← सूक्तं १.८० ऋग्वेदः - मण्डल १
सूक्तं १.८१
गोतमो राहूगणः
सूक्तं १.८२ →
दे. इन्द्रः। पंक्तिः


इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
तमिन्महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥१॥
असि हि वीर सेन्योऽसि भूरि पराददिः ।
असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥२॥
यदुदीरत आजयो धृष्णवे धीयते धना ।
युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्माँ इन्द्र वसौ दधः ॥३॥
क्रत्वा महाँ अनुष्वधं भीम आ वावृधे शवः ।
श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवान्दधे हस्तयोर्वज्रमायसम् ॥४॥
आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि ।
न त्वावाँ इन्द्र कश्चन न जातो न जनिष्यतेऽति विश्वं ववक्षिथ ॥५॥
यो अर्यो मर्तभोजनं पराददाति दाशुषे ।
इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः ॥६॥
मदेमदे हि नो ददिर्यूथा गवामृजुक्रतुः ।
सं गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥७॥
मादयस्व सुते सचा शवसे शूर राधसे ।
विद्मा हि त्वा पुरूवसुमुप कामान्ससृज्महेऽथा नोऽविता भव ॥८॥
एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् ।
अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥९॥

सायणभाष्यम्

॥ श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

दशतय्याः पञ्चमोऽयमध्यायो व्याकृतः पुरा ।

धीमता सायणार्येण षष्ठोऽध्यायोऽथ वर्ण्यते ॥

प्रथमे मण्डले त्रयोदशानुवाके सप्त सूक्तानि व्याकृतानि । ' इन्द्रो मदाय ' इति नवर्चमष्टमं सूक्तम् । अत्रानुक्रम्यते-- ‘ इन्द्रो नव ' इति । ‘ ऋषिश्चान्यस्मादृषेः ' (अनु. १२. २ ) इति परिभाषया रहूगणपुत्रस्य गोतमस्य अनुवृत्तेः अस्य सूक्तस्य स ऋषिः । पूर्वसूक्ते ‘पाङ्क्तं हि ' इत्युक्तत्वात् तुह्यादिपरिभाषयेदमुत्तरं च सूक्तं पाङ्क्तम् । अनादेशपरिभाषयेन्द्रो देवता ॥ पृष्ठ्यस्य पञ्चमेऽहनि निष्केवल्यशस्त्रे इदं सूक्तम् । सूत्रितं च - ‘ प्रेदं ब्रह्मेन्द्रो मदाय सत्रा मदास इति निष्केवल्यम् ' ( आश्व. श्रौ. ७. १२) इति । आरम्भणीये चातुर्विंशिकेऽहनि माध्यंदिने सवने ब्राह्मणाच्छंसिनः शस्त्रे ‘ इन्द्रो मदाय ' इति आद्यस्तृचो वैकल्पिकः स्तोत्रियः । ‘ होत्रकाणाम् ' इति खण्टे सूत्रितम् - इन्द्रो मदाय वावृधे मदे मदे हि नो ददिः ' ( आश्व. श्रौ. ७. ४) इति । महाव्रते निष्केवल्ये उत्तरपक्षे ‘ इन्द्रो मदाय ' इत्येका शंसनीया । तथैव पञ्चमारण्यके सूत्रितम् - ‘इन्द्रो मदाय वावृध इति पङ्क्तिः सूददोहाः' (ऐ. आ. ५, २. २) इति ॥


इन्द्रो॒ मदा॑य वावृधे॒ शव॑से वृत्र॒हा नृभिः॑ ।

तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे॑ हवामहे॒ स वाजे॑षु॒ प्र नो॑ऽविषत् ॥१

इन्द्रः॑ । मदा॑य । व॒वृ॒धे॒ । शव॑से । वृ॒त्र॒ऽहा । नृऽभिः॑ ।

तम् । इत् । म॒हत्ऽसु॑ । आ॒जिषु॑ । उ॒त । ई॒म् । अर्भे॑ । ह॒वा॒म॒हे॒ । सः । वाजे॑षु । प्र । नः॒ । अ॒वि॒ष॒त् ॥१

इन्द्रः । मदाय । ववृधे । शवसे । वृत्रऽहा । नृऽभिः ।

तम् । इत् । महत्ऽसु । आजिषु । उत । ईम् । अर्भे । हवामहे । सः । वाजेषु । प्र । नः । अविषत् ॥१

“वृत्रहा वृत्रस्यावरकस्य वृष्टिनिरोधकस्य मेघस्यासुरस्य वा हन्ता। यद्वा आवरकाणां शत्रूणां हन्ता “इन्द्रो “मदाय हर्षार्थं “शवसे। बलनामैतत् । बलार्थं च “नृभिः यज्ञस्य नेतृभिर्ऋत्विग्भिः “ववृधे स्तोत्रशस्त्ररूपाभिः स्तुतिभिः प्रवर्धितो बभूव । स्तुत्या हि देवता प्राप्तबला सती प्रवर्धते । "तमित् तमेवेन्द्रं “महत्सु प्रभूतेषु “आजिषु संग्रामेषु “हवामहे अस्माकं रक्षणायाह्वयामहे । “उत अपि च "ईम् एनम् “अर्भे अल्पे संग्रामे हवामहे । अस्माभिराहूतः “सः च इन्द्रः "वाजेषु संग्रामेषु “नः अस्मान “प्र “अविषत् प्रावतु प्रकर्षेण रक्षतु ॥ ववृधे । वृधेः कर्मणि लिट् । संहितायामभ्यासस्य ‘अन्येषामपि दृश्यते' इति दीर्घत्वम् । तुजादित्वे हि तूतुजान इतिवत् पदकाले दीर्घः श्रूयेत'। नृभिः। 'सावेकाच:० इति प्राप्तस्य विभक्त्युदात्तत्वस्य नृ चान्यतरस्याम्' इति प्रतिषेधः । हवामहे । ह्वयतेर्लटि ‘ह्वः' इति अनुवृतौ ‘ बहुलं छन्दसि ' इति संप्रसारणम् । शपि गुणावादेशौ । अविषत् । अव रक्षणे ' । लेटि अडागमः । ‘इतश्च लोपः' इति इकारलोपः । ‘ सिब्बहुलं लेट ' इति सिप् । तस्य आर्धधातुकत्वात् वलादिलक्षण इट् ॥


असि॒ हि वी॑र॒ सेन्योऽसि॒ भूरि॑ पराद॒दिः ।

असि॑ द॒भ्रस्य॑ चिद्वृ॒धो यज॑मानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ॥२

असि॑ । हि । वी॒र॒ । सेन्यः॑ । असि॑ । भूरि॑ । प॒रा॒ऽद॒दिः ।

असि॑ । द॒भ्रस्य॑ । चि॒त् । वृ॒धः । यज॑मानाय । शि॒क्ष॒सि॒ । सु॒न्व॒ते । भूरि॑ । ते॒ । वसु॑ ॥२

असि । हि । वीर । सेन्यः । असि । भूरि । पराऽददिः ।

असि । दभ्रस्य । चित् । वृधः । यजमानाय । शिक्षसि । सुन्वते । भूरि । ते । वसु ॥२

हे “वीर शत्रुक्षेपणकुशलेन्द्र त्वं "सेन्यः “असि सेनार्हो भवसि । त्वमेकोऽपि सेनासदृशो भवसीत्यर्थः । “हि यस्मादेवं तस्मात् “भूरि प्रभूतं शत्रूणां धनं “पराददिः परादाता शत्रूणां पराङ्मुखं यथा भवति तथा आदाता “असि भवसि । "दभ्रस्य “चित् । अल्पनामैतत् । अल्पस्यापि तव स्तोतुः “वृधः वर्धयिता “असि । तथा “यजमानाय यागं कुर्वते “सुन्वते सोमाभिषवं कुर्वते पुरुषाय “शिक्षसि अपेक्षितं धनं ददासि । शिक्षतिर्दानकर्मा । यस्मात् “ते तव “वसु धनं “भूरि बहुलमक्षयं धनं विद्यते तस्मात् ददासीति भावः ॥ पराददिः । ‘डुदाञ् दाने'। ‘ आदृगमहनजनः । इति किप्रत्ययः । लिङ्वद्भावात् द्विर्वचने ह्रस्वत्वम्। ‘आतो लोप इटि च' इति आकारलोपः। वृधः । वृधेरन्तर्भावितण्यर्थात् इगुपधलक्षणः कः । सुन्वते । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् ॥


यदु॒दीर॑त आ॒जयो॑ धृ॒ष्णवे॑ धीयते॒ धना॑ ।

यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हन॒ः कं वसौ॑ दधो॒ऽस्माँ इ॑न्द्र॒ वसौ॑ दधः ॥३

यत् । उ॒त्ऽईर॑ते । आ॒जयः॑ । धृ॒ष्णवे॑ । धी॒य॒ते॒ । धना॑ ।

यु॒क्ष्व । म॒द॒ऽच्युता॑ । हरी॒ इति॑ । कम् । हनः॑ । कम् । वसौ॑ । द॒धः॒ । अ॒स्मान् । इ॒न्द्र॒ । वसौ॑ । द॒धः॒ ॥३

यत् । उत्ऽईरते । आजयः । धृष्णवे । धीयते । धना ।

युक्ष्व । मदऽच्युता । हरी इति । कम् । हनः । कम् । वसौ । दधः । अस्मान् । इन्द्र । वसौ । दधः ॥३

अत्रेदमाख्यानम् । रहूगणपुत्रो गोतमः कुरुसृञ्जयानां राज्ञां पुरोहित आसीत् । तेषां राज्ञां परैः सह युद्धे सति स ऋषिरनेन सूक्तेनेन्द्रं स्तुत्वा स्वकीयानां जयं प्रार्थयामासेति । तस्य च तत्पुरोहितत्वं वाजसनेयिभिराम्नातम् - ‘ गोतमो ह वै राहूगण उभयेषां कुरुसृञ्जयानां पुरोहित आसीत् ' इति । “यत् यदा “आजयः संग्रामाः “उदीरते उद्गच्छन्ति उत्पद्यन्ते तदानीं “धना धनं “धृष्णवे यो धृष्णुर्धर्षयिता शत्रूणां जेता भवति तस्मै “धीयते निधीयते । जयतो धनं भवतीत्यर्थः । हे इन्द्र एवं तादृशेषु युद्धेषु प्रवृत्तेषु “मदच्युता शत्रूणां मदस्य गर्वस्य च्यावयितारौ “हरी त्वदीयावश्वौ "युक्ष्व रथे योजय । योजयित्वा च "कं कंचित् राजानं तव परिचरणमकुर्वन्तं "हनः हन्याः । कंचन त्वां परिचरन्तं “वसौ वसुनि धने “दधः स्थापयसि । अतो जयपराजययोस्त्वमेव कारयितासि । तस्मात् हे "इन्द्र “अस्मान् अस्मदीयान् राज्ञः “वसौ धने “दधः स्थापय ॥ उदीरते । ‘ ईर गतौ ' । आदादिकः । अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते । यद्वृत्तयोगादनिघातः । धना । ‘सुपां सुलुक्' इति डादेशः । युक्ष्व । ‘युजिर् योगे'। अन्तर्भावितण्यर्थात् लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घत्वम् । हनः । हन्तेर्लेटि सिपि अडागमः । हनश्च दधश्चेति चार्थप्रतीतेः 'चादिलोपे विभाषा' इति प्रथमायास्तिङ्विभक्तेः निघातप्रतिषेधः ।। वसौ । लिङ्गव्यत्ययः । दधः । ‘ दध धारणे'। लेटि व्यत्ययेन परस्मैपदम् ॥


क्रत्वा॑ म॒हाँ अ॑नुष्व॒धं भी॒म आ वा॑वृधे॒ शवः॑ ।

श्रि॒य ऋ॒ष्व उ॑पा॒कयो॒र्नि शि॒प्री हरि॑वान्दधे॒ हस्त॑यो॒र्वज्र॑माय॒सम् ॥४

क्रत्वा॑ । म॒हान् । अ॒नु॒ऽस्व॒धम् । भी॒मः । आ । व॒वृ॒धे॒ । शवः॑ ।

श्रि॒ये । ऋ॒ष्वः । उ॒पा॒कयोः॑ । नि । शि॒प्री । हरि॑ऽवान् । द॒धे॒ । हस्त॑योः । वज्र॑म् । आ॒य॒सम् ॥४

क्रत्वा । महान् । अनुऽस्वधम् । भीमः । आ । ववृधे । शवः ।

श्रिये । ऋष्वः । उपाकयोः । नि । शिप्री । हरिऽवान् । दधे । हस्तयोः । वज्रम् । आयसम् ॥४

“क्रत्वा कर्मणा प्रज्ञया वा “महान् सर्वाधिकः "भीमः शत्रूणां भयंकरः इन्द्रः “अनुष्वधम् । स्वधा इति अन्ननाम । स्वधायाम् । विभक्त्यर्थे अव्ययीभावः । सोमलक्षणस्यान्नस्य पाने सतीत्यर्थः । “शवः आत्मीयं बलम् “आ "ववृधे आभिमुख्येन प्रवर्धयत् । तदनन्तरम् “ऋष्वः दर्शनीयः “शिप्री। शिप्रे हनू नासिके वा। तद्युक्तः "हरिवान् हरिनामकाश्वोपेत इन्द्रः “उपाकयोः अन्तिकनामैतत् । समीपवर्तिनोः “हस्तयोः बाह्वोः "आयसम् अयोमयं “वज्रं “श्रिये संपदर्थं “नि “दधे निदधाति स्थापयति। सोमपानेन हृष्टः प्रबल इन्द्रः शत्रूणां हननाय हस्ते वज्रं गृह्णातीति तात्पर्यार्थः ॥ क्रत्वा । ‘ जसादिषु च्छन्दसि वावचनम् ' इति नाभावस्य विकल्पितत्वादभावः । आयसम् । ‘ तस्य विकारः' इति अण्प्रत्ययः ॥


आ प॑प्रौ॒ पार्थि॑वं॒ रजो॑ बद्ब॒धे रो॑च॒ना दि॒वि ।

न त्वावाँ॑ इन्द्र॒ कश्च॒न न जा॒तो न ज॑निष्य॒तेऽति॒ विश्वं॑ ववक्षिथ ॥५

आ । प॒प्रौ॒ । पार्थि॑वम् । रजः॑ । ब॒द्ब॒धे । रो॒च॒ना । दि॒वि ।

न । त्वाऽवा॑न् । इ॒न्द्र॒ । कः । च॒न । न । जा॒तः । न । ज॒नि॒ष्य॒ते॒ । अति॑ । विश्व॑म् । व॒व॒क्षि॒थ॒ ॥५

आ । पप्रौ । पार्थिवम् । रजः । बद्बधे । रोचना । दिवि ।

न । त्वाऽवान् । इन्द्र । कः । चन । न । जातः । न । जनिष्यते । अति । विश्वम् । ववक्षिथ ॥५

इन्द्रः स्वतेजसा “पार्थिवं पृथिव्याः संबन्धि वस्तुजातं “रजः अन्तरिक्षलोकं च “आ “पप्रौ आपूरयति । तथा “दिवि द्युलोके “रोचना रोचमानानि दीप्तानि नक्षत्राणि "बद्बधे बबन्ध स्थापितवान् । अतो हे “इन्द्र “त्वावान् त्वत्सदृशः “कश्चन “न “जातः नोऽत्पन्नोऽस्ति । “न च "जनिष्यते । उत्पत्स्यमानोऽपि नास्ति । तादृशस्त्वं “विश्वं सर्वं रक्षितव्यं जगत् "अति “ववक्षिथ अतिशयेन वोढुमिच्छसि । सर्वस्य जगतो निर्वाहको भवसीत्यर्थः । पप्रौ । ‘ प्रा पूरणे'। लिटि ‘ आत औ णलः ' (पा. सू. ७. १. ३४ ) इति औकारादेशः । पार्थिवम् । पृथिव्या ञाञौ' (पा. सू. ४. १. ८५, २) इति अञ्प्रत्ययः । ञित्त्वादाद्युदात्तत्वम् । रजः। रजन्त्यस्मिन् गन्धर्वादय इति रजः अन्तरिक्षम् । ‘ रज रागे । असुनि रजकरजनरजःसूपसंख्यानम् ' ( का. ६. ४. २४. ४ ) इति नलोपः । बद्बधे । ‘ बध बन्धने' । लिटि व्यत्ययेन हलादिशेषाभावः । एकहल्मध्यगतस्वाभावात् एत्वाभ्यासलोपावपि न स्तः । पादादित्वात् निघाताभावः । त्वावान् ।' वतुष्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम्' इति वतुप् । ' आ सर्वनाम्नः' इति आत्वम् । ववक्षिथ। वह प्रापणे ' । अस्मात् इच्छासनि सन्यतः ' इति इत्वस्य ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते ' इति अभावः । सनन्तात् लिटि • अमन्त्रे ' इति निषेधात् आम्प्रत्ययाभावः ॥ ॥ १ ॥


यो अ॒र्यो म॑र्त॒भोज॑नं परा॒ददा॑ति दा॒शुषे॑ ।

इन्द्रो॑ अ॒स्मभ्यं॑ शिक्षतु॒ वि भ॑जा॒ भूरि॑ ते॒ वसु॑ भक्षी॒य तव॒ राध॑सः ॥६

यः । अ॒र्यः । म॒र्त॒ऽभोज॑नम् । प॒रा॒ऽददा॑ति । दा॒शुषे॑ ।

इन्द्रः॑ । अ॒स्मभ्य॑म् । शि॒क्ष॒तु॒ । वि । भ॒ज॒ । भूरि॑ । ते॒ । वसु॑ । भ॒क्षी॒य । तव॑ । राध॑सः ॥६

यः । अर्यः । मर्तऽभोजनम् । पराऽददाति । दाशुषे ।

इन्द्रः । अस्मभ्यम् । शिक्षतु । वि । भज । भूरि । ते । वसु । भक्षीय । तव । राधसः ॥६

“अर्यः स्वामी पालयिता “यः इन्द्रः “मर्तभोजनं सर्वैर्मनुष्यैरुपभोज्यमन्नं “दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय “पराददाति प्रयच्छति सः “इन्द्रः “अस्मभ्यं “शिक्षतु तादृशमन्नं ददातु । अवशिष्टपादद्वयं प्रत्यक्षकृतम् । हे इन्द्र अस्मभ्यं दातुं धनं “वि “भज विभक्तं कुरु । यतः “ते तव "वसु धनं “भूरि बहुलमसंख्यातं अतः “तव “राधसः धनस्यैकदेशं “भक्षीय भजेय प्राप्नुयाम् ।। पराददाति । अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । ‘ तिङि चोदात्तवति' इति गतेः अनुदात्तत्वम् । दाशुषे ।' दाशृ दाने '। दाश्वान् साह्वान्' इति क्वसुप्रत्ययान्तो निपात्यते । चतुर्थ्येकवचने ' वसोः संप्रसारणम् ' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् । भक्षीय । ‘ भज सेवायाम् । प्रार्थनायां लिङि तस्य ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् शबभावः सलोपाभावश्च । ' एकाचः ' इति इट्प्रतिषेधः । आगमानुदात्तत्वे प्रत्ययस्वर एव शिष्यते । पूर्वपदस्यासमानवाक्यगतत्वात् निघाताभावः ‘ समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः' इति वचनात् ॥


चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनो “ मदेमदे हि नो ददिः' इति वैकल्पिकोऽनुरूपस्तृचः । ‘ होत्रकाणाम् ' इति खण्डे सूत्रितम् - ‘ मदेमदे हि नो ददिः सुरूपकृत्नुमूतये ' ( आश्व. श्रौ. ७. ४ ) इति ॥

मदे॑मदे॒ हि नो॑ द॒दिर्यू॒था गवा॑मृजु॒क्रतुः॑ ।

सं गृ॑भाय पु॒रू श॒तोभ॑याह॒स्त्या वसु॑ शिशी॒हि रा॒य आ भ॑र ॥७

मदे॑ऽमदे । हि । नः॒ । द॒दिः । यू॒था । गवा॑म् । ऋ॒जु॒ऽक्रतुः॑ ।

सम् । गृ॒भा॒य॒ । पु॒रु । श॒ता । उ॒भ॒या॒ह॒स्त्या । वसु॑ । शि॒शी॒हि । रा॒यः । आ । भ॒र॒ ॥७

मदेऽमदे । हि । नः । ददिः । यूथा । गवाम् । ऋजुऽक्रतुः ।

सम् । गृभाय । पुरु । शता । उभयाहस्त्या । वसु । शिशीहि । रायः । आ । भर ॥७

“मदेमदे सोमपानेन हर्षेहर्षे सति “ऋजुक्रतुः ऋजुकर्मा स इन्द्रः “नः अस्मभ्यं “गवां “यूथा यूथानि "ददिः “हि गोयूथानां दाता खलु। हे इन्द्र स त्वं “पुरु पुरूणि प्रभूतानि “शता शतसंख्याकानि अपरिमितानीत्यर्थः । “वसु वसूनि धनानि “उभयाहस्त्या उभाभ्यां हस्ताभ्यां “सं “गृभाय अस्मभ्यं दातुं सम्यग्गृहाण । “शिशीहि अस्मांस्तीक्ष्णीकुरु । निशितबुद्धियुक्तान् कुर्वित्यर्थः । “रायः धनानि हस्तयोः स्थितानि “आ “भर आहर प्रयच्छ ॥ ददिः । ‘ डुदाञ् दाने ' । “आदृगमहनजनः° इति किप्रत्ययः । यूथा। ‘ शेश्छन्दसि बहुलम् । इति शेर्लोपः । गवाम् । सावेकाचः' इति प्राप्तस्य न गोश्वन्साववर्ण ' इति प्रतिषेधः । गृभाय । ‘ ग्रह उपादाने '। लोटि हौ । छन्दसि शायजपि ' ( पा. सू. ३. १.८४ ) इति श्नाप्रत्ययस्य शायजादेशः । ‘ हृग्रहोर्भ: ' इति भत्वम् । उभयाहस्त्या। उभयहस्तशब्दादुत्तरस्य तृतीयाद्विवचनस्य ‘सुपां सुलुक्' इति ङ्यादेशः। ‘अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घत्वम् । समासान्तोदात्तत्वे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । वसु । ‘सुपां सुलुक्' इति विभक्तेर्लुक् । शिशीहि ।' शो तनूकरणे'। ‘बहुलं छन्दसि ' इति विकरणस्य श्लुः । ‘ आदेचः । इति आत्वम् । ‘ इत्' इत्यनुवृत्तौ ‘ बहुलं छन्दसि' इति अभ्यासस्य इत्वम् । ‘ ई हल्यघोः ' इति धातोः ईत्वम् । पादादित्वात् निघाताभावः। रायः । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् ॥


मा॒दय॑स्व सु॒ते सचा॒ शव॑से शूर॒ राध॑से ।

वि॒द्मा हि त्वा॑ पुरू॒वसु॒मुप॒ कामा॑न्ससृ॒ज्महेऽथा॑ नोऽवि॒ता भ॑व ॥८

मा॒दय॑स्व । सु॒ते । सचा॑ । शव॑से । शू॒र॒ । राध॑से ।

वि॒द्म । हि । त्वा॒ । पु॒रु॒ऽवसु॑म् । उप॑ । कामा॑न् । स॒सृ॒ज्महे॑ । अथ॑ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥८

मादयस्व । सुते । सचा । शवसे । शूर । राधसे ।

विद्म । हि । त्वा । पुरुऽवसुम् । उप । कामान् । ससृज्महे । अथ । नः । अविता । भव ॥८

हे “शूर शौर्यवन्निन्द्र “सुते सोमेऽभिषुते सति आगत्य "सचा अस्माकं सखा सन् "मादयस्व तेन सोमेन तृप्तो भव । किमर्थम् । “शवसे बलार्थं “राधसे अस्माकं धनार्थं च । “त्वा त्वां “पुरूवसुं बहुधनं “विद्म “हि वयं जानीमः खलु । अतः अस्मदीयान् “कामान् मात्रा गवा वत्सानिव त्वया "उप “ससृज्महे हि त्वया खल्वेकीकुर्मः। “अथ अनन्तरं “नः अस्माकम् “अविता अभिलषितफलप्रदानेन रक्षिता “भव ॥ मादयस्त्र । ‘ मद तृप्तियोगे'। चुरादिरात्मनेपदी । अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते । ससृज्महे ।' सृज विसर्गे'।' बहुलं छन्दसि ' इति विकरणस्य श्लुः । प्रत्ययाद्युदात्तत्वम् । अत्रापि हिशब्दानुषङ्गात् “ छन्दस्यनेकमपि साकाङ्क्षम् ' ( पा. सू. ८. १. ३५) इति निघातप्रतिषेधः ॥


ए॒ते त॑ इन्द्र ज॒न्तवो॒ विश्वं॑ पुष्यन्ति॒ वार्य॑म् ।

अ॒न्तर्हि ख्यो जना॑नाम॒र्यो वेदो॒ अदा॑शुषां॒ तेषां॑ नो॒ वेद॒ आ भ॑र ॥९

ए॒ते । ते॒ । इ॒न्द्र॒ । ज॒न्तवः॑ । विश्व॑म् । पु॒ष्य॒न्ति॒ । वार्य॑म् ।

अ॒न्तः । हि । ख्यः । जना॑नाम् । अ॒र्यः । वेदः॑ । अदा॑शुषाम् । तेषा॑म् । नः॒ । वेदः॑ । आ । भ॒र॒ ॥९

एते । ते । इन्द्र । जन्तवः । विश्वम् । पुष्यन्ति । वार्यम् ।

अन्तः । हि । ख्यः । जनानाम् । अर्यः । वेदः । अदाशुषाम् । तेषाम् । नः । वेदः । आ । भर ॥९

हे “इन्द्र "ते तव स्वभूताः “एते “जन्तवः यजमानलक्षणा जनाः “विश्वं सर्वं “वार्यं सर्वैः संभजनीयं हविः “पुष्यन्ति वर्धयन्ति । “अदाशुषां हविषामदातॄणां “जनानाम् “अन्तः मध्ये विद्यमानं “वेदः धनम् “अर्यः सर्वेषां स्वामी त्वं “ख्यः “हि पश्यसि हि जानासीत्यर्थः। “तेषाम् अयजमानानां “वेदः धनं “नः अस्मभ्यम् “आ “भर आहर प्रयच्छेति यावत् । अयजमानेषु विद्यमानं धनं यागानुपयुक्तत्वात् व्यर्थमेव भवेत् । अतस्तस्य धनस्य सार्थकत्वाय तदीयं धनमपहृत्य यजमानेभ्यः प्रयच्छेति तात्पर्यार्थः ॥ ख्यः । ‘ख्या प्रकथने '। अयं दर्शनार्थोऽपि । वर्तमाने छान्दसो लुङ् । अस्यतिवक्ति ' इत्यादिना च्लेः अङादेशः । ‘ आतोलोप इटि च ' इति आकारलोपः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । ‘ हि च ' इति निघातप्रतिषेधः ॥ ॥ २ ॥

सम्पाद्यताम्

टिप्पणी

१.८१.१ इन्द्रो मदाय वावृधे इति

इन्द्रो मदाय वावृध इति सूक्तं मद्वत्पाङ्क्तं पञ्चपदं पञ्चमेऽहनि पञ्चमस्याह्नो रूपं - ऐब्रा ५.७

आभीके इत्यादि (ग्रामगेयः)

बार्हद्गिरम्(आरण्यकम्)

बार्हद्गिरम्

पार्थुरश्मम्


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८१&oldid=306667" इत्यस्माद् प्रतिप्राप्तम्