← सूक्तं १.४४ ऋग्वेदः - मण्डल १
सूक्तं १.४५
प्रस्कण्वः काण्वः।
सूक्तं १.४६ →
दे. अग्निः, १० (उत्तरार्धस्य) देवाः। अनुष्टुप्।


त्वमग्ने वसूँरिह रुद्राँ आदित्याँ उत ।
यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् ॥१॥
श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः ।
तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह ॥२॥
प्रियमेधवदत्रिवज्जातवेदो विरूपवत् ।
अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवम् ॥३॥
महिकेरव ऊतये प्रियमेधा अहूषत ।
राजन्तमध्वराणामग्निं शुक्रेण शोचिषा ॥४॥
घृताहवन सन्त्येमा उ षु श्रुधी गिरः ।
याभिः कण्वस्य सूनवो हवन्तेऽवसे त्वा ॥५॥
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
शोचिष्केशं पुरुप्रियाग्ने हव्याय वोळ्हवे ॥६॥
नि त्वा होतारमृत्विजं दधिरे वसुवित्तमम् ।
श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ॥७॥
आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः ।
बृहद्भा बिभ्रतो हविरग्ने मर्ताय दाशुषे ॥८॥
प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य ।
इहाद्य दैव्यं जनं बर्हिरा सादया वसो ॥९॥
अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः ।
अयं सोमः सुदानवस्तं पात तिरोअह्न्यम् ॥१०॥


सायणभाष्यम्

‘ त्वमग्ने वसून्' इति दशर्चं द्वितीयं सूक्तम् । अत्रानुक्रमणिका-’ त्वमग्ने दशानुष्टुभमर्धचोऽन्त्यो दैवः' इति । प्रस्कण्व ऋषिः। आनुष्टुभं छन्दः । इदं सूक्तमग्निदेवताकं, पूर्वत्र ‘आग्नेयं तु 'इत्युक्तत्वात्। ‘ अयं सोमः' इत्यर्धर्चो देवदेवत्यः। प्रातरनुवाके आग्नेये क्रतौ आश्विनशस्त्रे चैतत्सूक्तम् । अथैतस्या रात्रेः' इति खण्डे सूत्रितं - त्वमग्ने वसूंस्त्वं हि क्षैतवत् ' ( आश्व. श्रौ. ४. १३) इति । तथा गर्गत्रिरात्रस्यन्त्येऽहनि एतत्सूक्तमाज्यशस्त्रम् । ‘ आङ्गिरसं स्वर्गकामः' इति खण्डे सूत्रितं - ’ वारवन्तीयमुत्तमे त्वमग्ने वसूँरिति चाज्यम् ' ( आश्व. श्रौ. १०. २ ) इति ॥


त्वम॑ग्ने॒ वसूँ॑रि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त ।

यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुष॑म् ॥१

त्वम् । अ॒ग्ने॒ । वसू॑न् । इ॒ह । रु॒द्रान् । आ॒दि॒त्यान् । उ॒त ।

यज॑ । सु॒ऽअ॒ध्व॒रम् । जन॑म् । मनु॑ऽजातम् । घृ॒त॒ऽप्रुष॑म् ॥१

त्वम् । अग्ने । वसून् । इह । रुद्रान् । आदित्यान् । उत ।

यज । सुऽअध्वरम् । जनम् । मनुऽजातम् । घृतऽप्रुषम् ॥१

हे "अग्ने “त्वम् "इह कर्मणि वस्वादीन् "यज । "उत अपि च "जनम् अन्यमपि देवतारूपं प्राणिनं यज । कीदृशम् । "स्वध्वरं शोभनयागयुक्तं "मनुजातं मनुना प्रजापतिनोत्पादितं “घृतप्रुषम् उदकस्य सेक्तारम् ॥ यज ।' द्व्यचोऽतस्तिङः' इति संहितायां दीर्घत्वम् । स्वध्वरम् । शोभनोऽध्वरो यस्यासौ स्वध्वरः । ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । मनुजातम् । जनेः अन्तर्भावितण्यर्थात् कर्मणि क्तः । ‘ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । घृतप्रुषम् । ‘ प्रुष प्लुष स्नेहनसेचनपूरणेषु ' । घृतेनोदकेन प्रुष्णाति पूरयतीति घृतप्रुट् । 'क्विप् च ' इति क्विप् ॥


श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः ।

तान्रो॑हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह ॥२

श्रु॒ष्टी॒ऽवानः । हि । दा॒शुषे॑ । दे॒वाः । अ॒ग्ने॒ । विऽचे॑तसः ।

तान् । रो॒हि॒त्ऽअ॒श्व॒ । गि॒र्व॒णः॒ । त्रयः॑ऽत्रिंशतम् । आ । व॒ह॒ ॥२

श्रुष्टीऽवानः । हि । दाशुषे । देवाः । अग्ने । विऽचेतसः ।

तान् । रोहित्ऽअश्व । गिर्वणः । त्रयःऽत्रिंशतम् । आ । वह ॥२

हे "अग्ने "विचेतसः विशिष्टप्रज्ञानाः "देवाः "दाशुषे हविर्दत्तवते यजमानाय “श्रुष्टीवानो "हि । श्रुष्टिः फलस्य दानम् । तद्भाजः खलु । हे "रोहिदश्व रोहिनामकैरश्वैरुपेत "गिर्वणः गीर्भिः स्तुतिभिर्वननीयाग्ने ।' गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति' (निरु. ६. १४ ) इति यास्कः । "त्रयस्त्रिंशतम् अनया संख्यया संख्यातान् "तान् देवान् "आ "वह इहानय ॥ श्रुष्टीवानः । श्रुष्टिः प्रेरणार्थः । भावे क्तिच् । श्रुष्टिं वनन्ति संभजन्ते इति श्रुष्टीवानः । ‘ अन्येभ्योऽपि दृश्यन्ते' इति विच् । छान्दसं दीर्घत्वम् । विचेतसः । विशिष्टं चेतो येषां ते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । गिर्वणः । गीर्भिर्वननीयो गिर्वणाः । वनतेः असुन् । पूर्वपदस्य ह्रस्वत्वं छान्दसम् । त्रयश्च त्रिंशच्च त्रयस्त्रिंशत् ।' त्रेस्त्रयः ' (पा. सू. ६. ३. ४८) इति त्रिशब्दस्य त्रयसादेशः । ‘ संख्या ' (पा. सू. ६. २. ३५) इति पूर्वपदप्रकृतिस्वरत्वम् ॥


प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्जात॑वेदो विरूप॒वत् ।

अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क॑ण्वस्य श्रुधी॒ हव॑म् ॥३

प्रि॒य॒मे॒ध॒ऽवत् । अ॒त्रि॒ऽवत् । जात॑ऽवेदः । वि॒रू॒प॒ऽवत् ।

अ॒ङ्गि॒र॒स्वत् । म॒हि॒ऽव्र॒त॒ । प्रस्क॑ण्वस्य । श्रु॒धि॒ । हव॑म् ॥३

प्रियमेधऽवत् । अत्रिऽवत् । जातऽवेदः । विरूपऽवत् ।

अङ्गिरस्वत् । महिऽव्रत । प्रस्कण्वस्य । श्रुधि । हवम् ॥३

हे "महिव्रत प्रभूतकर्मन् "जातवेदः अग्ने "प्रस्कण्वस्य कण्वपुत्रस्य महर्षेः "हवम् आह्वानं "श्रुधि शृणु । तत्र चत्वारो दृष्टान्ताः । प्रियमेधात्रिविरूपाङ्गिरोनामका एतेषामाह्वानं यथा शृणोषि तद्वत् । अत्र निरुक्तं- प्रियमेधः प्रिया अस्य मेधा यथैतेषामृषीणामेवं प्रस्कण्वस्य शृणु ह्वानम् । प्रस्कण्वः कण्वस्य पुत्रः कण्वप्रभवो यथा प्राग्रम् ' इति, विरूपो नानारूपो महिव्रतो महाव्रतः' (निरु. ३. १७) इति च ॥ प्रियमेधवत् प्रियमेधस्येव । तत्र तस्येव ' ( पा. सू. ५. १. ११६) इति षष्ठ्यर्थे वतिः । एवम् अत्रिवत् इत्यादावपि । प्रस्कण्वादयो गताः ॥


महि॑केरव ऊ॒तये॑ प्रि॒यमे॑धा अहूषत ।

राज॑न्तमध्व॒राणा॑म॒ग्निं शु॒क्रेण॑ शो॒चिषा॑ ॥४

महि॑ऽकेरवः । ऊ॒तये॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ ।

राज॑न्तम् । अ॒ध्व॒राणा॑म् । अ॒ग्निम् । शु॒क्रेण॑ । शो॒चिषा॑ ॥४

महिऽकेरवः । ऊतये । प्रियऽमेधाः । अहूषत ।

राजन्तम् । अध्वराणाम् । अग्निम् । शुक्रेण । शोचिषा ॥४

“महिकेरवः प्रौढकर्माणः "प्रियमेधाः प्रियेण यज्ञेनोपेता ऋषयः “ऊतये रक्षार्थम् "अग्निम् अहूषत आहूतवन्तः । कीदृशम् । "अध्वराणां यज्ञानां मध्ये “शुक्रेण “शोचिषा शुद्धेन प्रकाशेन “राजन्तं दीप्यमानम्॥ महिकेरवः। मह पूजायाम् । औणादिक इन्प्रत्ययः । डुकृञ् करणे'। ‘ कृवापाजि° इति उण् । महयो महान्तः कारवो येषां ते । तथोक्ताः । आकारस्य एकारादेशश्छान्दसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । प्रियमेधाः । प्रियो मेधो येषां ते । अहूषत। ' ह्वेञ् स्पर्धायां शब्दे च'। लुङि सिचि ‘बहुलं छन्दसि' इति संप्रसारणम् । परपूर्वत्वम् । ‘हल:' ( पा. सू. ६. ४. २ ) इति दीर्घत्वम्। आदेशप्रत्यययोः' इति षत्वम् ॥


घृता॑हवन सन्त्ये॒मा उ॒ षु श्रु॑धी॒ गिर॑ः ।

याभि॒ः कण्व॑स्य सू॒नवो॒ हव॒न्तेऽव॑से त्वा ॥५

घृत॑ऽआहवन । स॒न्त्य॒ । इ॒माः । ऊं॒ इति॑ । सु । श्रु॒धि॒ । गिरः॑ ।

याभिः॑ । कण्व॑स्य । सू॒नवः॑ । हव॑न्ते । अव॑से । त्वा॒ ॥५

घृतऽआहवन । सन्त्य । इमाः । ऊं इति । सु । श्रुधि । गिरः ।

याभिः । कण्वस्य । सूनवः । हवन्ते । अवसे । त्वा ॥५

हे “घृताहवन घृतेनाहूयमान °सन्त्य फलप्रदाग्ने “इमा “उ “गिरः अस्माभिः प्रयुज्यमाना अपि स्तोत्ररूपा वाचः "सु "श्रुधि सुष्ठु शृणु। "कण्वस्य महर्षेः "सूनवः पुत्राः "याभिः गीर्भिः "अवसे स्वरक्षार्थं “त्वा "हवन्ते त्वामाह्वयन्ति । घृताहवन । घृतेनाहूयतेऽस्मिन्निति घृताहवनः । अधिकरणे ल्युट्। आमन्त्रिताद्युदात्तत्वम् । श्रुधि। श्रुशृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिरादेशः । ‘ बहुलं छन्दसि' इति विकरणस्य लुक् ॥ ॥ ३१ ॥


अश्वमेधे पौष्ण्यामिष्टौ स्विष्टकृतोऽनुवाक्या ‘ त्वां चित्रश्रवस्तम' इत्येषा। ‘ सर्वान् कामानाप्स्यन्' इति खण्डे सूत्रितं- त्वां चित्रश्रवस्तम यद्वाहिष्ठं तदग्नये' (आश्व. श्रौ. १०. ६) इति ॥

त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तव॑ः ।

शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥६

त्वाम् । चि॒त्र॒श्र॒वः॒ऽत॒म॒ । हव॑न्ते । वि॒क्षु । ज॒न्तवः॑ ।

शो॒चिःऽके॑शम् । पु॒रु॒ऽप्रि॒य॒ । अग्ने॑ । ह॒व्याय॑ । वोळ्ह॑वे ॥६

त्वाम् । चित्रश्रवःऽतम । हवन्ते । विक्षु । जन्तवः ।

शोचिःऽकेशम् । पुरुऽप्रिय । अग्ने । हव्याय । वोळ्हवे ॥६

हे "चित्रश्रवस्तम अतिशयेन विविधहवीरूपान्नयुक्त "पुरुप्रिय बहूनां यजमानानां प्रीतिकर "अग्ने “त्वां "हव्याय "वोळ्हवे हविर्वोढुं "विक्षु "जन्तवः प्रजासूत्पन्ना यजमानाः "हवन्ते आह्वयन्ति । कीदृशम् । “शोचिष्केशं दीप्तिरूपकेशोपेतम् । तथा च वाजसनेयिन आमनन्ति-शोचन्त इव ह्येतस्य समिद्धस्य रश्मयः केशाः' इति ॥ चित्रश्रवस्तमः । श्रव इत्यन्ननाम । चित्रं श्रवो यस्यासौ चित्रश्रवाः । अतिशयेन चित्रश्रवाः चित्रश्रवस्तमः । आमन्त्रितानुदात्तत्वम् । शोचिष्केशम् । ‘ शुच दीप्तौ ' । ‘ अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः ' ( उ. सू. २. २६५) इति इसिः । प्रत्ययस्वरः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। हव्याय। हवनक्रियया प्राप्यत्वात् ‘क्रियाग्रहणं कर्तव्यम्' इति संप्रदानत्वाच्चतुर्थी। वोळ्हवे। वह प्रापणे'।“ तुमर्थे सेसेन्' इति तवेन्प्रत्ययः । ढत्वधत्वष्टुत्वढलोपेषु कृतेषु सहिवहोरोदवर्णस्य' (पा. सू. ६.३.११२ ) इति अकारस्य ओकारः । नित्त्वादाद्युदात्तत्वम् ॥


नि त्वा॒ होता॑रमृ॒त्विजं॑ दधि॒रे व॑सु॒वित्त॑मम् ।

श्रुत्क॑र्णं स॒प्रथ॑स्तमं॒ विप्रा॑ अग्ने॒ दिवि॑ष्टिषु ॥७

नि । त्वा॒ । होता॑रम् । ऋ॒त्विज॑म् । द॒धि॒रे । व॒सु॒वित्ऽत॑मम् ।

श्रुत्ऽक॑र्णम् । स॒प्रथः॑ऽतमम् । विप्राः॑ । अ॒ग्ने॒ । दिवि॑ष्टिषु ॥७

नि । त्वा । होतारम् । ऋत्विजम् । दधिरे । वसुवित्ऽतमम् ।

श्रुत्ऽकर्णम् । सप्रथःऽतमम् । विप्राः । अग्ने । दिविष्टिषु ॥७

हे "अग्ने "विप्राः मेधाविनः "दिविष्टिषु यागेषु त्वां "नि "दधिरे स्थापितवन्तः । कीदृशम् । “होतारम् आह्वातारम् “ऋत्विजम् ऋतुषु यजनशीलं "वसुवित्तमम् अतिशयेन धनस्य लम्भयितारं “श्रुत्कर्णं श्रवणयोग्यकर्णोपेतं "सप्रथस्तमम् अतिशयेन प्रख्यातम् ॥ दधिरे । इरेचः चित्त्वादन्तोदात्तत्वम् । पादादित्वात् निघाताभावः। दिविष्टिषु । इष्टय एषणानि । दिवः स्वर्गस्य एषणानि येषु यागेषु ते दिविष्टयः । सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति वचनात् ‘दिव उत्' (पा. सू. ६. १. १३१ ) इति उत्वं न क्रियते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥


आ त्वा॒ विप्रा॑ अचुच्यवुः सु॒तसो॑मा अ॒भि प्रय॑ः ।

बृ॒हद्भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता॑य दा॒शुषे॑ ॥८

आ । त्वा॒ । विप्राः॑ । अ॒चु॒च्य॒वुः॒ । सु॒तऽसो॑माः । अ॒भि । प्रयः॑ ।

बृ॒हत् । भाः । बिभ्र॑तः । ह॒विः । अग्ने॑ । मर्ता॑य । दा॒शुषे॑ ॥८

आ । त्वा । विप्राः । अचुच्यवुः । सुतऽसोमाः । अभि । प्रयः ।

बृहत् । भाः । बिभ्रतः । हविः । अग्ने । मर्ताय । दाशुषे ॥८

हे "अग्ने "सुतसोमाः अभिषुतसोमयुक्ताः "विप्राः मेधाविन ऋत्विजः “प्रयः "अभि हविर्लक्षणमन्नमभिलक्ष्य “त्वा “आ "अचुच्यवुः त्वामागमयन्ति । कीदृशं त्वाम् । “बृहत् महान्तं “भाः भासमानम् । कीदृशा विप्राः। "दाशुषे 'मर्ताय हविष्प्रदस्य यजमानस्य संबन्धि "हविः “बिभ्रतः धारयन्तः ॥ अचुच्यवुः । ‘च्युङ् गतौ' । अस्मात् अन्तर्भावितण्यर्थात् लङि व्यत्ययेन परस्मैपदम्। 'बहुलं छन्दसि' इति शपः श्लुः । ‘ सिजभ्यस्तविदिभ्यश्च ' ( पा. सू. ३. ४. १०९ ) इति झेर्जुसादेशः ‘जुसि च' (पा. सू. ७. ३. ८३ ) इति गुणः । बृहत् । भाः। उभयत्र ‘सुपां सुलुक्' इति विभक्तेर्लुक्। बिभ्रतः । ‘डुभृञ् धारणपोषणयोः'। शतरि 'नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । मर्ताय दाशुषे । उभयत्र 'षष्ठ्यर्थे चतुर्थी वक्तव्य ' ( पा. सू. २. ३. ६२. १ ) इति चतुर्थी ॥


प्रा॒त॒र्याव्ण॑ः सहस्कृत सोम॒पेया॑य सन्त्य ।

इ॒हाद्य दैव्यं॒ जनं॑ ब॒र्हिरा सा॑दया वसो ॥९

प्रा॒तः॒ऽयाव्नः॑ । स॒हः॒ऽकृ॒त॒ । सो॒म॒ऽपेया॑य । स॒न्त्य॒ ।

इ॒ह । अ॒द्य । दैव्य॑म् । जन॑म् । ब॒र्हिः । आ । सा॒द॒य॒ । व॒सो॒ इति॑ ॥९

प्रातःऽयाव्नः । सहःऽकृत । सोमऽपेयाय । सन्त्य ।

इह । अद्य । दैव्यम् । जनम् । बर्हिः । आ । सादय । वसो इति ॥९

हे "सहस्कृत बलेन मथित "सन्त्य फलदातः "वसो निवासहेतुभूताग्ने “इह देवयजनदेशे "अद्य अस्मिन् दिने "सोमपेयाय सोमपानार्थं प्रातर्याव्णः प्रातरागच्छतो देवान् "दैव्यं "जनम् अन्यमपि देवताजनं “बर्हिः “आ “सादय यज्ञं प्रापय ॥ प्रातर्याव्णः । शसि ‘अल्लोपोऽनः' इति अकारलोपः। सहस्कृत । सहतेऽभिभवत्यनेनेति सहो बलम् । तेन क्रियते इति सहस्कृतः । ‘ ओजःसहोऽम्भस्तमसस्तृतीयायाः' (पा. सू. ६. ३. ३) इति अलुगभावश्छान्दसः ॥


अ॒र्वाञ्चं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू॑तिभिः ।

अ॒यं सोम॑ः सुदानव॒स्तं पा॑त ति॒रोअ॑ह्न्यम् ॥१०

अ॒र्वाञ्च॑म् । दैव्य॑म् । जन॑म् । अग्ने॑ । यक्ष्व॑ । सहू॑तिऽभिः ।

अ॒यम् । सोमः॑ । सु॒ऽदा॒न॒वः॒ । तम् । पा॒त॒ । ति॒रःऽअ॑ह्न्यम् ॥१०

अर्वाञ्चम् । दैव्यम् । जनम् । अग्ने । यक्ष्व । सहूतिऽभिः ।

अयम् । सोमः । सुऽदानवः । तम् । पात । तिरःऽअह्न्यम् ॥१०

हे "अग्ने "अर्वाञ्चम् अभिमुखं "दैव्यं "जनं देवतारूपं प्राणिनं "सहूतिभिः समानाह्वानैर्देवान्तरैः सह "यक्ष्व यज । हे "सुदानवः सुष्ठु फलदातारो देवाः "अयं "सोमः युष्मदर्थं सोमः पुरतो वर्तते । “तं सोमं "पात पिबत। कीदृशम् । "तिरोअह्वयम् एतन्नामकम् । पूर्वस्मिन् अह्नि अभिषुतो यः सोमः उत्तरेऽहनि हूयते तस्यैतन्नामधेयम् ॥ दैव्यम्। ‘देवाद्यजञौ ' इति प्राग्दीव्यतीयो यञ् । यक्ष्व । लोटि ‘बहुलं छन्दसि ' इति शपो लुक् । प्रत्ययस्वराभावश्छान्दसः । अग्ने इत्यस्य पादादौ वर्तमानस्य आमन्त्रितं पूर्वमविद्यमानवत्' इत्यविद्यमानवत्त्वात् ‘तिङ्ङतिङः' इति निघाताभावः। सहूतिभिः । समाना हूतिराह्वानं येषां ते सहूतयः । ‘ समानस्य च्छन्दसि ' इति सभावः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पात। ‘ पा पाने'। ‘बहुलं छन्दसि' इति शपो लुक् । तिरोअह्वयम् । अहनि भवम् अह्वयम् । ‘ भवे छन्दसि ' इति यत् । ‘नस्तद्धिते' इति टिलोपो न भवति, ‘अह्नष्टखोरेव' (पा. सू. ६. ४. १४५) इति नियमात् । भसंज्ञायाम् ' अल्लोपोऽनः' इति अकारलोपः । ‘ ये चाभावकर्मणोः ' ( पा. सू. ६. ४. १६८) इति प्रकृतिभावस्तु सर्वविधीनां छन्दसि विकल्पितत्वात् न क्रियते । तिरोहितोऽह्नयः तिरोअह्नयः । ‘ प्रकृत्यान्तःपादम्' इति प्रकृतिभावः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ३२ ॥


सम्पाद्यताम्

टिप्पणी

१.४५.१० -- अयं सोमः सुदानवस्तं पात तिरोअह्न्यम् --

Wilson: 1.045.10 Worship with conjoint invocations, Agni, the present deified being; bounteous divinities, this is the Soma juice; drink it, for it was yesterday expressed. [tiro-ahnyam: an epithet of the prepared Soma; tiras: oblique or indirect, ahnyam: diurnal; a reference to Soma of the preceding day offered on the succeeding day. In this and the previous hymn, the allusion is to some divine or deified person, daivyam janam].

तिरोअह्न्यम् शब्दः भविष्यत्कालस्य सूचकः भवितुमर्हति, न भूतकालस्य। सोमयागे यः सोमाभिषवस्य प्रथममहः भवति, तस्मिन् अह्नि यस्य सोमस्य अभिषवणं संभवं न भवति, तस्य अभिषवणाय श्वः सुत्यायाः आयोजनं भवति। अन्यथा, श्वः सुत्या अपेक्षिता नास्ति। सर्वं आयोजनं अद्य एव भवितुमर्हति। किन्तु पापाधिक्येन अयं संभवं न भवति, तेनकारणेन श्वः सुत्यायाः आवश्यकता भवति। तिरः - यः सोमः अद्यसुत्यायाः पारं गच्छति।

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.४५&oldid=311413" इत्यस्माद् प्रतिप्राप्तम्