← सूक्तं १.४८ ऋग्वेदः - मण्डल १
सूक्तं १.४९
प्रस्कण्वः काण्वः।
सूक्तं १.५० →
दे. उषाः। अनुष्टुप्।


उषो भद्रेभिरा गहि दिवश्चिद्रोचनादधि ।
वहन्त्वरुणप्सव उप त्वा सोमिनो गृहम् ॥१॥
सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम् ।
तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवः ॥२॥
वयश्चित्ते पतत्रिणो द्विपच्चतुष्पदर्जुनि ।
उषः प्रारन्नृतूँरनु दिवो अन्तेभ्यस्परि ॥३॥
व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् ।
तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत ॥४॥


सायणभाष्यम्

उषो भद्रेभिः' इति चतुर्ऋचं षष्ठं सूक्तम् । अत्रानुक्रम्यते - उषश्चतुष्कमानुष्टुभं तु ' इति । कण्वपुत्रः प्रकण्व ऋषिः । तुह्यादिपरिभाषया इदमुत्तरं चानुष्टुभम् । पूर्वत्र ‘ उषस्यं तु ' इत्युक्तत्वात् इदमपि सूक्तम् उषस्यम् । प्रातरनुवाकस्योषस्ये क्रतावानुष्टुभे छन्दस्येतत्सूक्तम् । सूत्र्यते हि -- ‘ उषो भद्रेभिरित्यानुष्टुभम् ' ( आश्व. श्रौ. ४. १४) इति । आश्विनशस्त्रेऽप्येतत्सूक्तं , ' प्रातरनुवाकन्यायेन' ( आश्व. श्रौ. ६. ५) इत्यतिदेशात् ॥


उषो॑ भ॒द्रेभि॒रा ग॑हि दि॒वश्चि॑द्रोच॒नादधि॑ ।

वह॑न्त्वरु॒णप्स॑व॒ उप॑ त्वा सो॒मिनो॑ गृ॒हम् ॥१

उषः॑ । भ॒द्रेभिः॑ । आ । ग॒हि॒ । दि॒वः । चि॒त् । रो॒च॒नात् । अधि॑ ।

वह॑न्तु । अ॒रु॒णऽप्स॑वः । उप॑ । त्वा॒ । सो॒मिनः॑ । गृ॒हम् ॥१

उषः । भद्रेभिः । आ । गहि । दिवः । चित् । रोचनात् । अधि ।

वहन्तु । अरुणऽप्सवः । उप । त्वा । सोमिनः । गृहम् ॥१

हे "उषः उषोदेवते “भद्रेभिः भन्दनीयैः शोभनैर्मार्गैः "दिवः अन्तरिक्षलोकात् । रोचनात् रोचमानात् दीप्यमानात्। अधिः उपर्यर्थः । उपरि वर्तमानात् । चित् इति पूजितार्थः। पूजितात् एवंविधादन्तरिक्षलोकात् "आ "गहि आगच्छ। हे उषः "अरुणप्सवः अरुणवर्णा गावः "सोमिनः सोमयुक्तस्य यजमानस्य "गृहं देवयजनरूपं यज्ञगृहं "त्वा त्वाम् "उप “वहन्तु प्रापयन्तु ॥ गहि । गमेर्लोटि बहुलं छन्दसि' इति शपो लुक् । हेरपित्त्वेन ङित्त्वे ' अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । ‘ अतो हेः' इति लुक् न भवति, असिद्धवदत्रा भात् ' इति अनुनासिकलोपस्यासिद्धत्वात् । रोचनात् ।' रुच दीप्तौ । ‘ अनुदात्तेतश्च हलादेः' इति युच् । योरनादेशे ‘ चितः' इत्यन्तोदात्तत्वम् । अरुणप्सवः । ‘ प्सा भक्षणे'। प्सान्ति भक्षयन्ति स्तनं पिबन्तीति प्सवो वत्साः । औणादिकः कुप्रत्ययः । आतो लोप इटि च ' इति आकारलोपः। अरुणाः प्सवो यासां तास्तथोक्ताः । अत्र वत्सानामारुण्यप्रतिपादनात् मातॄणामपि तथात्वं गम्यते । ‘ पैतृकमश्वा अनुहरन्ते । मातृकं गावोऽनुहरन्ते' (पा. म. १. ३. २१. ५) इति गोनर्दीयः । तासां च उषोवाहनस्त्वं निघण्टावुक्तम् - अरुण्यो गाव उषसाम्' (नि. १. १५, ७ ) इति । अरुणशब्दः ‘अर्तेश्च ' ( उ. सू. ५. ६८५) इति उनन्प्रत्ययान्तः । तृणाख्यायां चित् ' ( उ. सू. ३. ३३९ ) इत्यतः ‘चित्' इत्यनुवृत्तेरन्तोदात्तः । स एव बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन शिष्यते ॥


सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था॑ उष॒स्त्वम् ।

तेना॑ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः ॥२

सु॒ऽपेश॑सम् । सु॒ऽखम् । रथ॑म् । यम् । अ॒धि॒ऽअस्थाः॑ । उ॒षः॒ । त्वम् ।

तेन॑ । सु॒ऽश्रव॑सम् । जन॑म् । प्र । अ॒व॒ । अ॒द्य । दु॒हि॒तः॒ । दि॒वः॒ ॥२

सुऽपेशसम् । सुऽखम् । रथम् । यम् । अधिऽअस्थाः । उषः । त्वम् ।

तेन । सुऽश्रवसम् । जनम् । प्र । अव । अद्य । दुहितः । दिवः ॥२

हे "उषः "त्वं "यं "रथम् "अध्यस्थाः अधितिष्ठसि। कीदृशं रथम्। "सुपेशसं शोभनावयवं शोभनरूपयुक्तं वा । ‘ पेश इति रूपनाम ' (निरु. ८. ११ ) इति यास्कः । यद्वा । शोभनहिरण्ययुक्तम् । ‘ पेशः कृशनम् ' ( नि. १. २. ६) इति तन्नामसु पाठात् । "सुखं शोभनेन स्वेन आकाशेन युक्तं विस्तृतमित्यर्थः । यद्वा । सुखहेतुभूतम् । अथवा सुखमिति क्रियाविशेषणम् । सुखं यथा भवति तथेत्यर्थः । हे "दिवः “दुहितः द्युलोकसकाशात् उत्पन्ने उषोदेवते "तेन रथेन "अद्य अस्मिन् काले “सुश्रवसं शोभनहविर्युक्तं “जनं यजमानं "प्राव प्रकर्षेण गच्छ ॥ सुपेशसम् । ‘ पिश अवयवे'। अस्मात् असुन्प्रत्ययः । नित्त्वदाद्युदात्तः पेशस्शब्दः । शोभनं पेशो यस्यासौ सुपेशाः । ‘ आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । अध्यस्थाः । तिष्ठतेः ‘ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लुङि गातिस्था° ' इति सिचो लुक् । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । ‘ तिङि चोदात्तवति' इति गतेरनुदात्तत्वम् । तेन । अन्येषामपि दृश्यते ' इति संहितायां दीर्घः । सुश्रवसम् । श्रव इत्यन्ननाम श्रूयत इति सतः ' ( निरु. १०. ३ ) इति यास्कः । सुपेशसमितिवदुत्तरपदाद्युदात्तत्वम् । अव । ‘ अव रक्षणगतिप्रीतितृप्ति° ' इत्युक्तत्वात् अत्र अवतिर्गत्यर्थः । दुहितर्दिवः । परमपि च्छन्दसि ' इति षष्ठ्यन्तस्य पूर्वामन्त्रिताङ्गवद्भावे सति पदद्वयसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् ॥


वय॑श्चित्ते पत॒त्रिणो॑ द्वि॒पच्चतु॑ष्पदर्जुनि ।

उष॒ः प्रार॑न्नृ॒तूँरनु॑ दि॒वो अन्ते॑भ्य॒स्परि॑ ॥३

वयः॑ । चि॒त् । ते॒ । प॒त॒त्रिणः॑ । द्वि॒ऽपत् । चतुः॑ऽपत् । अ॒र्जु॒नि॒ ।

उषः॑ । प्र । आ॒र॒न् । ऋ॒तून् । अनु॑ । दि॒वः । अन्ते॑भ्यः । परि॑ ॥३

वयः । चित् । ते । पतत्रिणः । द्विऽपत् । चतुःऽपत् । अर्जुनि ।

उषः । प्र । आरन् । ऋतून् । अनु । दिवः । अन्तेभ्यः । परि ॥३

हे "अर्जुनि शुभ्रवर्णे “उषः उषोदेवते "ते तव "ऋतूँरनु गमनान्यनुलक्ष्य "द्विपत् द्विपात् मनुष्यादिकं "चतुष्पत् गवादिकं तथा “पतत्रिणः पतत्रवन्तः पक्षोपेताः “वयश्चित् पक्षिणश्च “दिवः “अन्तेभ्यः आकाशप्रान्तेभ्यः "परि उपरि “प्रारन् प्रकर्षेण गच्छन्ति । रात्रावन्धकारेणाभिभूताः सर्वे प्राणिनः त्वदागमानन्तरं चेष्टावन्तो भवन्तीत्यर्थः ॥ पतत्रिणः । ‘ पत्लृ गतौ । पतत्यनेनेति पतत्रम् । ‘ अमिनक्षि° (उ. सू. ३. ३८५) इत्यादिना अत्रन्प्रत्ययः । ततो मत्वर्थीय इनिः । द्विपत् । द्वौ पादावस्येति संख्यासुपूर्वस्य ' ( पा. सू. ५. ४. १४० ) इति पाशब्दस्य अन्त्यलोपः समासान्तः । अयस्मयादित्वेन भत्वात् ‘ पादः पत्' ( पा. सू. ६. ४. १३०) इति पद्भावः ।। ‘ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ' ( पा. सू. ६. २. १९७ ) इत्युत्तरपदान्तोदात्तत्वम् । चतुष्पत् । चत्वारः पादा अस्य । स्वरव्यतिरिक्तं पूर्ववत् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ‘ इणः षः' इत्यनुवृत्तौ इदुदुपधस्य चाप्रत्ययस्य ' ( पा. सू. ८. ३. ४१ ) इति विसर्जनीयस्य षत्वम् । न च परत्वेनास्य असिद्धत्वात् कुप्वोः क पौ च ' ( पा. सू. ८. ३. ३७) इति उपध्मानीयादेशः शङ्कनीयः, येन नाप्राप्तिन्यायेन तस्यापवादत्वात् । अपवादस्तु परमपि पूर्वं बाधते एव' इति वृत्तावुक्तम् । आरन् । ‘ऋ गतौ । ‘ छन्दसि लुङ्लङलिटः ' इति वर्तमाने लुङि ‘ सर्तिशास्त्यर्तिभ्यश्च ' इति च्लेः अङादेशः । ‘ ऋदृशोऽङि गुणः' इति गुणः । आडागमः । ऋतून् । ‘ऋ गतौ ' । अस्मात् औणादिको भावे कुप्रत्ययः । अनु । अनुर्लक्षणे ' ( पा. सू. १. ४.८४ ) इति अनोः कर्मप्रवचनीयत्वम् ‘ कर्मप्रवचनीययुक्ते° ' (पा. सू. २. ३. ८) इति द्वितीया । संहितायां ' दीर्घादटि समानपादे ' इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा ' इति रोः पूर्वस्य वर्णस्य सानुनासिकत्वम् । दिवः । ‘ ऊडिदम्' इति विभक्तिरुदात्ता । अन्तेभ्यः । पञ्चम्याः परावध्यर्थे ' इति विसर्जनीयस्य सत्वम् ।।


व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नम् ।

तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत ॥४

वि॒ऽउ॒च्छन्ती॑ । हि । र॒श्मिऽभिः॑ । विश्व॑म् । आ॒ऽभासि॑ । रो॒च॒नम् ।

ताम् । त्वाम् । उ॒षः॒ । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । कण्वाः॑ । अ॒हू॒ष॒त॒ ॥४

विऽउच्छन्ती । हि । रश्मिऽभिः । विश्वम् । आऽभासि । रोचनम् ।

ताम् । त्वाम् । उषः । वसुऽयवः । गीःऽभिः । कण्वाः । अहूषत ॥४

हे "उषः "व्युच्छन्ती तमो वर्जयन्ती त्वं "रश्मिभिः स्वकीयैस्तेजोभिः "विश्वं सर्वं भूतजातं "रोचनं रोचमानं प्रकाशयुक्तं यथा भवति तथा “आ भासि आ समन्तात् प्रकाशसे । “हि यस्मादेवं तस्मात् “तां तादृशीं “त्वां “वसूयवः वसुकामाः "कण्वाः मेधाविन ऋत्विजः कण्वगोत्रोत्पन्ना वा महर्षयः “गीर्भिः स्तुतिलक्षणैर्वचोभिः "अहूषत स्तुतवन्तः' इत्यर्थः । कण्व इति मेधाविनाम, कण्वः ऋभुः ( नि. ३. १५. ७ ) इति तन्नामसु पाठात् ॥ आभासि । ‘भा दीप्तौ । अदादित्वात् शपो लुक् । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ हि च ' इति निघातप्रतिषेधः । ‘ तिङि चोदात्तवति' इति गतेरनुदात्तत्वम् । रोचनम् । रुच दीप्तौ ।' अनुदात्तेतश्च हलादेः' इति युच् । ‘ चितः' इत्यन्तोदात्तत्वम् । वसूयवः । वसु धनमात्मन इच्छन्तः । सुप आत्मनः क्यच् । ‘ अकृत्सार्वधातुकयो:०' इति दीर्घः । ‘ क्याच्छन्दसि ' इति उप्रत्ययः । गीर्भिः। ‘ सावेकाचः०' इति विभक्तेरुदात्तत्वम् । कण्वाः । कण शब्दार्थः । ‘ अशिप्रुषिलटिकणि° ' इत्यादिना क्वन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । अहूषत । ह्वेञो लुङि ‘ ह्वः संप्रसारणम्' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' इति संप्रसारणम् । परपूर्वत्वे ‘ हलः' इति दीर्घत्वम् । च्लेः सिच् । एकाचः' इति इट्प्रतिषेधः। संज्ञापूर्वकस्य विधेरनित्यत्वात गुणाभावः ॥ ॥ ६ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.४९&oldid=204958" इत्यस्माद् प्रतिप्राप्तम्