← सूक्तं १.६५ ऋग्वेदः - मण्डल १
सूक्तं १.६६
पराशरः शाक्त्यः
सूक्तं १.६७ →
दे. अग्निः। द्विपदा विराट् ।


रयिर्न चित्रा सूरो न संदृगायुर्न प्राणो नित्यो न सूनुः ॥१॥
तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा ॥२॥
दाधार क्षेममोको न रण्वो यवो न पक्वो जेता जनानाम् ॥३॥
ऋषिर्न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति ॥४॥
दुरोकशोचिः क्रतुर्न नित्यो जायेव योनावरं विश्वस्मै ॥५॥
चित्रो यदभ्राट् छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु ॥६॥
सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतीका ॥७॥
यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् ॥८॥
तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ॥९॥
सिन्धुर्न क्षोदः प्र नीचीरैनोन्नवन्त गावः स्वर्दृशीके ॥१०॥


सायणभाष्यम्

‘रयिः' इति दशर्चं द्वैपदमध्ययनतः पञ्चर्चं द्वितीयं सूक्तं पराशरस्यार्षमाग्नेयम् । अनुक्रान्तं च --’ रयिः' इति । विनियोगो लैङ्गिकः ॥


र॒यिर्न चि॒त्रा सूरो॒ न सं॒दृगायु॒र्न प्रा॒णो नित्यो॒ न सू॒नुः ॥१

र॒यिः । न । चि॒त्रा । सूरः॑ । न । स॒म्ऽदृक् । आयुः॑ । न । प्रा॒णः । नित्यः॑ । न । सू॒नुः ॥१

रयिः । न । चित्रा । सूरः । न । सम्ऽदृक् । आयुः । न । प्राणः । नित्यः । न । सूनुः ॥१

तक्वा॒ न भूर्णि॒र्वना॑ सिषक्ति॒ पयो॒ न धे॒नुः शुचि॑र्वि॒भावा॑ ॥२

तक्वा॑ । न । भूर्णिः॑ । वना॑ । सि॒स॒क्ति॒ । पयः॑ । न । धे॒नुः । शुचिः॑ । वि॒भाऽवा॑ ॥२

तक्वा । न । भूर्णिः । वना । सिसक्ति । पयः । न । धेनुः । शुचिः । विभाऽवा ॥२

अयमग्निः “रयिर्न धनमिव “चित्रा चायनीयो विचित्ररूपो वा “सूरो न सूर्य इव “संदृक् संद्रष्टा सर्वेषां वस्तूनां दर्शयिता “आयुर्न प्राणः आयुर्मुखे संचरन् प्राणः प्रश्वसन्वायुरिव' प्रियतमः । यद्वा । यथा प्राणवायुः आयुः जीवनमवस्थापयति । तथा चाम्नायते-’ यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुः' (कौ.उ.३.२) इति । एवमग्निरपि जाठररूपेणायुषोऽवस्थापयिता। “नित्यः “न “सूनुः नित्यो ध्रुवः पुत्र इव प्रियकारी। यथौरसः पुत्रः पितुर्हितमेवाचरति तद्वदयमपि हितस्य स्वर्गस्य प्रापयिता । तथा चाम्नायते-’ पुत्रः पित्रे लोककृज्जातवेदः' (तै. ब्रा. ३. ७. ७. १०) इति । “तक्वा “न गतिमानश्व इव “भूर्णिः भर्ता । यथाश्व उपर्यारूढं पुरुषं बिभर्ति धारयति पोषयति वा तद्वदयमपीत्यर्थः। “पयो “न “धेनुः पय इव प्रीणयिता “शुचिः दीप्तः “विभावा विशिष्टप्रकाशयुक्तः । एवंगुणविशिष्टोऽग्निः “वना वनान्यरण्यानि “सिषक्ति दग्धुं समवैति सेवते वा ॥ चित्रा । ‘सुपां सुलुक् ' इति सोः पूर्वसवर्णदीर्घत्वम् । नित्यः ।' नेर्ध्रुवे ' ( पा. म. ४. २. १०४ ) इति त्यप् । प्रत्ययस्य पित्त्वादनुदात्तत्वे उपसर्गस्वर एव शिष्यते । तक्वा । ‘ तक हसने ' । गतिकर्मसु पठितत्वादत्र गत्यर्थः । तकति गच्छतीति तक्वा । अन्येभ्योऽपि दृश्यन्ते ' इति वनिप् । भूर्णिः । ‘ घृणिः पृश्निः' इत्यादौ भरतेर्निप्रत्ययान्तो निपातितः ॥


दा॒धार॒ क्षेम॒मोको॒ न र॒ण्वो यवो॒ न प॒क्वो जेता॒ जना॑नाम् ॥३

दा॒धार॑ । क्षेम॑म् । ओकः॑ । न । र॒ण्वः । यवः॑ । न । प॒क्वः । जेता॑ । जना॑नाम् ॥३

दाधार । क्षेमम् । ओकः । न । रण्वः । यवः । न । पक्वः । जेता । जनानाम् ॥३

ऋषि॒र्न स्तुभ्वा॑ वि॒क्षु प्र॑श॒स्तो वा॒जी न प्री॒तो वयो॑ दधाति ॥४

ऋषिः॑ । न । स्तुभ्वा॑ । वि॒क्षु । प्र॒ऽश॒स्तः । वा॒जी । न । प्री॒तः । वयः॑ । द॒धा॒ति॒ ॥४

ऋषिः । न । स्तुभ्वा । विक्षु । प्रऽशस्तः । वाजी । न । प्रीतः । वयः । दधाति ॥४

अयमग्निः “क्षेमं लब्धस्य धनस्य रक्षणं “दाधार धारयति । स्तोतृभ्यो दत्तस्य धनस्य रक्षणं कर्तुं शक्नोतीति भावः । “ओको “न निवासस्थानं गृहमिव “रण्वः रमणीयः । यद्वा । गन्तव्यः । गृहवत् सर्वैः प्राप्यते इत्यर्थः। "यवो “न यव इव “पक्वः । यथा पक्वो यव उपभोगयोग्यः भवति तद्वदग्निरपि पाकादिकार्यहेतुतया उपभोग्यः इत्यर्थः । “जनानां “जेता शत्रुजनानां मध्येऽभिभविता “ऋषिर्न मन्त्रद्रष्टा ऋषिरिव "स्तुभ्वा देवानां स्तोता "विक्षु यजमानलक्षणेषु मनुष्येषु “प्रशस्तः प्रख्यातः “वाजी “न अश्व इव "प्रीतः हर्षयुक्तः । यथाश्वो हर्षयुक्तो युद्धाभिमुखं गच्छति तद्वदयमपि देवानां हविर्वहने हर्षयुक्तो भवतीत्यर्थः । एवंभूतोऽग्निः “वयः अन्नं “दधाति दधातु । अस्मभ्यं ददात्वित्यर्थः । वय इत्यन्ननाम। ‘ वयः क्षद्म' इति तन्नामसु पाठात् ॥ दाधार । तुजादीनाम् ' इति अभ्यासस्य दीर्घत्वम् । क्षेमम् । क्षियति निवसत्यनेनेति क्षेमः । ‘ अर्तिस्तुसु ' इत्यादिना मन् । नित्त्वादाद्युदात्तत्वम् । रण्वः । ‘ रवि धवि गत्यर्थाः । अस्मात् कर्मणि कप्रत्ययः । इदित्त्वात् नुम् । जेता । तृनन्त आद्युदात्तः । जनानाम् । यतश्च निर्धारणम् ' ( पा. सू. २. ३. ४१ ) इति निर्धारणे षष्ठी, नेयं कर्मणि षष्ठी इति ‘न लोकाव्ययनिष्ठा । इति षष्ठीप्रतिषेधो न भवति । स्तुभ्वा। स्तोभतिः स्तुतिकर्मा । ‘ अन्येभ्योऽपि दृश्यन्ते' इति क्वनिप्॥


दु॒रोक॑शोचि॒ः क्रतु॒र्न नित्यो॑ जा॒येव॒ योना॒वरं॒ विश्व॑स्मै ॥५

दु॒रोक॑ऽशोचिः । क्रतुः॑ । न । नित्यः॑ । जा॒याऽइ॑व । योनौ॑ । अर॑म् । विश्व॑स्मै ॥५

दुरोकऽशोचिः । क्रतुः । न । नित्यः । जायाऽइव । योनौ । अरम् । विश्वस्मै ॥५

चि॒त्रो यदभ्रा॑ट् छ्वे॒तो न वि॒क्षु रथो॒ न रु॒क्मी त्वे॒षः स॒मत्सु॑ ॥६

चि॒त्रः । यत् । अभ्रा॑ट् । श्वे॒तः । न । वि॒क्षु । रथः॑ । न । रु॒क्मी । त्वे॒षः । स॒मत्ऽसु॑ ॥६

चित्रः । यत् । अभ्राट् । श्वेतः । न । विक्षु । रथः । न । रुक्मी । त्वेषः । समत्ऽसु ॥६

"दुरोकशोचिः दुष्प्रापतेजाः “क्रतुर्न “नित्यः। क्रतुः कर्मणां कर्ता । स इव ध्रुवः । यथा सः कर्मसु ध्रुवोऽप्रमत्तः सन् जागर्ति तद्वदयमप्यग्निः कर्मसु रक्षसां दहने ध्रुवो जागर्तीत्यर्थः । “योनौ गृहे वर्तमाना “जायेव योषिदिव अग्निहोत्रादिगृहे वर्तमानो वह्निः “विश्वस्मै सर्वस्मै यष्टृजनाय "अरम् अलं भूषणं भवति । यथा जायया गृहमलंकृतं भवति तद्वदग्निना यज्ञगृहमप्यलंकृतं सत् दृश्यते इत्यर्थः । “चित्रः चायनीयो विचित्रदीप्तिर्वा “यत् यदायमग्निः “अभ्राट् भ्राजते तदानीं “श्वेतो “न शुभ्रवर्ण आदित्य इव भवति। रात्रौ हि अहनि सूर्य इवाग्निः' प्रकाशको भवति । "विक्षु प्रजासु “रथो “न रथ इव “रुक्मी सुवर्णवद्रोचमानदीप्तियुक्तः “समत्सु संग्रामेषु “त्वेषः दीप्तः । एवंभूतोऽग्निर्यदभ्राडिति पूर्वेणान्वयः ॥ दुरोकशोचिः । ‘ उच समवाये । ‘ ईषद्दुःसुषु° ' इति कृच्छ्रार्थे खल् । बहुलवचनात् कुत्वम् । लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम् । दुरोकं शोचिस्तेजो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अरम् । वालमूल° ' ( पा. म. ८. २. १८) इत्यादिना लकारस्य रेफादेशः । अभ्राट् । ‘ भ्राजृ दीप्तौ ' । लङि व्यत्ययेन परस्मैपदम् । ‘ बहुलं छन्दसि ' इति शपो लुक् । व्रश्चादिषत्वे जश्त्वम्। अडागम उदात्तः । यद्वृत्तयोगादनिघातः। समत्सु । समानं माद्यन्त्येष्विति समदः संग्रामाः । औणादिकः अधिकरणे क्विप्। समानस्य च्छन्दसि ' इति सभावः । यद्वा । सम्यगत्ति भक्षयति वीरानिति समत् । संपूर्वादत्तेः ‘क्विप् च ' इति क्विप् ॥


सेने॑व सृ॒ष्टामं॑ दधा॒त्यस्तु॒र्न दि॒द्युत्त्वे॒षप्र॑तीका ॥७

सेना॑ऽइव । सृ॒ष्टा । अम॑म् । द॒धा॒ति॒ । अस्तुः॑ । न । दि॒द्युत् । त्वे॒षऽप्र॑तीका ॥७

सेनाऽइव । सृष्टा । अमम् । दधाति । अस्तुः । न । दिद्युत् । त्वेषऽप्रतीका ॥७

य॒मो ह॑ जा॒तो य॒मो जनि॑त्वं जा॒रः क॒नीनां॒ पति॒र्जनी॑नाम् ॥८

य॒मः । ह॒ । जा॒तः । य॒मः । जनि॑ऽत्वम् । जा॒रः । क॒नीना॑म् । पतिः॑ । जनी॑नाम् ॥८

यमः । ह । जातः । यमः । जनिऽत्वम् । जारः । कनीनाम् । पतिः । जनीनाम् ॥८

“सृष्टा प्रेरिता “सेनेव स्वामिना सह वर्तमाना भटसंहतिरिव अयमग्निः "अमं शत्रूणां भयं दधाति विदधाति । करोतीत्यर्थः । यद्वा । सृष्टा सेनेव अमं बलं दधाति । स यथा बलवती तद्वदग्निरपि बलवानित्यर्थः । निदर्शनान्तरमुच्यते । दिद्युदिति वज्रनाम । तेन चात्रेषुर्लक्ष्यते । “त्वेषप्रतीका दीप्तमुखा “अस्तुर्न दिद्युत् क्षेप्तुः संबन्धिनी इषुरिव । सो यथा भीषयते तद्वदग्निरपि राक्षसादीन् भीषयते इत्यर्थः । अत्र निरुक्तं-- सेनेव सृष्टा भयं वा बलं वा दधात्यस्तुरिव दिद्युत्त्वेषप्रतीका' ( निरु. १०. २१ ) इत्यादि । यच्छति ददाति स्तोतृभ्यः कामानिति यमोऽग्निरुच्यते । यद्वा । इन्द्राग्न्योर्युगपदुत्पन्नत्वादग्नेर्यमत्वम् । अस्मिन्नर्थे यास्केन मन्त्रब्राह्मणे दर्शिते-’ यमो ह जात इन्द्रेण सह संगतः । यमाविहेह मातरेत्यपि निगमो भवति' ( निरु. १०, २१ ) इति । यः “जातः उत्पन्नो भूतसंघो यच्च “जनित्वं जनयितव्यमुत्पत्स्यमानं भूतजातं तदुभयमपि “यमो "ह अग्निरेव। सर्वेषां भावानामाहुतिद्वारा अग्न्यधीनत्वात् । “कनीनां कन्यकानां “जारः जरयिता । यतो विवाहसमये अग्नौ लाजादिद्रव्यहोमे सति तासां कन्यात्वं निवर्तते । अतो जरयितेत्युच्यते । तथा “जनीनां जायानां कृतविवाहानां “पतिः भर्ता । तथा चाख्यायते- अनुपजातपुरुषसंभोगेच्छावस्थां स्त्रियं सोमो लेभे । स च सोमः ईषदुपजातभोगेच्छां तां विश्वावसवे गन्धर्वाय प्रादात् । स च गन्धर्वो विवाहसमयेऽग्नये प्रददौ । अग्निश्च मनुजाय भर्त्रे धनपुत्रैः सहितामिमां प्रायच्छत् ' इति । इममर्थं काचिदृक् स्पष्टं ब्रूते-'सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये । रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ' ( ऋ. सं. १०. ८५. ४१ ) इति । यास्कस्त्वाह- तृतीयो अग्निष्टे पतिरित्यपि निगमो भवति' ( निरु. १०. २१ ) इति । यद्वा । जनीनां पालयिता यतोऽयम् अनुष्ठितैर्यागैः फलं प्रयच्छति ॥ सेनेव । इनेन सह वर्तते इति सेना । ‘ वोपसर्जनस्य ' इति सभावः । बहुव्रीहिस्वरः । जनित्वम् । जनी प्रादुर्भावे'। ‘ कृत्यार्थे तवैकेन् इति कर्मणि त्वन्प्रत्ययः । इडागमः । नित्त्वादाद्युदात्तत्वम् । जारः । जरयतीति जारः । दारजारौ कर्तरि णिलुक् च' (पा. सू. ३. ३. २०. ४ ) इति निपात्यते । कनीनाम् । कन्याशब्दात षष्ठ्येकवचने ‘ बहुलं छन्दसि ' इति बहुलग्रहणात् संप्रसारणम् । परपूर्वत्वम् । जनीनाम् । जन्यन्ते आसु इति जनयः स्त्रियः । ‘ इन्सर्वधातुभ्यः' इति इन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥


तं व॑श्च॒राथा॑ व॒यं व॑स॒त्यास्तं॒ न गावो॒ नक्ष॑न्त इ॒द्धम् ॥९

तम् । वः॒ । च॒राथा॑ । व॒यम् । व॒स॒त्या । अस्त॑म् । न । गावः॑ । नक्ष॑न्ते । इ॒द्धम् ॥९

तम् । वः । चराथा । वयम् । वसत्या । अस्तम् । न । गावः । नक्षन्ते । इद्धम् ॥९

सिन्धु॒र्न क्षोद॒ः प्र नीची॑रैनो॒न्नव॑न्त॒ गाव॒ः स्व१॒॑र्दृशी॑के ॥१०

सिन्धुः॑ । न । क्षोदः॑ । प्र । नीचीः॑ । ऐ॒नो॒त् । नव॑न्त । गावः॑ । स्वः॑ । दृशी॑के ॥१०

सिन्धुः । न । क्षोदः । प्र । नीचीः । ऐनोत् । नवन्त । गावः । स्वः । दृशीके ॥१०

“वः इति व्यत्ययेन बहुवचनम्। हे अग्ने “तं त्वां “चराथा। चरतीति चरथः पशुः । तत्प्रभवैर्हृदयादिभिः साध्या आहुतिरपि चरथा इत्युच्यते । उपचारात् कार्ये कारणशब्दः । चराथा चरथया पशुप्रभवहृदयादिसाधनया आहुत्या । "वसत्या । वसति निवसतीति स्थावरो व्रीह्यादिर्वसतिः। पूर्ववत् तत्साध्याहुतिर्लक्ष्यते । वसत्या पुरोडाशाद्याहुत्या च “वयम् “इद्धं प्रदीप्तमग्निं “नक्षन्ते व्याप्नुयाम । पुरुषव्यत्ययः । तत्र दृष्टान्तः। “अस्तं “न “गावः । अस्तमिति गृहनाम। यथा गावो गृहं व्याप्नुवन्ति तद्वत् । अत्र यास्कः- ‘तं वश्चराथा चरन्त्या पश्वाहुत्या वसत्या च निवसन्त्यौषधाहुत्यास्तं यथा गाव आप्नुवन्ति तथाप्नुयाम' ( निरु. १०. २१) इति । अयमग्निः सिन्धुर्न “क्षोदः स्यन्दनशीलमुदकमिव "नीचीः नितरामञ्चतीः इतस्ततो नितरामुद्गच्छन्तीर्ज्वालाः “प्र “ऐनोत् प्रेरयति । यथा जलप्रवाहो निम्नदेशे शीघ्रं गच्छति तद्वदग्नेर्ज्वालाः दग्धव्यं प्रति गच्छन्तीति भावः । “स्वः नभसि वर्तमाने “दृशीके दर्शनीये तस्मिन्नग्नौ “गावः गमनस्वभावा रश्मयः “नवन्त संगच्छन्ते । नवतिर्गतिकर्मा ॥ चराथा । चरेरौणादिकः अथक्प्रत्ययः । दीर्घश्छान्दसः । सुपां सुलुक् ' इति विभक्तेः आकारः । वसत्या । ‘ वहिवस्यर्तिभ्यश्चित्' (उ, सू. ४, ५०० ) इति अतिप्रत्ययः । ‘ उदात्तयणः०' इति विभक्तेरुदात्तत्वम् । अस्तम् । अस्यते अस्मिन् सर्वमित्यस्तं गृहम् । ‘असिहसि' इत्यादिना तन्। 'तितुत्र' इति इट्प्रतिषेधः । नित्त्वादाद्युदात्तत्वम् । नक्षन्ते । नक्षतिर्व्र्याप्तिकर्मा । ' नक्ष गतौ । व्यत्ययेनात्मनेपदम् । चादिलोपे विभाषा ' इति निघाताभावः । नीचीः । निपूर्वात् ' अञ्चतेश्चोपसंख्यानम् ' ( पा. सू. ४. १. ६. २ ) इति डीप् ।' अचः' इति अकारलोपे ' चौ ' इति दीर्घत्वम् । ‘न्यधी च ' ( पा. सू. ६. २. ५३) इति गतेः प्रकृतिस्वरत्वम् । ऐनोत् । • इण् गतौ ' । अन्तर्भावितण्यर्थात् छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लङि व्यत्ययेन श्नुः । आडागमो वृद्धिश्च । दृशीके । “ दृशिर् प्रेक्षणे ' । “ अनिदृशिभ्यां च ' इति कीकन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ।।

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१












"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.६६&oldid=207707" इत्यस्माद् प्रतिप्राप्तम्