← सूक्तं १.१२५ ऋग्वेदः - मण्डल १
सूक्तं १.१२६
१-५ कक्षीवान् दैर्घतमस औशिजः, ६ स्वनयो भावयव्यः, ७ रोमशा
सूक्तं १.१२७ →
दे. १-५ स्वनयो भावयव्यः, ६ रोमशा, ७ स्वनयो भावयव्यः । त्रिष्टुप्, ६-७ अनुष्टुप्।


अमन्दान्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य ।
यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥१॥
शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्सद्य आदम् ।
शतं कक्षीवाँ असुरस्य गोनां दिवि श्रवोऽजरमा ततान ॥२॥
उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः ।
षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवाँ अभिपित्वे अह्नाम् ॥३॥
चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति ।
मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः ॥४॥
पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्ताँ अष्टावरिधायसो गाः ।
सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥५॥
आगधिता परिगधिता या कशीकेव जङ्गहे ।
ददाति मह्यं यादुरी याशूनां भोज्या शता ॥६॥
उपोप मे परा मृश मा मे दभ्राणि मन्यथाः ।
सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ॥७॥


सायणभाष्यम्

‘ अमन्दान्' इति षष्ठं सूक्तं सप्त' इत्यनुवर्तनात् सप्तर्चम् । आदितः पञ्चानां कक्षीवानृषिः षष्याःभा भावयव्यः सप्तम्याः रोमशा नाम ब्रह्मवादिनी। आदितः पञ्चानां भावयव्यस्य स्तुतिरूपत्वात् स एव देवता ‘ या तेनोच्यते ' ( अनु. २. ५) इति न्यायात्। अन्त्ययोः षष्ठीसप्तम्योस्तु भावयव्यरोमशयोः संवादः। षष्ठ्याः भावयव्यः सप्तम्याः रोमशा । यद्यपि ‘ स्वनयेन दत्ता' ( ऋ. सं. १. १२६. ३ ) इति श्रूयमाणत्वात्तस्यैव स्तुत्या भाव्यं तथापि पितृपुत्रयोरभेदात् ‘आ रुद्रासः' इतिवत् पितृनाम्ना व्यवहर्तुं शक्यत्वात् प्रथमायामृचि ‘भाव्यस्य ' इत्युक्तत्वाच्च ‘ भावयव्यं तुष्टाव ' इत्येतदविरुद्धमित्युक्तं पूर्वसूक्ते एव । आदितः पञ्च त्रिष्टुभः । अन्त्ये अनुष्टुभौ । तथा चानुक्रान्तम् - अमन्दानिति कक्षीवान्दानतुष्टः पञ्चभिर्भावयव्यं तुष्टावान्त्ये अनुष्टुभौ भावयव्यरोमशयोर्दम्पत्योः संवादः' इति । उक्तो विनियोगः ।।


अम॑न्दा॒न्स्तोमा॒न्प्र भ॑रे मनी॒षा सिन्धा॒वधि॑ क्षिय॒तो भा॒व्यस्य॑ ।

यो मे॑ स॒हस्र॒ममि॑मीत स॒वान॒तूर्तो॒ राजा॒ श्रव॑ इ॒च्छमा॑नः ॥१

अम॑न्दान् । स्तोमा॑न् । प्र । भ॒रे॒ । म॒नी॒षा । सिन्धौ॑ । अधि॑ । क्षि॒य॒तः । भा॒व्यस्य॑ ।

यः । मे॒ । स॒हस्र॑म् । अमि॑मीत । स॒वान् । अ॒तूर्तः॑ । राजा॑ । श्रवः॑ । इ॒च्छमा॑नः ॥१

अमन्दान् । स्तोमान् । प्र । भरे । मनीषा । सिन्धौ । अधि । क्षियतः । भाव्यस्य ।

यः । मे । सहस्रम् । अमिमीत । सवान् । अतूर्तः । राजा । श्रवः । इच्छमानः ॥१

“सिन्धौ सिन्धुदेशे यद्वा लक्षणया सिन्धुतीरे समुद्रतीरे “अधि “क्षियतः अधिनिवसतः “भाव्यस्य भावयव्यस्य। तत्पुत्रस्य स्वनयस्येत्यर्थः । तस्य “अमन्दान् अनल्पान् “स्तोमान् स्तोत्राणि तन्निष्ठबहुविधदानादीनां कीर्तनानि “मनीषा मनीषया प्रियातिशयबुद्ध्या “प्र “भरे प्रकर्षेण संपादयामि । कस्तस्य विशेष इति तत्राह । “अतूर्तः केनाप्यहिंसितः “यः “राजा “मे मदर्थं “सहस्रं तत्संख्याकान् “सवान् । सूयन्ते सोमाः एष्विति सवाः सोमयागाः । तान् “अमिमीत संपूर्णधनप्रदानेन निर्मितवान् । किमिच्छन्। “श्रवः सर्वैः श्रूयमाणां कीर्तिमात्मने “इच्छमानः कामयमानः। यतोऽयमार्त्विज्याद्युपाधिना विना कीर्त्यर्थमेव बहुधनं प्रादात् अतस्तं स्तौमीत्यर्थः ॥


श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्स॒द्य आद॑म् ।

श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां॑ दि॒वि श्रवो॒ऽजर॒मा त॑तान ॥२

श॒तम् । राज्ञः॑ । नाध॑मानस्य । नि॒ष्कान् । श॒तम् । अश्वा॑न् । प्रऽय॑तान् । स॒द्यः । आद॑म् ।

श॒तम् । क॒क्षीवा॑न् । असु॑रस्य । गोना॑म् । दि॒वि । श्रवः॑ । अ॒जर॑म् । आ । त॒ता॒न॒ ॥२

शतम् । राज्ञः । नाधमानस्य । निष्कान् । शतम् । अश्वान् । प्रऽयतान् । सद्यः । आदम् ।

शतम् । कक्षीवान् । असुरस्य । गोनाम् । दिवि । श्रवः । अजरम् । आ । ततान ॥२

“नाधमानस्य स्वीकर्तव्यम् इत्युच्चैः याचमानस्य “असुरस्य धनानां निरसितुर्दानशीलस्य “राज्ञः स्वतेजसा दीप्यमानस्य स्वनयस्य “निष्कान् आभरणविशेषान् इयत्ताविशेषविशिष्टानि वा सुवर्णानि शतसंख्याकानि । शतं सहस्रम् इत्यपरिमितवचनः । अपरिमितान् “सद्यः प्रार्थनानन्तरमेव “कक्षीवान् अहम् “आदम् आत्तवानस्मि स्वीकृतवानस्मीत्यर्थः । तथा “प्रयतान् शुद्धान् लक्षणोपेतान् “अश्वान् अध्वगमनसमर्थान् हयान् आदम् आत्तवान् । तथा “गोनां पुंगवानां बलीवर्दानामित्यर्थः । उत्तरमन्त्रे स्त्रीगवीनामभिधानात् । तेषां “शतम् आदम् । एवं प्रदाता राजा “दिवि द्युलोके “श्रवः कीर्तिम् “अजरं शाश्वतीम् “आ “ततान विस्तारितवान् । गवादिप्रतिग्रहीता अहं स्वर्गे कीर्तिमकरवमित्यर्थः ।।


उप॑ मा श्या॒वाः स्व॒नये॑न द॒त्ता व॒धूम॑न्तो॒ दश॒ रथा॑सो अस्थुः ।

ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ॑ अभिपि॒त्वे अह्ना॑म् ॥३

उप॑ । मा॒ । श्या॒वाः । स्व॒नये॑न । द॒त्ताः । व॒धूऽम॑न्तः । दश॑ । रथा॑सः । अ॒स्थुः॒ ।

ष॒ष्टिः । स॒हस्र॑म् । अनु॑ । गव्य॑म् । आ । अ॒गा॒त् । सन॑त् । क॒क्षीवा॑न् । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् ॥३

उप । मा । श्यावाः । स्वनयेन । दत्ताः । वधूऽमन्तः । दश । रथासः । अस्थुः ।

षष्टिः । सहस्रम् । अनु । गव्यम् । आ । अगात् । सनत् । कक्षीवान् । अभिऽपित्वे । अह्नाम् ॥३

“स्वनयेन “दत्ता: “श्यावाः तद्वर्णाश्वैः युक्तत्वात् श्यावाः “वधूमन्तः आरूढाभिर्वधूभिस्तद्वन्तः “दश एतत्संख्याकाः “रथासः रथाः “उप “अस्थुः उपस्थिता:। गव्यशब्दो गोसमूहवाची । “षष्टिः “सहस्रमनु “गव्यं षष्ट्यधिकसहस्रं गवां समूहोऽनु “आगात् आगतः । ततः आत्मानं परोक्षेण ब्रवीति । तत्सर्वं प्रतिगृह्य अयं “कक्षीवान् “अह्नां दिवसानां मध्ये अभिपित्वे संनिहितेऽहनि “सनत् । स्वीकृतं रथवध्वादिकं स्वपित्रे समर्पयति स्वयं वा स्वीकरोति । अभिपित्वशब्दः आसन्नकालवाची प्रपित्वशब्दः इतिवत् । स च ‘ प्रपित्वेऽभीक इत्यासन्नस्य ' ( निरु. ३. २० ) इति यास्केनोक्तत्वात् आसन्नवचनः । उपसर्गभेदेऽप्यर्थाभेदः ॥


च॒त्वा॒रिं॒शद्दश॑रथस्य॒ शोणा॑ः स॒हस्र॒स्याग्रे॒ श्रेणिं॑ नयन्ति ।

म॒द॒च्युत॑ः कृश॒नाव॑तो॒ अत्या॑न्क॒क्षीव॑न्त॒ उद॑मृक्षन्त प॒ज्राः ॥४

च॒त्वा॒रिं॒शत् । दश॑ऽरथस्य । शोणाः॑ । स॒हस्र॑स्य । अग्रे॑ । श्रेणि॑म् । न॒य॒न्ति॒ ।

म॒द॒ऽच्युतः॑ । कृ॒श॒नऽव॑तः । अत्या॑न् । क॒क्षीव॑न्तः । उत् । अ॒मृ॒क्ष॒न्त॒ । प॒ज्राः ॥४

चत्वारिंशत् । दशऽरथस्य । शोणाः । सहस्रस्य । अग्रे । श्रेणिम् । नयन्ति ।

मदऽच्युतः । कृशनऽवतः । अत्यान् । कक्षीवन्तः । उत् । अमृक्षन्त । पज्राः ॥४

“दशरथस्य दशसंख्याकरथवतः “सहस्रस्य सहस्रसंख्याकानुचरोपेतस्य कक्षीवतो गोयूथसहस्रस्य वा “अग्रे पुरस्तात् “शोणाः शोणवर्णोपेता: अश्वाः “चत्वारिंशत् एकैकस्य रथस्य चतुष्टये सति दशरथानां मिलित्वा चत्वारिंशदश्वा भवन्ति । तेऽपि “श्रेणिं पङ्क्तिमाश्रित्य “नयन्ति रथान् अभिमतदेशं प्रापयन्ति । यद्वा । अश्वनियुक्तान् रथान् श्रेणिं श्रेणीभावं नयन्ति प्रापयन्ति । एकैकं रथं चत्वारश्चत्वारः पङ्क्त्याकारेण वहन्तीत्यर्थः । अथ तान् “कक्षीवन्तः । कक्ष्या अश्वसंबन्धिनी रज्जुः । कक्ष्या रज्जुरश्वस्य ' ( निरु. २. २ ) इति यास्केनोक्तत्वात् । ताभिस्तद्वन्तः । यद्वा । अङ्गिरसः पुत्राः सर्वेऽपि कक्षीवन्तः । अथवा कक्षीवदनुचराः सर्वेऽपि छत्रिन्यायेन कक्षीवन्तः । “पज्राः घासाद्यन्नवन्तः सन्तः “मदच्युतः मदस्राविण: उद्वृत्तान् शत्रूणां मदस्य च्यावयितॄन् वा “कृशनावतः सुवर्णमयनानाभरणयुक्तान् । कृशनमिति हिरण्यनाम ‘कृशनं लोहम् (नि. १. २. ७ ) इति तन्नामसु पाठात् । सुवर्णाभरणोपेतान् “अत्यान् सततगमनशीलानश्वान् “उदमृक्षन्त अध्वश्रमजनितस्वेदापनयनाय उत्कृष्टं मार्जयन्ति ।


पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा॑यसो॒ गाः ।

सु॒बन्ध॑वो॒ ये वि॒श्या॑ इव॒ व्रा अन॑स्वन्त॒ः श्रव॒ ऐष॑न्त प॒ज्राः ॥५

पूर्वा॑म् । अनु॑ । प्रऽय॑तिम् । आ । द॒दे॒ । वः॒ । त्रीन् । यु॒क्तान् । अ॒ष्टौ । अ॒रिऽधा॑यसः । गाः ।

सु॒ऽबन्ध॑वः । ये । वि॒श्याः॑ऽइव । व्राः । अन॑स्वन्तः । श्रवः॑ । ऐष॑न्त । प॒ज्राः ॥५

पूर्वाम् । अनु । प्रऽयतिम् । आ । ददे । वः । त्रीन् । युक्तान् । अष्टौ । अरिऽधायसः । गाः ।

सुऽबन्धवः । ये । विश्याःऽइव । व्राः । अनस्वन्तः । श्रवः । ऐषन्त । पज्राः ॥५

इदानीमानीतं धनं बन्धुभ्यो निवेदयन्नाह । हे “सुबन्धवः “पूर्वां “प्रयतिं पूर्वप्रदानम् “अनु तमनुसृत्य वक्ष्यमाणानि रथादीनि “वः युष्मदर्थम् “आ “ददे स्वीकृतवानस्मि । यद्वा । पूर्वां प्रयतिं प्रदेयं रथादिकम् अनु दानक्रमेणैव आ ददे प्रतिगृहीतवानस्मि । कानि तानीति । “त्रीन् “अष्टौ च “युक्तान् चतुर्भिश्चतुर्भिरश्वैर्धनैर्वा युक्तान् रथानिति शेषः । अत्र संख्यापृथग्निर्देशो न विवक्षितः । तथा “अरिधायसः अरिभिरीश्वरैर्धारणीयाः बहुमूल्याः असंख्याताः “गाः च आ ददे । अत्र वक्ष्यमाणानि पूर्वं प्रतिगृहीतादधिकानीति युक्तम् । पूर्वमेव पित्रे निवेदितानां पुनर्बन्धुभ्यो निवेदनासंभवात् वधूमन्तो दश रथासो अस्थुः ' ( ऋ. सं. १, १२६. ३ ) इति दशानां रथानामुक्तत्वात् अत्र च त्रीनष्टौ इत्येकादशानां वक्ष्यमाणत्वात् वधूविशिष्टानाम् अन्येभ्यो दातुमनुचितत्वाच्च अन्यानीति युक्तम् । उक्तानामेव अनुवदनपक्षे दशवधूयुक्ता रथा एको धनपूर्णं इति विवेकः । उक्तानामेव रथादीनां पुनरभिधानं प्रकृष्टत्वज्ञापनार्थम् । सर्वे ब्राह्मणा आगता वसिष्ठश्चागत इतिवत् । इदानीं परोक्षेणाह । सुबन्धवः शोभना विद्यायोनिसंबन्धिनः येषां ते तथोक्ताः । यद्वा । शोभनबान्धवोपेताः परस्परमनुरागयुक्ता इत्यर्थः । विशः प्रजाः । तत्र भवाः "विश्याः । व्रियन्त इति “व्राः व्राताः ॥ तकारलोपश्छान्दसः ॥ विशां व्राता यथा परस्परमनुरागवन्तः तथा एतेऽपीत्यर्थः। “पज्राः अन्नवन्तोऽङ्गिरसः संतानप्रभवा ये सन्ति ते सर्वे सुबन्धवः “अनस्वन्तः शकटवन्तः हविर्धानशकटोपलक्षितसोमयागवन्तः सन्तः “श्रवः सर्वत्र श्रूयमाणां कीर्तिम् “ऐषन्त इच्छन्ति इच्छन्तु वा । तदर्थम् आ ददे इति शेषः ॥


आग॑धिता॒ परि॑गधिता॒ या क॑शी॒केव॒ जङ्ग॑हे ।

ददा॑ति॒ मह्यं॒ यादु॑री॒ याशू॑नां भो॒ज्या॑ श॒ता ॥६

आऽग॑धिता । परि॑ऽगधिता । या । क॒शी॒काऽइ॑व । जङ्ग॑हे ।

ददा॑ति । मह्य॑म् । यादु॑री । याशू॑नाम् । भो॒ज्या॑ । श॒ता ॥६

आऽगधिता । परिऽगधिता । या । कशीकाऽइव । जङ्गहे ।

ददाति । मह्यम् । यादुरी । याशूनाम् । भोज्या । शता ॥६

संभोगाय प्रार्थितो भावयव्यः स्वभार्यां रोमशामप्रौढेति बुद्ध्या परिहसन्नाह । “भोज्या भोगयोग्यैषा “आगधिता आ समन्तात् गृहीता स्वीकृता । तथा “परिगधिता परितो गृहीता । आदरातिशयाय पुनर्वचनम् । ‘ गध्यं गृह्णातेः ' ( निरु. ५, १५) इति यास्कः । यद्वा । आगधिता आ समन्तात् मिश्रयन्ती। आन्तरं प्रजननेन बाह्यं भुजादिभिरित्यर्थः । ‘ गध्यतिर्मिश्रीभावकर्मा ' (निरु. ५. १५) इति यास्कः । पूर्वस्मिन् पक्षे पुरुषस्य प्राधान्यम् उत्तरस्मिंस्तु योषितः इति भेदः । कीदृशी सा । या “अङ्गहे अत्यर्थं गृह्णाति कदाचिदपि न मुञ्चति । अत्यागे दृष्टान्तः । "कशीकेव । कशीका नाम सूतवत्सा नकुली । सा यथा पत्या सह चिरकालं क्रीडति न कदाचिदपि विमुञ्चति तथैषापि । किंच भोज्यैषा “यादुरी । यादुरिति उदकनाम । रेतोलक्षणमुदकं प्रभूतं ददातीति यादुरी । बहुरेतो युक्तेत्यर्थः । तादृशी सती "याशूनां संभोगानाम् । यश इति प्रजनननाम । तत्संबन्धीनि कर्माणि याशूनि भोगाः । तेषां “शता शतानि असंख्यातानि मह्यं ददाति ॥ रोमशा नाम बृहस्पतेः पुत्री ब्रह्मवादिनी परिहसन्तं स्वपतिं प्रत्याह ।।


उपो॑प मे॒ परा॑ मृश॒ मा मे॑ द॒भ्राणि॑ मन्यथाः ।

सर्वा॒हम॑स्मि रोम॒शा ग॒न्धारी॑णामिवावि॒का ॥७

उप॑ऽउप । मे॒ । परा॑ । मृ॒श॒ । मा । मे॒ । द॒भ्राणि॑ । म॒न्य॒थाः॒ ।

सर्वा॑ । अ॒हम् । अ॒स्मि॒ । रो॒म॒शा । ग॒न्धारी॑णाम्ऽइव । अ॒वि॒का ॥७

उपऽउप । मे । परा । मृश । मा । मे । दभ्राणि । मन्यथाः ।

सर्वा । अहम् । अस्मि । रोमशा । गन्धारीणाम्ऽइव । अविका ॥७

भो पते “मे माम् । द्वितीयार्थे चतुर्थी । “उपोप । द्वितीय उपशब्दः पादपूरणः । उपेत्य “परा “मृश सम्यक् स्पृश । भोगयोग्यमवगच्छेत्यर्थः । यद्वा । मे मम गोपनीयमङ्गम् उपोप पर मृश अत्यन्तमान्तरं स्पृश। परामर्शभावशङ्कां निवारयति । “मे मदङ्गानि रोमाणि “दभ्राणि "मा “मन्यथाः अल्पानि मा बुध्यस्व । ‘दभ्रमर्भकमित्यल्पस्य' इति दभ्रं दभ्नोतेः ' (निरु. ३. २०) इति यास्कः । अदभ्रत्वमेव विशदयति । “अहं “रोमशा बहुरोमयुक्ता “अस्मि । यतोऽहमीदृशी अतः “सर्वा संपूर्णावयवास्मि । रोमशत्वे दृष्टान्तः । “गन्धारीणाम् “अविका इव । गन्धाराः देशाः । तेषां संबन्धिनी अविजातिरिव । तद्देशस्थाः अवयो मेषाः यथा रोमशाः तथा अहमस्मि। यद्वा । गन्धारीणां गर्भधारिणीनां स्त्रीणाम् अविका अत्यर्थं तर्पयन्ती योनिरिव । तासाम् आ प्रसवं रोमादिविकर्तनस्य शास्त्रे निषिद्धत्वात् योनी रोमशा भवति । अतः सा उपमीयते । यतोऽहमीदृशी अतो माम् अप्रौढां मा अवबुध्यस्वेत्यर्थः ॥ ॥ ११ ॥ ॥ १८ ॥


सम्पाद्यताम्

१.१२६.७

इह ब्रवीत्वनुयोगः संलाप ऋगुपोप मे । प्रतिषेधोपदेशौ तु अक्षैर्मेत्यक्षसंस्तुतौ ।।बृहद्देवता १.५२ ।।


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१२६&oldid=205407" इत्यस्माद् प्रतिप्राप्तम्