← सूक्तं १.१७५ ऋग्वेदः - मण्डल १
सूक्तं १.१७६
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१७७ →
दे. इन्द्रः । अनुष्टुप्, ६ त्रिष्टुप् ।


मत्सि नो वस्यइष्टय इन्द्रमिन्दो वृषा विश ।
ऋघायमाण इन्वसि शत्रुमन्ति न विन्दसि ॥१॥
तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम् ।
अनु स्वधा यमुप्यते यवं न चर्कृषद्वृषा ॥२॥
यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु ।
स्पाशयस्व यो अस्मध्रुग्दिव्येवाशनिर्जहि ॥३॥
असुन्वन्तं समं जहि दूणाशं यो न ते मयः ।
अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते ॥४॥
आवो यस्य द्विबर्हसोऽर्केषु सानुषगसत् ।
आजाविन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥५॥
यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥६॥

सायणभाष्यम्

मत्सि॑ नो॒ वस्य॑इष्टय॒ इन्द्र॑मिन्दो॒ वृषा वि॑श ।

ऋ॒घा॒यमा॑ण इन्वसि॒ शत्रु॒मन्ति॒ न वि॑न्दसि ॥१

मत्सि॑ । नः॒ । वस्यः॑ऽइष्टये । इन्द्र॑म् । इ॒न्दो॒ इति॑ । वृषा॑ । आ । वि॒श॒ ।

ऋ॒घा॒यमा॑णः । इ॒न्व॒सि॒ । शत्रु॑म् । अन्ति॑ । न । वि॒न्द॒सि॒ ॥१

मत्सि। नः । वस्यःऽइष्टये । इन्द्रम् । इन्दो इति। वृषा । आ । विश ।

ऋघायमाणः । इन्वसि । शत्रुम् । अन्ति। न । विन्दसि ॥ १ ॥

हे “इन्दो क्लेदयितः सोम त्वं नो “वस्यइष्टये वसीयसो धनस्य प्राप्तये उक्तलक्षणाय यागाय वा “इन्द्रं “मत्सि मादयस्व । तदर्थं त्वमेवेन्द्रं “वृषा कामानां वर्षिता “आ “विश । अथ तथा पीतः सन् “ऋघायमाणः शत्रून् हिंसयन “इन्वसि व्याप्नोषि । अतः “अन्ति अन्तिके "शत्रुं न “विन्दसि न लभसे । यतः शत्रवस्त्वत्सामर्थ्येन पलायिताः अतो न विन्दसि । यद्वा । उत्तरार्धं इन्द्रपरतया व्याख्येयः । हे इन्द्र त्वं तं सोमं पीत्वा ऋघायमाणः सन् इन्वसि । अन्तिके शत्रुं न विन्दसि ॥


तस्मि॒न्ना वे॑शया॒ गिरो॒ य एक॑श्चर्षणी॒नाम् ।

अनु॑ स्व॒धा यमु॒प्यते॒ यवं॒ न चर्कृ॑ष॒द्वृषा॑ ॥२

तस्मि॑न् । आ । वे॒श॒य॒ । गिरः॑ । यः । एकः॑ । च॒र्ष॒णी॒नाम् ।

अनु॑ । स्व॒धा । यम् । उ॒प्यते॑ । यव॑म् । न । चर्कृ॑षत् । वृषा॑ ॥२

तस्मिन् । आ । वेशय । गिरः । यः । एकः । चर्षणीनाम् ।

अनु। स्वधा । यम् । उप्यते । यवम् । न । चर्कृषत् । वृषा ॥ २ ॥

हे अन्तरात्मन् होतर्वा “तस्मिन् प्रसिद्धं इन्द्रे “गिरः स्तुतिरूपाः वाचः "आ "वेशय स्थापय तं स्तुहीत्यर्थः । “य इन्द्रः “चर्षणीनां ज्ञानवतां मनुष्याणाम् “एकः एक एव स्थानीयः । “यम् “अनु यमेवेन्द्रमनु “स्वधा हविर्लक्षणमन्नम् “उप्यते दीयत इत्यर्थः । स चेन्द्रः “वृषा वर्षकः सन् “यवं “न यवमिव पक्कं यवं यथा “चर्कृषत् क्रमेण अददते कर्षकाः तद्वदादत्ते । यद्वा । अनु स्वधा अन्नसाधनं व्रीह्यादिकमुप्यते भूमौ । यस्येन्द्रस्य वृष्टिरूपमनुग्रहमपेक्ष्योप्यते इत्यर्थः । स च वृषा वृष्टेर्वर्षिता स इन्द्रो यवं न यवमिव सर्वबीजमपि चर्कृषत् पुनःपुनः करोति अङ्कुरयति । हविःसाधनत्वप्राशस्त्यमपेक्ष्य यवशब्दः प्रयुक्तः । एवंमहानुभावे इन्द्रे गिर आ वेशयेति ॥


यस्य॒ विश्वा॑नि॒ हस्त॑यो॒ः पञ्च॑ क्षिती॒नां वसु॑ ।

स्पा॒शय॑स्व॒ यो अ॑स्म॒ध्रुग्दि॒व्येवा॒शनि॑र्जहि ॥३

यस्य॑ । विश्वा॑नि । हस्त॑योः । पञ्च॑ । क्षि॒ती॒नाम् । वसु॑ ।

स्पा॒शय॑स्व । यः । अ॒स्म॒ऽध्रुक् । दि॒व्याऽइ॑व । अ॒शनिः॑ । ज॒हि॒ ॥३

यस्य । विश्वानि । हस्तयोः । पञ्च । क्षितीनाम् । वसु ।

स्पाशयस्व । यः । अस्मऽध्रुक् । दिव्याऽइव । अशनिः । जहि ॥ ३ ॥

"यस्य इन्द्रस्य “हस्तयोः “पञ्च “क्षितीनाम् । क्षियन्ति निवसन्ति गच्छन्ति वा क्षितयो मनुष्याः । पञ्चानां मनुष्याणां प्रीणयितॄणि “विश्वानि सर्वाणि "वसु वसूनि धृतानि भवन्ति । देवा मनुष्याः पितरः पशवः पक्षिणश्चेति पञ्च जनाः । चत्वारो वर्णाः निषादपञ्चमाः पञ्च जना इत्यन्ये । स तादृशेन्द्र त्वं “स्पाशयस्व बाधस्व । “यो “अस्मध्रुक् अस्मभ्यं द्रुह्यति तम् । केन प्रकारेणेति स उच्यते । "दिव्या दिवि भवा “अशनिः “इव अशनिर्भूत्वा अस्मद्द्वेष्टॄन् "जहि ॥


असु॑न्वन्तं समं जहि दू॒णाशं॒ यो न ते॒ मय॑ः ।

अ॒स्मभ्य॑मस्य॒ वेद॑नं द॒द्धि सू॒रिश्चि॑दोहते ॥४

असु॑न्वन्तम् । स॒म॒म् । ज॒हि॒ । दुः॒ऽनश॑म् । यः । न । ते॒ । मयः॑ ।

अ॒स्मभ्य॑म् । अ॒स्य॒ । वेद॑नम् । द॒द्धि । सू॒रिः । चि॒त् । ओ॒ह॒ते॒ ॥४

असुन्वन्तम् । समम् । जहि । दुःऽनशम् । यः । न । ते। मयः । ।

अस्मभ्यम् । अस्य । वेदनम् । दद्धि । सूरिः । चित् । ओहते ॥ ४ ॥

हे इन्द्र "असुन्वन्तं सोमाभिषवमकुर्वाणम् । त्वामयजन्तमित्यर्थः । “दूणाश दुःखेन नाशनीयं "समम् । अयं सर्वानुदात्त: सर्वशब्दपर्यायः । अयष्टॄन् सर्वान् । यद्वा । सममेकोद्योगेनाविशेषण वा “जहि । तेन किमपराद्धमिति अत आह । “यः “ते तव “मयः । मय इति सुखनाम। तव सुखहेतुः "न भवति । यो होमेन स्तुत्या वा न प्रीणाति तं जहि। किंच “अस्य वेदनं धनम् “अस्मभ्यं “दद्धि देहि ।। ‘दद दाने ' इत्यस्मात् व्यत्ययेन परस्मैपदम् । छान्दसः शपो लुक् ॥ “सूरिश्चिदोहते । चित् एवार्थे । सूरिस्तव स्तोता एव ओहते । वहति प्राप्नोति धनम् ।।


आवो॒ यस्य॑ द्वि॒बर्ह॑सो॒ऽर्केषु॑ सानु॒षगस॑त् ।

आ॒जाविन्द्र॑स्येन्दो॒ प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥५

आवः॑ । यस्य॑ । द्वि॒ऽबर्ह॑सः । अ॒र्केषु॑ । सा॒नु॒षक् । अस॑त् ।

आ॒जौ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । प्र । आ॒वः॒ । वाजे॑षु । वा॒जिन॑म् ॥५

आवः । यस्य । द्विऽबर्हसः । अर्केषु । सानुषक् । असत् ।।

आजौ । इन्द्रस्य । इन्दो इति । प्र । आवः । वाजेषु । वाजिनम् ॥ ५॥

हे “इन्दो सोम तव “यस्य “द्विबर्हसः स्तोत्रहवीरूपद्विविधपरिवृढकर्मवतो यजमानस्य “अर्केषु मन्त्रेषु “सानुषक् सानुषङ्गः सातत्यम् असत् भवेत् तम् आवः । तं यजमान रक्षसि तर्पयसि वा । यद्वा ॥ कर्मणि षष्ठी ॥ यं द्वयोः स्थानयोः परिवृढं यमिन्द्रं हे इन्दो यदार्केषु सानुषगसत् भवेः तदावः अरक्षः अतर्पयो वा । तस्यैव “इन्द्रस्य “आजौ संग्रामे हे सोम “वाजिनं तथान्नवन्तं तमिन्द्रं “वाजेषु बलेष्वन्नेषु वा निमित्तभूतेषु “प्रावः प्रकर्षेण अरक्षयः । पानसमये तर्पयित्वा संग्रामसमये बलवर्धनेन जयप्राप्तशत्रुधनतर्पणेन वा अरक्षः इत्यर्थः ॥


यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ ।

तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥६

यथा॑ । पूर्वे॑भ्यः । ज॒रि॒तृऽभ्यः॑ । इ॒न्द्र॒ । मयः॑ऽइव । आपः॑ । न । तृष्य॑ते । ब॒भूथ॑ ।

ताम् । अनु॑ । त्वा॒ । नि॒ऽविद॑म् । जो॒ह॒वी॒मि॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥६

यथा । पूर्वेभ्यः । जरितृऽभ्यः । इन्द्र । मयःऽइव । आपः । न । तृष्यते । बभूथ ।

ताम् । अनु। त्वा। निऽविदम् । जोहवीमि । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥६॥

‘ यथा पूर्वेभ्यः' इति षष्ठी व्याख्याता ॥ ॥ १९ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१७६&oldid=207943" इत्यस्माद् प्रतिप्राप्तम्