← सूक्तं १.१७४ ऋग्वेदः - मण्डल १
सूक्तं १.१७५
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१७६ →
दे. इन्द्रः।। १ स्कंधोग्रीवी बृहती, २-५ अनुष्टुप्, ६ त्रिष्टुप्


मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।
वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥१॥
आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः ।
सहावाँ इन्द्र सानसिः पृतनाषाळमर्त्यः ॥२॥
त्वं हि शूरः सनिता चोदयो मनुषो रथम् ।
सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥३॥
मुषाय सूर्यं कवे चक्रमीशान ओजसा ।
वह शुष्णाय वधं कुत्सं वातस्याश्वैः ॥४॥
शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥५॥
यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥६॥

सायणभाष्यम्

'मत्स्यपायि' इति षडृचमेकादशं सूक्तमागस्त्यमैन्द्रम् । आद्या स्कन्धोग्रीवी बृहती द्वितीयपादस्य द्वादशाक्षरत्वादितरेषां त्रयाणामष्टाक्षरत्वाच्च । ‘द्वितीयश्चेन्न्यङ्कुसारिण्युरोबृहती वा स्कन्धोग्रीवी वा ' ( अनु. ७.३) इत्युक्तलक्षणसद्भावात् । अन्त्या त्रिष्टुप् । शिष्टास्त्रिष्टुबन्तपरिभाषायाः ‘आनुष्टुभं तु' इति विशेषवचनेनापोदितत्वादनुष्टुभः । ‘मत्सि षळानुष्टुभं तु त्रिष्टुबन्तं त्वाद्या स्कन्धोग्रीवी' इत्यनुक्रान्तम् । द्वितीये स्वरसाम्नि आद्यस्तृचः स्तोत्रियः ।“ अभिजिद्बृहत्पृष्ठः' इति खण्डे सूत्रितं- मत्स्यपायि ते मह एमेनं प्रत्येतन' ( आश्व. श्रौ. ८. ५) इति ॥


मत्स्यपा॑यि ते॒ मह॒ः पात्र॑स्येव हरिवो मत्स॒रो मद॑ः ।

वृषा॑ ते॒ वृष्ण॒ इन्दु॑र्वा॒जी स॑हस्र॒सात॑मः ॥१

मत्सि॑ । अपा॑यि । ते॒ । महः॑ । पात्र॑स्यऽइव । ह॒रि॒ऽवः॒ । म॒त्स॒रः । मदः॑ ।

वृषा॑ । ते॒ । वृष्णे॑ । इन्दुः॑ । वा॒जी । स॒ह॒स्र॒ऽसात॑मः ॥१

मत्सि। अपायि । ते । महः । पात्रस्यऽइव । हरिऽवः । मत्सरः । मदः ।

वृषा । ते । वृष्णे। इन्दुः । वाजी । सहस्रऽसातमः ॥ १ ॥

हे "हरिवः हरिभ्यां तद्वन्निन्द्र “महः महान् पूज्योऽयं सोमः “पात्रस्येव तत्पात्रेणेव सोमपात्रेण यथा धार्यते सोमस्तत्सदृशेन “ते त्वया । तृतीयार्थे षष्ठी । यद्वा । पात्रस्येव ते तव स्वभूतो महो महान् सोम इति वा योजना । “अपायि पीयते ॥ आशंसाया विवक्षितत्वाद्भूतवत्प्रयोगः ॥ यतः पिबसि अतः “मत्सि माद्यसि मादयस्व वा । पात्रे यथा सोमः पूर्यते तथा अत्यधिकं पिब पीत्वा च मादयस्वेत्यर्थः । किंच “वृष्णे “ते अभिमतवर्षित्रे तुभ्यम् । चतुर्थ्यर्थे षष्ठी। “मत्सरः मदसाधनः “मदः तर्पयिता “वृषा वर्षिता “इन्दुः क्लेदयिता आह्लादकारीत्यर्थः। “वाजी अन्नवान् । अन्नवा(का)र्यतृप्तिसद्भावादन्नवानित्युच्यते । “सहस्रसातमः अपरिमितदातृतमः सहस्रपुरुषसंभजनपर्याप्तशक्त्यतिशयो वा एवंमहानुभावः सोमः संपादितः । तं पिबेत्यर्थः ॥


आ न॑स्ते गन्तु मत्स॒रो वृषा॒ मदो॒ वरे॑ण्यः ।

स॒हावाँ॑ इन्द्र सान॒सिः पृ॑तना॒षाळम॑र्त्यः ॥२

आ । नः॒ । ते॒ । ग॒न्तु॒ । म॒त्स॒रः । वृषा॑ । मदः॑ । वरे॑ण्यः ।

स॒हऽवा॑न् । इ॒न्द्र॒ । सा॒न॒सिः । पृ॒त॒ना॒षाट् । अम॑र्त्यः ॥२

आ । नः । ते । गन्तु। मत्सरः । वृषा । मदः । वरेण्यः ।

सहऽवान् । इन्द्र । सानसिः । पृतनाषाट्। अमर्त्यः ॥ २ ॥

हे "इन्द्र "ते त्वां "नः अस्मदीयः मत्सरः मर्षणसाधनः सोमः “आ “गन्तु आगच्छतु । कीदृशोऽयम् । "वृषा वर्षकः "मदः तर्पयिता “वरेण्यः वरणीयः "सहावान् सहायवान् सहसा बलेन तद्वान् वा "सानसिः संभजनीयः पृतनाषाट् शत्रुसेनायाः अभिभविता “अमर्त्यः अविनाशी । ईदृशः सोमस्त्वामागच्छतु । यद्वा । उत्तरार्धं इन्द्रपरतया व्याख्येयः । हे इन्द्र सहवान् अस्मद्दत्तसोमसहायवान् बलवान् वा सानसिरस्माभिः संभजनीयः पृतनाषाडमर्त्यश्च भवसि ॥


त्वं हि शूर॒ः सनि॑ता चो॒दयो॒ मनु॑षो॒ रथ॑म् ।

स॒हावा॒न्दस्यु॑मव्र॒तमोष॒ः पात्रं॒ न शो॒चिषा॑ ॥३

त्वम् । हि । शूरः॑ । सनि॑ता । चो॒दयः॑ । मनु॑षः । रथ॑म् ।

स॒हऽवा॑न् । दस्यु॑म् । अ॒व्र॒तम् । ओषः॑ । पात्र॑म् । न । शो॒चिषा॑ ॥३

त्वम् । हि । शूरः । सनिता । चोदयः । मनुषः । रथम् ।।

सहऽवान् । दस्युम् । अव्रतम् । ओषः । पात्रम् । न । शोचिषा ।। ३ ।।

हे इन्द्र “त्वं खलु “शूरः शौर्योपेतः "सनिता दातासि । अतः "मनुषः मनुष्यस्य मे "रथं रंहणं स्पन्दनं मनोरथं वा स्वर्गगमनसाधनं यज्ञाख्यं रथं वा “चोदयः प्रेरय । किंच त्वं "सहावान् सोमसहायवान् बलवान् वा भूत्वा "दस्युम् उपक्षपयितारम् "अव्रतम् अकर्माणमननुष्ठायिनम् "ओषः दह । किमिव "शोचिषा दीप्त्या ज्वालया अग्निः "पात्रं "न स्वाधारं पात्रविशेषमिव । यागाधिकारी सन् यो न यजते तं दहेत्यर्थः ॥


मु॒षा॒य सूर्यं॑ कवे च॒क्रमीशा॑न॒ ओज॑सा ।

वह॒ शुष्णा॑य व॒धं कुत्सं॒ वात॒स्याश्वै॑ः ॥४

मु॒षा॒य । सूर्य॑म् । क॒वे॒ । च॒क्रम् । ईशा॑नः । ओज॑सा ।

वह॑ । शुष्णा॑य । व॒धम् । कुत्स॑म् । वात॑स्य । अश्वैः॑ ॥४

मुषाय । सूर्यम् । कवे । चक्रम् । ईशानः । ओजसा ।।

वह । शुष्णाय । वधम् । कुत्सम् । वातस्य । अश्वैः ॥ ४ ॥

हे "कवे क्रान्तदर्शिन्निन्द्र "ईशानः समर्थः सन् "सूर्यं सूर्यस्य ॥ ‘सुपां सुपो भवन्ति । इति षष्ठ्येकवचनस्य द्वितीयैकवचनादेशः ॥ तत्संबन्धि "चक्रम् एकम् “ओजसा बलेन सामर्थ्यातिशयेन “मुषाय अमुष्णाः ॥ ‘छन्दसि शायजपि ' इति शायजादेशः ॥ पूर्वं सूर्यरथस्य चक्रद्वयमस्ति एकमिन्द्रो मुमुष इतीतिहासः । तथा च मन्त्रान्तरं-' प्रान्यच्चक्रमवृहः सूर्यस्य कुत्सायान्यत् ' ( ऋ. सं. ५. २९, १०) इति । किंच “शुष्णाय एतन्नामकायासुराय तद्वधार्थम् । द्वितीयार्थे वा चतुर्थी । शुष्णं हन्तुमित्यर्थः । "कुत्सं कर्तनसाधनं “वधं वज्रं "वातस्य वायोः “अश्वैः वायुवेगैर्वाश्वैर्युक्तः सन् "वह अवहः शुष्णं हन्तुं वज्रमधारयः । यद्वा । शुष्णवधाय वज्रमवहः । तं च हत्वा तदीयैर्वायुवेगैरश्वैस्तदुपलक्षितैस्तदीयैर्धनैः कुत्सं महर्षिमगमः शुष्णासुरधनं कुत्सायादा इत्यर्थः । तथा चान्यत्र ‘त्वं कुत्सं शुष्णहत्येष्वाविथ ' ( ऋ. सं. १. ५१. ६ ), ' कुत्साय शुष्णमशुषम् ' (ऋ. सं. ४. १६. १२ ) इत्यादीति ॥


शु॒ष्मिन्त॑मो॒ हि ते॒ मदो॑ द्यु॒म्निन्त॑म उ॒त क्रतु॑ः ।

वृ॒त्र॒घ्ना व॑रिवो॒विदा॑ मंसी॒ष्ठा अ॑श्व॒सात॑मः ॥५

शु॒ष्मिन्ऽत॑मः । हि । ते॒ । मदः॑ । द्यु॒म्निन्ऽत॑मः । उ॒त । क्रतुः॑ ।

वृ॒त्र॒ऽघ्ना । व॒रि॒वः॒ऽविदा॑ । मं॒सी॒ष्ठाः । अ॒श्व॒ऽसात॑मः ॥५

शुष्मिन्ऽतमः । हि । ते । मदः । द्युम्निन्ऽतमः । उत । क्रतुः ।

वृत्रऽघ्ना । वरिवःऽविदा । मंसीष्ठाः । अश्वऽसातमः ॥ ५ ॥

हे इन्द्र “ते तव मदः सोमपानजनितः "शुष्मिन्तमः बलवत्तमः। “उत अपि च ते “क्रतुः कर्म व्यापारोऽस्मदर्थः “द्युम्निन्तमः अतिशयेनान्नवान् यशोवान् वा ॥ उभयत्र ‘अयस्मयादीनि च्छन्दसि ' इति भसंज्ञया बाधितत्वात् न लोपः ॥ हे इन्द्र “अश्वसातमः अश्वोपलक्षितबहुधनदास्त्वं “वृत्रघ्ना वृत्रघातिनौ "वरिवोविदा धनस्य परिचरणस्य वा वेदयितारौ लम्भयितारौ तव मदक्रतू "मंसीष्ठाः अनुज्ञातवानसि । शत्रुघातिनौ धनदातारौ च स्यातामित्यनुग्रहमकरोरित्यर्थः ।।


यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ ।

तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥६

यथा॑ । पूर्वे॑भ्यः । ज॒रि॒तृऽभ्यः॑ । इ॒न्द्र॒ । मयः॑ऽइव । आपः॑ । न । तृष्य॑ते । ब॒भूथ॑ ।

ताम् । अनु॑ । त्वा॒ । नि॒ऽविद॑म् । जो॒ह॒वी॒मि॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥६

यथा । पूर्वेभ्यः । जरितृऽभ्यः । इन्द्र । मयःऽइव । आपः । न । तृष्यते । बभूथ ।

ताम् । अनु । त्वा । निऽविदम् । जोहवीमि । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥६॥

हे इन्द्र “पूर्वेभ्यो "जरितृभ्यः पुरातनेभ्यो गरितृभ्यः स्तोतृभ्यः “मयइव "बभूथ । मयः सुखम् । सुखस्वरूपमिवाभवः । तद्वत् स्तोतृभ्योऽस्मभ्यं सुखो भव । तत्र दृष्टान्तः । "तृष्यते "आपो “न तृषार्तस्योदकानि यथा सुखकराणीति तद्वत् । तस्मात् “तां “निविदं त्वत्प्रीतिकरीं प्रसिद्धां स्तुतिं “त्वा तुभ्यम् "अनु "जोहवीमि पुनःपुनः करोमि । यद्वा । तां निविदमनु । ' तृतीयार्थे ' (पा. सू. १. ४. ८५) इत्यनोः कर्मप्रवचनीयत्वम् ॥ तया स्तुत्या त्वां जोहवीमि । पुनःपुनराह्वयामि । विद्याम इति व्याख्यातम् ॥ ॥ १८ ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१७५&oldid=207942" इत्यस्माद् प्रतिप्राप्तम्