← सूक्तं १.६६ ऋग्वेदः - मण्डल १
सूक्तं १.६७
पराशरः शाक्त्यः
सूक्तं १.६८ →
दे. अग्निः। द्विपदा विराट्।


वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् ॥१॥
क्षेमो न साधुः क्रतुर्न भद्रो भुवत्स्वाधीर्होता हव्यवाट् ॥२॥
हस्ते दधानो नृम्णा विश्वान्यमे देवान्धाद्गुहा निषीदन् ॥३॥
विदन्तीमत्र नरो धियंधा हृदा यत्तष्टान्मन्त्राँ अशंसन् ॥४॥
अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः ॥५॥
प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः ॥६॥
य ईं चिकेत गुहा भवन्तमा यः ससाद धारामृतस्य ॥७॥
वि ये चृतन्त्यृता सपन्त आदिद्वसूनि प्र ववाचास्मै ॥८॥
वि यो वीरुत्सु रोधन्महित्वोत प्रजा उत प्रसूष्वन्तः ॥९॥
चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥१०॥


सायणभाष्यम्

वनेषु' इति द्वैपदं दशर्चम्' अध्ययनतः पञ्चर्चं तृतीयं सूक्तं पराशरस्यार्षमाग्नेयम् । वनेषु' इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥


वने॑षु जा॒युर्मर्ते॑षु मि॒त्रो वृ॑णी॒ते श्रु॒ष्टिं राजे॑वाजु॒र्यम् ॥१

वने॑षु । जा॒युः । मर्ते॑षु । मि॒त्रः । वृ॒णी॒ते । श्रु॒ष्टिम् । राजा॑ऽइव । अ॒जु॒र्यम् ॥१

वनेषु । जायुः । मर्तेषु । मित्रः । वृणीते । श्रुष्टिम् । राजाऽइव । अजुर्यम् ॥१

क्षेमो॒ न सा॒धुः क्रतु॒र्न भ॒द्रो भुव॑त्स्वा॒धीर्होता॑ हव्य॒वाट् ॥२

क्षेमः॑ । न । सा॒धुः । क्रतुः॑ । न । भ॒द्रः । भुव॑त् । सु॒ऽआ॒धीः । होता॑ । ह॒व्य॒ऽवाट् ॥२

क्षेमः । न । साधुः । क्रतुः । न । भद्रः । भुवत् । सुऽआधीः । होता । हव्यऽवाट् ॥२

“वनेषु जायुः अरण्येषु जायमानः “मर्तेषु मनुष्येषु “मित्रः सखा सोऽयमग्निः “श्रुष्टिम् । शु आशु अश्नुते कर्माणि व्याप्नोतीति श्रुष्टिर्यजमानः । क्षिप्रेण कर्मणामनुष्ठातेत्यर्थः। तथा च यास्कः-’ श्रुष्टीति क्षिप्रनामाशु अष्टीति' (निरु. ६.१२) । एवंभूतं यजमानं “वृणीते संभजते । अनेन प्रत्तं हविः स्वीकृत्य रक्षतीति भावः । तत्र दृष्टान्तः । “राजेव “अजुर्यम् । अजुर्यं जरारहितं दृढाङ्गं सर्वकार्येषु शक्तमित्यर्थः। एवंभूतं पुरुषं यथा राजा वृणीते तद्वत् । “क्षेमो “न रक्षक इव "साधुः साधयिता “क्रतुर्न । क्रतुः कर्मणां कर्ता । स इव “भद्रः भजनीयः कल्याणो वा “होता देवानामाह्वाता “हव्यवाट् हव्यवाहनो नाम देवानामग्निः । तथा चाम्नायते- 'त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणां सहरक्षा असुराणाम् । (तै. सं. २. ५.८.६) इति । एवंभूतोऽग्निः “स्वाधीः शोभनकर्मा शोभनाध्यानः वा “भुवत् भवतु ॥ जायुः । ‘ जि जये'।' कृवापाजि° ' इति उण् । अजुर्यम् । जॄष् वयोहानौ । भावे ण्यत् । वृद्धौ कृतायाम् आकारस्य व्यत्ययेन उकारः। जुर्यं जरा नास्त्यस्येति बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । भुवत् । भवतेर्लेटि अडागमः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । भूसुवास्तिङि' इति गुणप्रतिषेधः ॥


हस्ते॒ दधा॑नो नृ॒म्णा विश्वा॒न्यमे॑ दे॒वान्धा॒द्गुहा॑ नि॒षीद॑न् ॥३

हस्ते॑ । दधा॑नः । नृ॒म्णा । विश्वा॑नि । अमे॑ । दे॒वान् । धा॒त् । गुहा॑ । नि॒ऽसीद॑न् ॥३

हस्ते । दधानः । नृम्णा । विश्वानि । अमे । देवान् । धात् । गुहा । निऽसीदन् ॥३

वि॒दन्ती॒मत्र॒ नरो॑ धियं॒धा हृ॒दा यत्त॒ष्टान्मन्त्राँ॒ अशं॑सन् ॥४

वि॒दन्ति॑ । ई॒म् । अत्र॑ । नरः॑ । धि॒य॒म्ऽधाः । हृ॒दा । यत् । त॒ष्टान् । मन्त्रा॑न् । अशं॑सन् ॥४

विदन्ति । ईम् । अत्र । नरः । धियम्ऽधाः । हृदा । यत् । तष्टान् । मन्त्रान् । अशंसन् ॥४

“विश्वानि सर्वाणि “नृम्णा नृम्णानि हविर्लक्षणानि धनानि “हस्ते स्वकीये बाहौ “दधानः धारयन्नयमग्निः “गुहा गुहायामप्सु मध्येऽश्वत्थादौ वा संवृतप्रदेशे “निषीदन् निगूढो वर्तमानः सन् “अमे भये "देवान् “धात अस्थापयत् । अग्नौ हविर्भिः सह पलायिते सति सर्वे देवा अभैषुरित्यर्थः । “नरः नेतारः “धियंधाः कर्मणां बुद्धीनां वा धारयितारो देवाः “अत्र अस्मिन् काले “ईम् एनमग्निं “विदन्ति जानन्ति । “यत् यदा “हृदा हृदयावस्थितया बुद्ध्या “तष्टान् निर्मितान् अग्निस्तुतिपरान् “मन्त्रान् “अशंसन् अस्तुवन् अवोचन्नित्यर्थः ॥ निषीदन् । सदिरप्रतेः' इति षत्वम् । विदन्ति । ‘ विद ज्ञाने ' । अदादित्वात् शपो लुक् । प्रत्ययस्वरः । धियंधाः । अतोऽनुपसर्गे कः' इति कः । ‘ तत्पुरुषे कृति बहुलम् ' इति बहुलवचनात् द्वितीयाया अपि अलुक् । तष्टान् । ‘ तक्षू त्वक्षू तनूकरणे' । निष्ठा । “यस्य विभाषा' इति इट्प्रतिषेधः । ‘ स्कोः संयोगाद्योः० ' इति कलोपः ॥


अ॒जो न क्षां दा॒धार॑ पृथि॒वीं त॒स्तम्भ॒ द्यां मन्त्रे॑भिः स॒त्यैः ॥५

अ॒जः । न । क्षाम् । दा॒धार॑ । पृ॒थि॒वीम् । त॒स्तम्भ॑ । द्याम् । मन्त्रे॑भिः । स॒त्यैः ॥५

अजः । न । क्षाम् । दाधार । पृथिवीम् । तस्तम्भ । द्याम् । मन्त्रेभिः । सत्यैः ॥५

प्रि॒या प॒दानि॑ प॒श्वो नि पा॑हि वि॒श्वायु॑रग्ने गु॒हा गुहं॑ गाः ॥६

प्रि॒या । प॒दानि॑ । प॒श्वः । नि । पा॒हि॒ । वि॒श्वऽआ॑युः । अ॒ग्ने॒ । गु॒हा । गुह॑म् । गाः॒ ॥६

प्रिया । पदानि । पश्वः । नि । पाहि । विश्वऽआयुः । अग्ने । गुहा । गुहम् । गाः ॥६

“अजो “न । अजति गच्छतीत्यजः सूर्यः । यद्वा । न जायते इत्यजः । जन्मरहित इत्यर्थः। स इव। क्षा इति पृथिवीनाम। “क्षां भूमिं “दाधार अयमग्निः प्रकाशकत्वेन धारयति । पृथिवीत्यन्तरिक्षनाम। "पृथिवीम् अन्तरिक्षं च धारयतीत्येव । “द्यां द्युलोकं “सत्यैः अवितथार्थैः "मन्त्रेभिः मन्त्रैः “तस्तम्भ स्तभ्नाति । यथाधो न पतति उपर्येव तिष्ठति तथा करोतीत्यर्थः । मन्त्रैर्दिवो धारणं तैत्तिरीये समाम्नातं- देवा वा आदित्यस्य सुवर्गस्य लोकस्य पराचोऽतिपादादबिभयुः । तं छन्दोभिरदृंहन्धृत्यै ( तै. ब्रा. १. २. ४. २ ) इति। यद्वा । सव्यैर्मन्त्रैः स्तूयमानोऽग्निर्याँ तस्तम्भेति । हे "अग्ने “विश्वायुः विश्वं सर्वमायुरन्नं यस्य स त्वं “पश्वः पशोः “प्रिया प्रियाणि “पदानि शोभनतृणोदकोपेतानि स्थानानि “नि “पाहि नितरां पालय मा धाक्षीरित्यर्थः । तर्हि कुत्र निवसामीति चेत् तत्राह। "गुहा गुहाया अपि “गुहं गुहां गवां संचारायोग्यस्थानं “गाः गच्छ तत्रैव निवसेत्यर्थः ॥ पश्वः । ‘ जसादिषु च्छन्दसि वावचनम् ' इति ‘घेर्ङिति ' इति गुणाभावे यणादेशः । ‘ उदात्तयणः० ' इति विभक्तेरुदात्तत्वम् । गुहा । ‘सुपां सुलुक्° ' इति पञ्चम्या आजादेशः । चित्त्वादन्तोदात्तत्वम् । गुहम् । व्यत्ययेन ह्रस्वत्वम् । गाः । छान्दसो लुङ् । ' इणो गा लुङि' इति गादेशः ॥


य ईं॑ चि॒केत॒ गुहा॒ भव॑न्त॒मा यः स॒साद॒ धारा॑मृ॒तस्य॑ ॥७

यः । ई॒म् । चि॒केत॑ । गुहा॑ । भव॑न्तम् । आ । यः । स॒साद॑ । धारा॑म् । ऋ॒तस्य॑ ॥७

यः । ईम् । चिकेत । गुहा । भवन्तम् । आ । यः । ससाद । धाराम् । ऋतस्य ॥७

वि ये चृ॒तन्त्यृ॒ता सप॑न्त॒ आदिद्वसू॑नि॒ प्र व॑वाचास्मै ॥८

वि । ये । चृ॒तन्ति॑ । ऋ॒ता । सप॑न्तः । आत् । इत् । वसू॑नि । प्र । व॒वा॒च॒ । अ॒स्मै॒ ॥८

वि । ये । चृतन्ति । ऋता । सपन्तः । आत् । इत् । वसूनि । प्र । ववाच । अस्मै ॥८

“यः पुमान् “ईम् एनं “गुहा “भवन्तं गुहायां सन्तमग्निं “चिकेत जानाति । “यः च “ऋतस्य सत्यस्य यज्ञस्य वा “धारां धारयितारमेनमग्निम् “आ “ससाद आसीदति उपास्ते इत्यर्थः । “ये च “ऋता ऋतानि सत्यानि यज्ञान् वा "सपन्तः समवयन्तः स्पृशन्तो वा पुरुषा एतमग्निं “वि “चृतन्ति अग्निमुद्दिश्य स्तुतीर्ग्रथ्नन्ति कुर्वन्तीत्यर्थः । “आदित् स्तुत्यनन्तरमेव “अस्मै सर्वस्मै स्तोतृजनाय “वसूनि धनानि “प्र “ववाच प्रकथयति ॥ चिकेत । ‘ कित ज्ञाने '। लिटि णलि लित्स्वरः । चृतन्ति । ‘चृती हिंसाग्रन्थनयोः' । तौदादिकः । लसार्वधातुकानुदात्तत्वे विकरणस्वरः शिष्यते । ववाच । लिटि ‘ब्रुवो वचिः । ‘ लिट्यभ्यासस्योभयेषाम् ' ( पा. सू. ६. १. १७ ) इति अभ्यासस्य संप्रसारणम् । ‘ संप्रसारणाच ' इति परपूर्वत्वस्य ' वा छन्दसि ' ( पा. सू. ६. १. १०६ ) इति विकल्पनात् यणादेशः ॥


वि यो वी॒रुत्सु॒ रोध॑न्महि॒त्वोत प्र॒जा उ॒त प्र॒सूष्व॒न्तः ॥९

वि । यः । वी॒रुत्ऽसु॑ । रोध॑त् । म॒हि॒ऽत्वा । उ॒त । प्र॒ऽजाः । उ॒त । प्र॒ऽसूषु॑ । अ॒न्तरिति॑ ॥९

वि । यः । वीरुत्ऽसु । रोधत् । महिऽत्वा । उत । प्रऽजाः । उत । प्रऽसूषु । अन्तरिति ॥९

चित्ति॑र॒पां दमे॑ वि॒श्वायु॒ः सद्मे॑व॒ धीरा॑ः स॒म्माय॑ चक्रुः ॥१०

चित्तिः॑ । अ॒पाम् । दमे॑ । वि॒श्वऽआ॑युः । सद्म॑ऽइव । धीराः॑ । स॒म्ऽमाय॑ । च॒क्रुः॒ ॥१०

चित्तिः । अपाम् । दमे । विश्वऽआयुः । सद्मऽइव । धीराः । सम्ऽमाय । चक्रुः ॥१०

“यः अग्निः “वीरुत्सु ओषधीषु “महित्वा यानि महत्त्वानि सन्ति तानि “वि “रोधत् विरुणद्धि विशेषेणावृणोति नावशेषयति। "उत अपि च "प्रजाः प्रकर्षेणोत्पन्नाः पुष्पफलादिलक्षणाः “प्रसूषु उत्पादयित्रीषु मातृस्थानीयास्वोषधीषु “अन्तः मध्ये विरुणद्धीत्येव। द्वितीयः उतशब्दः पादपूरणः । तथा “चित्तिः चेतयिता ज्ञापयिता “अपां “दमे जलानां मध्यभूते गृहे "विश्वायुः सर्वान्नो योऽग्निर्वर्तते इति शेषः । तमग्निं “धीराः मेधाविनः “संमाय संमाननं पूजनं कृत्वा । स्तुतिभिः स्तुत्वेत्यर्थः । “चक्रुः कर्माणि कुर्वन्ति । तत्र दृष्टान्तः । "सद्मेव । यथा सदनं गृहं प्रथमतः संपूज्य पश्चात्तत्र कर्माण्याचरन्ति तद्वत् ॥ वीरुत्सु । विपूर्वात् रोहतेः क्विप् । न्यङ्क्वादिषु वीरुध्' (पा. सू. ७. ३.५३. ग.) इति पठितत्वादुपसर्गस्य दीर्घो धकारश्चान्तादेशः । उक्तं च । वीरुध ओषधयो भवन्ति ' ( निरु. ६. ३ )। रोधत् ।' रुधिर् आवरणे'। लेटि अडागमः । ‘ इतश्च लोपः' इति इकारलोपः । संमाय । माङ् माने शब्दे च'। ‘ समासेऽनञ्पूर्वे क्त्वो ल्यप् ' ( पा. सू. ७. १. ३७)। ‘न ल्यपि ' ( पा. सू. ६. ४. ६९ ) इति ईत्वप्रतिषेधः ॥ ॥ ११ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१











"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.६७&oldid=207708" इत्यस्माद् प्रतिप्राप्तम्