ्यः । इन्द्र । विश्वऽजन्या । रद । मरुत्ऽभिः । शुरुधः। गोऽअग्राः ।

स्तवानेभिः । स्तवसे । देव । देवैः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ ८ ॥

हे "इन्द्र "त्वं "मानेभ्यः मानार्थम् । चित्तेनेत्यर्थः ॥ तादर्थ्ये चतुर्थी । "विश्वजन्या विश्वजन्यः । सोः आंकारः ।। विश्वे प्राणिनः उत्पादनीया यस्य तादृशस्त्वं सर्वजनहितशक्त्या वा “मरुद्भिः सह “शुरुधः शोकस्य रोधयित्रीः शोषिका: "गोअग्राः गर्जितमुदकं वा अग्रे पुरतो यासां ता मेघपङ्क्तीः “रद विलिख विदारय । हे "देव द्योतमान त्वं "स्तवानेभिः स्तूयमानैः "देवैः अन्यैर्मरुदादिभिर्ऋत्विग्भिर्वा "स्तवसे स्तूयसे । उभयत्र कर्मणि कर्तृप्रत्ययः ।। विद्यामेत्ययं व्याख्यातः । ॥ ९ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६९&oldid=207935" इत्यस्माद् प्रतिप्राप्तम्