← सूक्तं १.१७० ऋग्वेदः - मण्डल १
सूक्तं १.१७१
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१७२ →
दे. मरुतः, ३-६ मरुत्वानिन्द्रः। त्रिष्टुप्।


प्रति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम् ।
रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान् ॥१॥
एष व स्तोमो मरुतो नमस्वान्हृदा तष्टो मनसा धायि देवाः ।
उपेमा यात मनसा जुषाणा यूयं हि ष्ठा नमस इद्वृधासः ॥२॥
स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः ।
ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा ॥३॥
अस्मादहं तविषादीषमाण इन्द्राद्भिया मरुतो रेजमानः ।
युष्मभ्यं हव्या निशितान्यासन्तान्यारे चकृमा मृळता नः ॥४॥
येन मानासश्चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् ।
स नो मरुद्भिर्वृषभ श्रवो धा उग्र उग्रेभि स्थविरः सहोदाः ॥५॥
त्वं पाहीन्द्र सहीयसो नॄन्भवा मरुद्भिरवयातहेळाः ।
सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं वृजनं जीरदानुम् ॥६॥


सायणभाष्यम्

‘प्रति वः' इति षडृचं सप्तमं सूक्तमागस्त्यं त्रैष्टुभं मारुतम् । आद्ये द्वे केवलमारुते । शिष्टाश्चतस्रो मरुत्वदिन्द्रदेवताकाः । प्रति वः षण्मारुतं तु चतस्रोऽन्त्या मरुत्वतीयाः' इत्यनुक्रमणिका । विशेषविनियोगो लैङ्गिकः ॥


प्रति॑ व ए॒ना नम॑सा॒हमे॑मि सू॒क्तेन॑ भिक्षे सुम॒तिं तु॒राणा॑म् ।

र॒रा॒णता॑ मरुतो वे॒द्याभि॒र्नि हेळो॑ ध॒त्त वि मु॑चध्व॒मश्वा॑न् ॥१

प्रति॑ । वः॒ । ए॒ना । नम॑सा । अ॒हम् । ए॒मि॒ । सु॒ऽउ॒क्तेन॑ । भि॒क्षे॒ । सु॒ऽम॒तिम् । तु॒राणा॑म् ।

र॒रा॒णता॑ । म॒रु॒तः॒ । वे॒द्याभिः॑ । नि । हेळः॑ । ध॒त्त । वि । मु॒च॒ध्व॒म् । अश्वा॑न् ॥१

प्रति । वः । एना । नमसा। अहम् । एमि । सुऽउक्तेन । भिक्षे । सुऽमतिम् । तुराणाम् ।

रराणता । मरुतः । वेद्याभिः । नि । हेळ: । धत्त । वि । मुचध्वम् । अश्वान् ॥ १ ॥

.हे मरुतः “वः युष्मान् “अहं “प्रति “एमि अभिगच्छामि । केन साधनेन । "नमसा नमस्कारेण हविषा वा । नम इत्यन्ननाम । तथा “सूक्तेन शोभनवचनेन स्तुतिरूपेण । “तुराणां त्वरमाणानां शत्रूणां हिंसकानां वा युष्माकं “सुमतिं शोभनमतिम् अनुग्रहबुद्धिं “भिक्षे याचे । इन्द्रस्यैव पुनर्हविष्प्रदानादिदं याच्यते । किंच हे “मरुतः यूयं “वेद्याभिः वेदितव्याभिः स्तुतिभिः “रराणता रममाणेन मनसा इत्थंभूताः सन्तः “हेळ: । क्रोधनामैतत् । क्रोधं युष्मदभिक्रमजनितं “नि “धत्त निकृष्टं धारयत त्यजतेत्यर्थः । तथा “अश्वान् “वि “मुचध्वम् रथेभ्यो वियोजयत । क्रोधात् पुनर्गमनं मा कुरुतेत्यर्थः ॥


ए॒ष व॒ः स्तोमो॑ मरुतो॒ नम॑स्वान्हृ॒दा त॒ष्टो मन॑सा धायि देवाः ।

उपे॒मा या॑त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद्वृ॒धास॑ः ॥२

ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । नम॑स्वान् । हृ॒दा । त॒ष्टः । मन॑सा । धा॒यि॒ । दे॒वाः॒ ।

उप॑ । ई॒म् । आ । या॒त॒ । मन॑सा । जु॒षा॒णाः । यू॒यम् । हि । स्थ । नम॑सः । इत् । वृ॒धासः॑ ॥२

एषः । वः । स्तोमः। मरुतः । नमस्वान् । हृदा । तष्टः । मनसा । धायि । देवाः ।।

उप । ईम् । आ। यात । मनसा। जुषाणाः । यूयम्। हि। स्थ। नमसः । इत् । वृधासः ॥२॥

हे “मरुतः “एष “वः स्तोमः इदानींक्रियमाणप्रकारो वो युष्माकम् । युष्मदर्थं इत्यर्थः । कीदृशोऽयम् । “नमस्वान् । नम इत्यन्ननाम । हविर्लक्षणान्नवान् । न केवलं स्तुतिमात्रं भक्षणाय हविरपि युष्माकमित्यर्थः । किंच 'हृदा “तष्टः युष्मन्निवेदनबुद्ध्या संपादितः । तादृशः स्तोमो हे “देवाः देवनशीलाः “मनसा अस्मदनुग्रहवता चित्तेन “धायि धार्यताम् । तदर्थं “मनसा आदरया बुद्ध्या "जुषाणाः “ईम् एनां स्तुतिं तद्धविश्च सेवमानाः “उप “आ “यात उपागच्छतैव । मा विलम्बं कुरुत । "यूयं “नमसः अन्नस्य हवीरूपस्य “वृधासः “स्थ "हि वर्धयितारो भवथ खलु । अतो गन्तव्यमेव । “इत् पूरणः ॥


स्तु॒तासो॑ नो म॒रुतो॑ मृळयन्तू॒त स्तु॒तो म॒घवा॒ शम्भ॑विष्ठः ।

ऊ॒र्ध्वा न॑ः सन्तु को॒म्या वना॒न्यहा॑नि॒ विश्वा॑ मरुतो जिगी॒षा ॥३

स्तु॒तासः॑ । नः॒ । म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । उ॒त । स्तु॒तः । म॒घऽवा॑ । शम्ऽभ॑विष्ठः ।

ऊ॒र्ध्वा । नः॒ । स॒न्तु॒ । को॒म्या । वना॑नि । अहा॑नि । विश्वा॑ । म॒रु॒तः॒ । जि॒गी॒षा ॥३

स्तुतासः । नः । मरुतः । मृळयन्तु । उत। स्तुतः । मघऽवा । शम्ऽभविष्ठः ।

ऊर्ध्वा । नः । सन्तु। कोम्या । वनानि । अहानि । विश्वा । मरुतः । जिगीषा ॥ ३ ॥

ते “मरुतः “स्तुतासः स्तुताः सन्तः “नः अस्मान् “मृळयन्तु सुखयन्तु । “उत अपि च “मघवा । मघमिति धननाम । अस्मद्दातव्यबहुधनेन तद्वानिन्द्रः “स्तुतः “शंभविष्ठः सुखस्य भावयितृतमः सन् अस्मान् मृळयतु । किंच हे “मरुतः “नः अस्माकं “जिगीषा ॥ जिगातेर्गतिकर्मणो जिगीषा ॥ जिगीषितव्यानि प्राप्तव्यानि उत्तरत्रानुभूयमानानि “विश्वा सर्वाणि "अहानि दिवसानि “ऊर्ध्वा उन्नतान्युपर्युपरि श्रिया यशसा वा उत्कृष्टानि “कोम्या काम्यानि स्पृहणीयानि “वनानि सर्वैः संभजनीयानि “सन्तु । जिगीषा जेतुमिष्टानि जेतव्यानि च सन्त्विति वा योज्यम् । एवं कृत्वा मरुत इन्द्रश्च सुखयन्त्वित्यर्थः ।।


अ॒स्माद॒हं त॑वि॒षादीष॑माण॒ इन्द्रा॑द्भि॒या म॑रुतो॒ रेज॑मानः ।

यु॒ष्मभ्यं॑ ह॒व्या निशि॑तान्यास॒न्तान्या॒रे च॑कृमा मृ॒ळता॑ नः ॥४

अ॒स्मात् । अ॒हम् । त॒वि॒षात् । ईष॑माणः । इन्द्रा॑त् । भि॒या । म॒रु॒तः॒ । रेज॑मानः ।

यु॒ष्मभ्य॑म् । ह॒व्या । निऽशि॑तानि । आ॒स॒न् । तानि॑ । आ॒रे । च॒कृ॒म॒ । मृ॒ळत॑ । नः॒ ॥४

अस्मात् । अहम् । तविषात् । ईषमाणः । इन्द्रात् । भिया । मरुतः । रेजमानः ।

युष्मभ्यम् । हव्या । निऽशितानि । आसन् । तानि । आरे । चकृम। मृळतं । नः ॥ ४ ॥

हे "मरुतः शृणुत । “अहम् “अस्मात् प्रसिद्धात् “तविषात् बलवतः “इन्द्रात् तत्सकाशात् “भिया भीत्या “ईषमाणः पलायमानः पुरतः स्थातुमशक्तः तथा “रेजमानः वेपमानश्चाभवम् । ततश्च किमायातमिति अत आह । यानि “युष्मभ्यं “हव्या हवींषि “निशितानि संस्कृतानि “आसन् “तानि तान्येव “आरे “चकृम । दूरे कृतवन्तो वयमिन्द्रभयात् । अतः “नः अस्मान् अनपराधिनः “मृळत मृळयत सुखयत ।।


येन॒ माना॑सश्चि॒तय॑न्त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनाम् ।

स नो॑ म॒रुद्भि॑र्वृषभ॒ श्रवो॑ धा उ॒ग्र उ॒ग्रेभि॒ः स्थवि॑रः सहो॒दाः ॥५

येन॑ । माना॑सः । चि॒तय॑न्ते । उ॒स्राः । विऽउ॑ष्टिषु । शव॑सा । शश्व॑तीनाम् ।

सः । नः॒ । म॒रुत्ऽभिः॑ । वृ॒ष॒भ॒ । श्रवः॑ । धाः॒ । उ॒ग्रः । उ॒ग्रेभिः॑ । स्थवि॑रः । स॒हः॒ऽदाः ॥५

येन । मानासः । चितयन्ते । उस्राः । विऽउष्टिषु । शवसा । शश्वतीनाम् ।।

सः । नः । मुरुत्ऽभिः । वृषभ । श्रवः । धाः । उग्रः। उग्रेभिः । स्थविरः । सहःऽदाः ॥५॥

हे इन्द्र "येन “शवसा बलभूतेन त्वयानुगृहीताः “मानासः मान्यास्त्वयाभिमानिताः वा “उस्राः रश्मयः “शश्वतीनां नित्यानां बह्वीनामुषसां “व्युष्टिषु सतीषु प्रकाशेषु सत्सु “चितयन्ते चेतयन्ते प्राणिनां स्वस्वव्यवहाराय प्रज्ञापयन्ति । ऐन्द्र्यां दिशि तेनैवानुगृहीता उषसो रश्मय उद्गच्छन्तीति प्रसिद्धम् । हे “वृषभ वर्षितरिन्द्र “सः तादृशस्त्वं “मरुद्भिः सहितः “श्रवो “धाः सर्वत्र श्रूयमाणमन्नं धेहि स्थापय देहीत्यर्थः । कीदृशस्त्वम् । “उग्रः उद्गूर्णबलः “सहोदाः । पराभिभवसामर्थ्यं बलं सहः । तस्य दाता “स्थविरः पुरातनः । कीदृशैर्मरुद्भिः। “उग्रेभिः क्रूरबलैः । एवंमहानुभावः अन्नं देहि ॥


त्वं पा॑हीन्द्र॒ सही॑यसो॒ नॄन्भवा॑ म॒रुद्भि॒रव॑यातहेळाः ।

सु॒प्र॒के॒तेभि॑ः सास॒हिर्दधा॑नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥६

त्वम् । पा॒हि॒ । इ॒न्द्र॒ । सही॑यसः । नॄन् । भव॑ । म॒रुत्ऽभिः॑ । अव॑यातऽहेळाः ।

सु॒ऽप्र॒के॒तेभिः॑ । स॒स॒हिः । दधा॑नः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥६

त्वम् । पाहि । इन्द्र । सहीयसः । नॄन् । भव । मरुत्ऽभिः । अवयातऽहेळाः ।

सुऽप्रकेतेभिः । ससहिः । दधानः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ ६ ॥

हे “इन्द्र “त्वं “पाहि रक्ष । कान् । “सहीयसो “नॄन् सहस्वितमान् त्वदनुग्रहेण अतिप्रवृद्धबलान् नेतॄन् मनुष्यानस्मान् मरुतो वा । किंच “मरुद्भिः साकम् अस्मासु “अवयातहेळ: “भव । अपगतमन्युर्भव । मरुत्सु वा तथा भव । किंच “सुप्रकेतेभिः शोभनप्रज्ञानैर्मरुद्भिः सह “सासहिः शत्रूणामभिभविता सन् “दधानः अस्मदभिमतस्य धारयिता भवेति शेषः । शिष्टो व्याख्यातः । ॥११॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१७१&oldid=207938" इत्यस्माद् प्रतिप्राप्तम्